SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ निषिद्धत्वाद, उक्तं च “निःशूकत्वादशौचेऽपि, देवपूजां तनोति यः। पुष्पैर्भूपतितैर्यश्च, भवतः श्वपचाविमौ । alnam" इति । तत्र स्नानानन्तरं पवित्रमृदुगन्धकाषायिकायंशुकेनाङ्गरूक्षणं तथा पोतिकमोचनपवित्रवस्त्रा तरपरिधानादियतया क्लिन्नाङ्गिभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तरामुखःसंव्ययते दिव्यं नव्यमकीलितं श्वेतांशुकदयं, यतः "विशुद्धिं वपुषः कृत्वा, यथायोग्यं जलादिभिः। धौतवस्त्रे वसीत दे, विशुद्धे धूपधुपिते Kinलोयन कर्यात्सन्धितं वस्त्रं, देवकर्मणि भूमिप!। न दग्धं नतु वैच्छिन्नं (विच्छिन्नं), परस्य तु न धारयेत ॥ कटिस्पष्ट त यवलं, पुरीषं येन कारितम् । समूत्रमैथुनं वाऽपि, तवस्त्रं परिवर्जयेत् ॥२॥ एकवस्त्रो न अञ्जीत, न कुर्याद्देवताचेनम् । न कञ्चुकं विना कायों, देवार्चा स्त्रीजनेन तु ॥ ३॥" एवं हिंसा वसांपीणां च वयत्रयं विना देवपूजादि न कल्पते । धौतवस्त्रं च मुख्यवृत्त्याऽतिविशिष्टं क्षीरोदकादिकं तवा मायनराजीप्रभावतीप्रभृतीनामपिधीतांशुकं श्वेतं निशीथादावुक्तं, दिनकृत्यादावपि 'सेअवस्थानिसणोति क्षीरोदकायशक्तावपि दुकूलाधिौतिकं विशिष्टमेव कार्य, यदुक्तं पूजाषोडशके 'सितशुसाभवस्त्रेणेति । तत्तिर्यथा-सितवस्त्रेण च शुभवस्त्रेण च, शुभमिह शुभ्रादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्ण परिगृह्यत इति । एगसाडि उत्तरासंगं करेइ इत्यागमप्रामाण्यादुत्तरीयमखण्डमेव कार्य, नतु खण्डव्यापादिरूपं, तच्च वस्त्रद्वयं भोजनादिकार्ये न व्यापार्य, प्रखेदादिनाऽशुचित्वापत्तेः, व्यापारणानुसारेण च पुनः पूनर्धावनधपनादिना पावनीयं, पूजाकार्येऽपि खल्पवेलमेव व्यापार्य, परसत्कमपि च प्रायो वज्य, विशिष्य RAKASGANGACA Jain Education inti nal For Private Personel Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy