________________
धर्म
संग्रह.
४९॥
AAAAAAACANCIAL
षडेव लिङ्गानि । अथ भावगतानि तान्याह-"भावगयाई सतरस, मुणिणो एअस्स बिति लिंगाई। जाणिअजिणमयसारा, पुवायरिआ जओ आहू ॥११॥ इत्थिं १, दिअत्थसंसार ४ विसय ५ आरंभ ६गेह ७ दंसणओ ८। गडरिगाइपवाहे ९, पुरस्सरं आगमपवित्ती १०॥१२॥ दाणाइ जहासत्ती, पवत्तणं ११ विहिअ १२ रत्तदुढे अ १३ । मज्झत्थ १४ मसंबद्धो १५, परत्थकामोवभागी अ१६ ॥१३॥ वेसा इव गिहवासं, पालइ १७ सत्तरसपयनिबद्धं तु। भावगयभावसावगलक्खणमेअं समासेणं ॥१४॥” आसां काचियाख्या-स्त्रियादिदर्शनान्तपदाष्टकानां बन्ढे सप्तम्यर्थे तसिल (इतरादिभ्योऽपि दृश्यन्ते पा०५-14 ३-११४) अयं भाव:-स्त्रीवशवी न भवेत् १, इन्द्रियाणि विषयेभ्यो निरुणद्धि २, नानर्थमूलेऽर्थे लुभ्यति ३, संसारे रतिं न करोति ४, विषयेषु न गृद्धिं कुर्यात् ५, तीव्रारम्भं न करोति, करोति चेदनिच्छन्नेव ६, गृहवासे पाशमिव मन्यमानो वसेत् ७, सम्यक्त्वान्न चलति ८, गडरिकप्रवाहं त्यजति |९, आगमपुरस्सरं सर्वाः क्रियाः करोति १०, यथाशक्ति दानादौ प्रवर्तते ११, विहीको निरवद्यक्रियां कुर्वाणो न लज्जते १२, संसारगतपदार्थेषु अरक्तद्विष्टो निवसति १३, धर्मादिखरूपविचारे मध्यस्थः स्यात्, न तु मया अयं पक्षोऽङ्गीकृत इत्यभिनिवेशी १४, धनखजनादिषु सम्बद्धोऽपि क्षणभङ्गुरतां भावयन्नसम्बद्ध इवास्ते १५, परार्थ अन्यजनदाक्षिण्यादिना भोगोपभोगेषु प्रवर्तते, नतु खतीवरसेन १६, वेश्येव है निराशंसो गृहवासं पालयतीति १७। कृतं प्रासनिकलक्षणप्ररूपणया । अत्र च प्रतिपन्नसम्यक्त्वेनादित
For Private & Personal Use Only
॥४९॥
-
Plainelibrary.org
-
Jain Education in