________________
संयोगादिष्वपि भङ्गसङ्ख्याभावना कार्या, पञ्चमदेवकुलिकास्थापना ६ ५ ३० एवं सर्वासामपि देव कुलिकानां निष्पत्तिः खयमेवावसेया, इयं च प्ररूपणाऽऽवश्यकनि ३६ १० ३६० युक्त्यभिप्रायेण कृता, भगवत्यभिप्रायेण तु नवभङ्गी, साऽपि प्रसङ्गतः प्रदश्यते, तथाहि- २१६ १० २१६० हिंसां न करोति मनसा १ वाचा २ कायेन ३, मनसा वाचा ४, मनसा कायेन ५, १२९६ ५६४८. वाचा कायेन ६, मनसा वाचा कायेन ७, एते करणेन सप्त भङ्गाः १ एवं कारणेन २, ७७७६ १७७७६ अनुमत्या ३, करणकारणाभ्यां ४, कारणानुमतिभ्यां ५, करणानुमतिभ्यां ६, करणकारणानुमतिभि ७ रपि सप्त, एवं सर्वे मिलिता एकोनपश्चाशद्भवन्ति ३३३२२२१११ एते च त्रिकालविषयत्वात् प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशं ३२१३२१३२१ शतं भवन्ति, यदाह--'मणवयकाइयजोगे, करणे कारावणे अणुमई अ । इक्कगदु १३३९९३३९९ गतिगजोगे, सत्ता सत्तेव गुणवन्ना ॥१॥ पढमिक्को तिन्नि तिआ, दुन्नि नवा तिन्नि दो नवा चेव । कालतिगेण य सहिया, सीआलं होइ भंगसयं ॥२॥ सीआलं भंगसयं, पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे, कुसलो सेसा अकुसला उ ॥३॥'त्ति, त्रिकालविषयता चातीतस्य निन्दया साम्पतिकस्य संवरणेन अनागतस्य प्रत्याख्यानेनेति, यदाह-'अईयं निंदामि, पडुप्पन्नं, संवरेमि, अणागयं पञ्चक्खामि'त्ति । एते च भङ्गा अहिंसामाश्रित्य प्रदर्शिता ब्रतान्तरेष्वपि ज्ञेयाः । तत्र पञ्चाणुव्रतेषु प्रत्येक १४७ भङ्गकभावात् ७३५ भेदाः श्रावकाणां भवन्ति, उक्तं च-'दुविहा
*K*K***公*公*公*公*公*公*K*x
Join Education Intem
For Private Personel Use Only