________________
भृत्यानामधिकमूल्यवितरणेन षट्जीवकायरक्षायतनापूर्व जिनभवनस्य विधापनं, सति विभवे भरतादिवदनशिलाभिर्वचामीकरकुहिमस्य मणिमयस्तम्भसोपानस्य रस्त्रमयतोरणशतालङ्कृतस्य विशालशालाबलानकस्य शालभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूरकस्तूरिकागरुप्रभृतिधूपसमुच्छलहूमपटलजातजलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधातोद्यनान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृतिविचित्रवस्त्रोल्लोचखचितमुक्तावचूलालङ्कृतस्य उत्पतन्निपतद्गायनृत्यदल्गत्सिंहादिनादितवत्सुमहिमानुमोदनप्रमोदमानजनस्य विचित्रचित्रीयितसकललोकस्य चामरध्वजच्छन्त्रालङ्कारविभूषितस्य मूर्धारोपितविजयवैजयन्तीनिबद्धकिङ्कणीरणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिम्नो निरन्तरतालारासकहल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यग्रकुलाङ्गनाचमत्कारितभव्यलोकस्यामिनीयमाननाटककोटिरसाक्षिप्तरसिकलोकस्य जिनभषमस्योत्तुन गिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु सम्प्रतिराजवञ्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनं, असति तु विभवे तृणकुव्यादिरूपस्यापि, यदाह “यस्तृणमयीमपि कुटी, कुर्याद्दद्यात्तथैकपुष्पमपि । भसया परमगुरुभ्यः, पुण्योन्मानं कुतस्तस्य ।।१। किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवमम् । ये कारयन्ति शुभमतिविधायिनस्ते महाधन्याः । २" राजादेस्तु विधापयितुः प्रचुरतरभाण्डागारग्रामनगरमण्डलगोकुलादिप्रदानं जिनभवने वपनम् तथा जीर्णशीर्णानां चैत्यानां समारचनं नष्टभ्रष्टानां समुद्धरण
जिनभात महाधन्याः किं पुनरुपचिमयीमपि कुटी, पातपुरं प्रति
भवने वपनमः।" राजादेस्तु सिमुद्घातघटितमि
Jain Education intant
For Private Personel Use Only
jainelibrary.org