________________
धर्म
संग्रह.
॥१७३॥
४ दिव्यपदेशं वा कृत्वा न सम्यग्वन्दनं २० । हीलितं हे गणिन्वाचक! किं भवतां वन्दितेनेत्यादिना अवजा
नतो वन्दनं २१ । विपरिकुञ्चितं अर्द्धवन्दित एव देशादिकथाकरणं २२। दृष्टादृष्टं-तमसि स्थितः केनचिदन्तरित एवमेवास्ते, दृष्टस्तु वन्दते २३ । शृङ्गं अहोकायं काय इत्याद्यावर्तानुचारयतो ललाटमध्यदेशमस्पृशतः, शिरसो वामदक्षिणे शृङ्गे स्पृशतो वन्दनं २४ । कर-इव राजदेयभाग इवाहत्प्रणीतो वन्दनकरोऽवश्यं दातव्य इतिधिया वन्दनं २५ । मोचनं लौकिककराद्वयं मुक्ता, न मुच्यामहे वन्दनकरादिति वुद्ध्या वन्दनं २६ । आश्लिष्टानाश्लिष्टम्-अत्र चतुर्भङ्गी, सा च अहोकायं कायइत्यावर्त्तकाले भवति, रजोहरणस्य शिरसश्च कराभ्यामाश्लेषणं १, रजोहरणस्य न शिरसः २, शिरसो न रजोहरणस्य ३, न रजोहरणस्य नापि शिरसः ४, अत्र प्रथमः शुद्धः, शेषास्त्वशुद्धाः २७ । न्यून-व्यञ्जनाभिलापावश्यकैरसम्पूर्ण २८ । उत्तरचूडं-वन्दनं दत्त्वा महता शब्देन मस्तकेन वन्दे इत्यभिधानं २९ । मूकम्-आलापाननुच्चारयतो वन्दनं ३० । ढहुरं-महता शब्देनोचारयतो वन्दनं ३१ । चूडली-उल्मूकं यथोल्मूकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनं, यदा दीर्घहस्तं प्रसार्य वन्दे इति भणतो वन्दनं, अथवा हस्तं भ्रमित्वा सर्वान् वन्दे इति वदतो वन्दनं ३२ । 'किइकम्मपि कुणतो, न होइ किइकम्मनिज्जराभागी। बत्तीसामन्नयरं, साहू ठाणं विराहतो ॥१॥ बत्तीसदोसपरिसुद्धं, किइकम्मं जो पउंजइ गुरूणं । सो पावई निब्वाणं, अचिरेण विमाणवासं वा ॥२॥' कारणानि ८-'पडिक्कमणे १ सज्झाए २ काउस्सग्गा ३
GAAAAAAAAA-GAM
॥१७३॥
Jan Education International
For Private Personel Use Only