________________
धर्म
॥१६७॥
चैत्यसमारचनपूजासत्कारसंभवः, तत्र च प्रायो यतिजनसंपातः, तव्याख्यानश्रवणादेच जिनप्रवचनवृद्धिः। 8 संग्रह. एवं ज्ञानादिगुणानां प्रभावना चेत्यर्थः)। जिणपवयणबुड्डिकर, पभावगं नाणदंसणगुणाणं। रक्खंतो जिणव्वं, परित्तसंसारिओ होइ ॥ २ ॥ (परित्तिति परिमितभवस्थितिः) जिणपवयणप्ररावता वुहृतो जिणदव्वं, तित्थयरत्तं लहइ जीवो ॥३॥ (वृद्धिरत्र सम्यग्रक्षणपूर्वाऽपूर्वधनप्रक्षेपादितोऽवसेया) वृद्धिरपि कुव्यापारवर्ज सद्व्यवहारादिविधिनैव कार्या । यतः-"जिणवरआणारहिअं, वद्धारंतावि केवि जिणव्वं । वुडंति भवसमुद्दे, मूढा मोहेण अन्नाणी ॥ १ ॥” केचित्तु श्राव्यतिरिक्तेभ्यः समधिकग्रहणकं गृहीत्वा कलान्तरेणापि न वृद्धिरुचितेत्याहुः, सम्यक्त्ववृत्त्यादौ शङ्काशकथायां तथोक्तेः । तथा मालापरिधापनादौ देवसत्कं कृतं द्रव्यं सद्य एव देयं, अन्यथा पूर्वोक्तदेवद्रव्योपभोगदोषप्रसङ्गात्, सद्योऽर्पणासमर्थस्तु पक्षाद्यवधि स्फुट कुर्यात्, तदन्तर्देयं, तदुल्लङ्घने तु देवद्रव्योपभोगदोषः स्फुट एव, देवसत्कं वादिनमपि गुरोः सङ्घस्यापि चाग्रे न वाद्यं, केचित्त्वाहुः-पुष्टावलम्बने बहुनिष्क्रयार्पणपूर्व व्यापार्यते अपि । यतो "मुल्लं विणा जिणाणं, उवगरणं चमरछत्तकलसाई । जो वावारइ मूढो, निअकज्जे सो हवइ दुहिओ॥१॥" स्वयं च व्यापारयता |जातु भङ्गे उपकरणस्य खद्रव्येण नव्यसमारचनं । खगृहदीपश्च देवदर्शनार्थमेव देवाग्रे आनीतोऽपि देवसत्को न स्यात् । पूजार्थमेव देवाग्रे मोचने तु देवसत्क एव, परिणामस्यैव प्रामाण्यात् । एवं ज्ञानद्रव्यमपि देवरव्यवन्न कल्प्यते, ज्ञानसत्कं कागदपत्रादि साध्वाद्यर्पितं श्राद्धेन स्वकार्ये न व्यापार्य, साध्वादिसत्कमुखव
१६७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org