________________
विस्तरः। शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ।१।२। बलायां दृष्टौ दृढं दर्शनं, स्थिरसुखमासनं, परमा तत्त्वशुश्रूषा, योगगोचराक्षेपः, स्थिरचित्ततया योगसाधनोपायकौशलं च भवति ३। दीपायां दृष्टौ प्राणायामः, प्रशान्तवाहितालाभाद् योगोत्थानविरहस्तत्त्वश्रवणं, प्राणेभ्योऽपि धर्मस्याधिकत्वेन परिज्ञानं, तत्त्वश्रवणतो गुरुभक्तरुद्रेकात्समापत्त्यादिभेदेन तीर्थकृद्दर्शनं च भवति । तथा मित्रादृष्टिस्तृणाग्निकणोपमा, न तत्त्वतोऽभीष्टकार्यक्षमा सम्यक्प्रयोगकालं यावदनवस्थानात्, अल्पवीर्यतया ततः पटुबीजसंस्काराधानानुपपत्तेः, विकलप्रयोगादतो वन्दनादिकार्यायोगादिति । तारादृष्टिगोमयाग्निकणसदृशी, इयमप्युक्तकल्पैव, तत्त्वतो विशिष्टवीर्यस्थितिविकलवादतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेस्तदभावे प्रयोगवैकल्यात्ततस्तथा तत्कार्याभावादिति । बलादृष्टिः काष्ठाग्निकणतुल्या ईषद्विशिष्टोक्तबोधयात्, तद्भावेनात्र मनास्थितिवीये, अतः पटुपाया स्मृतिरिह प्रयोगसमये, तद्भावे चार्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । दीप्रादृष्टिः दीपप्रभासदृशी, विशिष्टतरोक्तबोधत्रयादतोऽत्रोदने स्थितिवीर्ये, तत्पव्यपि प्रयोगसमये स्मृतिः। एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथाभक्तितो यत्नभेदप्रवृत्तेरिति । प्रथमगुणस्थानप्रकर्ष एतावानिति समयविदः । इत्थं चोक्तस्य योगदृष्टिसमुच्चयग्रन्थार्थस्यानुसारेण मिथ्यादृष्टीनामपि माध्यस्थ्यादिगुणमूलकमित्रादिदृष्टियोगेन तस्य गुणस्थानकवसिद्धेस्तथाप्रवृत्तेरनाभिग्रहिकस्य संभवादनाभिग्रहिकत्वमेव तस्य देशनायोग्यत्वे शोभननिबन्धनमित्यापन्नम् । इत्थं चानाभोगतोऽपि मार्गगमनमेव सदन्धन्यायेनेत्यध्यात्मचिन्तका'
तितो यत्नयतिवीर्ये, तत्पटलायनलेशभावानात्र मनाकस्थितस्तथा
Jhin Education
For Private
Personal Use Only
ainelibrary.org