________________
संग्रह.
धर्म- | शिष्टा अपि, ततश्च ज्ञानदर्शनाभ्यां समताविषमतालक्षणधर्मद्वयाग्रहणादयुक्तमेव तयोः सर्वार्थविषयत्व
मिति, न, धर्मधर्मिणोः सर्वथा भेदानभ्युपगमात्, ततश्चाभ्यन्तरीकृतसमताख्यधर्माण एव विषमताधर्म॥१५२॥
| विशिष्टा ज्ञानेन गम्यन्ते, अभ्यन्तरीकृतविषमताख्यधर्माण एव च समताधर्मविशिष्टा दर्शनेन गम्यन्त इति ज्ञानदर्शनयो सर्वार्थविषयत्वमिति सर्वज्ञा सर्वदर्शिनश्च, तेभ्यः । एते च सर्वेऽपि सर्वगतात्मवादिभिः मुक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते, यदाहुस्ते–'मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः । तन्निराकरणार्थमाह-"सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं" 'शिव' सर्वोपद्रवरहितत्वात् , 'अचलं' स्वाभाविकप्रायोगिकचलनक्रियारहितत्वात्, 'अरुज' व्याधिवेदनारहितं, तन्निबन्धनयोः शरीरमनसोरभावात् , 'अनन्तम्'अनन्तज्ञानविषययुक्तत्वात् , 'अक्षयं' विनाशकारणाभावात्, सततमनश्वरमित्यर्थः 'अव्याबाधम्' अकर्मत्वात्, "अपुनरावृत्ति न पुनरावृत्तिः-संसारे अवतारो यस्मात् सिद्धिगतिनामधेयं सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैव च गम्यमानत्वाद्गतिः सिद्धिगतिरेव नामधेयं यस्य तत्तथा, तिष्ठन्त्यस्मिन्निति स्थानं, व्यवहारतः सिडिक्षेत्रं, यदाहुः-"इहं बुदिं चइत्ता णं, तत्थ गंतूण सिज्झइ" इति, निश्चयतस्तु खरूपमेव, 'सर्वे भावा आत्मभावे तिष्ठन्तीतिवचनात् । विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा संभवन्ति, तथापि स्थानस्थानिनोरभेदोपचारादेवं व्यपदेशः, तदेवंविधं 'स्थान' 'संप्राप्ताः' सम्यगशेषकर्मक्षयविच्युत्या स्वरूप
SASUALSO
चलं' स्वाभाविकमवावाहमपुणवत्र तिष्ठन्ति पि सर्वगतात्मागम्य
॥१५२॥
Join Education in
For Private
Personal Use Only
Mainelibrary.org