SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ संयोगादिष्वपि भङ्गसङ्ख्याभावना कार्या, पञ्चमदेवकुलिकास्थापना ६ ५ ३० एवं सर्वासामपि देव कुलिकानां निष्पत्तिः खयमेवावसेया, इयं च प्ररूपणाऽऽवश्यकनि ३६ १० ३६० युक्त्यभिप्रायेण कृता, भगवत्यभिप्रायेण तु नवभङ्गी, साऽपि प्रसङ्गतः प्रदश्यते, तथाहि- २१६ १० २१६० हिंसां न करोति मनसा १ वाचा २ कायेन ३, मनसा वाचा ४, मनसा कायेन ५, १२९६ ५६४८. वाचा कायेन ६, मनसा वाचा कायेन ७, एते करणेन सप्त भङ्गाः १ एवं कारणेन २, ७७७६ १७७७६ अनुमत्या ३, करणकारणाभ्यां ४, कारणानुमतिभ्यां ५, करणानुमतिभ्यां ६, करणकारणानुमतिभि ७ रपि सप्त, एवं सर्वे मिलिता एकोनपश्चाशद्भवन्ति ३३३२२२१११ एते च त्रिकालविषयत्वात् प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशं ३२१३२१३२१ शतं भवन्ति, यदाह--'मणवयकाइयजोगे, करणे कारावणे अणुमई अ । इक्कगदु १३३९९३३९९ गतिगजोगे, सत्ता सत्तेव गुणवन्ना ॥१॥ पढमिक्को तिन्नि तिआ, दुन्नि नवा तिन्नि दो नवा चेव । कालतिगेण य सहिया, सीआलं होइ भंगसयं ॥२॥ सीआलं भंगसयं, पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे, कुसलो सेसा अकुसला उ ॥३॥'त्ति, त्रिकालविषयता चातीतस्य निन्दया साम्पतिकस्य संवरणेन अनागतस्य प्रत्याख्यानेनेति, यदाह-'अईयं निंदामि, पडुप्पन्नं, संवरेमि, अणागयं पञ्चक्खामि'त्ति । एते च भङ्गा अहिंसामाश्रित्य प्रदर्शिता ब्रतान्तरेष्वपि ज्ञेयाः । तत्र पञ्चाणुव्रतेषु प्रत्येक १४७ भङ्गकभावात् ७३५ भेदाः श्रावकाणां भवन्ति, उक्तं च-'दुविहा *K*K***公*公*公*公*公*公*K*x Join Education Intem For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy