________________
धर्म
संग्रह
॥८४॥
पडिसेवणं च"त्ति तत्रायमावश्यकचूर्णिपश्चाशकचूर्णियोगशास्त्रवृत्त्यायुक्तो विधिर्यथा-श्रावकः सामायिककर्ता द्विधा भवति, ऋद्धिमाननृद्धिकश्च, योऽसावनृद्धिकः स चतुर्यु स्थानेषु सामायिकं करोति, जिनगृहे साध्वन्तिके पौषधशालायां खगृहे वा यत्र वा विश्राम्यति निर्व्यापारो वा आस्ते । तत्र च यदा साधुसमीपे करोति तदाऽयं विधि:-यदि कस्माचिदपि भयं नास्ति, केनचिद्विवादो नास्ति, ऋणं वा न धारयति, मा भूत्तत्कृताकर्षणापकर्षणनिमित्तः सक्लेशः, तदा खगृहेऽपि सामायिकं कृत्वा ईयां शोधयन् सावधां भाषां परिहरन् काष्ठलेष्ट्वादिना यदि कार्य तदा तत्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमाय च गृह्णन् खेलसिवाणकादींश्चाविवेचयन् विवेचयंश्च स्थण्डिलं प्रत्यवेक्ष्य प्रमृज्य च पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधून्नमस्कृत्य सामायिकं करोति । तत्सूत्रं यथा-"करेमि भंते ! सामाइअं सावजं जोगं पञ्चक्खामि जाव साहू पजुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि"त्ति अस्यार्थः-'करोमि' अभ्युपगच्छामि भंते! इति गुरोरामन्त्रणं हे भदन्त ! भदन्तः सुखवान् कल्याणवांश्च भवति, 'भदु सुखकल्याणयो'रस्यौणादिकान्तप्रत्ययान्तस्य निपातने रूपं, आमन्त्रणं च प्रत्यक्षस्य गुरोस्तदभावे परोक्षस्यापि वुद्ध्या प्रत्यक्षीकृतस्य भवति, गुरोश्वाभिमुखीकरणेन सर्वो धर्मः गुरुपादमूले तदभावे स्थापनासमक्षं कृतः फलवानिति दर्शितं, यतः-"नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥१॥" अथवा
Jain Educational
For Private & Personel Use Only
R
ainelibrary.org