________________
SECONOCALCREACRECRUIRECAtk
माइएणं वा ॥१॥" निशीथभाष्येऽप्युक्तं पौषधिनमाश्रित्य "उद्दिकडंपि सो भुंजे” इति, चूर्णौ च "जं च उद्दिट्टकडं तं कडसामाइओऽवि भुंजे” इति, इदं च पोषधसहितसामायिकापेक्षयैव संभाव्यते, केवलसामायिके तु मुहर्त्तमात्रमानत्वेन पूर्वाचार्यपरम्परादिनाऽऽहारग्रहणस्याक्रियमाणत्वात्, श्रावकप्रतिक्रमणसूत्रचूर्णावप्युक्तम् "जइ देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खिअं पारावित्ता आवस्सिअं करित्ता ईरिआसमिइए गंतुं घरं इरियावहि पडिक्कमइ, आगमणालोअणं च करेइ, चेइए वंदेइ, तओ संडासयं |पमजित्ता पाउंछणे निसीअइ, भायणं पमजइ, जहोचिए अ भोअणे परिवेसिए पंचमंगलमुच्चारेइ, सरेइ पच्चक्खाणं, तओवयणं पमन्जित्ता-"असुरसुरंअचवचवं, अडुअमविलंबिअंअपरिसाडिं। मणवयणकायगुत्तो, भुंजइ साहुव्व उवउत्तो॥१॥ जायामायाए भुच्चा फासुअजलेण मुहसुद्धिं काउं नवकारसरणेण उट्ठाइ, देवे वंदइ, वंदणयं दाउं संवरणं काऊण पुणोवि पोसहसालाए गंतुं सज्झायंतो चिट्ठइ"त्ति । अतो देशपोषधे सामायिकसद्भावे यथोक्तविधिना भोजनमागमानुमतमेव दृश्यते । पोषधग्रहणपालनपारणविधिस्त्वयम्"इह जंमि दिणे सावओ पोसहं लेइ, तंमि दिणे घरवावारं वजिअ पोसहसालाए गहियपोसहजुग्गोवगरणो पोसहसालं साहुसमीवे वा गच्छइ, तओ अंगपडिलेहणं करिय, उच्चारपासवणे थंडिलं पडिलेहिय, गुरुसमीवे नवकारपुव्वं वा ठवणायरियं ठावइत्ता, इरियं पडिक्कमिय, खमासमणेण वंदिय, पोसहमुहपत्तिं पडिलेहइ । तओ खमासमणं दाउं उद्धढिओ भणइ 'इच्छाकारेण संदिसह भगवन् ! पोसहं संदिसावेमि'
ध. सं. १६
Jain Education Intel
For Private & Personel Use Only
jainelibrary.org