________________
२
मोद्य खोपकाराय
संग्रह.
निर्जरणपुण्यमानत्वेन
T
धर्म- जलोत्पत्तावनन्तरोक्तदोषानपोह्य खोपकाराय परोपकाराय च किल भवति,इत्येवं स्नानादिकमप्यारम्भदो
विषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्मन्यन्ते॥१२७॥NIपूजार्थस्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावा-IN
द्विषममिमित्थमुदाहरणं, ततः किलेदमित्थं योजनीयं-यथा कूपखननं खपरोपकाराय भवति, एवं स्नान-18 पूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति । न चैतदागमाननु (मानु) पाति, यतो धर्मार्थ-दू प्रवृत्तावप्यारम्भजनितस्याल्पपापस्येष्टत्वात्, कथमन्यथा भगवत्याभुक्तम्-"तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे भंते ! किं कन्जइ? गो० अप्पे पावे कम्मे बहुअरिआ से णिजरा कजइ" तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिप्रत्तिरपि कथं स्यादिति पश्चाशकवृत्ती, तत्सूत्रमपि “हाणाइवि जयणाए, आरम्भवओ गुणाय णिअमेण । सुहभावहेउओ खलु, विणेअं कूवणाएणं ॥१॥” इत्यलं प्रसङ्गेन । एवं च देवपूजाद्यर्थमेव गृहस्थस्य द्रव्यस्लानमनुमतं, तेन द्रव्यलानं पुण्यायेति यत्मोच्यते तन्निरस्तं मन्तव्यं, भावलानं च शुभध्यानरूपं, यतः "ध्यानाम्भसा तु जीवस्य, सदा यच्छुद्धिकारणम् । मलं कर्म समाश्रित्य, भावलानं तदुच्यते ॥१॥” इति । कस्यचित् लाने कृतेऽपि यदि गडक्षतादि स्रवति, तदा तेनाङ्गपूजां खपुष्पचन्दनादिभिः परेभ्यः कारयित्वाऽग्रपूजा भावपूजा च स्वयं कार्या, वपुरपावित्र्ये प्रत्युताशातनासम्भवेन खयमङ्गपूजाया
॥१२७॥
JainEducation ined
For Private Personal use only