________________
निषिद्धत्वाद, उक्तं च “निःशूकत्वादशौचेऽपि, देवपूजां तनोति यः। पुष्पैर्भूपतितैर्यश्च, भवतः श्वपचाविमौ । alnam" इति । तत्र स्नानानन्तरं पवित्रमृदुगन्धकाषायिकायंशुकेनाङ्गरूक्षणं तथा पोतिकमोचनपवित्रवस्त्रा
तरपरिधानादियतया क्लिन्नाङ्गिभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तरामुखःसंव्ययते दिव्यं नव्यमकीलितं श्वेतांशुकदयं, यतः "विशुद्धिं वपुषः कृत्वा, यथायोग्यं जलादिभिः। धौतवस्त्रे वसीत दे, विशुद्धे धूपधुपिते Kinलोयन कर्यात्सन्धितं वस्त्रं, देवकर्मणि भूमिप!। न दग्धं नतु वैच्छिन्नं (विच्छिन्नं), परस्य तु न धारयेत ॥ कटिस्पष्ट त यवलं, पुरीषं येन कारितम् । समूत्रमैथुनं वाऽपि, तवस्त्रं परिवर्जयेत् ॥२॥ एकवस्त्रो न अञ्जीत, न कुर्याद्देवताचेनम् । न कञ्चुकं विना कायों, देवार्चा स्त्रीजनेन तु ॥ ३॥" एवं हिंसा वसांपीणां च वयत्रयं विना देवपूजादि न कल्पते । धौतवस्त्रं च मुख्यवृत्त्याऽतिविशिष्टं क्षीरोदकादिकं तवा मायनराजीप्रभावतीप्रभृतीनामपिधीतांशुकं श्वेतं निशीथादावुक्तं, दिनकृत्यादावपि 'सेअवस्थानिसणोति क्षीरोदकायशक्तावपि दुकूलाधिौतिकं विशिष्टमेव कार्य, यदुक्तं पूजाषोडशके 'सितशुसाभवस्त्रेणेति । तत्तिर्यथा-सितवस्त्रेण च शुभवस्त्रेण च, शुभमिह शुभ्रादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण
परिगृह्यत इति । एगसाडि उत्तरासंगं करेइ इत्यागमप्रामाण्यादुत्तरीयमखण्डमेव कार्य, नतु खण्डव्यापादिरूपं, तच्च वस्त्रद्वयं भोजनादिकार्ये न व्यापार्य, प्रखेदादिनाऽशुचित्वापत्तेः, व्यापारणानुसारेण च पुनः पूनर्धावनधपनादिना पावनीयं, पूजाकार्येऽपि खल्पवेलमेव व्यापार्य, परसत्कमपि च प्रायो वज्य, विशिष्य
RAKASGANGACA
Jain Education inti
nal
For Private
Personel Use Only