________________
मान्यतो गृहिधर्मः अनुपलम्भेन धर्मल दोष इति । विध्यस्पशी तःसप्रभेदूः सामानाधकप्रत्यक्षवचनानयनान्नासंलमाटे कथं धर
155ॐॐॐॐॐॐॐ
भवतीति ३५॥१६॥ उक्तः समभेदःसामान्यतो गृहिधर्मः।अत्रेदमवधेयम् न्यायार्जितधनसुस्थानगृहनिवेशनमातापित्रर्चनादीनां सिद्धान्ते कर्त्तव्यताबोधकप्रत्यक्षवचनानुपलम्भेन धर्मलक्षणस्य योजयितुमशक्यत्वेऽपि
तत्तदधिकारिशिष्टाचारमहिना तादृश २ विधिवचनानामुन्नयनान्नासंलग्नता दोष इति । एवमप्यमासांश ४ एव विधिप्रवृत्तेः प्राप्तेषु धनादिषु न्यायार्जितत्वाद्यंशानामेव विधेयत्वाद्विशिष्टे कथं धर्मत्वं? विध्यस्पर्शादिति
चेत्सत्यम्, अनूद्यताविधेयतयोपियताविशेषयोः प्राप्त्यप्राप्तिनियतत्वेऽपि इष्टसाधनत्वादिरूपविध्यर्थस्य विशिष्ट एव संभवात् । कथं तर्हि सतताभ्यासविषयाभ्यासभावाभ्यासानां मध्ये भावाभ्यासस्यैव. धर्मानुष्ठानत्वमनुमतमुपदेशपदे, सतताभ्यासविषयाभ्यासयोश्च निषिद्धं ? इति चेत् न कथश्चित्, सम्यग्दर्शनाद्यनुगतभावग्राहिनिश्चयनयाभिप्रायेणैव तनिषेधाद, अपुनर्बन्धकााचितभावलेशग्राहिव्यवहारनयाभिप्रायेण तत्समर्थनादेव, तथा च तदन्थः "अन्ने भणंति तिविहं, सययविसयभावजोगओ णवरं । धम्मंमि अणुहाणं, जहुत्तरपहाणरूवं तु ॥१॥ एअंचण जुत्तिखमं, णिच्छयणयजोगओ जओ विसए।भावेण य परिहीणं, धम्माणुट्ठाणमो किह णु ॥२॥ ववहारओ उ जुजइ, तहा तहा अपुणबंधगाईसुन्ति” एतदर्थो यथा-अन्ये आचार्या है भणन्ति, त्रिविधं त्रिप्रकारं सततविषयभावयोगतः योगशब्दस्य प्रत्येकमभिसंबन्धात् सततादिपदानां सतताभ्यासादौ लाक्षणिकत्वात्सतताभ्यासविषयाभ्यासभावाभ्यासयोगादित्यर्थः । नवरं केवलं, धर्मेऽनुष्ठानं
१ श्रीमन्यायाचार्यपादविहितान्तर्गता टिप्पणी चिनेदृशेनोभयतोऽवितात्रेयवधेयं सर्वत्र।
OSHIHASARASAASASASINS
en Education
For Private
Personal Use Only