________________
धर्म
संग्रह.
18|हिकाखरूपं पूर्वमुक्तं, तासु च सविस्तरं सर्वचैत्यपरिपाटीकरणादिमहोत्सवोऽष्टाहिकायात्रा, इयं चैत्ययात्रा:
प्युच्यते, रथयात्रा तु शृङ्गारितप्रवररथे जिनप्रतिमा संस्थाप्य समहं स्लाबपूजादिपुरस्सरं समस्तनगरे पूजा॥२४३॥
प्रवर्तनादिरूपा, यतो हैमपरिशिष्टपर्वणि-"सुहस्त्याचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे, सङ्घनान्यत्र वत्सरे ॥१॥ मण्डपं चैत्ययात्रायां, सुहस्ती भगवानपि । एत्य नित्यमलश्चक्रे, श्रीसङ्घन समन्विताः॥२॥ सुहस्तिखामिनः शिष्यः, परमाणुरिवाग्रतः । कृताञ्जलिस्तत्र नित्यं, निषसाद च सम्प्रतिः ॥३॥ यात्रोत्सवाङ्गे सङ्घन, रथयात्रा प्रचक्रमे । यात्रोत्सवो हि भवति, सम्पूर्णो रथयात्रया ॥४॥ रथोऽथ रथशालाया, दिवाकररथोपमः । निर्ययौ वर्णमाणिक्यद्युतिद्योतितदिग्मुखः॥५॥श्रीमदहत्प्रतिमाया, रथस्थाया महर्द्धिभिः । विधिज्ञैः स्नात्रपूजादि, श्रावकैरुपचक्रमे ॥६॥ क्रियमाणेऽहंतः स्लाने, लात्राम्भो न्यपतद्रथात् । जन्मकल्याणके पूर्व, सुमेरुशिखरादिव ॥७॥ श्राद्धैः सुगन्धिभिर्द्रव्यैः, प्रतिमाया विलेपनम् ।। खामिविज्ञीप्सुभिरिवाकारि वक्राहितांशुकैः॥८॥ मालतीशतपत्रादिदामभिः प्रतिमाऽर्हतः । पूजिताऽभात्क| लेवेन्दोवृत्ता शारद्वारिदैः॥९॥ दह्यमानागरूत्थाभिधूमलेखाभिरावृता । अराजत्प्रतिमा नीलवासोभिरिव पूजिता ॥१०॥ आरात्रिकं जिनार्चायाः, कृतं श्राद्धैचलच्छिखम् । दीप्यमानौषधीचक्रशैलशृङ्गविडम्बकम् ॥११॥ वन्दित्वा श्रीमदर्हन्तमथ तैः परमाईतैः । रथ्यैरिवाग्रतो भूयः, स्वयमाचकृषे रथः ॥ १२॥ नागरी|भिरुपक्रान्तसहल्लीसकरासकः । चतुर्विधाऽऽतोद्यवाद्यसुन्दरप्रेक्षणीयकः ॥१३॥ परितः श्राविकालोकगी-|
यो स्वर्णमाणिकोत्सवो हि भवातस्तत्र नित्यं, न श्रीसद्देन सम..
॥२४३॥
Jan Education
For Private
Personel Use Only
jainelibrary.org