SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ मान्यतो गृहिधर्मः अनुपलम्भेन धर्मल दोष इति । विध्यस्पशी तःसप्रभेदूः सामानाधकप्रत्यक्षवचनानयनान्नासंलमाटे कथं धर 155ॐॐॐॐॐॐॐ भवतीति ३५॥१६॥ उक्तः समभेदःसामान्यतो गृहिधर्मः।अत्रेदमवधेयम् न्यायार्जितधनसुस्थानगृहनिवेशनमातापित्रर्चनादीनां सिद्धान्ते कर्त्तव्यताबोधकप्रत्यक्षवचनानुपलम्भेन धर्मलक्षणस्य योजयितुमशक्यत्वेऽपि तत्तदधिकारिशिष्टाचारमहिना तादृश २ विधिवचनानामुन्नयनान्नासंलग्नता दोष इति । एवमप्यमासांश ४ एव विधिप्रवृत्तेः प्राप्तेषु धनादिषु न्यायार्जितत्वाद्यंशानामेव विधेयत्वाद्विशिष्टे कथं धर्मत्वं? विध्यस्पर्शादिति चेत्सत्यम्, अनूद्यताविधेयतयोपियताविशेषयोः प्राप्त्यप्राप्तिनियतत्वेऽपि इष्टसाधनत्वादिरूपविध्यर्थस्य विशिष्ट एव संभवात् । कथं तर्हि सतताभ्यासविषयाभ्यासभावाभ्यासानां मध्ये भावाभ्यासस्यैव. धर्मानुष्ठानत्वमनुमतमुपदेशपदे, सतताभ्यासविषयाभ्यासयोश्च निषिद्धं ? इति चेत् न कथश्चित्, सम्यग्दर्शनाद्यनुगतभावग्राहिनिश्चयनयाभिप्रायेणैव तनिषेधाद, अपुनर्बन्धकााचितभावलेशग्राहिव्यवहारनयाभिप्रायेण तत्समर्थनादेव, तथा च तदन्थः "अन्ने भणंति तिविहं, सययविसयभावजोगओ णवरं । धम्मंमि अणुहाणं, जहुत्तरपहाणरूवं तु ॥१॥ एअंचण जुत्तिखमं, णिच्छयणयजोगओ जओ विसए।भावेण य परिहीणं, धम्माणुट्ठाणमो किह णु ॥२॥ ववहारओ उ जुजइ, तहा तहा अपुणबंधगाईसुन्ति” एतदर्थो यथा-अन्ये आचार्या है भणन्ति, त्रिविधं त्रिप्रकारं सततविषयभावयोगतः योगशब्दस्य प्रत्येकमभिसंबन्धात् सततादिपदानां सतताभ्यासादौ लाक्षणिकत्वात्सतताभ्यासविषयाभ्यासभावाभ्यासयोगादित्यर्थः । नवरं केवलं, धर्मेऽनुष्ठानं १ श्रीमन्यायाचार्यपादविहितान्तर्गता टिप्पणी चिनेदृशेनोभयतोऽवितात्रेयवधेयं सर्वत्र। OSHIHASARASAASASASINS en Education For Private Personal Use Only
SR No.600095
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages522
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy