Book Title: Shaddarshan Samucchaya
Author(s): Haribhadrasuri, Mahendramuni
Publisher: Bharatiya Gyanpith
Catalog link: https://jainqq.org/explore/002674/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ jJAnapITha mUrtidevI jaina granthamAlA : saMskRta granthAMka-36 zrIharibhadrasUri viracita SaDdarzanasamuccaya zrIguNaratnasUrikRta tarkarahasyadIpikA, somatilakasUrikRta laghuvRtti tathA ajJAtakartRka avacUNi sahita sampAdaka [sva0] DaoN. mahendrakumAra jaina, nyAyAcArya, ema. e., pI-eca. DI. prastAvanA-lekhaka paM.dalasukha mAlavaNiyA ahamadAbAda SUR bhAratIya jJAnapITha prakAzana wwwmv vIra ni0 saMvat 2507 : vi0 saMvat 2038 : san 1981 dvitIya saMskaraNa : mUlya pacahattara rupaye Page #2 -------------------------------------------------------------------------- ________________ sva. puNyazlokA mAtA mUrtidevIkI pavitra smRtimeM sva. sAhU zAntiprasAda jaina dvArA saMsthApita evaM unakI dharmapatnI svargIyA zrImatI ramA jaina dvArA saMpoSita bhAratIya jJAnapITha mUrtidevI jaina granthamAlA isa granthamAlAke antargata prAkRta, saMskRta, apabhraMza, hindI, kannar3a, tamila bhAdi prAcIna bhASAoM meM upalabdha Agamika, dArzanika, paurANika, sAhityika, aitihAsika Adi vividha-viSayaka jaina-sAhityakA anusandhAnapUrNa sampAdana tathA usakA mUla aura yathAsambhava anuvAda bhAdike sAtha prakAzana ho rahA hai| jaina-bhaNDAroMkI sUciyA~, zilAlekha-saMgraha, kalA evaM sthApatya, viziSTa vidvAnoMke adhyayana-prantha aura lokahitakArI jaina sAhitya-grantha bhI isI granthamAlAmeM prakAzita ho rahe haiN| granthamAlA sampAdaka siddhAntAcArya paM. kailAzacandra zAstrI DaoN. jyotiprasAda jaina prakAzaka bhAratIya jJAnapITha pradhAna kAryAlaya : bI/45-47, kaeNnaoNTa plesa, nayI dillI-11000. mudraka : sanmati mudraNAlaya, durgAkuNDa mArga, vArANasI-221010 w wwana sthApanA : phAlguna kRSNa 9, vIra ni0 2470, vikrama saM0 20.., 18 pharavarI 1944 sarvAdhikAra surakSita Page #3 -------------------------------------------------------------------------- ________________ JHANAPITHA MURTIDEVI GRANTHAMALA : Sanskrit Grantha No. 36 ADDARSANASAMUCCAYA HARIBHADRA SURI [ With the Commentaries of Tarka-rahasya-dipika of Gunaratnasuri and Laghu vrtti of Somatilaka Suri and an Avacurni ] Edited by [The Late] Dr. Mahendra Kumar Jain, Nyayacarya, M. A., Ph. D. With the Introduction of Pt. Dalasukh Malayaniya BHARATIYA JNANPITH PUBLICATION VIRA NIRVANA SAMVAT 2507 : V. SAMAT 2038 : A. D. 1981 Second Edition : Price Rs. 75/ Page #4 -------------------------------------------------------------------------- ________________ BHARATIYA JNANAPITHA MORTIDEVI JAINA GRANTHAMALA FOUNDED BY LATE SAHU SHANTI PRASAD JAIN IN MEMORY OF HIS LATE MOTHER SHRIMATI MURTIDEVI AND PROMOTED BY HIS BENEVOLENT WIFE LATE SHRIMATI RAMA JIAN IN THIS GRANTHAMALA CRITICALLY EDITED JAINA AGAMIC, PHILOSOPHICAL, PURANIC, LITERARY, HISTORICAL AND OTHER ORIGINAL TEXTS AVAILABLE IN PRAKRIT, SANSKRIT, APABHRUSA, HINDI, KANNADA, TAMIL, ETC., ARE BEING PUBLISHED IN THEIR RESPECTIVE LANGUAGES WITH THEIR TRANSLATIONS IN MODERN LANGUAGES. ALSO BEING PUBLISHED ARE CATALOGUES OF JAINA-BHANDARAS, INSCRIPTIONS, STUDIES ON ART AND ARCHITECTURE BY COMPETENT SCHOLARS AND ALSO POPULAR JAINA LITERATURE, General Editors Siddhantacharya Pt. Kailash Chandra Shastri Dr. Jyoti Prasad Jain Published by Bharatiya Jnanpith Head Office : B/45-47, Connaught Place, New Delhi-110001 Founded on Phalguna Krishna 9, Vira Sam 2470, Vikrama Sam. 2000,18th Feb., 1944 All Rights Reserved. Page #5 -------------------------------------------------------------------------- ________________ GENERAL EDITORIAL Though Haribhadra (c. 750 A. D.) has left behind very little of autobiographical details, the vast range of his works, both in Sanskrit and Prakrit, embracing almost and encyclopaedic vista of subjects, holds out an outstanding personality in Indian literature (H. JACOBI Samardiccakaha, Intro., Bibliotheca Indica, No. 169, Calcutta 1926; SUKHALALAJI SANGHAVI : Samadarsi Acarya Haribhadra, Rajasthan Oriental Series, No. 68, Jodhpur 1963 ). Though his contributions pertain mainly to Jainism, his equipment in the field of learning was extensive. He is the first Sanskrit commentator of the Ardhamagadhi canonical texts. Secondly, his commentary on the Nyayapravesa of Dinnaga clearly shows that his erudition was not confined to the limits of his religious fold alone. Thirdly, he shows great mastery over Brahmanic mythology and schools of philosophy as is seen from his Dhurtakhyana and Sastravarta samuccaya. Fourthly, his Prakaranas show how he was bringing extensive scholarship and fresh mind to bear upon the exposition of Jaina doctrines and even to enrich and supplement them as in the case of his discourses on Yoga. Fifthly, his was really a master mind, essentially tuned to the spirit of Anekanta, which has explicitly expounded many Jaina tenets not in isolation but in comparison with, and if necessary by refuting, other doctrines in a dispassionate manner, Sixthly, he is an adept story teller and a mature religious Teacher. Lastly, he is almost the pioneer in Indian literature to give a compendium of Six Darsanas in his Saddarsanasamucca ya. Religious philosophers in India, generally speaking, studied other systems than their own more with a view to criticising them than to understanding them for getting a comparative perspective in the pursuit of Truth. Haribhadra is perhaps a notable exception. His Saddarsanasamuccaya is the earliest known compendium giving authentic details about Six Darsanas, namely, Bauddha, Naiyayika, Samkhya, Jaina, Vaisesika, and Jaiminiya. His enumeration differs from the orthodox; and it is really comprehensive as an overall view of Indian religio-philosophical speculation. The idea of writing compendiums in this manner has its value; and Pt. DALA. SUKH MALAVANIYA has shown in his Hindi Introduction how many such works have been subsequently written. Haribhadra's $addarsanasamuccaya got a worthy commentator in Gunaratnasuri, and his commentary, Tarkarahasyadipika, is quite exhaustive. Some of the details which we get in his exposition have something characteristic about them. He flourished in A.D. 1343 to 1418. The necessary details about him and his works are given in the Hindi Introduction by Pt. MALAVANIYA. Besides Gunaratna's Tarkarahasyadi pika, the Laghuvitti of Somatilaka and an Avacurni of an anonymous author are included in the present edition. The Saddarsanasamuccaya and Tarkarahasyadipika have caught the attention of Oriental scholars since long, because Haribhadra's treatise is a good manual of Page #6 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaya Indian Philosophy and Gunaratna's commentary, a lucid exposition of the same. F. HALL noticed Saddarsanasamuccaya and its Vstti by Caritrasithhagani in his A Contribution towards an Index to the Bibliography of the Indian Philosophical Systems, Calcutta 1859. Then F. L. PULLB collected some information about Haribhadra and continued his study of the text and its commentary ( Giornale della Societa asiatica italiana, Vol. I, pp. 47-73, vol. VIII, pp. 159-177, vol. IX. pp. 1-32, vol. XII. pp. 225-36, Florenze, 1887, 1895-96-99). L. SUALI presented an Italian Translation of a portion of it in the above Journal of the Asiatic Society of Italy, vol. XVII, pp. 243-71, Firenze 1904; and later he edited the Text with Gunaratna's commentary in Bibliotheca Indica, Calcutta 1905. Lately, Dr. K. S. MURTHY has translated this text into English with notes and published under the title A Compendium of Six Philosophies, Tagore Publishing House, Tenali 1957. The late lamented Pt. MAHENDRAKUMAR was one of the few gifted scholars who gave us model editions of many Jaina works on Nyaya, such as, Nyayaviniscayavivarana, vols. I & II, Rajavarttikm, vols. I & II, Siddhiviniscaya vols. I & II, which are published in this Series. He also edited the Akalanka-granthatrayam in the Singhi J. Series, Bombay 1939, the Nyayakumudacandra for the Manikachandra D. J. Granthamala, Bombay 1941 and the Prameyakamalamartanda for the Nirnaya Sagara Press, Bombay 1941. These editions show his deep understanding of difficult texts; and he had evolved, under the inspiration of Pt. SUKHALALAJI, a technique of giving comparative notes which bore witness to his wide reading of the Indian Nyaya literature as a whole. On hearing about his sad demise, Prof. Dr. E, FRAUWALLNER, Austria, wrote to me about him thus (his letter of 7-3-1960 ) : 'The death of Pt. MAHENDRAKUMAR is a heavy loss for Jainology. He was a good scholar of amazing learning.' The General Editors are very happy to bring to light this edition of the Saddarsanasamuccaya ( accompanied by the commentaries of Gunaratna and Somatilakam and an anonymous Avacurpi ) by the late lamented Pt. MAHENDRAKUMAR along with his Hindi Translation. Pt. DALASUKH MALAVANIYA retouched Pt. MAHENDRAKUMAR's material for the press and greatly helped towards its publication in the present form. He has also contributed a learned Introduction in Hindi. It is a matter of satisfaction that this work of our common friend, the late Pt. MAHENDRAKUMAR, is now being published in a suitable manner in the Series to the initial growth of which he had lent his hand. We record our gratitude to Shriman Sahu SHANTI PRASADJI and his enlightened wife, Smt. RAMAJI, for their keen interest in the progress of this Granthamala and for their generous patronage to the publication of such works. We are grateful to Pt. DALASUKH MALAVANIYA for his generous help and ungrudging cooperation. Our thanks are due to Shri L. C. JAIN for his zealous guidance and also to Dr. G.C. JAIN who helped this publication in more than one way, especially by compiling the Indices etc. Kolhapur : -H, L. Jain Feb., 10, 1970 -A, N. Upadhye Page #7 -------------------------------------------------------------------------- ________________ pradhAna sampAdakIya yadyapi haribhadra (750 I. anumAnita) ne apane pIche AtmaparicayAtmaka vivaraNa atyalpa hI chor3A hai, tathApi unake saMskRta aura prAkRtameM nibaddha prAyaH aneka viSayake Akara granthoMkI eka lambI zreNI bhAratIya sAhityameM unakA eka mahAna vyaktitva sthApita karatI hai| (ha. yAkovI : samArAiccakahA prastAvanA, biblothikA iNDikA, naM0 197, kalakattA 1926, sukhalAlajI saMghavI : samadarzI AcArya haribhadra, rAjasthAna oriyaNTala sIrija saM. 68, jodhapura 1963) / yadyapi unakA yogadAna mukhyatayA jainadharmase sambandhita hai tathApi adhyayanake kSetra meM unakA adhikAra vyApaka thaa| vaha ardhamAgadhI Agama granthoMke sarvaprathama saMskRta TIkAkAra haiN| dUsare diGnAgake nyAyapravezapara unakI TIkA isa bAtakA spaSTa pramANa hai ki tA kevala dhArmika dAyare taka hI sImita nahIM thii| tIsare vaidika parANa tathA dArzanika sampradAyoMpara unakA mahAn adhikAra thA, jaisA ki unake dhUrtAkhyAna tathA zAstravArtAsamuccayase spaSTa hai| cauthe unake prakaraNoMse jJAta hotA hai ki kisa prakAra ve jaina siddhAntoMkI vyAkhyAmeM yahA~ taka ki saMvarddhana aura ApUrti meM vyApaka vidvattA tathA navIna buddhiko lA rahe the, jaisA ki unake yogake vivecanameM dekhA jAtA hai| pAMcaveM nizcaya hI unakA talasparzI mastiSka anekAntakI saMcetanAse jhaMkA thA. jisane aneka jaina siddhAntoMkI suspaSTa vyAkhyA kI, pRthaktAke lie nahIM pratyuta tulanA tathA yadi Avazyaka haA to anya siddhAntoMke vivekase khaNDana karaneke lie| chaThe ve eka kuzala kathAkAra tathA praur3ha dhArmika guru haiN| antataH bhAratIya sA hatyameM vaha apane SaDdarzanasamuccayameM chaha darzanoMke saMkSipta sArako pradAna karanevAle vyaktiyoMmeM agragAmI vyakti haiN| sAmAnyatayA bhAratameM dhArmika dArzanikoMne apane darzanake atirikta anya siddhAntoMkA adhyayana, satyako khojake sandarbha meM tulanAtmaka adhyayanake lie unheM samajhanekI apekSA unakI AlocanA yA khaNDanake lie adhika kiyaa| sambhavatayA haribhadra eka gaNanIya apavAda haiN| unakA SaDdarzanasamuccaya chaha darzanoMbauddha, naiyAyika, sAMkhya, jaina, vaizeSika tathA jaiminIyakA AdhikArika vivaraNa denevAlA prAcInatama jJAta saMgraha hai| unakI parigaNanA rUr3hivAdiyoMse bhinna hai aura yaha vAstava meM sampUrNa bhAratIya dharma-darzanoMke vivecanakI dRSTise vistRta hai| isa prakArake sAra saMgraha likhaneke vicArakA apanA mahattva hai aura paNDita dalasukha mAlavaNiyAne apanI hindI prastAvanAmeM isakA vivaraNa diyA hai ki isa prakArake anya kitane grantha likhe gye| haribhadrake SaDdarzanasamuccayako guNaratnasUri eka suyogya TIkAkAra prApta hue aura unakI TIkA tarkarahasyadIpikA paryApta vistRta hai| unakI vyAkhyAmeM hameM prApya katipaya vivaraNoMkI apanI vizeSatAe~ haiN| ve san 1343 se 1418 ke bIca hue| unake tathA unakI kRtiyoMke viSayameM Avazyaka vivaraNa paNDita mAlavaNiyAkI hindI prastAvanAmeM diye gaye haiN| guNaratnasari kRta tarkarahasyadIpikAke atirikta somatilaka kRta laghuvRtti tathA ajJAta lekhakakI avacUrNI bhI prastuta saMskaraNameM zAmila kI gayI haiN| . SaDdarzanasamuccaya aura tarkarahasyadIpikAne bahuta pahalese prAcya vidyAvidoMkA dhyAna AkarSita kiyA hai, kyoMki haribhadrako kRti bhAratIya darzanoMkA eka acchA guTakA hai aura guNaratnako TokA usakI eka sulalita vyAkhyA hai| epha. hAlane SaDdarzanasamuccaya tathA cAritrasiMhagaNi kRta isakI vRttikA ullekha 'e Page #8 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaya kanTrIvyUzana TuvarDas ena iNDeksa Tu di bibiliyogrAphI Apha da iNDiyana philAsaphokala sisTamas, kalakattA 1859 meM kiyA hai / usake bAda epha. ela. pulene haribhadrake viSayameM kucha sUcanAeM saMgRhIta kI tathA mUla aura TIkAkA adhyayana jArI rkhaa| jioranAla DelA sosAiTiA eziyATikA iTAliyana vAluma 1, pRSTha 47-73, vAluma 8, pRSTha 159-177, vAluma 9, pRSTha 1-32, vAluma 11, pRSTha 225-36, phlorenja 1887, 1895-96-99) / ela. suAlIne isake eka bhAgakA iTAliyana anuvAda eziyATika sosAiTI Apha iTalIke uparyakta jaranala bhAga 17, paSTha 242-71 phirenja 1904 meM prastuta kiyA tathA guNaratnakRta TIkAke sAtha mUlakA sampAdana biblothikA iNDikA, kalakattA 1905 meM kiyA / kucha samaya pUrva DaoN. ke. esa. mUrtine isakA noTsa ke sAtha aMgarejI meM anuvAda kiyA hai aura 'e kampeNDiyama Apha siksa philAsaphoja'ke nAmase Taigora pabliziMga hAusa, tenAlI 1957 meM prakAzita kiyA hai| svargIya paNDita mahendrakumAra una katipaya naisagika pratibhAzAlI vidvAnoMmeM-se eka the, jinhoMne hameM jaina nyAyake aneka granthoMke Adarza saMskaraNa diye| jaise nyAyavinizcayavivaraNa bhAga 1-2, rAjavAttika bhAga 1-2 aura siddhivinizcaya bhAga 1-2 jo isa granthamAlA meM prakAzita haiN| unane siMghI jaina sIrija, bambaI 1939 ke lie akalaMkagranthatrayam tathA mANikacandra di. jaina granthamAlA bambaI 1941 ke lie madacandrakA sampAdana kiyaa| aura nirNayasAgara presa, bambaI 1941 ke lie prameyakamalamArtaNDakA sampAdana kiyaa| ye saMskaraNa unakI durUha granthoMkI talasparzI vidvattA ko vyakta karate hai aura unhoMne paM. sukhalAlajIko preraNAse tulanAtmaka TippaNoMkI jo paramparA udbhAvita kI vaha unake samasta bhAratIya jJAnake vizAla adhyayanakI sAkSI hai| unake duHkhada avasAnake samAcAra sunakara pro. DaoN. I. phAuvAlanara, AsTriyA ne unake viSayameM mujhe likhA thA (unakA patra 7-3-1960) 'paNDita mahendrakumArajIkA nidhana jaina vidyAke lie eka bahuta bar3I kSati hai| ve AzcaryakArI vidvattAke dhanI eka acche paNDita the|' sva. paM. mahendrakumArajI dvArA sampAdita tathA hindI anuvAda sahita SaDdarzanasamuccayakA guNaratna tathA somatilakakI TIkAoM tathA ajJAtakartRka avacUNike sAtha yaha saMskaraNa prakAzita karate hue granthamAlA sampAdakoMko hArdika prasannatA hai| paNDita dalasukha mAlavaNiyAne paNDita mahendrakumArajI kI sAmagrI lie punaravalokana kiyA tathA vartamAna rUpameM isake prakAzanake lie mahatI sahAyatA kii| unhoMne hindImeM vidvattApUrNa prastAvanA bhI likhI hai / yaha santoSakA viSaya hai ki hama donoMke samAna mitra paNDita mahendrakumArajIkA yaha anya samucita rUpameM usa granthamAlAmeM prakAzita ho rahA hai jisake prArambhika vikAsakI zurUAta svayaM unhIM ke hAthoMmeM huI thii| hama zrImAn sAhU zAntiprasAdajI tathA unakI viduSo patnI zrImatI ramAjIke prati apanA AbhAra vyakta karate haiM jo isa granthamAlAkI pragatimeM gaharI ruci lete tathA aise granthoMke prakAzanake lie udAratApUrvaka sahAyatA karate haiN| hama paM. dalasukha mAlavaNiyAke udAra sakriya sahayogake lie AbhArI haiN| hama zrI lakSmIcandrajI jainako sotsAha mArgadarzanake lie dhanyavAda dete haiM tathA DaoN. gokulacandra jainako bhI jinhoMne ekase adhika tarahase isa prakAzanameM sahayoga kiyA, vizeSa rUpase anukramaNikA Adi taiyAra krnemeN| kolhApura 10 pharavarI 1970 -hIrAlAla jaina -A. ne. upAdhye Page #9 -------------------------------------------------------------------------- ________________ prastAvanA paM. dalasukha mAlavaNiyA DAyarekTara, lA. da. bhAratIya saMskRti vidyAmandira, ahamadAbAda prAstAvika SaDdarzanasamuccaya mUla aura guNaratnakRta TIkAkA anuvAda zrI paM. mahendra kumArajo ne tA. 25-6-40 cAra baje pUrA kiyA thA aisI sUcanA unako pANDulipise milatI hai| aura TippaNa likhanekA kArya unhoMne I. 1959 meM apanI mRtyu ( I. 1959 jUna ) ke kucha mAsa pUrva kiyA aisA DaoN. gokulacandrajIkI sUcanAse pratIta hotA hai / TippaNIke likhanemeM DaoN. gokulacandrajIne sahAyatA kI thI aisA bhI unase mAlUma huA hai| anuvAda karake unhoMne chor3a rakhA thA aura prakAzakakI talAza thI yaha to maiM jAnatA hU~ / kintu kheda isa bAtakA hai ki unake jIvanakAlameM isa granthako ve mudrita rUpase dekha nahIM ske| aura isa kAryako mitrakRtyake rUpameM karane meM duHkhamizrita santoSakA anubhava maiM kara rahA huuN| unako jo sAmagrI mujhe milI use ThIka karake, yatra-tatra saMzodhita karake maiMne presa-yogya banA dI thii| kucha pRSThoMke prUpha bhI maiMne dekhe aura pUre grandhake prUpha mudraNa-kArya zIghra ho isa dRSTise mere pAsa bheje nahIM gaye / Ananda isa bAtakA hai ki mere parama mitrakA yaha kArya pUrA ho gyaa| yaha bhI AnandakA viSaya hai ki isakA prakAzana bhAratIya jJAnapIThase ho rahA hai / jJAnapIThake Arambha kAlase hI unakA sambandha jJAnapIThase eka yA dUsare rUpameM rahA hai| akalaMkake kaI granthoMkA uddhAra paM. mahendrakumArajIne kiyA aura jJAnapIThane unakA prakAzana kiyA-usase donoMkI pratiSThA bddhii| itane utta rUpase bhAratIya darzanoMke grantha prAyaH nahIM mudrita hote / tulanAtmaka TippaNI dekara darzanagranthoMkA sampAdana pUjya paM. sukhalAlajI ne zurU kiyA thaa| usI paddhatikA anusaraNa karake paM. mahendrakumArajIne jisa uttama rItise una granthoMkA sampAdana kiyA aura jJAnapIThane unheM sundara rUpase chApA yaha to bhAratIya darzana granthake prakAzanake itihAsameM suvarNa pRSTha hai / una granthoMke jariye bhAratIya darzanoMke tulanAtmaka adhyayanako pragati milI hai-yaha niHsaMzaya hai| paM. mahendrakumArajI jIvita hote to prastuta SaDdarzanasamuccayakI prastAvanA kaisI likhate yaha nahIM kahA jA sakatA kintu yahA~ jo likhA jA rahA hai usase to bar3hakara hotI isameM sandeha nahIM hai| - SaDdarzanasamuccaya aura usakI vRttike saMzodhanameM upayukta hastapratiyoMke viSayameM mere samakSa paM. mahendrakumArajIke dvArA likhita koI sAmagrI nahIM AyI ataeva yaha kahanA kaThina hai ki unhoMne tat-tat saMjJAoMke dvArA nirdiSTa kauna-sI pratiyoMkA upayoga kiyA hai| kintu itanA to nizcita hai ki unhoMne acchI hastapratiyoMkA upayoga prastuta granthake saMzodhanameM kiyA hai aura use zaddha karanekA pUrA prayatna kiyA unake dvArA sampAdita anya anyoMkI taraha isameM bhI unhoMne mahattvapUrNa tulanAtmaka TippaNa anya granthoMse uddhRta kiye haiN| saMketa sUcIke AdhArapara-se eka tAlikA taiyAra kI gayI hai jisase vAcakako patA lagegA ki prastuta grantha saMzodhanake lie unhoMne kitanA parizrama kiyA hai| unhoMne vividha granyoMke kaunase saMskaraNoMkA TippaNI meM upayoga kiyA hai-yaha bhI patA lagAkara nirdiSTa kiyA gayA hai| 1. 'SaDdarzanasamuccaya' gujarAtI anuvAdaka : zrI candrasiMha sUri, prakAzaka-jaina tattvAdarza sabhA, ahamadAbAda, I. 1892; aSTakaprakaraNake sAtha, prakAzaka : kSemacandrAtmajo nArAyaNaH, sUrata, I. 1918, haribhadrasUrigranthamAlAmeM pra. jaina dharmaprasAraka sabhA, bhAvanagara, vikrama saM. 1964 ( I. 1907 ) / [2] Page #10 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaya prastuta grantha meM pariziSTarUpase maNibhadrakRta saMkSipta TIkA aura ajJAtakartRka avacUri bhI mudrita kI gayI hai / unakA saMzodhana bhI paM. mahendra kumArajIne kiyA thA / maNibhadrakRta TIkA vastutaH somatilakasUrikI racanA hai yaha spaSTIkaraNa karanA jarUrI hai / isakI carcA Age kI gayI hai / unhoMne isa granthakI prastAvanA likhI thI ki nahIM yaha patA nahIM lagatA / jo sAmagrI mere samakSa AyI usameM to usakI koI sUcanA hai nahIM / ataeva maiMne prastAvanAke rUpameM thor3A likha denA ucita samajhA hai / jJAnapITha ke saMcAlakoMne mitrakRtya karanekA yaha zubha avasara diyA etadartha maiM granthamAlA ke sampAdakoMkA aura jJAnapIThake saMcAlakoMkA AbhArI hU~ / SaDdarzana 10 darzanoMkI chaha saMkhyA kaba nizcita huI usakA itihAsameM pakkA patA nahIM lagatA / vidyAsthAnoM kI ginatI ke prasaMga meM darzanoM yA tarkoMkI saMkhyAkI carcA hone lagI thI itanA hI kahA jA sakatA hai / chAndogya upaniSad (7-1-2 ) meM adhyayanake aneka viSayoMkI ginatI meM vAkovAkyakA ullekha milatA hai / usakA artha hai vAda-prativAda / parantu arthazAstrameM AnvIkSikI Adi cAra hI vidyAoMkA ullekha hai tathA vidyA meM bhI sAMkhya, yoga aura lokAyatoMkA ullekha hai tathA AnvIkSikI ke viSaya meM kahA hai pradIpaH sarvavidyAnAmupAyaH sarvakarmaNAm / AzrayaH sarvadharmANAM zazvadAnvIkSikI matA // smRtiyoM meM yAjJavalkyasmRti ( 1-3 ) meM 14 vidyAsthAnoMko ginAyA hai, unameM kevala nyAya aura mImAMsAkA ullekha hai| purANoMmeM bhI jahA~ vidyAoM kA ullekha hai vahA~ bhI prAyaH yAjJavalkyasmRtikA anusaraNa hai / nyAyabhASyakAra vAtsyAyanane to nyAyazAstrako hI AnvIkSikI vidyA mAnA hai| unakA kahanA hai ki "seyamAnvIkSikI pramANAdibhiH padArthaivibhajyamAnA pradIpaH sarvavidyAnAmupAyaH sarvakarmaNAm / AzrayaH sarvadharmANAM vidyoddeze prakIrtitA // " - nyAyabhASya 1.1.1. vAtsyAyana ne ThIka hI kahA hai kyoMki trayI ho yA vArtA yA daNDanIti- ina sabhI vidyAoMke viSaya meM AnvIkSikI hI nirNAyaka hai - aisA kauTilyakA mata hai-- kyoMki AnvIkSikI hIke dvArA arthAt hetuprayoga dvArA tInoM vidyAoMkA antima dhyeya siddha hotA hai / sukhake avasarapara yA Apattike avasara meM buddhiko sthira rakhanevAlI AnvIkSikI hI hai / prajJAmeM, vacanameM aura kriyAmeM vaizAradya AnvIkSikIke kAraNa hI AtA hai / ataeva AnvIkSikI sarvavidyAoM kI vidyA hai / saba vidyAoMke lie pradIpa hai / sAMkhya hoM yA yoga yA lokAyata -- ye sabhI AnvIkSikIkA Azraya lekara hI apanI bAtako siddha karate the ataeva kauTilyane bhale una tInoMkA nAma AnvIkSikImeM ginAyA kintu una tInoMkA AdhAra AnvIkSikI arthAt nyAyavidyA hI hai / ve pramANa, nyAya yA tarkakA Azraya lekara hI apanI bAtako siddha kara sakate haiM aisA abhimata nyAyabhASyakArakA hai / isa parase hama kaha sakate haiM ki kauTilya ke samaya taka bhale hI nyAyazAstrako pRthak darzanake rUpameM sthAna milA nahIM thA kintu AnvIkSikIke rUpameM usakI sattA mAnanI cAhie / nyAyazAstra meM jaba vaizeSika darzanako samAna tantra mAnA jAne lagA taba vaha saba vidyAoMkA AdhAra rUpa na rahakara eka svatantra darzana bana gayA / yahI 1. kauTilIya arthazAstra - 1-2 ( kAMgale ) / 2. hisTrI oNpha dharmazAstra bhA. 5, pR. 820, 926, 1152 / 3. sAMkhyaM yogo lokAyataM cetyAnvIkSikI / 10 / dharmAdharmo trayyAmarthAnartho vArtAyAM nayApanayo austicyAM balAbalI caitAsAM hetubhiranvIkSamANA lokasyopakaroti vyasane'bhyudaye ca buddhimavasthApayati prajJAvAkya kriyAvaizAradyaM ca karoti // 11 // -- kauTilIya arthazAstra 1 / 2 / Page #11 -------------------------------------------------------------------------- ________________ prastAvanA kAraNa hai ki purANoM aura smRtiyoMmeM nyAya aura mImAMsAko pRthak ginAyA gyaa| isa prakAra purANa kAla meM nyAya, sAMkhya, yoga, mImAMsA aura lokAyata-ye darzana pRthak siddha hote haiN| smRti aura purANoM meM vidyAsyAnoMmeM sAMkhya-yoga-lokAyatako sthAna milanA sambhava nahIM thA kyoMki unakA AdhAra veda nahIM thaa| kintu mahAbhArata aura gItAse spaSTa hai ki darzanoMmeM sAMkhya-yogakA sthAna pUrI tarahase jama cukA thaa| aura ve avaidika kinta vaidika darzana meM zAmila kara liye gaye the| isa prakAra IsAkI prArambhakI zatAbdiyoM meM nyAyavaizeSika, sAMkhya-yoga, mImAMsA-ye darzana vaidikoMmeM pRthaka-pRthaka rUpase apanA sthAna jamA cuke the| unake virodhameM jaina, bauddha aura cArvAka-ye tIna avaidika darzana bhI IsA pUrva kAlase vaidika dArzanikoMke lie samasyA rUpa bane hue the| mImAMsAmeM karma aura jJAnake prAdhAnyako lekara do bheda ho gaye the| ataeva vaidikoMmeM SaTtarka yA SaDdarzanakI sthApanA ho gayI thI jisameM nyAya-vaizeSika, sAMkhya-yoga aura pUrva aura uttara momAMsA-ye prAdhAnya rakhate the| prastuta granthameM SaDdarzanoMkA vivaraNa hai kintu darzanoMkI chaha saMkhyA aura usa chaha saMkhyAmeM bhI kinakina darzanoMkA samAveza hai-isa viSayameM aikamatya nahIM dIkhatA / vaidika darzanoMke anuyAyI jaba chaha darzanoMkI carcA karate haiM taba ve chaha darzanoMmeM kevala vaidika darzanoMkA hI samAveza karate haiN| kintu prastuta SaDdarzanasamubhayameM vaidika-avaidika saba milAkara chaha saMkhyA hai / yaha bhI dhyAna denekI bAta hai ki darzanoMko chaha ginanekI prakriyA bhI IsavI sana ke prArambhakI kaI zatAbdiyoMke bAda hI zurU haI hai| vAcaspati mizrane eka vaizeSikadarzanako chor3akara nyAya, mImAMsA-pUrva aura uttara, sAMkhya aura yoga-ina pAMcoMkI vyAkhyA kii| isase yaha to patA lagatA hai ki unake samaya taka chahoM vaidika darzana pratiSThita ho cuke the| unhoMne vaizeSika darzanapara pRthak likhanA isalie jarUrI nahIM samajhA ki usa darzanake tattvoMkA vivecana nyAyameM ho hI jAtA hai / vAcaspati eka apavAdarUpa vaidika lekhaka haiM / inake pahale kisI eka vaidika lekhakane tattadarzanoMke granthoMkA samarthana tattaddarzanoMkI mAnyatAke anusAra nahIM kiyA kevala vAcaspatine yaha nayA mArga apanAyA aura jina likhane baiThe to usI darzanake hokara likhA / AcArya haribhadra aura vAcaspatimeM yaha antara hai ki vAcaspatine TIkAkArake rUpameM yA svatantra rUpase virodhI darzanakA nirAkaraNa karake tat tadadarzanoMkA samarthana kiyA hai| jaba ki haribhadrane mAtra paricaya diyA hai / yaha bhI antara hai ki vAcaspatine darzanoMpara pRthak-pRthak grantha likhe kintu haribhadrane eka hI granthameM chahoM darzanoMkA paricaya diyaa| yaha bhI dhyAna denekI bAta hai ki vAcaspatike darzanoMmeM cArvAka darzanakA samarthana nahIM hai aura na anya avaidika jain-bauddhkaa| jaba ki haribhadrane vaidika-avaidika sabho darzanoMkA apane granthameM samAveza paricayake lie kara liyA hai| AcArya haribhadrane bauddha, naiyAyika, sAMkhya, jaina, vaizeSika aura jaiminIya ina chaha darzanoMkA samAveza SaDdarzanasamuccayameM kiyA hai| dArzanikoMmeM prathama to yaha pravRtti zurU huI ki apane virodhI matokA nirAkaraNa krnaa| kintu Age calakara vaidikoM meM yaha pravRtti bhI dekhI jAtI hai ki sacce arthameM vedake anuyAyI kevala ve svayaM haiM aura unakA hI darzana vedakA anuyAyI hai, anya darzana vedakI duhAI to dete haiM kintu vastutaH veda aura usake matase unakA koI sambandha nhiiN| jaba svayaM vaidika darzanoM meM hI pArasparika aisA vivAda ho taba avaidika darzanakA to ye vaidika darzana tiraskAra hI kareM yaha svAbhAvika hai / isa bhUmikA meM hama dekhate haiM ki nyAyamaMjarIkAra jayanta kevala vaidika darzanoMko hI tarkameM yA nyAyameM samAviSTa karate haiM aura bauddhAdi anya darzanoMkA bahiSkAra ghoSita karate haiN| yaha pravRtti unase pahaleke kumArilameM bhI spaSTa rUpase vidyamAna hai| aura zaMkarAcArya bhI usakA anukaraNa karate hai / vizeSatA yaha hai ki ve sAMkhya-yoga-bauddha, vaizeSika, jaina aura nyAyadarzanako tathA zaiva aura vaiSNava darzanoMko bhI veda virodhI mAnate haiN| 1. nyAyamaMjarI pR. 4 / 2. tantravArtika 1,3,4 / hisTrI oNph dharmazAstra bhAga. 5, pR. 926 meM uddharaNa hai| anya uddharaNa usI meM pR. 1009, 1262 meM haiN| 3. brahmasUtra zAMkarabhASya 2,1,1; 2, 1, 3, 2, 1, 11-12, 2, 2, 1-44 / Page #12 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaya sAMkhya-yoga, nyAya-vaizeSika ye darzana apanI prArambhika avasthAmeM vaidika the nahIM kintu unakI vyAkhyA aura vyavasthA jaise-jaise hone lagI, ve apaneko vaidika darzanoMmeM zAmila karane lage aura apane AgamarUpase vedako sthAna dene lge| eka hI veda paraspara virodhI darzanakA mUla kaise ho sakatA hai-isa vicArake vikAsake sAtha hI ye darzana eka-dUsareko avaidika ghoSita karane lage the| aura kevala apaneko ho vaidika darzana ginane lage the| kintu vedakI nAnA vyAkhyAe~ huI haiM aura ho sakatI hai-isa vicArake vikAsake sAtha ye hI darzana anya darzanoMko bhI vaidika darzana mAnane lage the-aisA bhI hama kaha sakate haiN| isa vicArake mUla meM bauddhoMke aneka darzanoMko upasthiti bhI eka kAraNa ho sakatA hai / kyoMki bauddha darzanoMke vividha bheda hae, usake bAda hI paraspara virodhI hokara bhI ve vaidika darzana haiM aise vicArako bhUmikA vaidikoMmeM hama dekhate haiN| aura vaidika darzanoMkI ginatI bhI isa bhUmikAke bAda dekhate haiM / vaidika darzana chaha haiM-isa bAtakA ullekha jayantameM hama pAte haiM kintu unake pUrva bhI SaTtarka yA SaDdarzanakI prasiddhi ho cukI thii| Age calakara bauddhoMke darzanabhedake viSayameM bauddha TIkAkAroMne yaha spaSTIkaraNa karanA zurU kiyA ki ye darzanabheda adhikArI bhedase haiN| svayaM buddhake upadezako lekara jaba ye vividha virodhI vyAkhyAeM hone lagI to prazna honA svAbhAvika hI thA ki eka hI bhagavAn buddha paraspara virodhI bAtoMkA upadeza kaise de sakate haiM ? isake uttarameM yaha bhI kahanA zurU huA ki ye upadeza adhikArI bhedase bhinna the ataeva ina upadezoMmeM virodha nhiiN| ataeva bauddhoMke darzanabhedoMmeM bhI paraspara virodha nhiiN| kintu adhikArabhedase hI una darzanoMkI pravRtti huI hai aisA samajhanA cAhie / darzanabhedakA yahI spaSTIkaraNa paraspara virodhI vaidika darzanoMke viSaya meM bhI hone lagA-yaha hama sarvadarzanasaMgraha jaise granthoMse jAna sakate hai| SaDdarzanasamuccayako racanAbhUmikA vedase lekara upaniSadoM taka bhAratIya cintanadhArA unmukta rUpase baha rahI thii| aneka AzramoM aura pratiSThAnoMmeM aneka RSi-muni aura cintaka apane-apane vicAra ziSyoM aura jijJAsuke samakSa rakha rahe the| una vicAroMkI vyavasthA thI nahIM / bhagavAn buddha aura bhagavAn mahAvIrake bAda yaha spaSTa huA ki vaidika aura avaidika aisI do dhArAe~ mukhya hai| avaidikoM meM bhI gozAlaka Adi kaI vicAraka the unameM-se bauddha, jaina aura cArvAka Age calakara svatantra darzanarUpase sthira hue / vaidikoMmeM bhI kaI zAkhAeM spaSTa huii| aura sAMkhya-yoga, nyAya-vaizeSika aura mImAMsA (karmamImAMsA, jJAnamImAMsA athavA pUrvamImAMsA aura uttaramImAMsA) Adi darzana sthira hue| inameM se sAMkhya-yoga aura nyAya-vaizeSika prArambhameM avaidika darzana the kintu bAdameM vaidika ho gye| vastutaH dekhA jAye to vividha darzana eka hI tattvako aneka rUpase nirUpita karate the| ataeva jaisA bhI tattva ho kintu usake nirUpaNake ye aneka dRSTibindu the--yaha spaSTa hai| kintu ye dArzanika apane hI matako dRr3ha karane meM lage hue the aura anya matoMke nirAkaraNameM tatpara the| ataH una dArzanikoMse yaha AzA nahIM kI jA sakatI ki ye aneka dRSTiyoMse eka hI tattvakA nirUpaNa kreN| naiyAyikAdi sabhI darzana vastu tattvakI eka nizcita prarUpaNA lekara cale the aura usI ora unakA Agraha honese tata-tat darzanakI sRSTi ho gayI thii| tata-tat darzanake usa pariSkRta rUpase bAhara jAnA unake lie sambhava nahIM thaa| jaina dArzanikoMke viSayameM aisI bAta nahIM hai| ve to dArzanika vivAdake kSetrameM naiyAyikAdi sabhI darzanoMke pariSkArake bAda arthAta tIsarI zatIke bAda aaye| ataeva ve apanA mArga nizcita karane meM svatantra the aura unake lie yaha bhI suvidhA thI ki jaimAgama granthoMmeM vastuvicAra nayoMke dvArA arthAt aneka dRSTiyoMse huA thaa| jaina AgamoMmeM mukhyarUpase dravya, kSetra, kAla aura bhAva ina cAra dRSTiyoMse tathA dravyArthika aura paryAyAthika nayoMke dvArA vicAraNA karanekI paddhati apanAyI gayI hai| isake alAvA vyavahAra aura nizcaya ina do nayoMse bhI vicAraNA dekhI jAtI hai| ina Agama granthoMkI jaba vyAkhyA hone lagI taba Page #13 -------------------------------------------------------------------------- ________________ prastAvanA sAta nayoMkA siddhAnta vikasita huaa| yahI samaya hai jabase lekara jainadArzanika bhAratIya darzana kSetra meM jo vAda-vivAda cala rahA thA usameM kramase zAmila hote gaye / pariNAmasvarUpa vividha matoMke bIca apaneM matakA sAmaMjasya kaisA hai aura kaisA honA cAhie-isa viSayakI ora unakI dRSTi gyii| yaha to spaSTa ho gayA ki ve jaba dravyAthika dRSTise vastuvicAra karate haiM taba vastuko nitya mAnanevAle dArzanikoMse unakA aikamatya hotA hai aura jaba paryAyadRSTise vicAra karate haiM taba vastuko anitya mAnanevAle bauddhoMse aikamatya hotA hai / ataeva isa bAtako lekara ve darzanoMke anya vicAroMse bhI paricita honekI AvazyakatAko mahasUsa karane lage aura anya darzanoMse jaina darzanakA kina-kina bAtoMmeM mataikya aura vibheda hai-isakI talAzameM pravRtta hue / usa pravRttike phalasvarUpa jaina AcAryoM meM apane nayasiddhAntakA punaravekSaNa karanA jarUrI ho gayA / tathA anya matoMkA sahI-sahI jJAna bhI Avazyaka ho gyaa| isa anivArya AvazyakatA kI pUrti nayasiddhAntakI samayAnukUla vyAkhyA karake ko gayI aura anya darzanoMke viSayameM sahI jJAna denevAle prakaraNa likhakara aura anya darzanoMkA nayasiddhAntase sambandha joDakara bhI kI gyii| isI pravRttike phala AcArya haribhadrake SaDdarzanasamuccaya aura zAstravArtAsamuccayameM hama vibhinna rUpase dekhate haiN| ina donoM granyoMkI apanI-apanI kyA vizeSatA hai yaha hama Age kaheMge / kintu usakI pUrvabhUmikA kisa prakAra banI yaha prathama batAnA jarUrI hai / ataeva isIko carcA yahAM kI jAtI hai| . nayoMke viSayameM sarvaprathama AcArya umAsvAtine prazna uThAyA hai ki eka hI vastukA vividha rUpase nirUpaNa karanevAle ye naya kyA tantrAntarIya mata haiM yA apane hI matameM praznakartAoMne apanI-apanI samajhake anusAra kucha matabheda khar3e kiye haiM ? uttara diyA hai ki na to ye naya tantrAntarIya mata haiM aura na ye apane ho matake logoMne matabheda khar3e kiye haiN| kintu eka hI vastuke jAnane ke nAnA tarIke haiN| punaH prazna kiyA ki to phira eka hI vastuke viSayameM nAnA prakArakA nirUpaNa karanevAle nayoMmeM paraspara virodha kyoM nahIM? uttarameM spaSTa kiyA hai ki eka hI vastuko aneka dRSTiyoMse dekhA jA sakatA hai ataeva inameM virodhako avakAza nahIM hai / jaise eka hI vastu nAnA prakArake jJAnoMse anekarUpa dekhI jA sakatI hai vaise hI nAnA nayoMse use aneka prakArase jAnA jA sakatA hai-usameM koI virodha nahIM / * spaSTa hai ki vividha nayoM ke dvArA kiyA gayA darzana eka hI matake anuyAyI dvArA arthAt jainadharmake anuyAyI dvArA nAnA prakArake adhyavasAya = nirNaya hai| unakA sambandha paravAdIke matoMse nahIM hai-aisA spaSTa abhiprAya prAcArya umAsvAtikA hai| kintu cintanazIla vyaktiko AcArya umAsvAtike isa uttarase santoSa ho nahIM sktaa| kyoMki dArzanika vAda-vivAdake kSetrameM paraspara aise kaI virodhI mata vaha dekhatA hai aura unakA sAmya jainoMke dvArA vividha rUpase kiye gaye nirNayoM ke sAtha bhI vaha dekhatA hai, taba nayoMkA jainetara sAmaMjasya yA saMyojana biThAnekA prayatna vaha na kare yaha ho nahIM sktaa| isI prakriyA meM se prathama to sarvadarzanoMkA abhyAsa bar3hAne kI ora jainAcArya pravRtta he| aura usake phalasvarUpa naya aura jainetara vividha matoMkA kisa prakArakA sambandha ho sakatA hai isa vicAraNAkI prakriyA zurU huii| isa vicAraNAmeM agrasara AcArya siddhasena divAkara hae aisA jAna par3atA hai / vikrama cauthI-pAMcavIM zatImeM honevAle AcArya siddhasenane 32 dvAtrizikAe~ likhI haiM unameM se 8voM meM jalpakathA, 7vImeM vAda, 9vIM meM vedavAda, 12vIM meM nyAyadarzana, 13voM meM sAMkhyadarzana, 14vIM meM vaizeSikadarzana, 15vImeM bauddhadarzana, 10voMmeM yogavidyA, 16voM meM niyativAda Adi jainetaradarzanoMkI carcA kI hai| aura, sanmatitarkameM naya aura nayAbhAsasunaya-durnayakA bhI spaSTIkaraNa karake nayoMmeM nayI vicAraNAkA sUtrapAta kara diyA hai| dravyAthika aura paryAyArthika ye donoM naya apane dRSTibinduse vicAra kareM yaha ThIka hai kintu apanI maryAdAse bAhara jAkara aisA Agraha rakheM ki vastu kA yahI eka rUpa hai to pratyeka mithyAdaSTi hoMge (1,13 ), kintu yadi donoM naya apane viSayakA vibhAga karake caleM to donoM ekAnta milakara anekAnta bana jAtA hai (1,14) / pratyeka naya 1. tattvArthabhASya-1,35 / Page #14 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaya durnaya bana jAtA hai yadi apanI dRSTikA ho Agraha ho (1,15 ) / sabhI naya mithyAdRSTi hote haiM yadi ve svapakSake sAtha hI pratibaddha haiM kintu yadi ve parasparakI apekSA rakhate haiM to samyak ho jAte haiM (1,21 ), donoM naya mAne jAyeM taba hI saMsAra-mokSako vyavasthA bana sakatI hai anyathA nahIM (1,17-20) / AcArya siddhasenane apane isa matakI puSTi ke lie sundara udAharaNa diyA hai| usakA nirdeza bhI jarUrI hai| unhoMne kahA hai ki kitane hI mUlyavAn vaiDUrya Adi maNi hoM kintu jabataka ve pRthak-pRthak haiM 'ratnAvali' ke nAmase vaMcita hI rheNge| usI prakAra apane-apane matoMke viSayameM ye naya kitane hI sunizcita hoM kintu jabataka ve anya-anya pakSoMse nirapekSa haiM ve 'samyagdarzana' nAmase vaMcita hI rheNge| jisa prakAra ve hI maNi jaba apaneapane yogya sthAnameM eka DoremeM baMdha jAte haiM taba apane-apane nAmoM ko chor3akara eka 'ratnAvali' nAmako dhAraNa karate haiM, usI prakAra ye sabhI nayavAda bhI saba milakara apane apane vaktavyake anurUpa vastUdarzana meM yogya sthAna prApta karake 'samyagdarzana' nAmako prApta kara lete haiM aura apanI vizeSa saMjJAkA parityAga karate haiN| (1,22-25 ) / yahI anekAntavAda hai| ____ spaSTa hai ki sanmatikAra siddhasenake matase nayoMkA sunaya aura durnaya aisA vibhAga jarUrI hai| tAtparya itanA hI hai ki anya darzanoMke jo mata haiM yadi ve anekAntavAdake eka aMza rUpase haiM taba to sunaya haiM, anyathA durnaya / yahIse nayavAdake sAtha anya dArzanika matoMke saMyojanakI prakriyA zurU huI hai| svayaM siddhasenane isa prakriyAkA sUtrapAta bhI ina zabdoMmeM kara diyA hai-jitane vacanamArga haiM utane hI nayavAda hai| aura jitane nayavAda hai utane hI parasamaya = paramata hai / kapiladarzana dravyAthika nayakA vaktavya hai, aura zuddhodanatanayakA vAda parizuddha paryAyAthika nayakA vaktavya hai| tathA ulUka (vaizeSika) matameM donoM naya svIkRta haiM phira bhI ye sabhI 'mithyAtva' hai kyoMki apane-apane viSayako prAdhAnya dete haiM aura paraspara nirapekSa haiN| sArAMza ki yadi ve anya matasApekSa hoM taba hI 'samyagdarzana' saMjJAke yogya haiM, anyathA nahIM ( 3,47-49) / siddhasenakI isa sUcanAko lekara tatkAlIna sabhI matoMkA saMgraha vikrama pA~cavIM zatIke pUrvArdhameM AcArya mallavAdIne apane nayacakrameM kara diyA hai / mallavAdIkA yaha anya apane kAlakI advitIya kRti kahI jA sakatI hai| vartamAna meM anupalabdha grantha aura matoMkA paricaya kevala isa nayacakrase isalie milatA hai ki AcArya mallavAdIne apane kAla taka vikasita eka bhI pradhAna matako chor3A nhiiN| ataeva apane-apame matako pradarzita karanevAle tat-tat darzanoMke granthoM kI apekSA sarvasaMgrAhaka yaha grantha SaDdarzanasamuccaya jaise granthoMko pUrvabhUmikA rUpa bana jAtA hai| nayacakrakI racanAkI jo vizeSatA hai vaha usake nAmase hI sUcita ho jAtI hai| nayoMkA arthAta tatkAlIna nAnA vAdoMkA yaha cakra hai| cakrako kalpanAke pIche AcAryakA Azaya yaha hai ki koI bhI mata apane-ApameM pUrNa nahIM hai| jisa prakAra usa matakI sthApanA dalIloMse ho sakatI hai usI prakAra usakA utthApana bhI viruddha matakI dalIloMse ho sakatA hai| sthApanA-utthApanAkA yaha cakra calatA rahatA hai| ataeva anekAntavAdameM ye mata yadi apanA ucita sthAna prApta kareM taba hI unakA aucitya hai, anyathA nhiiN| isI Azayako siddha karane ke lie AcAryane kramazaH eka-eka mata lekara usakI sthApanA kI hai aura anya matase usakA nirAkaraNa karake anyamatakI sthApanA kI gayI hai| taba tIsarA mata usakI bho utthApanA karake apanI sthApanA karatA hai-isa prakAra antima mata jaba apanI sthApanA karatA hai taba prayama mata usIkA nirAkaraNa karake apanI sthApanA karatA hai-isa prakAra cakrakA eka parivarta pUrA huA kintu cakrakA calanA yahIM samApta nahIM hotA, pUrvokta prakriyAkA punarAvartana hotA hai| apane kAla ke jina matoMkA saMgraha nayacakra meM hai ve ye haiM-ajJAnavAda, puruSAdvaita, niyativAda, kAlavAda, svabhAvavAda, bhAvavAda, prakRti-puruSavAda, IzvaravAda, karmavAda, dravya-kriyAvAda, Sar3apadArthavAda, syAdvAda, zabdAdvaita, jJAnavAda, sAmAnyavAda, apohavAda, avaktavyavAda, rUpAdisamudAyavAda, kSaNikavAda, zUnyavAda-ina mukhya 1. isake vizeSa paricayake lie dekho, AgamayugakA jainadarzana ( AgarA ) pR. 216 / Page #15 -------------------------------------------------------------------------- ________________ . prastAvanA vAdoMke alAvA gauNa bhI aneka vAdoMkI carcA dekhI jA sakatI hai jaise ki pratyakSalakSaNa, satkArya-asatkArya vAda Adi / nayacakrake nayaviSayaka matakA sArAMza yaha hai ki aMzase kiyA huA darzana naya hai ataeva vahI ekamAtra darzana nahIM ho sktaa| usakA virodhI darzana bhI hai aura usako bhI vastudarzanameM sthAna milanA caahie| unhoMne usa samaya pracalita vividha matoMko arthAt vividha jainetara matoMko hI naya mAnA aura unhIM ke samUhako jainadarzana yA anekAntavAda maanaa| ye hI jainetara mata pRthak-pRthak nayAbhAsa haiM aura anekAntavAdake cakrameM yathAsthAna sannihita hokara naya haiM / spaSTa hai ki AcArya umAsvAtikI nayakI samajha aura AcArya mallavAdIko nayakI samajhameM antara hai| umAsvAti nayoMko paramatoMse pRthak ho rakhanA cAhate haiM vahIM mallavAdI paravAdoM-paramatoMko hI nayacakrameM sthAna dekara anekAntavAdako sthApanAkA prayatna karate haiM / nayacakrakA yaha prayatna unhIM taka sImita rhaa| kevala nayAbhAsoMke varNanameM paramatoMko sthAna dilAne meM ve nimitta avazya hue| akalaMkase lekara anya sabhI jainAcAryone nayAbhAsake dRSTAntarUpase vividha darzanoMko sthAna diyA hai kintu nayoMke varNanameM kevala jainadaSTi hI rakhI hai| use kisI anyadIya matake sAtha jor3A nahIM hai| yahA~ yaha bhI prAsaMgika kaha denA cAhie ki vizeSAvazyake kartA AcArya jinabhadra nayacakrake isa matase sahamata haiM ki vividha nayoMkA samUha hI jainadarzana hai (gA. 72) / kintu unhoMne bhI nayavarNanake prasaMgameM nayarUpase anyadIya matakA nirUpaNa nahIM kiyA kintu jainasammata nayoMkA nirUpaNa kiyaa| isa arthameM ve umAsvAti kA anusaraNa karate haiM, nayanakrakA nhiiN| sArAMza ki itanA to siddha huA ki sarvanayoMkA samUha ho jainadarzana yA samyagdarzana ho sakatA hai / yahI mata siddhasenane bhI spaSTa rUpase svIkRta kiyA thaa| SaDdarzanasamuccaya aura zAstravArtAsamuccaya AcArya haribhadrane ye do anya likhe / una donoMmeM unakI ra banAkI dRSTi bhinna-bhinna rahI hai| SaDdarzanasamaccayameM to chahoM darzanoMkA sAmAnya paricaya karA denA hI uddiSTa hai| isake viparIta 3 samuccayameM jainadRSTise vividha darzanoMkA nirAkaraNa karake jainadarzanoM aura anya darzanoMmeM bheda miTAnA ho to tadarzanameM kisa prakArakA saMzodhana honA jarUrI hai yaha nirdiSTa kiyA hai| aryAta jainadarzanake sAtha anya-anya darzanoMkA samanvaya una darzanoMmeM kucha saMzodhana kiyA jAye to ho sakatA hai-isa ora izArA AcArya haribhadrane kiyA hai| nayacakrakI paddhati aura zAstravArtAkI paddhati meM yaha bheda hai ki nayacakra meM prathama eka darzanakI sthApanA hone ke bAda usake virodhameM anya darzana khar3A hotA hai aura usake bhI virodhameM kramazaH anya darzana-isa prakAra tatkAlake vividha darzanoMkA balAbala dekhakara mallavAdone eka darzanake virodhameM anya darzana khar3A kiyA hai aura darzanacakrakI racanA kI hai| koI darzana sarvathA prabala nahIM aura koI darzana sarvathA nirbala nhiiN| yaha citra nayacakrameM hai| taba zAstravArtAsamuccayameM anya sabhI darzana nirbala hI haiM aura kevala jainadarzana hI sayuktika hai-yahI sthApanA hai| donoM granthoM meM samagrabhAvase bhAratIya darzanoMkA saMgraha hai| nayacakrameM gauNa dvAntoMkA aura zAstravArtA meM mukhya-mukhya darzanoMkA aura unameM bhI unake makhya siddhAntoMkA hI saMgraha hai| jisa rUpameM AcArya haribhadrane darzanoMkI chaha saMkhyA mAnya rakhI hai vaha unakI hI sUjha hai| sAmAnya rUpase chaha darzanoMmeM chaha vaidika darzana hI gine jAte haiM kintu AcArya haribhadrako chaha darzana meM jainadarzana aura bauddha darzana bhI zAmila karanA thA ataeva unhoMne. 1 sAMkhya, 2 yoga, 3 naiyAyika, 4 vaizeSika, 5 pUrvamImAMsA aura 6 uttaramImAMsA ina chaha vaidikadarzanoMke sthAnameM chaha saMkhyAkI pUrti isa prakAra kI-1 bauddha, 2 naiyAyika, 3 sAMkhya, 4 jaina, 5 vaizeSika aura 6 jaiminIya / aura ye hI darzana haiM aura inhIMmeM saba Page #16 -------------------------------------------------------------------------- ________________ 16 SaDdarzanasamuccaya darzanoMkA saMgraha bhI ho jAtA hai-aisA spaSTIkaraNa kiyA hai ( kA. 1-3 ) aura ina chaha darzanoMko AstikavAdako saMjJA dI hai (kA. 77) / yaha bhI nirdiSTa hai ki kuchake matase naiyAyikase vaizeSikoMke matako bhinna mAnA nahIM jAtA ataeva unake matAnusAra pA~ca Astika darzana hue ( kA. 78) aura chaha saMkhyAkI pUrti ve lokAyata darzanako jor3akara karate haiM ataeva hama yahAM lokAyata darzanakA bhI nirUpaNa kareMge (kA. 79) / sArAMza yaha huA ki AcArya haribhadrane chaha Astikadarzana aura eka nAstikadarzana-lokAyata darzanakA prastuta SaDdarzanasamuccayameM kayA hai| isase spaSTa hai ki haribhadrane vedAntadarzana yA uttaramImAMsAko isameM sthAna diyA nhiiN| kA kAraNa yaha ho sakatA hai ki usa kAlameM anya darzanoMke samAna vedAntane pathaka darzanake rUpameM sthAna pAyA nahIM thA / vedAntadarzanakA darzanoMmeM sthAna AcArya zaMkarake bhASya aura usakI TIkA bhAmatIke bAda jisa prakArase pratiSThita huA sambhavataH usake pUrva utanI pratiSThA usakI na bhI ho| yaha bhI kAraNa ho sakatA hai ki gujarAta-rAjasthAnameM usa kAla taka vedAntakI utanI pratiSThA na bhI ho| __ zAstravArtAsamuccayakI racanA tattvasaMgrahako samakSa rakhakara huI hai / donoMmeM apanI-apanI dRSTise jJAnadarzanoMkA nirAkaraNa mukhya hai| zAstravArtAsamuccaya meM jina darzanoMkA nirAkaraNa hai unakA darzana vibhAga kramase nahIM kintu viSaya-vibhAgako lekara hai / prasiddha darzanoMmeM cArvAkoMke bhautikavAdakA sarvaprathama nirAkaraNa kiyA gayA hai tadanantara svabhAvavAda AdikA, jinakI ki nayacakrameM prArambhameM sthApanA aura nirAkaraNa hai| tadanantara IzvaravAda jo nyAya-vaizeSika sammata hai, prakRti-puruSavAda ( sAMkhyasammata), kSaNikavAda (bauddha), vijJAnAdvaita ( yogAcAra bauddha ), punaH kSaNikavAda (bauddha), aura zUnyavAda (bauddha ) kA nirAkaraNa kiyA gayA hai| tadanantara nityAnityavAda (jaina) kI sthApanA karake advaitavAda ( vedAnta) kA nirAkaraNa kiyA hai| tadanantara jainoMke muktivAdako sthApanA aura sarvajJatApratiSedhavAda (mImAMsaka ) aura zabdArthasambandhapratiSedhavAdakA nirAkaraNa hai| isase spaSTa hai ki SaDdarzanasamuccayameM jisa vedAntako sthAna nahIM milA thA use zAstravArtAsamuccayameM (kA. 534-552) milA hai| isakA kAraNa sambhavataH yaha hai ki AcArya haribhadrane zAntarakSitakA tattva-saMgraha dekhA aura usameM se prastuta vAdake viSayameM unhoMne jAnA taba usa viSayako unakI jijJAsA balavatI huI aura anya sAmagrIko bhI upalabdha kiyaa| tattva-saMgrahakI TIkAmeM use aupaniSadika advatAvalambI kahA gayA hai ( kA. 328) / yaha bhI dhyAna denekI bAta hai ki tattva-saMgrahameM bhI AtmaparIkSA prakaraNameM aupaniSadAtmaparIkSA-yaha eka avAntara prakaraNa hai| vedAntake viSayameM usameM koI svatantra 'parIkSA' nahIM hai| tattva-saMgrahake pUrva meM bhI samantabhadrAcAryako AptamImAMsAmeM advaitavAdakA nirAkaraNa thA ho / vaha bhI AcArya haribhadrane SaDdarzanakI racanAke pUrva na dekhA ho yaha sambhava nahIM lgtaa| ataeva paDadarzanameM vedAntako svatantra darzanakA sthAna na dene meM yahI kAraNa ho sakatA hai ki usa darzanakI pramukha darzanake rUpameM pratiSThA jama pAyI na thii| darzanasaMgrAhaka anya grantha prastuta SaDdarzanasamuccayakA anusaraNa karake anya jainAcAryoMne darzanasaMgrAhaka grantha likhe| aura unameM bhI unhoMne AcArya haribhadra jaisA hI darzanoMkA paricaya mAtra denekA uddezya rakhA hai| AcArya haribhadrake bAda kisI jaina munine "sarvasiddhAntapravezakaH" grantha likhA thaa| usakI tAlapatrameM vi. 1201 meM likhI gayI prati upalabdha hai-isase patA calatA hai ki vaha rAjazekharase bhI pUrvako racanA hai / munizrI jambUvijayajIne isa pustikAkA sampAdana kiyA hai aura jaina sAhitya vikAsa maNDala, bambaIse vaha I. 1964 meM prakAzita hai / isameM kramazaH naiyAyika, vaizeSika, jaina, sAMkhya, bauddha, mImAMsA aura lokAyata darzanoMkA paricaya hai| AcArya haribhadrakA SaDdarzana padyoMmeM hai taba yaha gadyameM hai| vahI darzana isameM bhI haiM jo AcArya haribhadrake SaDdarzana meM haiM / isa granthameM darzanoMke pramANa aura prameyakA paricaya karAnA lekhakako abhipreta hai| Page #17 -------------------------------------------------------------------------- ________________ prastAvanA 17 vAyaDagacchake jIvadevasUrike ziSya AcArya jinadattasUri (vi. 1265 ) ne "viveka vilAsa' kI racanA kI hai (prakAzaka, sarasvatI granthamAlA kAryAlaya, AgarA, vi. 1976 ) usake aSTama ullAsameM 'SaDdarzanavicAra' nAmakA prakaraNa hai-usameM jaina, mImAMsaka, bauddha, sAMkhya, zaiva (naiyAyika aura vaizeSika ) aura nAstika-ina chahoM darzanoMkA saMkSepameM paricaya diyA gayA hai| prastuta granthameM zaivameM nyAya-vaizeSikakA samAveza hai-yaha dhyAna dene yogya hai| yaha bhI AcArya haribhadrake samAna kevala paricayAtmaka prakaraNa hai| antameM jo upadeza diyA hai vaha dhyAna dene yogya hai santu zAstrANi sarvANi sarahasyAni duurtH| ekamapyakSaraM samyak zikSitaM niSphalaM nahi // 8.311 yaha prakaraNa 66 zloka pramANa hai| ___ AcArya zaMkarakRta mAnA jAnevAlA 'sarvasiddhAntasaMgraha' athavA 'sarvadarzanasiddhAntasaMgraha' madrAsa sarakArake presase I. 1909 meM zrI raMgAcArya dvArA sampAdita hokara prakAzita huA hai| zrI paM. sukhalAlajIko yaha prasiddha advaita vedAntake AdyazaMkarAcAryakI kRti honemeM sandeha hai (samadarzI AcArya haribhadra, pR. 42 ) / kintu itanA to kahA hI jA sakatA hai ki yaha kRti sarvadarzanasaMgraha ( mAdhavAcArya ) se prAcIna hai| isa granthakArake matase bhI vaidika aura avaidika aisA darzana vibhAga hai| vaidikoMmeM inake matase jaina, bauddha aura-nahaspatike matoMkA samAveza nahIM hai| isa granthameM bhI mAdhavAcAryake sarvadarzanasaMgrahakI taraha pUrva-pUrva darzanakA uttara-uttara darzanake dvArA nirAkaraNa hai| darzanoMkA isa prakAra nirAkaraNa karake antameM advaita vedAntakI pratiSThA kI gayI hai / darzanoMkA krama isa granthameM isa prakAra hai 1. lokAyatikapakSa, 2. ArhatapakSa, 3. mAdhyamika, 4. yogAcAra, 5. sautrAntika, 6. vaibhASika, 7. vaizeSika, 8. naiyAyika, 9. prabhAkara, 10. bhaTTAcArya (kumArAMza = kumArila ), 11. sAMkhya, 12. pataJjali, 13. vedavyAsa, 14. vedAnta / ina darzanoMmeM-se vedavyAsake darzanake nAmase jo pakSa upasthita kiyA gayA hai vaha mahAbhAratakA darzana hai| jainadarzanako AhatapakSameM upasthita kiyA gayA hai kintu lekhakane bhramapUrNa bAtoMkA ullekha kiyA hai| patA nahIM unake samakSa jainadarzanakA kauna-sA grantha thA / lekhaka jainoM ke mAtra digambara sampradAyase paricita hai| bauddhoMke cAra pakSoMko adhikArI bhedase svIkRta kiyA hai| itanA ho nahIM kintu brahaspati, Arhata aura bauddhoMke matoMko bhI adhikArIke bhedase bhinna mAne hai| anya vaidika matoMke viSayameM bhI inakA kahanA hai ki ye sabhI vedAnta zAstrake arthakA pratipAdana karane ke lie hI tatpara haiM vedAntazAstrasiddhAntaH saMkSepAdatha kathyate / tadarthapravaNAH prAyaH siddhAntAH paravAdinAm // 12.1 vedabAhya darzanoMko lekhaka nAstikako upAdhi detA hai "nAstikAn vedabAhyAMstAn bauddhalokAyatAItAn // 5.1 sAyaNa mAdhavAcArya (I. 1300 ) ne 'sarvadarzanasaMgraha' nAmaka granthakI racanA kI, usakI paddhati nayacakrase milatI hai| bheda yaha hai ki unhoMne kramazaH nayacakrakI taraha, pUrva-pUrva darzanakA uttara-uttara darzanase khaNDana karAkara bhI antameM advaitavedAntako pratiSThA kI hai| usa antima darzanakA khaNDana kisI darzanase nahIM kraayaa| jaba ki nayacakragata antima matakA nirAkaraNa sarvaprathama upasthita matake dvArA kiyA gayA hai aura khaNDana-maNDanakA cakra pravartita hai| 'nayacakra'ke matase upasthita sabhI mata sammilita hoM to samyagdarzana yA anekAnta hotA hai| jaba ki 'sarvadarzanasaMgraha ke matase antima advaitadarzana hI samyaka hai| sAyaNa mAdhavAcAryane kramazaH jina darzanoMkA nirAkaraNa kiyA hai aura antameM advaitavAda upasthita kiyA hai-ve ye haiM-1. cArvAkadarzana, 2. bauddhadarzana ( cAroM bheda), 3. digambara (AItadarzana ), 4. rAmAnuja, 5. pUrNaprajJadarzana, 6. nakulIzapAzupatadarzana, 7. mAhezvara ( zaivadarzana ), 8. pratyabhijJAdarzana, 9. rasezvaradarzana, 10. aulUkya 1. isI granthameM-se sarvadarzanasaMgrahameM 'bauddhadarzana' ke zloka uddhRta hai-sarvadarzanasaMgraha, pR. 46 ( pUnA ) / Page #18 -------------------------------------------------------------------------- ________________ 18 SaDdarzanasamuccaya darzana ( vaizeSika ), 11. akSapAdadarzana ( naiyAyika ), 12. jaiminidarzana ( mImAMsA), 13. pANinidarzana, 14. sAMkhyadarzana, 15. pAtaMjaladarzana, 16. zAMkaradarzana ( vedAntazAstra ) / 'prasthAna bheda' ke lekhakane jisa udAratAkA paricaya diyA hai vaha bhI isa sarvadarzanasaMgraha meM nahIM / vaha to advaitako hI antima satya mAnatA hai / nayacakra meM sarvadarzanoMke samUhako anekAntavAda kahA hai aura pratyeka darzanako ekAnta kahA hai| usake anusAra advaita mata bhI eka ekAnta hI ThaharatA hai antima satya nahIM / jaba ki 'sarvadarzanasaMgraha ke matase advaita ho antima satya hai / bAkI saba mithyA hai| vastutaH nayacakra aura sarvadarzanasaMgraha ina donoMkA eka hI dhyeya hai aura vaha yaha ki apane-apane darzanako sarvopari siddha karanA / mAdhavasarasvatI (? I. 1350) ne 'sarvadarzana kaumudI' nAmaka grantha likhA hai jo trivendram saMskRta granthamAlAmaiM I. 1938 meM prakAzita hai| isa granthakArane bhI vaidika-avaidika - isa prakArakA darzana vibhAga sthira kiyA hai / vedako pramANa mAnanevAloMko vaha ziSTa mAnatA hai aura vedake pramANako svIkAra nahIM karanevAle bauddhako aziSTa / mAdhava sarasvatIne vaidika aura avaidika aise do bheda darzanoMke kiye haiM / vaidika darzanoM meM inake anusAra tarka, tantra aura sAMkhya ye tIna darzana haiN| tarkake do bheda haiM-vaizeSika aura naiyAyika | tantrakA vibhAjana isa prakAra hai zabdamImAMsA (vyAkaraNa) tantra | karmakANDavicAra = pUrvamImAMsA arthamImAMsA bhATTa prAbhAkara = sAMkhyadarzanake do bhedoMkA nirdeza hai-- sezvarasAMkhya yogadarzana aura nirIzvarasAMkhya = prakRtipuruSa ke bhedaka pratipAdaka / isa prakAra vaidika darzanoMke chaha bheda haiM- yoga, sAMkhya, pUrvamImAMsA, uttaramImAMsA, naiyAyika, aura vaizeSika / jJAnakANDavicAra = uttaramImAMsA avaidika darzana ke tIna bheda haiM- bauddha, cArvAka aura Arhata / tathA bauddhadarzanake cAra bheda haiM- mAdhyamika, yogAcAra, sautrAntika, vaibhASikare / isa granthakI vizeSatA yaha hai ki vaha isa kramase darzanoMkA nirUpaNa karatA hai - vaizeSikadarzanakA sarvaprathama nirUpaNa hai / kintu vaiziSakoM ke hI dvArA viparyayake nirUpaNa prasaMga meM khyAtivAdakI carcA kI gayI haiusI meM sadasatkhyAtiko mAnanevAle jainoMkA darzana pUrvapakSameM nirUpita hai / aura vaizeSikoM dvArA viparItakhyAti - kI sthApanAke lie usakA nirAkaraNa kiyA gayA hai / ataeva jainadarzanakA nirUpaNa pRthak karanekI AvazyakatA lekhakane mAnI nahIM hai / vaizeSikake anantara naiyAyika darzanakA nirUpaNa hai ( pU. 63 ) aura kramazaH mImAMsA, sAMkhya aura yogadarzanakA nirUpaNa hai / 1. vedaprAmANyAbhyupagantA ziSTaH / tadanabhyupagantA bauddho'ziSTaH |-puu. 3 / 2. sarvadarzanakaumudI, pR. 4 / 3. sarvadarzanakaumudI, pR. 34 aura pR. 108 / lekhakane jainadarzanakA pUrvapakSa jo upasthita kiyA hai vaha anta nahIM hai / Page #19 -------------------------------------------------------------------------- ________________ prastAvanA rAjazekharakA 'SaDdarzanasamuccaya' AcArya haribhadrake SaDdarzanasamuccayakA anukaraNa hote hue bhI sAmagrIko dRSTise vistRta hai| isameM tattat darzanoM ke AcAroM aura vezabhUSAkA bhI nirUpaNa hai| isa granthameM darzanoMkA paricaya isa kramase hai 1 jaina, 2 sAMkhya, 3 jaiminIya, 4 yoga, 5 vaizeSika aura 6 saugata / yogadarzanakA paricaya, aSTAMgayoga, jo ki sarvadarzana sAdhAraNa AcAra hai, usakA paricaya dekara sampanna kiyA hai| tathA ukta ra jIvako mAnate haiM jaba ki nAstika use bhI nahIM mAnate yaha kahakara cArvAkoMkI dalIloMkA saMgraha karake usa darzanakA bhI paricaya antameM de diyA hai| ye rAjazekhara vi. 1405 meM vidyamAna the aisA unake dvArA racita prabandha kozakI prazastise jJAta hotA hai| yaha SaDdarzanasamuccaya yazovijaya jaina granthamAlAmeM vArANasIse vIra saM. 2438 meM prakAzita hai| AcArya merutuMgakRta (I. 14vIMkA uttarArdha) 'SaDdarzananirNaya' nAmaka granthakI hastaprati naM. 1666 bAmbe brAMca, raoNyala esiyATika sosAyaTIma vidyamAna hai| usakI phoTo kApI lAlabhAI da. vidyAmandira, ahamadAbAdameM hai| usakI pratilipi DaoN. nagIna zAhane kI hai| use par3hanese jJAta hotA hai ki usameM AcArya mehatuMgane kramazaH bauddha, mImAMsA ( vedAntake sAtha),. sAMkhya, naiyAyika, vaizeSika aura jainadarzana-ina chaha darzanoM-sambandhI mImAMsA kI hai| isa granthameM tattat darzana-sambandhI khAsakara deva, guru aura dharmake svarUpakA nirUpaNa karake jainamatAnusAra usakI samIkSA kI gayI hai| aura antameM jainasammata deva-guru-dharmakA svarUpa nirUpita karake vaisA hI svarUpa mahAbhArata, purANa, smRti Adise bhI samarthita hotA hai aisA dikhAnekA prayatna kiyA gayA hai / A. merutuMgakI yaha racanA vi. 1444 aura vi. 1449 ke bIca huI hai aisA zrI desAI kRta 'jaina sAhityano saMkSipta itihAsa' (pR. 442 ) se pratIta hotA hai| ___ madhusUdana sarasvatI ( I. 1540-1647 ) dvArA racita 'prasthAnabheda' bhI sarvadarzanasaMgrAhaka grantha kahA jA sakatA hai| usameM sabhI pradhAna zAstroMkA parigaNana kiyA hai| tadanusAra vedake upAMgoMmeM purANa, nyAya, mImAMsA aura dharmazAstrakA saMgraha kiyA gayA hai| aura unake matAnusAra vaizeSika darzanakA nyAyameM, vedAntakA mImAMsAmeM tathA sAMkhya aura pAtaMjala, pAzupata aura vaiSNava AdikA dharmazAstrameM samAveza hai / aura ina sabhIko unhoMne 'Astika' mAnA hai| madhusUdana sarasvatIne nAstikoMke bhI chaha prasthAnoMkA ullekha kiyA hai ve ye haiM-mAdhyamika, yogAcAra, sautrAntika aura vaibhASika-ye cAra saugata prasthAna tathA cArvAka aura digambara / madhusUdanakA kahanA hai ki zAstroMmeM ina prasthAnoMkA samAveza ucita nahIM kyoMki vedabAhya honese puruSArthameM paramparAse bhI mleccha Adi prasthAnoMkI taraha unakA koI upayoga nahIM hai / sArAMza yaha hai ki unake matameM nyAya, vaizeSika, sAMkhya, yoga, pUrva aura uttara mImAMsA-ina chaha prasiddha vaidika darzanoMke alAvA pAzupata aura vaiSNava-pA~ca rAtroMkA bhI vaidika Astika darzanoMmeM samAveza hai| aura nAstika avaidika darzanoMmeM bhI chaha darzana unako abhipreta haiN| vaidikadarzanoMke pArasparika virodhakA samAdhAna unhoMne yaha kahakara kiyA hai ki ye sabhI muni bhrAnta to ho nahIM sakate kyoMki ve sarvajJa the| kintu bAhya viSaya meM lage hae logoMko paramapuruSArthameM praviSTa honA kaThina hotA hai ataeva nAstikoMkA nirAkaraNa karaneke lie ina maniyoMne prakArabheda kiye haiN| logoMne ina muniyoMkA Azaya samajhA nahIM aura kalpanA karane lage ki vedase virodhI arthameM bhI ina muniyoMkA tAtparya hai aura usIkA anusaraNa karane lage haiM / 1. prasthAnabheda (pustakAlaya sa. sa. maNDala, baroDA, I. 1935 ) pR. 1 / 2. vahI, pR. 1 / 3. pR. 5 / 4. pR. 5 / 5. prasthAnabheda, pR. 57 / Page #20 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaya SaTdarzanasamuccayakI somatilakakRta 'vRttike antameM 'laghuSaDdarzanasamuccaya' ke nAmase ajJAtakartRka eka kRti mudrita hai usake prArambhameM jaina naiyAyikaM bauddha kANAdaM jaimanIyakam / sAMkhyaM SaDdarzanIyaM ca nAstikIyaM tu saptamam // yaha kArikA dekara kramazaH ukta darzanoMkA paricaya atisaMkSepameM diyA gayA hai| antameM anya darzanoMko durnayakoTimeM rakhakara jainadarzanako 'pramANa' batAyA gayA hai| isase siddha hai ki isakA kartA koI jaina lekhaka hai|| AcArya haribhadra AcArya haribhadra (vi. 750-827) ke jIvana aura lekhana ke viSayameM paryApta likhA gayA hai / ataeva yahA~ usa viSayameM punarAvRtti anAvazyaka hai| yahA~ itanA hI kahanA paryApta hogA ki jijJAsu pUjya paM. zrI sukhalAlajI likhita 'samadarzI AcArya haribhadra' dekha leN| AcArya haribhadra ke granthoMkI sUcIko dekhanese patA calatA hai ki unhoMne jainAgamakI aneka TIkAeM likhIM, jainAgamoMke vividha viSayoMko lekara aneka prakaraNa grantha likhe, kathAgrantha likhe, darzana aura yogake bhI aneka grantha likhe, jyotiSa aura stutigrantha bhI likhe / saMskRta aura prAkRta donoM bhASAoMmeM unhoMne likhA hai| yaha kahA jA sakatA hai ki apane kAlameM jainavAGmayake vividha kSetroMmeM unhoMne pradAna hI nahIM kiyA kintu tatkAlakI jo bhAratIya jainetara vidyAsamRddhi thI usameM-se bhramarakI taraha madhu saMcaya karake jainasAhityako zrIvRddhi kii| AcAra aura darzanake jo mantavya jainadharmake anukUla dikhAI par3e unheM apane granthoM meM nibaddha kara diyaa| unake do rUpa dikhAI par3ate haiM-eka vaha rUpa jo dhUrtAkhyAna jaise anyoMke lekhakake rUpameM tathA AgamoMkI TIkAke lekhakake rUpameM hai| isameM eka kaTTara sAmpradAyika lekhakake rUpameM AcArya haribhadra upasthita hote haiN| unakA dUsarA rUpa vaha hai jo zAstravAsimaccaya Adi dArzanika granthoM meM aura unake yogavi aneka granthoMmeM dikhAI par3atA hai| inameM virodhIke sAtha samAdhAnakartAke rUpameM tathA virodhIkI bhI grAhya bAtoMke svIkartAke rUpameM AcArya haribhadra upasthita hote haiN| unakA yaha dUsarA rUpa sambhavataH vidyAparipAkakA phala hai| ataeva vaha unake jIvanakAlakI uttarAvadhimeM hI sambhava hai| jainadharmake bAhya AcAra-vicArake samarthakake rUpameM unakA prAthamika rUpa hai jaba ki tAttvikadharmake samarthakarUpameM unakA pariniSpannarUpa hai| antarmukha kisI bhI vyaktike jIvanakA aisA honA svAbhAvika hai| sambhava hai ki unhoMne kevala yogake grantha hI nahIM likhe, kucha yogasAdhanA bhI kI hogii| usIkA pariNAma hai ki jIvana meM kadara dhArmikatAkA sthAna udAratAne liyA hai| AcArya guNaratnasUri ___ guNaratna nAmake aneka AcArya hue haiM kintu prastutameM SaDdarzanasamuccayakI TIkAke kartA guNaratna ve hai jo A. devasundarasUrike ziSyarUpase apaneko prastuta TIkAke adhikAroMke antameM dI gayI prazastimeM prakhyAta karate haiM -pR. 75, 139, 159, 405, 429 aura 462 / devasundarakA janma vi. 1396, vi. 1404 meM dIkSA aura vi. 1420 meM AcAryapada hai-munisundarakRta gurvAvalI zlo. 301 / gurvAvalImeM devasundarakI prazaMsAke aneka padya haiN| isase patA calatA hai ki ve apane kAlake prabhAvaka AcArya hai| devasundara sUrike kaI ziSya the jo sU ripadase vibhUSita the, unameM guNaratna eka hai (-gurvAvalI zloka 318, 327, 364, 377, 391 ityaadi)| 1. muktAbAI jJAnamandira, ubhoI-dvArA prkaashit| 2. prakAzaka, bambaI vizvavidyAlaya, 1961 (gujarAtI), aura 'samadazI AcArya haribhadra', prakAzaka, rAjasthAna prAcyapratiSThAna, jodhapura, I. 1963 (hindii)| 3. devasundara sUrike lie dekho, somasaubhAgya sarga 5, tathA munisundarakRta gurvAvalI 300-125 / Page #21 -------------------------------------------------------------------------- ________________ prastAvanA munisundara sUrine vi. 1466 meM gurvAvalI ( yazovijaya jaina granthamAlA, vIra saM. 2437 ) ko samApta kiyA hai (zlo. 493)-ataeva guNaratnake ve samakAlIna kahe jA sakate haiN| kyoMki guNaratnakA AcAryapada mahotsava vi. 142 meM huA aura vi. 1466 meM hI unhoMne kriyAratnasamuccaya likhA hai| ataeva gurvAvalImeM munisundara ne guNaratnake viSayameM jo prazasti likhI hai vaha samakAlIna honese usakA mahattva hai-gurvAvalI zloka 377-390 / munisundarane guNaratnakI prazaMsAmeM jo kucha likhA hai usase jJAta hotA hai ki ve vAdavidyAmeM kuzala the aura vAdameM unhoMne aneka prativAdiyoMko jIta liyA thA usase unakI koti phailI huI thii| anyake lie kaThina granthoM meM unakI buddhikA sahaja praveza thaa| unakA caritra nirmala thaa| unakI pratijJA thI ki kisIke prati bAdhaka nahIM bananA yA baiThate samaya dIvAlakA sahArA ( avaSTambha ) nahIM lenA; kisIke prati roSa nahIM karanA aura vikathA nahIM krnii| sarvavidyAmeM kuzala the| unase thor3A bhI par3hakara ziSya anyoMko vazameM le sakate the| vyAkaraNa, sAhitya, Agama, jyotiSa aura tarka meM tathA vAdavidyAmeM nipuNa the| svadarzana ho yA paradarzana unakI pratimA sarvatra vyApta thii| unameM jJAnake lie udyama, nitya apramAda aura smaraNazakti atulanIya the| unhoMne tattvArthakA darzana karAnevAlI jJAnanetrake aMjanake lie zalAkArUpa SaDdarzanasamuccayakI TIkAko racanA kii| vyAkaraNasamudrakA avagAhana karake kriyAratnasamuccayakA vidvajjanoMko upahAra diyaa| ve sarasvatIke paramopAsaka the - ityAdi / . munisundarako gurvAvalImeM yaha prazaMsA akAraNa nahIM hai yaha A. guNaratnake granthoMke abhyAsI sahaja hI meM svIkAra kreNge| unake vyAkaraNake jJAnakA pramANa kriyAratnasamuccaya granya hai, dArzanika vidyAke viSayameM prastuta SaDdarzanasamuccayakI TIkA maujUda hai| aneka avaNi unake AgamajJAnakI sAkSI detI haiN| vAdavidyAmeM kuzala the isakA pramANa aMcalamatanirAkaraNa aura prastuta TIkA dete haiN| ataeva munisundarane koI galata bAta kahI ho aisA nahIM lgtaa| AcArya guNaratnakA vihArakSetra gujarAta-rAjasthAna rahA hai| rAjasthAnameM to unhoMne jainapratimAoMkI pratiSThA bhI karavAyI hai aisA 'bIkAnera jaina lekhasaMgraha' se patA calatA hai| bIkAnerake cintAmaNijIke mandirameM do pratimAoMpara lekha haiM (naM.645 tathA 651 ) jinase patA calatA hai ki vi. 1469 meM zrI AdinAthake bimboMkI pratiSThA A. guNaratnane kI thii| una donoM bimboMko prAgvATa jJAtike zreSThi tAlhAke zreyArtha unake putrAdi parivArane banavAyA thaa| samaya AcArya guNaratnake janmake viSayameM gurvAvalImeM ullekha nahIM hai kintu unake AcAryapadakA mahotsava kulamaNDanake sUripadake mahotsava ke prasaMgameM lakhamasiMhane kiyA aisA spaSTa ullekha gurvAvalI meM ( 374 ) hai| aura gurvAvalI meM hI kulamaNDanako vi. 1442 meM sUripada milA aisA ullekha hai-( zloka 368 ) / vi. 1442 meM guNaratnake sUripadakA mahotsava huA aisA ullekha paJcAzaka vRttiko vi. 1442 meM hI ko gayI pratilipikI prazastimeM hai-jainapustakaprazasti, siMghI jaina granthamAlA, I. 1943, pR. 43 / isase siddha hotA hai unake sUripadakA mahotsava vi. 1442 (I. 1385 ) meM huA / ukta jainapustaka prazasti saMgrahameM uddhRta eka prazastimeM (pR. 40) unako devasundarasUrike jJAnasAgara Adi sUrike sAtha sUrirUpameM batAyA gayA hai| yaha prazasti jaisA ki sampAdaka zrI AcArya jinavijayajIne vi. 1436 meM likhita mAnA hai tadanusAra yaha mAnanA hogA ki gurune unako vi. 1436 ke pUrva sUripada diyA thA kintu sUripadakA mahotsava kulamaNDanake sUripadake mahotsavake sAtha vi. 1442 meM huaa| athavA aisA bhI mAnA jA sakatA 1. guNaratnake viSayameM itaH pUrva jo likhA gayA hai usake lie dekho, jainapararaMparAno itihAsa bhAga 3, pR. 435; jainasAhityano saMkSipta itihAsa, pR. 462-463 / . Page #22 -------------------------------------------------------------------------- ________________ 22 SaDdarzanasamuccaya hai ki jisa pratise yaha prazasti mudrita hai vaha prati vi. 1436 meM likhI gayI pratiko AdarzabhUta mAnakara pratilipirUpa hai| guNaratnako AcAryapada vi.1442 meM milA isa tathyake AdhArapara unake jIvanakA prArambhika samaya aura unakI antima avadhikA vicAra kiyA jAya to ullekhoMke anusAra vi. 1457 meM kalpAntarvAcya, vi. 1459 meM karmagrantha avacUri aura vi. 1466 meM kriyAratnasamuccayakI racanA kI aura 1469 meM bIkAnera meM pratiSThA kii| isase mAnA jA sakatA hai ki ve prAyaH vi. 1400 se 1475 taka jIvita rahe hoNge| ataeva unakA samaya prAyaH I. 1343 se I.1418 mAnA jA sakatA hai| yaha samaya isa AdhArapara sthira kiyA jA sakatA hai ki unako jaba AcAryapada milA taba ve 42 varSakI umra ke hoNge| yadi isa AyumeM hAni-vRddhi kisI pramANase kI jA sake to unakA samaya bhI tadanusAra thor3A idhara-udhara ho sakatA hai| tlake grantha A. guNaratnane ye grantha likhe haiM (1) kalpAntarvAcya-A. guNaratnane isakI racanA saM. 1457 meM kI hai| abhI taka amudrita hai| isameM prArambhameM paryuSaNaparvakI mahimAkA nirUpaNa hai| usake bAda kalpasUtrake zravaNako mahimAkA varNana hai tathA kalpazravaNakI vidhi tadanantara batAyo gayI hai| isa prasaMgameM kathAeM bhI dI gayI haiN| tadanantara kalpasUtrake jinacarita Adi viSayoMkI carcA kI gayI hai| (2) kriyAratnasamuccaya-isa granthako AcArya hemacandrake zabdAnuzAsanake AdhArapara dhAtuoMkA saMkalana karake AcArya guNaratnane nirmita kiyA hai| prazastimeM nirdiSTa hai ki yaha grantha vi. 1466 (I. 1409) meM samApta kiyA gayA thaa| isameM sabhI kAlake dhAtuoM ke rUpa kisa prakAra hote haiM yaha prayogoMke udAharaNoMke sAtha dikhAyA gayA hai| sarvaprathama kAloMke vibhAgakA spaSTIkaraNa karake svAdigaNake kramase gaNoMke dhAtuoMke rUpoMko nirdiSTa kiyA gayA hai| tadanantara sautradhAtu aura nAmadhAtuke rUpa diye gaye haiN| anta meM prazastimeM guruparvakramameM sudharmAse lekara apane guru AcArya devasundarakA kAvyamaya paricaya diyA hai| yaha grantha yazovijaya jainagranthamAlA, kAzI ke dasaveM puSpake rUpameM vIra saM. 2434 (I. 1907) meM mudrita huA hai / (3) catuHzaraNAdi prakIrNakAvacUri-catuHzaraNa, AturapratyAkhyAna, saMstAraka aura bhaktaparIkSA-ina cAra prakIrNakoMkI avacUri jise viSamapadavivaraNa bhI kahA gayA hai, AcArya guNaratnane likhI hai / pratiyoM ke viSaya meM jinaratnakoSameM nirdeza hai| kintu abhI taka yaha amudrita hai| . (4) karmagrantha-avacUri-devendrasUrikRta karmavipAka, karmastava, bandhasvAmitva, SaDazIti aura zataka-ye pA~ca aura candraSimahattarakRta saptatikA-ina chaha karmagranyoMkI |avcuuri vi. 1459 meM AcArya guNaratnane likhI hai| prazastike lie dekho, lA. da. vidyAmandiragata pU. puNyavijayajIke saMgrahagata naM. 4523 kI prati / anya pratiyoMmeM bhI yaha racanAkAla upalabdha hotA hai| dekheM, jinaratnakoSagata ullekha / abhI yaha amudrita hai| (5) kSetrasamAsa-avacUNi AcArya somatilakasUrike pUrva bhI kSetrasamAsa nAmaka prakaraNa jinabhadragaNikSamAzramaNAdine likhe the| ataeva AcArya somatilakake kSetrasamAsako AcArya guNaratnane navyakSetrasamAsakI saMjJA dI hai aura usakI saMkSipta TIkA avacUNike nAmase likhI hai| isakI kaI pratiyAM milatI hai (jinaratnakoSa, pRSTha 99 dekheM) kintu abhI taka yaha aprakAzita hai| lA. da. vidyAmandirake pU. munirAja zrI puNyavijayajIke saMgrahakI naM. 3668 kI pratike anusAra isakA prArambha aura prazastikI kArikAe~ yahAM dI jAtI hai| prArambha hai Page #23 -------------------------------------------------------------------------- ________________ prastAvanA 23 "zrIvIrajinavarendraM sarvakAntatamoravim / navA namyabRhatkSetrasamAso ravacUyate // 1 // aidaMyugInAn janAn saMkSiptarucInapekSya mgvdbhiH| zrIsomatikalasUrIzvarairvidadhe'yamatimahArthaH tatredamAdisUtram-sirinilayaM* spaSTam // " antameM prazasti hai "sphUrjadguNaprakaravAsitaviSTapAnAm, zrIdevasundaramahattamasUrirAjAm / ziSyo'vacUrNimakarodguNaratnasUriH saMskArabodhaviSaye svaparArthametAm // 1 // zrIvRddhakSetrasamAsasake vilokya lghubhvRttii| zrIjJAnasAgarasUrikRtAvacUrNiviraciteyaM // 2 // iti pUjyArAjyabhaTTArakarAjazrIsomavilakasUriviracitasya nagyabRharakSetrasamAsasyAtigambhIrArthasya zrIguNaratnasUrikRtAvacUrNiH saMpUrNA ||ch|| saM0 1440 pra0 bhASADhavadi 3 anantara 4 gurau sarvajJa OM zrI sImaMdharasvAmine namaH ||ch|| zrI ch|| ukta prazastikI dvitIya kArikA lA. da. saMgrahako anya pratiyoMmeMse kuchameM upalabdha hotI hai aura kuchameM nahIM / jaise ki pU. puNyavijayajIke saMgrahagata naM. 5642 ( saM. 1612 ) aura 8080 meM yaha upalabdha nahIM hotii| kintu naM. 4564 (saM. 1565), 6872 (saM. 1641), 2254 aura 5686 meM vaha upalabdha hotI hai| jinameM upalabdha hotI hai unameM pAThAntara isa prakAra hai-sUri kRtAvaNi ca racinaM. 4564, 6872, sUrikRtAvacUNi viraciteyam-5686, 2254 / isase spaSTa hotA hai ki guNaratnane AcArya jJAnasAgarakI avaNi dekhakara apanI avaNikI racanA kI hai| Upara diyA gayA naM. 3668 kA pATha azuddha hai| isa pAThakI zaddhi DaoN. velaNakarane jinaratnakoSameM "jJAnasAgarakRte" kI hai| kintu aisA karanA jarUrI nahIM hai| AcArya devasundarasUrike kaI ziSya AcArya the, unameM-se AcArya jJAnasAgara bhI the| unakA janma saM. 1405, saM. 1417 meM dIkSA, saM. 1441 meM AcAryapada aura saM. 1460 meM svargavAsa huA (gurvAvalo zlo. 335) aura AcArya guNaratnako AcAryapada saM. 1442 meM milA hai| svayaM AcArya guNaratnane kriyAratnasamuccayakI prazastimeM AcArya jJAnasAgarakI prazaMsA bhI kI hai| AcArya jJAnasAgara samartha AcArya the aura guNaratnase jyeSTha the| guNaratnako svapnameM Akara unhoMne ziSTAziSTakA viveka dikhAra svararAjake rUpameM ve dikhe the| -gavilI 340 / aisI sthitimeM AcArya jJAnasAgarake lie AcArya guNaratna avacUrNikI racanA kareM yaha sambhava nhiiN| svayaM jJAnasAgarasUrine bhI avacUNi likhI hai aura unakI hastapratiyAM bhI upalabdha hotI haiM (jinaratnakoza dekheM ) gurvAvalo (zloka 361) meM spaSTarUpase likhA hai ki unakI banAyI huI avacUNiyA~ dIpikAkI taraha Aja bhI prakAza de rahI haiN| (6) vAsoMtikavitaNDAviDambanaprakaraNa-aMcalagacchake kucha matoMkA nirAkaraNa karaneke lie AcArya guNaratnane yaha prakaraNa likhA hai| jaina muniyoMke AcArakI kaI bAteM aisI haiM jinakA zAstrAdhAra nahIM hai to kyA ve mAno jAyeM yA nahIM isa sAmAnya praznakA samAdhAna kiyA gayA hai ki jainadharmakA jaba lopa honekA samaya hogA taba kevala kucha zAstrAMza hI raha jaayeNge| yadi usa samayake loga yaha kaheM ki upalabdha zAstra meM jo likhA hai use hI hama mAneMge to kyA yaha ucita hai ? isI prakAra hamAre samakSa bhI vizAla zAstrarAzimeM-se kucha hI zAstra raha gaye haiM to hama yaha kaise kaha sakate hai ki amuka bAta zAstrameM nahIM likhI hai ataeva amAnya hai| hamAre upalabdha zAstra meM na bhI likhI ho kintu kucha to paramparAse AcArameM calI AyI haiM aura kuchakA samarthana TIkA Adi granthoMse hotA bhI hai to una bAtoMko zAstrasammata kyoM na mAna lI jAyeM ?-dalIlake isa kramake AdhArapara yaha prakaraNa likhA gayA hai aura ise dekhanese patA calatA 1. jaina paramparAkA itihAsa, bhAga 3, pR. 432-436 / 2. vahI, pR. 434 tathA jJAnasAgarakI prazaMsAke lie dekheM somasaubhAgya, sarga 5, zlo. 7-8 / munisundarakRta gurvAvalI zloka 327 se / Page #24 -------------------------------------------------------------------------- ________________ 24 SaDdarzanasamuccaya hai ki AcArya guNaratna jainAgama pranthoMse hI nahIM kintu unakI niyukti bhASya Adi TIkAoMse bhI suparicita the| isakA dUsarA nAma aMcalamatanirAkaraNa bhI milatA hai-jinaratnakoSa dekheM / (7) SaDdarzanasamuccayako takarahasyadIpikA TIkA-prastuta granthameM mudrita yaha TIkA itaH pUrva mudrita ho cukI hai| isameM paM. mahendrakumAra nyAyAcAryane usakA hindI anuvAda kiyA hai aura AcArya guNaratnane jina AdhAra granthoMse prastuta TIkA likhI hai inakA nirdeza tata-tat sthAnoMmeM TippaNoMmeM kara diyA hai| yaha prastuta saMskaraNako vizeSatA hai| AcArya haribhadrane 87 kArikAoMmeM SaDdarzanasamuccaya granthako samApta kiyA thaa| kintu usake prakaraNoMkA nirdeza nahIM kiyA thA kintu AcArya guNaratnane viSayavibhAgakI dRSTise ise chaha adhikAroMmeM vibhakta kara diyA hai / aura vistRta TIkA likhI hai| jainagranthAvalImeM guNaratnake nAmase 1252 granthapramANa SaDdarzanasamuccayakI eka TIkAkA ullekha hai / kintu vaha bhramamUlaka ho aisA lagatA hai| lA. da. vidyAmandirake zrI zAntisAgara saMgrahagata (naM. 134) eka hastapratimeM jisake antameM granthAna 1252 likhA hai lekhakake rUpameM kisIkA nAma likhA nahIM hai| usakA prArambha "sajjJAnadarpaNatale vimale"se hotA hai| aura lekhakane saMkSepameM vRtti likhaneko pratijJA kI hai|"vyaasN vihAya sNksseprucistvaanukmpyaa| TIkA vidhIyate spaSTA SaDdarzanasamuccaye // " yaha TIkA vidyAtilaka apara nAma somatilakakI kRti hai / aisI spaSTatA anyatra kI gayI hai / ataeva use guNaratnakI kRti nahIM mAnA jA sakatA / aura na yahI mAnA jA sakatA ki guNaratnane koI laghuTIkA likhI thii| / prastuta guNaratnakRta TIkAkA granthAna jainagranthAvalImeM 4252 diyA hai| kintu saMvegI upAzrayakI prati ( naM. 3359 ) meM pra. 4500 hai aisA nirdeza hai / AcArya haribhadrane SaDdarzanoMkA mAtra paricaya diyA hai| darzanoMkI guNavattAke viSayameM apanA koI abhiprAya nahIM diyaa| antameM kevala yaha kaha diyA ki "abhidheyatAtparyArthaH paryAlocyaH sUbuddhibhiH" // 87 // kintu guNaratnane to AcArya haribhadrako bhI jainadarzanakI zreSThatA abhipreta thI aisA tAtparya nikAlA hai, dekheMprathama kArikAgata 'saddarzana' zabdako vyAkhyA pR. 2 aura pR. 7, 612 / SaDdarzanasamuccayako anya TokAe~ (1) somatilakasUri viracita vRtti-I. 1905 meM gosvAmI zrI dAmodaralAla zAstrI dvArA sampAdita hokara yaha vRtti caukhambA saMskRta granthamAlAmeM prakAzita huI thii| kintu na mAlUma kyoM use maNibhadrakRta mAnA gayA thaa| mudrita saMskaraNameM "iti zrIharibhadrasUrikRtaSaDdarzanasamuccaye maNibhadrakRtA laghuvRttiH samAptA"-aisA ullekha hai / sampAdakane eka prati jayapurase aura anya prati banArasase prApta kI thii| kintu jinaratnakoSa aura jainagranthAvalI Adi sUcIpatroMmeM kahIM bhI maNibhadrakRta TIkAkA ullekha nahIM hai| yaha bhI dekhA gayA hai ki granthAna 1252 vAlI yaha vRtti jisakA prArambha "sajjJAnadarzanatale" se hotA hai usakI kaI pratiyA~ kartAke nAmake ullekhase zUnya haiM aura kaI pratiyoMmeM somatilakakA kartA rUpase ullekha bhI milatA hai| ataeva yahI vRtti maNibhadrakRta na hokara somatilaka sUrikRta hai aura usI nAmake sAtha muktAbAI jJAnamandira, ubhoIse vi. saM. 2006 (I. 1949 ) meM prakAzita bhI hai / antameM prazasti bhI mudrita hai| 1. eziyATika sosAyaTI, 1905, sampAdaka, Luigi Suali; jainAtmAnandasabhA, bhAvanagara, vima ___ saM. 1974, saM. zrI dAnavijayajI / Page #25 -------------------------------------------------------------------------- ________________ prastAvanA 25 prastuta saMskaraNameM bhI pariziSTarUpase vaha laghuvRtti mudrita kI gayI hai| vahA~ bhI caukhambA saMskaraNakA anusaraNa karake maNibhadrakRta use paM. mahendrakumArajIne mAnA hai| kintu usameM saMzodhana kara use somatilaka sUrikRta samajhanA Avazyaka hai| prazastise mAlUma hotA hai ki vidyAtilaka munine apanI smRtike lie yaha vivRti banAyI hai| inhIM vidyAtilakakA dUsarA nAma somatilakasUri thA; yaha bhI prazastike antima vAkyase patA lagatA hai| yaha bhI prazastise pratIta hotA hai ki AdityavardhanapurameM unhoMne isakI racanA vi. saM. 1392 (I. 1335) meM kI hai| ataeva yaha kRti guNaratnase prAcIna hai| somatilakasUrikA janma vi. 1355, dIkSA vi. 1369, AcAryapada vi. 1373 aura mRtyu vi. 1424 meM hai / - gurvAvalI 273, 291 / / (2) vAcaka udayasAgarakRta avacUri-lA. da. vidyAmandirake nagaraseThake bhaNDAragata naM. 869 kI do patrakI paMcapAThI pratimeM bIcameM mUla likha kara cAroM ora yaha avacUri likhI gayI hai-antameM likhA ha "iti SaDdarzanasamuccayasya sasUtrAvariH vA. udayasAgareNa svapaThanArthamalekhi mhaanaadrenn"| yaha jaisA nAmase sUcita hai atisaMkSipta TippaNarUpa hai| pratikI prAcInatA dekhate hue yaha udayasAgara aMcalagacchake uttarAdhyayanasUtrakI dIpikAke racayitA udayasAgara hoM yaha sambhavita hai| isameM maMgalake binA hI sIdhA TippaNa zurU kiyA gayA hai / (3) brahmazAntidAsakRta avacUrNi-lA. da. vidyAmandiragata zrI devasUrisaMgrahako naM. 9324 kI hastapratimeM yaha avacUNi likhI gayI hai / pratilipi saM. 1960 meM kI gayI hai| ATha patra haiN| prArambhameM maMgala hai ___ "zrImadvIrajinaM natvA haribhadra guruM tathA / kiMcidarthApyate yuktyA SaDdarzanasamuccayaH // " yaha kRti vahI ho sakatI hai jisakA nirdeza jainagranthAvalImeM patra 6 vAlI koDAyabhaNDAragata avacUri rUpase kiyA gayA hai|-jaingrnthaavlii pR. 79 / / isakI dUsarI prati usI saMgrahameM naM. 9213 paMcapAThI saM. 1885 meM likho gayI hai| cAra patra hai aura pratilipi sUryapura meM kI gayI hai| isIkI eka anya pratilipi zrI puNyavijayajIke saMgrahagata hai| naM. 288 hai| usake anta meM "brahmazAMtidAsAkhyena" aisA ullekha hai| kevala brahma nAmakA yA 'zAntidAsa'kA desAIkRta jaina. sA. saM. i. meM ullekha milatA hai kintu 'brahmazAntidAsa'kA ullekha milatA nhiiN| jinaratnakoSameM bhI isa nAmake kartAke SaDdarzanakA vivaraNa upalabdha hai aisA nirdeza hai| ye kabhI saM. 1885 ke pahale hue hoNge| (4) vRddhivijayakRta vivaraNa-lA. da. vidyAmandirake pU. muni zrI puNyavijayajIke saMgrahagata naM. 7582 ko yaha prati hai| isake cAra patra haiN| saM. 1720 meM lAbhavijayake ziSya vRddhivijayane yaha vivaraNa likhA hai| 1. somatilakasUrike paricayake lie dekheM gurvAvalI 272-293 / janasAhityano saMkSipta itihAsa, pa. 432 / somasaubhAgya, 3.52-54 / jainaparamparAno itihAsa, bhA. 3, pR. 426 / 2. desAI, jainasAhityano saMkSipta itihAsa, pR. 518 / anya udayasAgarake lie dekheM vahI, pR. 602, 666, 675, 679 / [4] Page #26 -------------------------------------------------------------------------- ________________ Page #27 -------------------------------------------------------------------------- ________________ zrIharibhadrasUriviracitaH paDdarzanasamuccayaH [ zrIguNaratnasUrikRtatarka rahasyadIpikayA zrIsomatilakasUrikRtalaghuvRttyA ca samanvitaH / ] -:::: jayati vijitarAgaH kevalAlokazAlI surapatikRtasevaH zrImahAvIradevaH / yadasamasa mayAbdhezcArugAmbhIryaM bhAjaH sakalanayasamUhA bindubhAvaM bhajante // 1 // zrIvIraH sa jinaH zriye bhavatu yatsyAdvAdadAvAnale bhasmIbhUta kutarkakASThanikare 'tRNyanti sarve'pyaho / saMzItivyavahAralubvyatikarAniSThAvirodhapramAbAdhAsaMbhava saMkaraprabhRtayo doSAH pare ropitAH // 2 // vAgdevI saMvide naH syAtsadA yA sarvadehinAm / cintitArthAn pipartIha kalpavallIva sevitA // 3 // natvA nijagurUn bhaktyA SaDdarzanasamuccaye / TIkAM saMkSepataH kurve svAnyopakRtihetave // 4 // -$1. iha hi jagati garIyazcittavatAM mahatAM paropakArasaMpAdanameva sarvottamA svArtha saMpattiriti matvA paropakAraikapravRttisArazcaturdazazata saMkhyazAstraviracanAjanitajagajjantUpakAraH zrIjina rAgAdi jItane ke kAraNa jo vItarAga haiM, jinakI kevalajJAnajyoti jagamagA rahI hai, jinakI indrAdideva sevA karate haiM, tathA jinake anupama atigambhIra jinazAsanarUpa samudra ke samagra nayasamUha bindumAtra haiM arthAt jisa prakAra samudra ananta jala-binduoM ko apane meM samA lenevAlA AdhAra hai, usI taraha jinakA anekAntazAsana-samudra bhI sabhI darzanoM ko nayarUpase apane meM samanvita kara lenevAlA hai - ve mahAvIra deva jayavanta haiM ||1|| jinake samasta kutarkarUpI kASTarAziko bhasmasAt karanevAle syAdvAda dAvAnalameM paravAdiyoM dvArA diye jAnevAle saMzaya, vyavahAralopa, vyatikara, anavasthA, virodha, pramAbAdha, asambhava, saMkara Adi doSa tinakeke samAna dekhate-hI-dekhate jala jAte haiM, ve tIrthaMkara zrI vIra hamArA kalyANa kareM ||2|| jisakI samyak ArAdhanA karanese jo kalpalatA ke samAna samasta prANiyoMke manoratha sadeva pUrNaM karatI hai vaha zrutadevatA sarasvatI hamAre samyagjJAna ke lie ho ||3|| maiM ( guNaratna ) apane gurujanoMko namaskAra karake apane tathA anyake upakAra ke lie SaDdarzanasamuccaya kI saMkSepase TIkA karatA hU~ ||4|| $ 1. isa saMsAra meM udAracetA mahApuruSoM kA paropakAra-sampAdana hI sarvottama svArtha-sampAdana hai, yaha mAnakara jinhoMne paropakArako hI pravRttimaya jIvanakA eka mAtra sAra mAnA hai, jinane caudaha 1. tRNyAnti pa. 1, 2, bha. 1, 2 / 2. stAt pa. 1, 2, bha. 1, 2 / Page #28 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 1.62zAsanaprabhAvanAprabhAtAvirbhAvanabhAskaro yAkinImahattarAvacanAnavabodhalabdhabodhibandhuro bhagavAn zrIharibhadrasUriH SaDdarzanIvAcyasvarUpaM jijJAsUnAM tattadIyagranthavistarAvadhAraNazaktivikalAnAM sakalAnAM vineyAnAmanugrahavidhitsayA svalpagranthaM mahAtha sadbhUtanAmAnvayaM SaDdarzanasamuccayaM zAstraM prArabhamANaH zAstrArambhe maGgalAbhidheyayoH sAkSAdabhidhAnAya saMbandhaprayojanayozca saMsUcanAya prathama zlokamenamAha saddarzanaM jinaM natvA vIraM syAdvAdadezakam / sarvadarzanavAcyo'rthaH saMkSepeNa nigadyate // 1 // 62. sat zazvavidyamAnaM chadmasthikajJAnApekSayA prazastaM vA darzanam upalabdhirjJAnaM kevalAkhyaM yasya sa sddrshnH| athavA sat prazastaM darzanaM kevaladarzanaM tadavyabhicAritvAtkevalajJAnaM ca yasya sa saddarzanaH sarvajJaH sarvadarzI cetyarthaH, tam / anena vizeSaNena zrIvardhamAnasya bhagavato jJAnAtizayamAvirabIbhavat / athavA sad acitaM sakalanarAsurAmarendrAdibhirabhyacitaM darzanaM jainadarzanaM yasya sa sau zAstroMkI racanA karake jagatke prANiyoMkA mahAn upakAra kiyA hai, jo jina-zAsanako prabhAvanArUpI prabhAtako prakaTa karanevAle tejasvI sUrya haiM, 'yAkinI mahattarAke vacanoMko nahIM samajha sakaneke nimittase jinheM samyaktvakI prApti huI thI, aise zrI haribhadrasUri, jinameM SaDdarzanake bar3e-bar3e granthoMke samajhanekI to zakti nahIM hai para SaDdarzanake svarUpako samajhanA avazya cAhate haiM, una sabhI jijJAsu vineyoMke anugrahakI icchAse isa yathArtha nAmavAle, bahuarthabhita SaDdarzanasamuccaya nAmake choTe-se zAstrakA prArambha karate hue usa zAstrake ArambhameM maMgala aura abhidheyakA sAkSAt zabdoM-dvArA pratipAdana karane ke lie tathA sambandha aura prayojanakI paramparAse sUcanA deneke lie prathama zloka kahate haiM saddarzana syAdvAda dezaka zrI vIra jinako namaskAra karake samasta darzanoMke pratipAdya arthakA saMkSepase kathana karatA huuN||1|| 62. saddarzana-jisakA darzana arthAt upalabdhi arthAt kevala nAmaka jJAna sat arthAt sadA vidyamAna yA hama logoMke jJAnako apekSA prazasta hai vaha saddarzana hai| athavA jisakA darzana arthAt kevala darzana aura avazya tatsahacAri honese kevalajJAna bhI sat arthAt prazasta hai vaha saddarzana sarvadarzI sarvajJa / isa prakAra 'saddarzana' padakA kevalajJAnI yA sarvadarzI aura sarvajJa artha karanese vardhamAna bhagavAnke jJAnAtizayakA sUcana hotA hai| athavA, jisakA darzana arthAt janadarzana samasta narendra, asurendra aura devendra Adise sat arthAt pUjita hai, vaha saddarzana / isa taraha saddarzana padake isa arthase 1. aisI kathA prasiddha hai ki-vipra haribhadrakI yaha pratijJA thI ki 'maiM jisake vacanoMkA artha nahIM samajha sakUgA usIkA ziSya ho jAU~gA / eka dina upAzrayameM yAkinI mahattarA nAmakI sAdhvI"cakkidugaM hari paNagaM cakkINa kesavo cakkI kesava cakkI kesava ducakkI kesava cakkI y||"-arthaat cakravartI aura nArAyaNoMkI utpattikA krama isa prakAra hai-do cakro, pA~ca nArAyaNa, pAMca cakro, chaThavAM nArAyaNa, AMThavA cakro, sAtavA nArAyaNa, navAM cakro, AThavAM nArAyaNa, dasavAM aura gyArahavAM cakrI, navA nArAyaNa aura bArahavAM ckro| yaha gAthA par3ha rahI thii| isa cakArabahula gAthAkA artha jaba haribhadrakI samajhameM nahIM AyA taba ve apanI pratijJAnusAra yAkinI mahattarAke pAsa gaye aura unheM apanA guru mAnakara unase isa gAthAkA artha puuchaa| AryA saMghake niyamAnusAra haribhadrako AcArya jinabhaTake pAsa le gayI / vipra haribhadra AcArya jinabhaTake pAsa jainI dIkSA lekara haribhadrasUri hue| Page #29 -------------------------------------------------------------------------- ________________ - kA0 1.14 ] maGgalam / saddarzanastam / anena ca tadIyadarzanasya tribhuvanapUjyatAmabhidadhAnaH zrIvardhamAnasya tribhuvanavibhoH sutarAM tribhuvanapUjyatAM vyanaktIti pUjAtizayaM prAcIkaTat / 3 $ 3. tathA jayati rAgadveSAdizatrUniti 'jinastam, anenApAyApagamAtizayamudabIbhavat / 4. tathA syAt --- kathaMcit sarvadarzanasaMmatasadbhUtavastvaMzAnAM mithaH sApekSatayA vadanaM syAdvAda : e, sadasannityAnityasAmAnyavizeSAbhilApyAnabhilApyo bhayAtmAnekAnta ityarthaH / nanu kathaM sarvadarzanAnAM parasparaviruddha bhASiNAmabhISTA vastvaMzAH ke sadbhUtAH saMbhaveyuH yeSAM mithaH sApekSatayA syAdvAdaH satpravAdaH syAditi cet, ucyate yadyapi darzanAni nijanijaMmatabhedena parasparaM virodha bhajante tathApi tairucyamAnAH santi te'pi vastvaMzA ye mithaH sApekSAH santaH samIcInatAmaJcanti / tathA hi-saugatairanityatvam, sAMkhyainityatvam, naiyAyikai vaizeSikaizca parasparavivikte nityAnityatve, sadasattve, sAmAnyavizeSau ca, mImAMsakaiH syAcchandavajaM bhinnAbhinne, nityAnityatve, sadasavaMzau, sAmAnyavizeSau zabdasya nityatvaM ca, kaizcit kAlasvabhAvaniyatikarmapuruSAdIni ' jagatkAraNAni, jaina darzanako jaga-pUjyatA ke dvArA usake prarUpaka vardhamAna bhagavAnko tribhuvana pUjyatAkA spaSTa sUcana kiyA gayA hai / isase bhagavAnkA pUjAtizaya prakaTa ho jAtA hai / 63. jina - jo rAga-dveSa Adi samasta antaHzatruoM ko jIta letA hai vaha 'jina' hai / isa vizeSaNase vIra bhagavAnkA apAyApagama apAya = doSakA, apagama = nirasana nAmaka atizaya prakaTa hotA hai / 4. syAdvAdadezaka - syAt - kathaMcit arthAt sabhI darzanoM dvArA mAne gaye vastuke sadbhUta aMzoMkA paraspara sApekSa kathana karanA syAdvAda hai / arthAt sat-asat ubhayarUpa, nitya- anitya ubhayarUpa, sAmAnya- vizeSa ubhayarUpa, vAcya avAcya ubhayarUpa anekAnta hai / prazna -- jaba sabhI darzana paraspara viruddha kathana karanevAle haiM taba una parasparavirodhI darzanoMke dvArA kahe gaye vastuke sadbhUta aMza kauna se haiM, jinakA paraspara sApekSa rUpase samanvayAtmaka kathana karanevAlA syAdvAda satpravAda arthAt saccA mata samajhA jAye ? uttara - yadyapi sabhI darzana apane ApasI matabhedake kAraNa paraspara virodhI ho rahe haiM para eka bAta to sunizcita hai ki una darzanoMke dvArA apane-apane dRSTikoNoM ke anusAra kahe jAnevAle vastuke aise bhI aMza haiM jo paraspara sApekSa banakara samIcIna bana jAte haiN| arthAt avirodhI aura sacce bana jAte haiM aura aise samanvita vastvaMzoMkA pratipAdaka syAdvAda sadvAda ho jAtA hai / udAharaNArthaM - bauddha vastuko anitya tathA sAMkhya use nitya mAnate haiM / naiyAyika aura vaizeSika nitya - anitya, bhAva- abhAva aura sAmAnya vizeSako paraspara bhinna svIkAra karate haiM / ve forest nitya hI tathA anityako anitya hI mAnate haiM / unake mata meM sAmAnya aura vizeSa jude- jude haiN| bhAvase abhAva bhI bhinna hai / mImAMsaka vastuko bhinnAbhinnarUpa, nityAnityarUpa, sad-asadrUpa aura sAmAnyavizeSarUpa mAnakara bhI usameM syAt zabdakA prayoga nahIM karate aura zabdako sarvathA nitya hI mAnate haiM / kAla, svabhAva, niyati, karma yA puruSa Adiko jagatkA kAraNa mAnanevAle 1. pAlibhASAyAM tu jinAverdhAtoH jinAtIti jinaH iti siddhyati / 2. tulanA - " syAdvAdaH sarvartha kAntatyAgAt kiMvRttacidviSiH / saptabhaGganayApekSo heyAdeyavizeSakaH // " AptamI, zloka 104 / "saca tiGantapratirUpako nipAtaH, tasya anekAntavidhivicArAdiSu bahuSvartheSu saMbhavatsu iha vivakSAvazAt anekAntArtho gRhyate |"--t. vA. pR. 141 / ta. ilo. pR. 136 / nyAyakumu. pR. 3 / rana karAva. pU. 15 / haima. bRha. pU. 1 / syA. ma. kA. 5 / 3. "sadasannityAnityAdipratikSepalakSaNo'nekAntaH " aSTaza., aSTala, pR. 246 / 4 - viviktani-pa 1, 2, bha. 1 / 5. -dIti ka. / Page #30 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 1.65zabda-brahma-jJAnAdvaitavAdibhizca zabda-brahma-jJAnAdvaitAni cetyAdayo ye ye vastvaMzAH parairaGgI niyante, te sarve'pi sApekSAH santaH paramArthasatyatAM pratipadyante nirapekSAstvanyonyena nirasyamAnA nabhonalinAyanta ityalaM vistareNa / syAdvAdasya dezakaH samyagravaktA syAdvAdadezakastam / anena ca vacanAtizayamacakathat / $ 5. tadevaM catvAro'trAtizayAH' zAstrakRtA sAkSAdAcacakSire / teSAM hetu-hetumadbhAva evaM bhinna-bhinna vAdI haiN| zabdAdvaitavAdI jagatko zabdamaya mAnatA hai to brahmAdvaitavAdI use brahmamaya evaM vijJAnAdvaitavAdI use kSaNika jJAnakSaNarUpa svIkAra karate haiN| isa taraha bhinna-bhinna vAdiyoM dvArA jina-jina vastvaMzoMkA nirUpaNa kiyA jAtA hai, ve hI vastvaMza jaba vastusthitike AdhArase paraspara sApekSa rUpase samanvita ho jAte haiM, to ve hI paramasatyarUpa hokara apane pratipAdaka darzanako saddarzana banA dete haiN| para yadi ina vastvaMzoMkA paraspara samanvaya na kiyA jAye aura unheM nirapekSa chor3a diyA jAye to ye vastvaMza paraspara virodhI hokara eka dUsarekA pratikSepa karake AkAzake phUla kI taraha asadrUpa ho jAte haiN| tAtparyArtha yaha hai ki vastu parasparasApekSa guNa-paryAyarUpa vastvaMzoMkA eka AmeDita akhaNDa piNDa hai| yadi usake pratyeka aMza eka-dUsarekI apekSA rakhanA chor3a deM to ve sabake saba parasparavirodhI hokara AkAzake phUlakI taraha asat hI ho jaayeNge| jaba koI eka darzana apanedvArA kahe gaye vastuke aMzako hI pUrNa vastu mAnanekA Agraha karatA hai taba vaha sahaja hI dUsare darzanakA-jo pahale darzanakI taraha apane dvArA mAne gaye vastvaMzameM vastukI pUrNatAkA abhimAna kara rahA hai, virodhI ho jAtA hai| para yadi hara eka darzana yaha samajhane laga jAye ki-'mere dvArA kahA gayA vastukA svarUpa isa apekSAse hai, aura dUsare dazanake dvArA kahA jAnevAlA vastukA svarUpa isa apekSAse hai' aura isa taraha dUsare darzanoMke satyAMzakA Adara karane laga jAye to paraspara sApekSatAke kAraNa samanvaya ho jAnese unakA vaha virodha maitrIkA rUpa dhAraNa kara legaa| vastuke anekAnta svarUpa taka pahu~canekA yahI ekamAtra prazasta mArga hai| isa taraha apane dvArA mAne gaye eka-eka vastvaMzameM pUrNatAke mithyA abhimAnake kAraNa sabhI darzana eka dUsarekA khaNDana karate haiM aura paraspara-virodhI bhAsita hote haiN| para jaba unake dvArA mAne gaye vastvaMzoMkI vastumeM yathArtha sthiti honeke kAraNa paraspara sApekSa bhAvase samanvaya kiyA jAtA hai taba ve hI paraspara sApekSa vastvaMza samIcIna bana jAte haiM aura aise paraspara sApekSa vastvaMzoMke pratipAdaka darzana anAyAsa hI syAdvAdake samarthaka ho jAte haiN| ataH aneka dharmoMkA paraspara sApekSa kathana karanevAlA syAdvAda hI sadvAda hai| syAdvAdakA dezaka arthAt samyagravaktA syAdvAdadezaka hai| isase vacanAtizayakA kathana huaa| 65. isa taraha zAstrakArane zlokameM Aye hue 'saddarzana, jina aura syAdvAdadezaka' ina vizeSaNoMse bhgvaan| jJAnAtizaya Adi cAroM atizayoMkA sAkSAt pratipAdana kiyA hai| ina 1. tulanA-"malAtizayAzcatvAraH / tadyathA-apAyApagamAtizayaH, jJAnAtizayaH, pUjAtizayaH, vAgatizayazca |"-anekaantj. sva. pR.| "yathAkramaM bhagavato malAtizayAzcatvAraH smRtimukurabhUmikAmAnIyante / tadyathA-apAyApagamAtizayo "eteSAM cAtizayAnAmitthamapanyAse tathotpattireva nimittam; tathAhi-nAvijitarAgadveSo vizvavastujJAtA bhavati / na cAvizvavastujJaH zakrapUjyaH sNpdyte| na ca zakrapUjAvirahe bhagavAMstathA giraH prayuGkta iti |"-syaa. ra. pR.4| syA. ma. kaa.| kAlalo. zlo. 997 / Page #31 -------------------------------------------------------------------------- ________________ -kA01.68] mngglm| bhAvyaH-yata eva niHzeSadoSazatrujetA tata eva srvjnyH| yata eva sarvajJastata eva sadbhUtArthavAdI / yata eva sadbhUtArthavAdI, tata eva tribhuvanAbhyarcya iti / / $ 6. evamatizayacatuSTayopravaraM vIraM mahAvIraM vartamAnatIrthAdhipati zrIvardhamAnAparAbhidhAnaM natvA manasA tadatizayacintanena, vAcA taduccAraNena, kAyena bhUmau zirolaganena ca prnnidhaayetyrthH| 67. etenAdima' maGgalamabhidadhau / madhyamaGgalaM tu 'jinendro devatA tatra rAgadveSavivarjitaH' / [SaDda0 zlo0 45 ] ityAdinA jinamatakIrtanena kIrtayiSyati / antyamaGgalaM punaH 'abhidheyatAtparyArthaH paryAlocyaH subuddhibhiH' [ SaDda0 zlo0 87 ] ityatra subuddhizabdasaMzabdanena vkssyti| 8. tasya trividhasyApi phalamidam atizayoMkA paraspara-kAryakAraNabhAva isa prakAra hai-yataH bhagavAn rAgadveSAdi samasta antaHzatruoM takara jina hae haiM ataeva ve jJAnAvaraNa rUpa zatrakA bhI kSaya karaneke kAraNa sarvajJa haiN| yataH ve sarvajJa haiM ataeva ve yathArthavAdI haiN| tAtparya yaha hai ki rAga-dveSa aura ajJAnase hI vacanoMmeM mithyAtva AtA hai para mithyAvAditvake ina kAraNoM meM se eka bhI kAraNa vIra bhagavAnke nahIM hai isalie ve sadbhUtArthavAdI haiM / yataH bhagavAn sadbhUtArthavAdI haiM isIlie ve trilokapUjya haiN| 6. isa taraha ukta cAroM atizayoMse samanvita, vartamAna jina-zAsanake svAmI, vardhamAna jinakA dUsarA nAma hai aise vIra bhagavAnko namaskAra karake arthAt manameM unake jJAnAtizaya AdikA cintana kara, vacanase guNagAna kara tathA kAyase bhUmipara mastaka lagAkara praNAma karake zAstrakAra SaDdarzanakA svarUpa kahate haiN| 67. isa taraha prathama zlokameM AdimaMgala kiyA gayA hai| madhyamaMgala to jenamatakA nirUpaNa karate samaya "jinendro devatA tatra rAgadveSavivajitaH" arthAta jainamatameM rAgadveSAdise rahita jinendra devatA haiM-isa zlokAMzake dvArA kiyA jaayegaa| isI taraha antimamaMgala "abhi dheyatAtparyArthaH paryAlocyaH subuddhibhiH' arthAt buddhizAlI pAThakoMko isa granthake artha tathA tAtparyakA vicAra karanA cAhie-isa zlokArdhameM 'subuddhi' zabdakA prayoga karake kiyA jaayegaa| 68. ina tInoM maMgaloMkA phala isa prakAra hai-"zAstrake AdimeM, madhyameM tathA antameM 1. dimaMga-pa. 1, 2, bha. 1, 2 / 2. "tanmaGgalamAdI zAstrasya kriyate tathA madhye paryavasAne ceti / ekaikakaraNaprayojanamAha-prathamaM zAstrArthAvighnapAragamanAya nirdiSTamiti gAthArthaH / tasyaiva zAstrArthasya prathamamaGgalakaraNaprasAdAdavighnena paraM pAramupAgatasya sataH sthairyArtha madhyamam, nirdiSTamiti vartate / tathAntyamapi tasyaiva madhyamaGgalakaraNAn tathAbhUtasya sataH avyavacchittinimittama, kasyetyAha-ziSyapraziSyAdivaMzasya / nirdiSTamiti vartate, nAtmArthameva zAstrAvagatiriSyate iti gaathaarthH|-vishessaa. ko. gA. 13-14 / prajJA, malaya. pa. A. malaya. pa.3 a.| bRhasvalpa. malaya. pR. / tulanA-"paDhame maMgalavayaNe sissA satthassa pAragA hoti / majjhimme NivigdhaM vijjA vijjAphalaM carime ||"-ti.p. 1129 / "maMgalaM suttassa AdIe majjhe avasANe ca vattavvaM / uktaM ca--AdIvasANamajhe paNNattaM maMgalaM jiNidehiM / to kayamaMgalaviNayo vi NamosuttaM pavakkhAmi |"-dhvlaa pR. 39 / "uktaM ca-AdI madhye'vasAne ca maGgalaM bhASitaM budhaiH| tajjinendraguNastotraM tadavighnaprasiddhaye ||"dhvlaa pR. 41 / Aptapa. pR. 3 / shaakttaaynvyaa.| Page #32 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye 'taM maMgalamAIe majjhe pajjaMtae ya satthassa / paDhamaM satthassAvigghapAragamaNAe niddiTTha // 1 // " tassevAvigvatthaM majjhimayaM aMtimaM ca tasseva / avvocchittinimittaM sissapa sissAivaMsassa ||2 || [ vizeSA0 gA0 13-14 ] $ 9. 'vIraM natvA' ityuktaM tatra ktvApratyayasyottarakriyAsApekSatvAt 'nigadyate' iti kriyApadamatra saMbandhanIyam / ko nigadyate / sarvadarzanavAcyo'rthaH / sarvANi mUlabhedApekSayA samastAni yAni darzanAni bauddhAdIni taisteSAM vA vAcyo'bhidheyo'rtho deva tattva- pramANAdilakSaNaH saMkSepeNa samAsena nigadyate'bhidhIyate / mayetyanuktamapyatrArthAd gamyate / [ kA0 1. 19 10. etena sAkSAdabhidheyamabhyadhAt, saMbandhaprayojane tu 'sAmarthyAdavaseye / sarvadarzanavaktavyadeva tattvAdijJAnamupeyam, idaM zAstraM tasyopAyaH, evamupAyopeyalakSaNaH saMbandhaH sUcito draSTavyaH / "prayojanaM tu dvedhA kartuH zrotuzca / dvayamapi dvedhA - anantaraM paraMparaM ca / karturanantaraM prayojanaM sattvAnugrahaH / zroturanantaraM sarvadarzanAbhimatadeva tattva-pramANAdijJAnam / dvayorapi paraMparaM punarheyopAdeyadarzanAni jJAtvA yAnyapahAya, upAdeyaM copAdAya paraMparayAnantacatuSTayAtmikA siddhiriti / maMgala karanA cAhie / AdimaMgala nirvighnarUpase zAstra ke pAragamanake lie, madhyamaMgala zAstrakI sthiratA ke lie tathA antima maMgala ziSya-praziSya parivAra meM zAstrakI paramparA sthira rakhane ke lie kiyA jAtA hai // 1-2 // " $ 9. zloka meM 'vIraM natvA' yaha kahA hai | vyAkaraNazAstra ke niyamake anusAra jisa kriyA meM 'ktvA' pratyaya lagA rahatA hai vaha kriyA Age honevAlI kisI dUsarI kriyAkI apekSA rakhatI hai / isalie yahA~ 'natvA' kriyAkA 'nigadyate' kriyAse sambandha kara lenA cAhie / taba sIdhA vAkyArtha isa prakAra ho jAtA hai-- 'vIrako namaskAra karake bauddhadarzana Adi sabhI mUladarzanoM meM pratipAdita deva, tattva aura pramANa AdikA svarUpa saMkSepase kahA jAtA hai / ' yadyapi zloka meM 'nigadyate' kriyAkA 'mayA' yaha kartA anukta to bhI kriyAkI sAmarthya se usakA adhyAhAra kara lenA cAhie / 10. isa zloka meM AcAryane samasta darzanoMke kathana karanekI pratijJA karake granthakA abhidheya samasta-darzana ke devAdi tattva haiM, yaha svayaM ho batA diyA hai / sambandha aura prayojana sAmarthyaMse jJAta ho jAte haiM / yahA~ sabhI darzanoM meM pratipAdita devatA tathA tattva AdikA yathArtha jJAna hI upeya arthAt prAptavya hai aura yaha grantha usa jJAnakA sAdhana honese upAya hai / ataH upAyopeya rUpa sambandha sUcita ho jAtA / prayojana do prakArakA hai - eka granthakArakA tathA dUsarA zrotAkA / donoM hI prayojana sAkSAt aura paramparAke bhedase do-do prakAra ke hote haiM / isa granthameM granthakArakA sAkSAtprayojana hai-- tattvakA parijJAna karAke prANiyoMkA upakAra krnaa| sabhI darzanoM meM pratipAdita deva, tattva tathA pramANa Adike svarUpakA yathArthaparijJAna karanA zrotAkA sAkSAt prayojana hai / donoMkA paramparA prayojana hai - darzanoM meM heyopAdeyakA viveka prApta karake heyakA parityAga tathA 1. a - bha. 1, 2 / 2. tassevA u vijjaTTaM bha. 2 / 3. saMkSepena - pa. 1, 2, bha. 1 / 4. vase-- pa. 1, 2, bha. 1, 2 / 5. tulanA - " prayojanaM dvedhA kartuH zrotuzca / punadvividham - anantaraM sAntaraM ca / - sthA. ra. pU. 10 / Page #33 -------------------------------------------------------------------------- ________________ -kA0 1.12] maGgalam / $ 11. nanvayaM zAstrakAraH sarvadarzanasaMbandhIni zAstrANi samyakaparijJAyaiva paropakArAya prastutaM zAstraM dRbdhavAn, tatkathamanenaivehedaM nAbhidadhe-'amukamamukaM darzanaM heyam, amukaM copAdeyam' iti cet, ucyate-iha sarvadarzanAnyabhidheyatayA prakrAntAni, tAni mAdhyasthyenaivAbhidadhAno'traucitI nAtikAmati / 'idamidaM heyam, idaM copAdeyam' iti bruvANastu pratyuta satAM sarvadarzanAnAM cAnAdeyavacanoM vacanIyatAmaJcati / / 6.12. nanvevaM tamusyAcAryasya na paropakArArthI prvRttiH| kuta evaM bhaassse| nanveSa darzayAmi-ye kecana mAdRzAH zrotAraH svayamalpabuddhitvena heyopAdeyadarzanAnAM vibhAgaM na jAnIyusteSAM sarvadarzanasatattvaM nizamya pratyutaivaM buddhirbhavet-'sarvadarzanAni tAvanmitho viruddhAbhidhAyoni, teSu ca kataratparamArthasaditi na pricchidyte| takimetairdarzanAnaH prayojanam / yadeva hi svasmai rocate tadevAnuSTheyam' iti / evaMvidhAzcAvibhAgajJA asminkAle bhUyAMso'nubhUyante / tadevaM zAstrakArasya sUrarupakArAya pravRttasya pratyuta prabhUtAnAmapakArAyApi pravRttiH prababhUva, tatazca lAbhamicchato mUlahAnirajaniSTeti cet / na, zAstrakArAtsarvopakArAyaiva pravRttAt ksyaapypkaaraasiddhH| vizeSaNadvAreNa heyopAdeyavibhAgasyApi katipayasahRdayahRdayasaMvedyasya saMsUcanAt / tathAhi-saddarzanaM jinaM natvA upAdeyakA grahaNa karake paramparAse anantajJAnAdi catuSTaya rUpa siddhikA prApta krnaa| 611. zaMkA-jaba zAstrakArane sabhI darzanoMke granthoMkA acchI taraha AloDana karake hI paropakArake lie isa zAstrako racA hai taba unhoMne hI 'amuka-amuka darzana heya hai tathA amukaamaka darzana upAdeya hai' yaha spaSTarUpase kyoM nahIM kaha diyA? samAdhAna-isa granthameM sabhI darzanoM kA samuccayarUpase kathana karanA granthakArako iSTa hai| ataH vaha pUrNa madhyastha bhAvase unakA yathArtha nirUpaNa kare yahI ucita hai / isake viparIta yadi vaha apanI isa maryAdAkA ullaMghana kara 'ye darzana heya haiM aura yaha upAdeya hai' isa prakAra unakI heyopAdeyatAmeM apanA dRSTikoNa prakaTa karatA hai to taTastha sajjana tathA anyadarzanAvalambI usake vacanoMmeM Adara to kareMge hI nahIM pratyuta zAstrakArakI nindA hI hogii| 12. zaMkA-yadi AcArya darzanoMkI heyopAdeyatAkA viveka nahIM batAte haiM taba to unakI yaha zAstrapravRtti paropakArake lie nahIM huii| prazna-aisA kahanekA kAraNa kyA hai ? uttara-yaha maiM batAtA huuN| jo mujha-jaise mandabuddhi zrotA haiM ve buddhikI mandatAke kAraNa svayaM to 'ye darzana heya haiM tathA ye upAdeya' isa prakAra darzanoMmeM heyopAdeya viveka kara hI nahIM sakate, ataeva ve samasta darzanoMke svarUpako sunakara svabhAvataH yahI soceMge ki jaba sabhI darzana paraspara virodhI kathana karanevAle haiM, tathA inameM 'kauna satya hai aura kauna asatya' yaha jAnanA kaThina hai taba ina darzanoMko-jinakA samajhanA hI atyanta kaThina hai-jAnakara hI hama kyA kareMge? jo acchA lage so kro| isa samaya aise darzanoMke vivekako nahIM jAnanevAle hI bahuta haiM / isalie zAstrakAra AcAryakI paropakArake lie kI gayo yaha pravRtti vivekavimukha bahuta logoMke apakArake lie hI siddha huI / ataH granthakArakA lAbhake lie kiyA gayA yaha vyApAra mUlakA hI nAza karanevAlA siddha haa| samAdhAna-sabake upakArake lie hI pravRtti karanevAle zAstrakArase kisI bhI vyaktikA apakAra ho hI nahIM sakatA / AcAryane svayaM saddarzana' Adi vizeSaNoM dvArA darzanoMke heyopAdeya vivekakI bhI bar3I kuzalatAse sUcanA kI hai, jo kucha sahRdaya vyakti hI samajha sakate haiN| vaha isa 1. iha tu sarva-A. / 2. sattattvaM ka., mu / matattvaM pa. 1, 2 / Page #34 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 1.1 12"sadvidyamAne satye ca prazastAcitasAdhuSu" [anekArtha0 1110] ityanekArthanAmamAlAvacanAta, satsatyaM na punarasatyaM darzanaM mataM yasya tam / jinamiti vizeSyam / caturvizaterapi jinAnAmekataraM ( 4 ) rAgAdizatrujayAtsAnvayanAmAnaM jinaM vItarAgaM natvA / etena padadvayena caturvizaterapi jinAnAmanyonyaM matabhedoM nAstIti sUcitam / tahi zvetAmbara digambarANAM kathaM mitho matabheda iti cet, ucyatemUlato'mISAM mitho na bhedaH kintu pAzcAtya eveti / kodRzaM jinam / avIram / AH svayaMbhUH, aH kRSNaH, urIzvaraH / 'A a u' iti svaratrayayoge 'o' iti siddham, tAnIrayati tanmatApAsanena prerayatItyaci pratyaye'vIram, sRSTayAdika brahmakRSNezvaradevatAbhimatamatAnAM nirAsamityarthaH / tathA syAdvAdadezakam sthAdvAdaM yanti chindate "kvacit" [haima0 5 / 11171] DaH iti Dapratyaye syAdvAdadAH tattadasadbhUtavirodhAdidUSaNodghoSaNaH syAdvAdasya chedinaH ityrthH| teSAm I lakSmI mahimAnaM vA zyati tattadIyamatApAsanena tanUkaroti yattatsyAdvAdadezam / ke gai rai zabde / ke kAyatIti "kvacit" prakAra hai-AcAryane 'saddarzanaM jinaM natvA' kahA hai| sat zabdakA prayoga anekArtha nAmamAlAke vacanAnusAra 'vidyamAna, satya, prazasta, pUjita tathA sAdhu' ina arthoM meM hotA hai| ataH 'saddarzana' padakA artha hogA-sat arthAt satya kintu asatya nahIM, aisA jisakA darzana-mata hai vaha / arthAt 'satya matavAlA' hotA hai| zlokameM 'jina' pada vizeSya hai| isakA ekavacana rUpase nirdeza kiyA gayA hai| isase yaha sUcita hotA hai ki caubIsoM hI tIrthaMkara rAgAdi zatruoMko jItaneke kAraNa sArthaka nAmavAle vItarAga jina haiM, ataH inameM-se jisa kisI bhI eka tIrthakara jinakA grahaNa kara lenA cAhie / 'saddarzana aura jina' ina do padoMse yaha bhI sUcita hotA hai ki caubIsoM hI tIrthaMkara saddarzana arthAt samIcIna matake prakAzaka the, unake zAsanameM paraspara koI bhI matabheda yA virodha nahIM hai / prazna-taba Aja jo zvetAmbara aura digambara rUpase vIra zAsanameM paraspara matabheda dikhAI detA hai vaha kyoM hai ? uttara-mUla dRSTise inameM koI bheda nahIM hai / vaha to pIchekA hai| isa taraha ina do padoMse jaina-darzanakI upAdeyatA yA saddarzanatAkA sUcana kara hI diyA hai| ve jina kaise haiM ? 'avIra' haiM / 'natvAvIram' yahAM 'natvA avIram' aisA padaccheda karanA caahie| avorakA artha hotA hai-'avIra' kA yahAM A + a + u+ Ira isa prakAra padaccheda kiyA gayA hai| A = brahmA, aviSNa, u= Izvara arthAt mahAdeva / A, a tathA u tInoM svara milakara sandhike niyamake sAra 'o' bana jAte haiN| jo isa 'o' ko arthAt brahmA, viSNu aura mahezvarako Irayati arthAt unake matakA nirAkaraNa kara preraNA karatA hai-unheM khader3a detA hai vaha (o + Ir + a) avIra hai| arthAt sRSTi-sthiti pralayake kartA brahmA-viSNu-mahAdevako mAnanevAle darzanoMkA nirAsa karanevAlA avIra hai| 'syAdvAdadezaka' yahA~ syAdvAdada+I + za + ka isa prakAra padaccheda kiyA hai| syAdvAdako jo dyanti arthAt chedana karate haiM ve 'syAdvAdada' arthAt saMzayAdi dUSaNoMkA udbhAvana kara syAdvAdake chedana karanevAle kahe jAte haiN| yahAM do-avakhaNDane dhAtuse 'kvacit' isa sUtrase Da pratyaya karanepara 'da' rUpa niSpanna hotA hai| ina syAdvAdada arthAt syAdvAdake virodhiyoMkI I arthAt lakSmImahimAko jo 'zyati' arthAt unake matakA khaNDana karake kRza karatA hai vaha (syAdvAdada+I + za) syAdvAdadeza hai| 'ke gai rai' dhAtueM zabdArthaka haiN| ke dhAtuse 'kvacit' isI sUtrase 'Da' pratyaya 1. A sv-aa.| aH kRSNaH A svayaMbhUH u-bha. 2 / "akAro vAsudevaH syAdAkArastu pitAmahaH |""ukaarH zaMkara. proktaH"" -anekArthadhvani. iloka. 1, 2. uriti-aa.| auriti-k.| 3. "kvacit-uktAdanyatrApi yathAlakSyaM DaH syAt" --haima. laghu. 5111171 / 4.-naH tessaam-aa.| Page #35 -------------------------------------------------------------------------- ________________ kA0 1. 612] mngglm| [haima0 5 / 11171] iti DaH, kaM vacanam, syAdvAdadezaM ke vacanaM yasya tam / anena vizeSaNena prAguktAnuktAnAmazeSANAM bauddhAvInAM saMbhavaitizapramANavAdicarakapramukhANAM ca matAnAmucchevakAri vcnmityrthH| 'jinaM natvA mayA sarvadarzanavAcyo'rtho nigadyate' ityuktaM grnthkRtaa| atra ca namanakriyA prAkkAlasaMbandhinI, ktvApratyayasya prAkkAlavAcakatvAt, nigavanakriyA tu vrtmaanjaa| te caikenaiva granthakRtA kriyamANe nAnupapanne, aparayA sakalavyavahArocchedaprasaMgAt / na caivaM bhinnakAlayoH kriyayorekakakatA bauddhamate saMbhavati, tena kSaNikavastvabhyupagamAt / tataH kazcidvauddhamatasya prastutagranthasyAdAvuktatvenopAdeyatAM manyeta, tanivAraNAya prAguktavizeSaNasaMgRhItamapi bauddhamatanirasanaM punariha sUcitaM draSTavyam / eteSAM paradarzanAnAM nirasanaprakAro grnthaantraadvseyH| tadevaM jinasya vizeSaNadvAreNa satyavarzanatAM sarvaparavarzanajetRvacanatAM cAbhivadhatA akhilAnyavarzanAnAM heyatA jainadarzanasyopAdeyatA ca sUcitA mntvyaa| tato nAsmAd granthakArAt satyAsatyadarzanavibhA. karanepara 'ka' zabda siddha hotA hai| jisakA 'ka' arthAt vacana 'syAdvAdadeza' hai arthAt syAdvAdavirodhiyoMkA khaNDana karanevAlA hai vaha syAdvAdadezaka hai| syAdvAdadezaka vizeSaNakA bhI artha hai jisake vacana syAdvAdameM virodhAdi asadbhUta dUSaNoMkA Aropa karanevAle anya matoMkA khaNDana karanevAle haiM vh| isa taraha 'syAdvAdadezaka' isa vizeSaNase sUcita hotA hai ki bhagavAnke vacana ukta yA anukta sabhI bauddhAdi darzanoMke tathA sambhava aura aitihyako pramANa mAnanevAle caraka Adike matoMke uccheda karanevAle haiN| ataH inase jainadarzanake atirikta anyadarzanoMmeM heyatAkA bhI sUcana ho hI jAtA hai| granthakArane AdyazlokameM 'jinaM natvA sarvadarzanavAcyo'rtho nigadyate' arthAt jinadevako namaskAra kara saba darzanoMke vAcyArthakA kathana karatA hU~, yaha pratijJA kI hai| isakA tAtparya hai ki pahale namaskAra karake isa samaya granthakA kathana karatA huuN| ktvA pratyaya atItakAlakA vAcaka hotA hai ataH yahAM namanakriyA prAkkAlIna hai tathA granthanigadanakriyA vartamAnakAlIna / ( jainamatameM AtmAko kathaMcinnitya svIkAra kiyA hai ataH) eka hI granthakAra prAkkAlIna namanakriyA tathA uttarakAlIna granthanigadanakriyAkA kartA ho sakatA hai, isameM koI virodha nahIM hai| sArAMza hai ki yadi bhinnakAlIna do kriyAoMkA kartA eka na ho arthAt pUrva aura uttara paryAyoMmeM eka AtmAkA astitva na mAnA jAya to jagatke samasta vyavahAroMkA uccheda ho jAyegA kyoMki eka karttA jaba bhinnakAlIna do kriyAoMko nahIM kara sakegA aura vaha aneka samaya taka sthira hI nahIM rahegA taba jagatke dena-lena, hiMsaka-hisya, guru-ziSya Adi sabhI pratItisiddha vyavahAroMkA lopa ho jaayegaa| ataH AtmAko kathaMcinnitya mAnanepara hI usameM bhinnakAlIna do kriyAoMkA kartRtva bana sakatA hai| kintu bauddhoMke matameM bhinnakAlIna do kriyAoMkA eka kartA nahIM bana sakatA kyoMki unhoMne vastuko kSaNika mAnA hai| sArAMza hai ki 'yo yatraiva sa tatraiva yo yadaiva tadaiva saH'-jo jahAM aura jaba utpanna huA hai vaha vahIM aura usI kSaNameM hI rahatA hai kAlAntara tathA dezAntarameM nahIM pahuMca sakatA / ataH aise ananvita kSaNikavAdameM kisI bhI padArthakA bhinnakAlIna do kriyAoMke kAla taka pahu~canA sambhava hI nahIM hai| yadyapi syAdvAdadezaka Adi vizeSaNoMse bauddhamatakA nirAsa ho jAtA thA phira bhI 'natvA sarvadarzanavAcyo'rthaH nigadyate' isa pratijJAvAkyase vyakta honevAle vyaMgyArthase bauddhamatakA punaH nirAkaraNa isalie kiyA hai ki koI yaha na samajha le ki isa granthameM sarvaprathama bauddhadarzanakA hI nirUpaNa hai ataH bauddhadarzana hI upAdeya hai| ina sabhI paradarzanoMkA khaNDana anya jainatarkagranthoMmeM paryApta vistArase kiyA gayA hai ataH vaha unhIM granthoMse dekha lenA caahie| isa taraha 'jinadeva' ke saddarzana syAdvAdadezaka Adi vizeSaNoM-dvArA granthakArane jainadarzanako 1. -tA sU-A., ka. / Page #36 -------------------------------------------------------------------------- ________________ 10 SaDdarzanasamuccaye [kA. 1. 613gAnabhijJAnAmapyapakAraH kazcana saMbhavatIti, tadvibhAgasthApi vynyjittvaat|| 13. atrAparaH kazcidAha-nanu yeSAM satyAsatyamatavibhAgAvirbhAvake granthakAravacasi samya. gAsthA na bhavitrI teSAM kA vArteti / ucyate-yeSAmAsthA na bhAvinI te dhA--eke rAgadveSAbhAvena madhyasthacetasaH, anye punA rAgadveSAdikAluSyakaluSitatvAda durbodhcetsH| ye durbodhacetasaH teSAM sarvajenApi satyAsatyavibhAgapratItiH katuM duHzakA kiM punarapareNeti tAnavagaNayya madhyasthacetasa uddizya vizeSaNAvRttyA satyAsatyamatavibhAgajJAnasyopAyaM prAha-saddarzana miti / vIraM kathaMbhUtam / saddarzanamsantaH sAdhavo madhyasthacetasa iti yAvat / teSAM varzanaM jJAnam arthAtsatyAsatyamatavibhAgajJAnaM yathAvadAptatvaparIkSAkSamatvena yasmAdvIrAtsa saddarzanastam / etena zrIvIrasya yathAvadAptatvAdisvarUpameva parIkSaNIyam iti sUcitam / athavA, satAM sAdhUnAM darzanaM tattvArthavaddhAnalakSaNaM yasmAt sa saddarzanaH / athavA, santo vidyamAnA jIvAjIvAdayaH padArthAsteSAM darzanaM yathAvavavalokanaM yasmAdvorAtsa sddrshnstm| kuta evaMvidham / yataH syAdvAdadezakaM prAguktasyAdvAdabhASakam / evaMvidhamapi kutH| ityAha-yato-jinaM rAga-dveSAdvijayanazIlam / jino hi vItarAgatvAdasatyaM na bhASate, tatkAraNAsatyatAkA tathA samasta paradarzanoMpara vijaya prApta karanevAle vacanakA abhidhAna karake yaha sUcita kiyA hai ki anya samasta darzana heya haiM tathA jainadarzana upAdeya hai| isalie isa granthakArase una alpabuddhi zrotAoMke bhI apakArakI sambhAvanA nahIM kI jA sakatI jo darzanoMkI satyAsatyatAkA nirNaya karane meM asamartha haiN| 13 zaMkA-darzanoMmeM satyAsatya vibhAga karanevAle isa granthakArake vacanoMmeM jina zrotAoMkI samyak zraddhA na ho unako satyAsatyakA parijJAna kaise hogA? samAdhAna-jo zraddhA nahIM kareMge aise zrotA do prakArake ho sakate haiM-(1) rAgadveSAdijanya durAgrahase rahita madhyastha cittavRttivAle, (2) rAgadveSAdise kaluSita honeke kAraNa durbodha cittvaale| inameM jo durbodha cittavAle haiM unheM to svayaM sarvajJa bhI satyAsatya vibhAga nahIM karA sakatA dUsaroMkI to bAta hI kyA ? isalie aise zrotAoMkI upekSA karake madhyastha cittavRttivAle jijJAsu zrotAoMko lakSya meM rakhakara 'saddarzana' Adi vizeSaNoMkI punaH AvRtti karake sabhI darzanoMmeM satyAsatya viveka karanekA upAya batAte haiN| mUlameM vIrako saddarzana kahA gayA hai| 'saddarzana'kA artha hai-jisa bhagavAn vIrake prasAdase sat arthAt madhyastha cittavRttivAle sAdhu puruSoMko Aptako yathAvat parIkSA karanekI zakti honeke kAraNa darzana-jJAna arthAt matoMmeM satyAsatyakA viveka jJAna utpanna hotA hai, vaha saddarzana vIra hai| isa vizeSaNase yaha sUcita hotA hai ki bhagavAn vIrake Aptatva Adi svarUpakI ho yathAvat parIkSA karanI caahie| arthAt cUMki bhagavAn vIra AptatvakI kaThina parIkSAko saha sakate haiM, ve usameM khare utara sakate haiM ataH ina vIrake prasAdase anya sAdhupuruSoMko bhI satyAsatya viveka karanekI sAmarthya prApta ho sakatI hai| isIlie TIkAkAra yahAM bhagavAn vIrake AptatvakI parIkSAkI sUcanA de rahe haiN| athavA jisa vorake prasAdase sat arthAt sAdhujanoMko darzana arthAt tattvArthazraddhAna rUpa samyagdarzanakI prApti hotI hai vaha saddarzana vIra hai / athavA jisa vIrake prasAdase sat arthAt vidyamAna jIvAjIvAdi padArthoM kA darzana arthAt yathArtha avalokana hotA hai vaha saddarzana vIra hai| prazna-vIra bhagavAnkI saddarzanatA kaise jAnI jAtI hai ? uttara-cUMki bhagavAn vIra syAdvAdake upadezaka haiM isIlie ve saddarzana haiN| aura ve yataH rAga-dveSAdi zatruoMke jItaneke kAraNa jina haiM isIlie ve satya-syAdvAdake upadezaka haiN| jina 1. saMbhavI tadvi-pa. 1, 2, bha. 1, 2 / Page #37 -------------------------------------------------------------------------- ________________ RamaAAAAAN -kA0 1. 6 14 ] maGgalam / bhAvAditi bhAvaH / zeSazlokavyAkhyAnaM prAgvat / 14. evaM cAtraivabhuktaM bhavati-ye hi zrIvIrasya yathAvadAptatvAdiparIkSAM vidhAsyante syAdvAdaM ca tatpraNItaM madhyasthatayA samyagavalokya pazcAt paramatAnyapyAlokiSyante te satyAsatyadarzanavibhAgamapi svayamevAvabhotsyante, kimasmadvacanasyAsthAkaraNAkareNaneti / etena granthakRtA svasya sarvathAtrArthe mAdhyasthyameva darzitaM draSTavyam / satyAsatyadarzanavibhAgaparijJAnopAyazca hitabuddhayAtrAbhihito'vagantavyaH, purAtanairapItthameva satyAsatyadarzanavibhAgasya karaNAt / taduktaM pUjyazrIharibhadrasUribhireva lokatattvanirNaye "bandhurna naH sa bhagavAn ripavo'pi nAnye, sAkSAnna 'dRSTacara ekatamo'pi caiSAm / zrutvA vacaH sucaritaM ca pRthag vizeSaM vIraM guNAtizayalolatayA zritAH smaH // 1 // " [ lokatattva. 1 / 32] "pakSapAto na me vIre na dveSaH kapilAdiSu / yuktimadvacanaM yasya tasya kAryaH parigrahaH // 2 // " [lokatattva. 138] vItarAga honeke kAraNa asatya nahIM bola sakate, kyoMki asatya bolaneke kAraNa rAga-dveSa-moha tathA ajJAna hote haiN| aura ye unameM nahIM haiN| zlokake anya padoMkI vyAkhyA pahalekI taraha yahAM samajha lenI caahie| 14. isa vyAkhyAkA yaha phalitArtha huA ki jo taTastha jijJAsu vIrabhagavAnke AptasvakI yathAvat parIkSA karake unake dvArA praNIta syAdvAda siddhAntakA madhyasthavRttise acchI taraha AloDana karane ke bAda dUsare darzanoMkA adhyayana kareMge unheM darzanoMke satyAsatyavivekakA svayaM hI anubhava ho jAyegA, aise jijJAsu zrotAoMko hamAre (granthakArake ) vacanoMpara zraddhA yA azraddhA karanekI AvazyakatA hI nahIM pdd'egii| isa taraha granthakArane apane vacanoMmeM hI balAt zraddhA karanepara bhAra na dekara sarvatra apanI parama madhyasthavRtti dikhAyI hai| yahA~ satyAsatya vibhAgajJAnake upAyoMkA pradarzana to mAtra parahitabuddhise hI kiyA gayA hai, kisI darzanapara balAt satyatva yA asatyatvake Aropa karanekA lezamAtra bhI abhiprAya nahIM hai / purAtana AcAryoM meM bhI isI taTasthavRttise darzanoMmeM satyAsatyavibhAga karanekI zailI rahI hai| pUjya zrIharibhadrasUrine hI lokatattvanirNaya granthameM kahA hai ki-"na to bhagavAna hamAre bandhu hI haiM aura na anya hari-harAdika zatru hI haiN| aura na ina sabameM-se kisIko bhI hamane pratyakSa hI dekhA hai| hA~, ina sabake dvArA upadiSTa zAstroMkA zravaNa kara tathA inake caritrakA acchI taraha vicAra avazya kiyA hai| aura isI vicArake pariNAma svarUpa hamArI guNAnurAgiNI buddhi, tathA guNAtizayapara mohita hRdaya bhagavAn mahAvIrakI zaraNameM pahu~ca gayA hai / / 1 / / "hamArA vIrameM koI pakSapAta-rAga nahIM hai aura na kapilAdikameM dveSa hii| hamArI to yaha spaSTa nIti hai ki-jisake vacana yuktiyukta hoM, tarkazuddha hoM usIkA svIkAra karanA cAhie // 2 // " 1. tulanA-"Agamo hyAptavacanamAptaM doSakSayAdviduH / kSINadoSo'nRtaM vAkyaM na brUyAddhatvasaMbhavAt ||"saaNkhy. mAThara. pR. 13 / "rAgAdvA dveSAdvA mohAdvA vAkyamucyate hyanRtam / yasya tu naite doSAstasyAnRtakAraNaM nAsti ||"-ysh. u. pR. 204 / Aptasva. iko. 3-4 / 2.-lokayiSyante A., ka. / 3. 'aryo'pi'-koktttv.| 4. 'dRSTatara ektmo'pi'-kokttv.| dRSTatara pa.1, 2, bha. 1,2 / 5. ekataropi ka., pa. 1, 2, bha. 1 / Page #38 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 1.615$ 15. prabhuzrIhemasUribhirapyuktaM vIrastutau "na zraddhayaiva tvayi pakSapAto na dvaSamAtrAdaruciH pareSu / yathAvadAptatvaparIkSayA tu tvAmeva vIraprabhumAzritAH smaH // 1 // " [ayogavya. zlo. 29 iti] 16. nanvatra sarvadarzanavAcyo'rtho vaktuM prakrAntaH, sa ca saMkhyAtikrAntaH, tatkathaM svalpIya-- sAnena prastutazAstreNa so'bhidhAtuM zakyaH, jainAdanyadarzanAnAM parasamayAparanAmadheyAnAmasaMkhyAtatvAt / taduktaM sanmatisUtre zrIsiddhasenadivAkaraNa "jAvaiyA vayaNapahA tAvaiyA ceva huMti nyvaayaa| jAvaiyA nayavAyA tAvaiyA ceva parasamayA // 1 // " [sanmati. 3 / 47 ] 17. vyAkhyA-anantadharmAtmakasya vastuno ya ekadezo'nyadezanirapekSastasya yadavadhAraNaM so'parizuddho nyH| sa eva ca vacanamArga ucyte| evaM cAnantadharmAtmakasya sarvasya vastuna ekadezAnAmitarAMzanirapekSANAM yAvanto'vadhAraNaprakArAH saMbhavanti tAvanto nayA aparizatA bhavanti ca vacanamArgA ityucyte| tato'yaM gAthArtha:-sarvasmin vastuni yAvanto yAvatsaMkhyA vacanapathA vacanAnAmanyonyaikadezavAcakAnAM zabdAnAM mArgA avadhAraNaprakArA hetavo nayA bhavanti tAvanta eva bhavanti nayavAdAH, nayAnAM tattadekadezAvadhAraNaprakArANAM vAdAH pratipAdakAH shbdprkaaraaH| yAvanto nayavAdA ekaikAMzAvadhAraNavAcakazabdaprakArAH tAvanta eva parasamayAH paradarzanAni bhavanti, svecchA 15. prabhu zrIhemacandrAcArya bhI vIrastutimeM kahate haiM ki-"aho vIra, maiMne zraddhAke kAraNa tumhAre sAtha pakSapAta nahIM kiyA hai aura na kapilAdimeM dveSake kAraNa aruci ho kI hai| hama to parIkSAkI tulA liye haiN| tumhAre AptatvakI yathAvat parIkSA karake hI hama tumhArI zaraNako prApta hue haiN|" 16. zaMkA-isa granthameM sarvadarzanoMkA varNana karanekI pratijJA kI gayI hai parantu sarvadarzana to asaMkhyAta haiM ataH isa choTe-se granthake dvArA kaise unakA varNana kiyA jA sakatA hai, kyoMki jainadarzanase bhinna anya parasamaya asaMkhyAta haiM ? isI bAtako sanmatisUtrameM zrIsiddhasena divAkarane bhI batAyA hai-"jitane vacanamArga haiM, utane hI nayavAda haiM, aura jitane nayavAda haiM utane hI parasamaya haiM-paradarzana haiN|" 17. vyAkhyA-vastu anantadharmAtmaka hai| usake kisI bhI eka dharmakA anya dharmoMkI apekSA na karake 'yaha aisA hI hai| isa prakAra avadhAraNa karanevAle jitane bhI naya haiM ve saba aparizuddha naya haiN| arthAt durnaya haiN| inhIM aparizuddha nayoMko vacanamArga kahate haiN| vastumeM jitane vacanamArga arthAt eka-eka dharmoMke nirapekSa bhAvase avadhAraNa karaneke prakAra sambhAvita haiM utane hI nayavAda hote haiN| aura jitane nayavAda arthAt eka-eka dharmoko avadhAraNa karanevAle vacanoMke prakAra haiM utane hI samaya arthAt paradarzana haiN| kyoMki apanI icchAse kalpita zAbdika vikalpoMse hI parasamayoMkI 1. 'anekAntAtmakasya vastunaH ekadezasya yadanyanirapekSasya avadhAraNam aparizuddho nayaH, tAvanmAtrArthasya vAcakAnAM zabdAnAM yAvanto mArgAH hetavo nayAH tAvanta eva bhavanti, svecchAprakalpitavikalpanibandhanatvAt parasamayAnAM parimitirna vidyte| nanu yadyaparimitAH parasamayAH kathaM tannibandhanabhUtAnAM nayAnAM saMkhyAniyamaH-"naigamasaMgrahavyavahArarjusUtrazabdasamabhirUlaivambhUtA nayAH" [tattvArthasU. 1233] iti zrUyate; na; sthulatastacchruteH, avAntarabhedena tu teSAmaparimitatvameva svakalpanAzilpighaTitavikalpAnApaniyatatvAta tadutthapravAdAnAmapi tatsaMkhyAparimANatvAt |"-snmti.ttii, pR. 155 / zAstravA. yazo. pU. 274 A. I tulanA-dhavalA. pR. 80 / go. karma. gA. 894 / 2. -rA bhava-ka., pa. 1, 2, bha. 1 / Page #39 -------------------------------------------------------------------------- ________________ 13 -kA0 1. $ 19] maGgalam / prakalpitavikalpanibandhanatvAtparasamayAnAma, vikalpAnAM cAsaMkhyatvAt / ayaM bhAvaH-yAvanto jane tattadaparAparavastvekadezAnAmavadhAraNapratipAdakAH zabdaprakArA bhaveyastAvanta eva parasamayA bhavanti / tatasteSAmaparimitatvameva, svakalpanAzilpighaTitavikalpAnAmaniyatatvAt tadutthapravAdAnAmapi tatsaMkhyAparimANatvAditi / tadevaM gaNanAtigAH parasamayA bhavanti / 18. athavA sUtrakRdAkhye dvitIye'Gga parapravAdukAnAM trINi zatAni triSaSTayadhikAni prisNkhyaaynte| tadarthasaMgrahagAtheyam "asiisayaM kiriyANaM akiriyavAINa hoi culsiiii| annANi a sattaTThI veNaiyANaM ca battIsaM // 1 // " [ sUtrakR. ni. gA. 119] 6 19. asyA vyAkhyA-azItyadhika zatam, "kiriyANaM ti" kriyAvAdinAm / tatra kriyAM jIvAdyastitvaM vadantItyevaMzIlAH kriyAvAdinaH', mriicikumaarkpiloluukmaatthrprbhRtyH| te sRSTi hotI hai tathA vikalpa asaMkhya hote haiM / tAtparya yaha hai ki-lokameM jitane eka-eka dharmoke avadhAraNa karanevAle zabda prayoga ho sakate haiM utane hI paradarzana hote haiN| cUMki kAlpanika vikalpa aparimita haiM ataH unase utpanna honevAle pravAda bhI utane hI hote haiN| isa taraha parasamaya anaginata hote haiN| 18. athavA, sUtrakRta nAmake dUsare aMgameM paravAdiyoMke 363 prakAroMkA isa gAthAmeM saMgraha kiyA hai-"kriyAvAdiyoMke 180, akriyAvAdiyoMke 84, ajJAnavAdiyoMke 64, tathA vinayavAdiyoMke 32 prakAra hote haiN|" $ 19. vyAkhyA-kriyAvAdiyoMke 180 bheda haiN| kriyA arthAt jIvAdi padArthoM ke astitvako 1. -kRtAkhye pa. 1, 2, bha. 1, 2 / 2. "cauvihA samosaraNA paNNatA, taM jahA-kiriyAvAdI, akiriyAvAdI, aNNANivAdI, venniyvaadii|"-mg. 30 sthA. 45 sarvArthasi. thaa| -"atthi tti kiriyavAI vayaMti natthi ti kiriyvaaio| aNNANiya aNNANaM veNaiyA vinnyvaayNti|" sUtra. ni. gA. 118 / "asiyasayaM kiriyANaM akkiriyANaM ca hoi culsiitii| annANi ya sattaTThI veNaiyANaM ca bttiisaa|" sUtra. ni. gA. 199 / tulanA-"sUagaDe NaM asIassa kiriyAvAisayassa caurAsIie akiriAvAINaM sattaTrIe aNNANiavAINaM battIsAe veNa iavAINaM tiNhaM tesaTrANaM paasNddiasyaannN|"-nndiisuu. 46 / "asiyasayaM kiriyANaM akiriyavAINa hoI culsiiii|..."-aacaa. zI. // 1 / 13 / "asiyasayaM kiriyavAI akkiriyANaM ca hoDa culsiidii| sattaTThI aNNANI veNeyA hoMti bttiisaa|" mAvaprA. gA. 135 / "uktaM ca-asidisadaM.."-sarvArthasi. 811 / "asidisadaM kiriyANaM akkiriyANaM ca Aha culsiidii| sattaTThaNNANoNaM deNayiyANaM tu battIsaM ||"-go. karma. gA. 871 / 3. tulanA-"kautkalaM kANDeviddhi kauzika-harizmazra-mAMchayika-romasa-hArIta-muNDAzvalAyanAdInAM kriyAvAdadRSTInAmazItizatam |"-raajvaa. pR.51| "jIvAdipadArthasadbhAvo'styevetyevaM sAvadhAraNakriyAbhyupagamo yeSAM te astItikriyAvAdinaH |"suutr. pI. 112 / "kriyA kI vinA na saMbhavati, sA cAtmasamavAyinIti vadanti tacchIlAzca yete kriyAvAdinaH / anye tvAhaH-kriyAvAdino ye bravate / pradhAnaM kiM jJAnena / anye tu vyAkhyAnti kriyAM jIvAdiH padArtho'stItyAdikAM vaditu zIlaM yeSAM te kriyaavaadinH|"-maa. abha. 2011 / "kriyAM jIvAjIvAdirartho'stItyevaM rUpAM vadantIti kriyAvAdinaH AstikA ityrthH|-sthaa. ama. 104345 / "tatra na karimantareNa kriyA puNyabandhAdilakSaNA saMbhavati tata evaM parijJAya tA kriyAm mAMtmasamavAyinI vadanti tacchIlAzca yete kriyaavaadinH|"-nndi. ma. pR. 21 // B / 4. prastutameM sUtrakRtakI niyukti bhI sUtrakRtAMgameM sanniviSTa mAnakara vidhAna hai| Page #40 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 1.6 19punaramunopAyenAzItyadhikazatasaMkhyA vijnyeyaaH| jIvAjIvAtravabandhasaMvaranirjarApuNyApuNyamokSarUpA. navapadArthAn 'paripATayA paTTikAdau viracayya jIvapadArthasyAdhaH svaparabhevAvupanyasanIyau, tayoradho nityAnityabhedau, tayorapyadhaH kAlezvarAtmaniyatisvabhAvabhedAH paJca nysniiyaaH| tatazcaivaM vikalpAH krtvyaaH| tadyathA 'asti jIvaH svato nityaH kAlataH' ityeko vikalpaH / ___asya ca vikalpasyAyamarthaH -vidyate khalvayamAtmA svena rUpeNa nityazca kAlataH mAnanevAle marIcikumAra, kapila, ulUka, mAThara Adi kriyAvAdI haiN| inake 180 bheda isa prakAra samajhanA cAhie-jIva, ajIva, Asrava, bandha, saMvara, nirjarA. puNya, pApa tathA mokSa ina nava padArthoM ko paTTI Adipara eka paMkti meM sthApita kro| jIva padArthake nIce svataH aura parata: ye do bheda sthApita karake phira ekake nIce nitya aura anityarUpase bhI bheda sthApita kro| phira hara ekake nIce kAla, Izvara, AtmA, niyati tathA svabhAva rUpase pAMca-pAMca bheda sthApita karanA caahie| isa taraha eka jIva padArthake isa prakAra vikalpa hoMge-jIva svato nitya rUpa hai kAlAdise-pAMca bheda, svato'nitya rUpa hai kAlAdise-pAMca bheda, jIva parato nitya rUpa hai kAlAdise-pAMca bheda tathA parato'nityarUpa kAlAdise-pAMca bheda milakara bIsa bheda hue| isa taraha nava padArthoMke, 2049-180 bheda ho jAte haiN| ina vikalpoMkA artha isa prakAra hai-pahalA vikalpa 'asti jIvaH svato nityaH kAlataH'-jIva svataH apane svarUpase vidyamAna hai, nitya hai tathA kAlake adhIna pravRtti karatA hai| kAlavAdiyoMke matase yaha AtmA svarUpase vidyamAna hai, nitya hai tathA kAlAdhIna hokara pravRtti 1. tulanA-"jIvAdayo nava padArthAH paripATyA sthApyante, tadadhaH 'svataH parataH' iti bhedadvayam, tato'pyadho nityAnityabhedadvayam, tato'pyadhastatparipATyA kAlasvabhAvaniyatIzvarAtmapadAni pazca vyavasthApyante / tatazcaivaM cAraNikAkramaH; tadyathA asti jIvaH svato nityaH kAlataH, tathA asti jIvaH svato'nityaH kAlata eva / evaM parato'pi bhaGgakadvayam / sarve'pi catvAraH kAlena labdhAH, evaM svabhAvaniyatIzvarAtmapadAnyapi pratyeka catura eva labhante / tathA ca pazcApi catuSkakA viMzatirbhavanti / sApi jIvapadArthena labdhA / evamajIvAdayo'pyaSTI pratyeka vizatiM labhante / tatazca nava viMzatayo mIlitAH kriyAvAdinAmazItyuttaraM zataM bhavantIti / " -sUtra, zI. 1 / 12 / AcA. zI. 1 / 1 / 1 / 3 sthA. abha. // 1 // 345 / nandI. maLaya. sU. 46 / "althi sado parado vi ya NiccANiccattaNeNa ya NavatthA / kAlIsarappaNiyadisahAvehi ya te hi bhaMgA hu|| prathamataH astipadaM likhet, tasyopari svataH parataH nityatvena anityatveneti catvAri padAni likheta, teSAmupari jIvaH ajIvaH puNyaM pApam AsravaH saMvara: nirjarA bandhaH mokSa iti nava padAni likheta, tadupari kAla Izvara AtmA niyatiH svabhAva iti paJca padAni likhet / taiH khalvakSasaMcArakrameNa bhaGgA ucyante; tadyathAsvataH san jIvaH kAlena asti kriyate / parato jIvaH kAlena asti kriyate / nityatvena jIvaH kAlena asti kriyate / anityatvena jIvaH kAlena asti kriyate / tathA ajIvAdipadArtha prati catvArazcatvAro bhUtvA kAlenaikena saha SaTtriMzat / evamIzvarAdipadairapi SaTtriMzat SaTtriMzat bhUtvA azItyagrazataM kriyAvAdabhaGgAH syuH |"-go. karma, TI., gA. 877 / 2. "kiM kAraNaM brahma kutaH sma jAtA jIvAma kena kva ca saMpratiSThAH / adhiSThitAH kena sukhetareSu vartAmahe brahmavido vyavasthAm // kAlasvabhAvo niyatiryadRcchA bhUtAni yoniH puruSa iti cintyam / saMyoga eSAM natvAtmabhAvAdAtmApyanIzaH sukhaduHkhahetoH // " -zvetAzva, 12, 6. nAradapari. 9 / / "kAlo sahAva NiyaI puvakayaM purisakAraNe gNtaa|" -sanmati. 1.3 / dharma saM. gA. 566 / 3. "tatra svata iti svenaiva rUpeNa jIvo'sti na paropAdhyapekSayA hrasvatvadIrghatve iva / nityaH zAzvataH na kSaNikaH pUrvottarakAlayoravasthitatvAt / kAlata iti kAla eva vizvasya sthityutpattipralayakAraNam / uktaM ca-'kAlaH pacati bhUtAni kAlaH saMharate prjaaH| Page #41 -------------------------------------------------------------------------- ________________ - kA0 1. 8 19 ] maGgalam / 15 kAlavAdino mate / kAlavAdinazca nAma te mantavyA ye kAlakRtameva jagatsarvaM manyante / tathA ca te prAhuH - na kAlamantareNa campakAzoka sahakArAdivanaspatikusumodgamaphala bandhAdayo himakaNAnuSaktazItaprapAtanakSatracAragarbhAdhAnavarSAdayo vartuvibhAgasaMpAditA bAlakumArayauvanavalI palitAgamAdayo karatA hai / kAlavAdI isa samasta jagatko kAlakRta mAnate haiM / unakA abhiprAya hai ki kAlake binA campA - azoka Ama Adi vanaspatiyoMmeM phUla tathA phaloMkA laganA, kuharese jagat ko dhUmila karanevAlA himapAta, nakSatroM kA saMcAra, garbhAdhAna, varSA Adi Rtu vibhAgase honA; bacapana, kAlaH supteSu jAgati kAlo hi duratikramaH / sa cAtIndriyaH yugapaccirakSiprakriyAbhivyaGgyo himoSNavarSAvyavasthAhetuH kSaNalava muhUrtAyAmAhorAtra mAsa - ayana - saMvatsarayuga kalpapatyopamasAgaropamotsarpiNyavasarpiNIpudgalaparAvartAtItAnAgatavartamAna sarvArddhAdivyavahArarUpaH / dvitIyavikalpe tu kAlAdeva Atmano'stitvamabhyupeyaM kintvanityo'sau iti vizeSo'yaM pUrvaMvikalpAt / tRtIyavikalpe tu parata evAstitvamabhyupagamyate ? kathaM punaH parato'stitvamAtmano'bhyupeyate ? nanvetat prasiddhameva sarvapadArthAnAM parapadArthasvarUpApekSayA svarUpaparicchedo yathA dIrghatvApekSayA hrasvatvaparicchedo hrasvatvApekSayA ca dIrghatvasyeti / evameva cAnAtmanaH stambhakumbhAdIn samIkSya tadvayatirikte vastuni AtmabuddhiH pravartate iti, ato yadAtmanaH svarUpaM tat parata evAvadhAryate na svata iti / caturthavikalpo'pi prAgvaditi catvAro vikalpAH / " - AcA. zI. 11434 // sthA. ama. 4 / 4 / 345 / " asya ca vikalpasyAyamarthaH vidyate khalvayamAtmA svena rUpeNa nityazca / kAlataH kAlavAdino mate / kAlavAdinazca nAma te mantavyA ye kAlakRtameva sarvaM jagat manyante / tathA ca te AhuH - na kAlamantareNa campakAzokasahakArAdivanaspatikusumodgamaphalabandhAdayo himakaNAnuSaktazItaprapAtanakSatra garbhAdhAnavarSAdayo vA RtuvibhAga saMpAditA bAlakumArayauvanavalipalitAgamAdayo vAvasyAvizeSA ghaTante, pratiniyatakAlavibhAga eva teSAmupalabhyamAnatvAt, anyathA sarvamavyavasthA bhavet, na caitad dRSTamiSTaM vA / api ca mudgapaktirapi " mandi. malaya. pR. 213 B | 1. "vidhAtRvihitaM mArgaM na kazcidativartate / kAlamUlamidaM sarvaM bhAvAbhAvo sukhAsukhe / kAlaH sRjati bhUtAni kAlaH saMharate prajAH / saMharantaM prajAH kAlaM kAlaH zamayate punaH // kAlo vikurute bhAvAn sarvAMlloke zubhAzubhAn / kAlaH saMkSipate sarvAH prajA visRjate punaH // kAlaH supteSu jAgati kAlo hi duratikramaH / kAlaH sarveSu bhUteSu caratyavidhRtaH samaH // atItAnAgatA bhAvA ye ca vartanti sAmpratam / tAn kAlanirmitAn buddhvA na saMjJAM hAtumarhasi // " - mahAmA. Adi. 11272-73 | " kAlaH pacati bhUtAni yasmiMstu pacyate kAlo yastaM veda sa vedavit / " - mainA. 6 / 15; upaniSadvAkyakoSa / "kAlaH kalayate lokaM kAlaH kalayate jagat / kAlaH kalayate vizvaM tena kAlo'bhidhIyate // kAlasya vazagAH sarve devarSisiddha kinnarAH / kAlo hi bhagavAn devaH sa sAkSAtparamezvaraH // sargapAlanasaMhartA sa kAlaH sarvataH samaH / kAlena kalpyate vizvaM tena kAlo'bhidhIyate // yenotpattizca jAyeta yena vai kalpyate kalA | so'ntavacca bhavetkAlo jagadutpattikArakaH // yaH karmANi prapazyeta prakarSe vartamAnake / so'pi pravarttako jJeyaH kAlaH syAt pratipAlakaH // yena mRtyuvazaM yAti kRtaM yena layaM vrajet / saMhartA so'pi vijJeyaH kAlaH syAt kalanAparaH / kAlaH sRjati bhUtAni kAlaH saMharate prajAH / kAla: svapiti jAgati kAlo hi duratikramaH // kAle devA vinazyanti kAle cAsurapannagAH / narendrAH sarvajIvAzca kAle sarvaM vinazyati // " hArIta saM. sthA. 1 a. 4 / " kecit kAlaM kAraNatayA varNayantikAlaH sRjati bhUtAni " 'sAMkhya. mAThara, pR. 76 / mAdhya. vRM. pU. 386 / catuH za. pU. 38 / lokata. 1161 / sammati. TI. pR. 711 / " kAlo samvaM jaNayadi kAlo savvaM viNassade bhUdaM / jagatti hi sutte vi Na sakkade vaMciduM kAlo ||" - go. karma. gA. 879 / 2. - nakSatragarbhA -- ka0, pa. 1, 2, bha. 1, 2 / ****)) Page #42 -------------------------------------------------------------------------- ________________ 16 SaDdarzanasamuccaye [ kA0 1. 120 vAvasthAvizeSA ghaTante, pratiniyatakAlavibhAgata eva teSAmupalabhyamAnatvAt / anyathA sarvamavyavasthayA bhavet / na caitadRSTamiSTaM vaa| api ca, mudgapaktirapina kAlamantareNa loke bhavanto dRzyate, kiMtu kAlakrameNa / anyathA sthAlIndhanAvisAmagrIsaMparkasaMbhave prathamasamaye'pi tasyA bhAvo bhavet, na ca bhavati, tasmAdyatkRtakaM tatsavaM kAlakRtamiti / 20. tathA coktam "na kAlavyatirekeNa garbhabolayuvAdikam / yatkicijjJAyate loke tadasI kAraNaM kila / / 1 / / kiMca kAlAdRte naiva mudgapaktirapIkSyate / sthAlyAdisaMnidhAne'pi tataH kAlAdaso matA // 2 / / kAlAbhAve ca garbhAdi sarva syaadvyvsthyaa| pareSTahetusadbhAvamAtrAdeva tadudbhavAt // 3 // " [zAstravA. zlo. 165-68] "kAla: pacati bhUtAni kAla: 'saMharate prjaaH| kAlaH supteSu jAgati kAlo hi duratikramaH / / 4 / / [mahAbhA., hArItasaM.] javAnI tathA muMha AdimeM jhuriyA~ tathA bAloMmeM saphedI lAnevAlI vRddhAvasthA Adi avasthAoMkA honA asambhava ho jAyegA; kyoMki ye saba kAlake pratiniyata vibhAgase hI sambandha rakhatI haiN| kAla na ho to yaha saba avyavasthita ho jaayegaa| parantu inakI avyavasthA na to anubhava meM hI AtI hai aura na iSTa hI hai| mUMgakI dAlakA paripAka bhI kAlakramase hI hotA hai| yadi kAlake binA hI paripAka ho jAya to baTaloI. iMdhana Adi sAmagrIke milate hI prathama kSaNameM hI dAla paka jAnI caahie| para aisA to nahIM dekhA jAtA arthAt mUMgako dAlako pakAneke lie 15-20 miniTakA samaya to apekSita hotA hI hai| isalie yaha niyama hai ki jo-jo kRtaka arthAt kArya haiM ve saba kAlakRta hI haiN| jina vastuoMkI utpattimeM dUsare kAraNake vyApArako apekSA hotI hai unheM kRtaka kahate haiN| $20. kahA bhI hai-"isa saMsArameM garbhAdhAna bAlyakAla javAnI Adi jo kucha bhI utpanna hotA hai vaha saba kAla kI sahAyatAse ho utpanna hotA hai, kAlake binA nhiiN| kyoMki kAla eka samarthe kAraNa hai / / 1 / / baTaloI iMdhana Adi pAkako sAmagrI mila jAnepara bhI jabataka usameM kAla apanI sahAyatA nahIM karatA tabataka mUMgakI dAlakA paripAka nahIM dekhA jAtA ataH yaha mAnanA hI hogA ki mUMgakI dAlakA paripAka kAlane hI kiyA hai // 2 // yadi dUsaroMke dvArA mAne gaye hetuke sadbhAva mAtrase hI kArya ho aura kAlako kAraNa na mAnA jAya to garbhAdhAna AdikI koI vyavasthA hI nahIM rhegii| arthAt yadi RtukAlakI koI apekSA nahIM hai to mAtra strI-puruSake saMyogase ho garbhAdhAna ho jAnA cAhie // 3 // " "kAla pRthivI Adi bhUtoMke pariNamanameM sahAyaka hotA hai, kAla hI prajAkA saMhAra karatA hai arthAt unheM eka avasthAse dUsarI avasthAmeM le jAtA hai| sadA jAgrat kAla hI suSuptidazAmeM bhI prANiyoMkI rakSA karatA hai / ataeva yaha kAla duratikrama hai arthAt usakA nirAkaraNa azakya hai|" 1. -bAlazubhAdi-ka., pa. 1, 2, bha. 1, 2 / 2. saMharati pa. 1, 2, bha. 1 / Page #43 -------------------------------------------------------------------------- ________________ - kA0 1. 821] maGgalam / 17 atra pareSTa hetu sadbhAvamAtrAditi parAbhimatavanitA puruSa saMyogAdirUpahetusadbhAvamAtrAdeva tadudbhavAditi garbhAdayudbhavaprasaGgAt / tathA kAlaH pacati - paripAkaM nayati pariNati nayati bhUtAni pRthivyAdIni / tathA kAlaH saMharate prajAH - pUrva paryAyAtpracyAvya paryAyAntareNa prajA lokAnsthApayati / tathA kAlaH supteSu jAgati-kAla eva sutaM janamApado rakSatIti bhAvaH / tasmAd hi sphuTaM duratikramo'pAkartumazakyaH kAla iti / $ 21. uktenaiva prakAreNa dvitIyo'pi vikalpo vaktavyaH, navaraM kAlavAdina iti vaktavya IzvaravAdina iti vaktavyam / tadyathA - asti jIvaH svato nityaH IzvarataH / IzvaravAdinazca sarva jagadIzvarakRtaM manyante / IzvaraM ca sahasiddhajJAnavairAgyadhamaizvaryarUpacatuSTayaM prANinAM ca svargApavargayoH prerakamiti / taduktam -- 66 3 'jJAnamapratighaM yasya vairAgyaM ca jagatpateH / aizvaryaM caitra dharmazca sahasiddhaM catuSTayam ||1|| " ina zlokoM meM Aye hue kucha viziSTa padoMkA artha - -pareSTahetu sadbhAvamAtrAt = dUsaroMko abhimata strI-puruSa sambhoga mAtrase / tadudbhavAt = garbhAdhAna ho jAnese / kAla: pacati = kAla hI pRthivI Adi bhUtoMmeM parivartana karatA hai / kAla: saMharate prajAH = kAla hI AtmAoMko eka paryAyase dUsarI paryAyameM le jAtA hai- unameM pariNamana karAtA hai / kAlaH supneSu jAgarti = kAla hI sote hue prANIko ApattiyoMse rakSA karatA hai / kAlo hi duratikramaH = ataH kAla alaMghya zakti hai use koI nahIM TAla sakatA | $ 21. jisa prakAra pahalA vikalpa kAlavAdiyoMko apekSAse hai usI taraha 'asti jIva: svato nityaH IzvarataH arthAt jIva svataH vidyamAna hai, nitya hai aura Izvara ke adhIna pravRtti karatA hai' yaha dUsarA vikalpa IzvaravAdiyoMko apekSAse hai / IzvaravAdo isa jagatko IzvarakRta mAnate haiN| vaha Izvara sahajasiddha jJAna-vairAgya-dharma aura aizvarya isa catuSTayakA dhAraka hai tathA prANiyoM ko svarga aura narakameM bhejanevAlA hai / kahA bhI hai "jagatpati Izvarako apratihata jJAna, vairAgya, dharma tathA aizvaryaM rUpa catuSTaya sahaja hI prApta hai // 1 // 1. " uktenaiva prakAreNa dvitIyo'pi vikalpo vaktavyaH, navaraM kAlavAdina iti vaktavye IzvaravAdina iti vaktavyam / tadyathA.... "nandi malaya. pR. 214 A. "tathA'nye'bhidadhate --samastametajjovAdi IzvarAtprasUtam ... " - AcA. zI. 1 / 1 / 1 / 4 / buddhaca. 9 / 63 / " aNNANI hu aNIso appA tasya suhaM ca dukkhaM ca / saggaM NirayaM gamaNaM savvaM IsarakayaM hodi // " - go. karma. gA. 880 / 2. "yato vA imAni bhUtAni jAyante..." - taitti. 2 / 1 / 1 / "vizvatazcakSu ruta vizvatomukho vizvato bAhUruta vizvataH pAt / saMbAmyAM dhamati sampatrairdyAvAbhUmI janayan deva ekaH // " - zvetA 303 / "ahaM sarvasya prabhavo mattaH sarvaM pravartate / " gItA 1018 | " yo lokatrayamAvizya bibhartyavyaya IzvaraH / " gItA 15117 | " saMjJA karma tvasmadviziSTAnAM liGgam " -vaize 2 / 1 / 18 | "IzvaraH kAraNaM puruSakarmAphalyadarzanAt " nyAyasU. 4 / 1 / 20 / 3 zloko'yaM nimnagrantheSvapi samuddhRtaH - zAstravA. iko. 195 / sUtra. zI. pR. 256 / sammavi, To. pR. 69 / pramAgamI. pR. 12 / nandi malaya. pR0 214 / 3 Page #44 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 1.622"ajJo janturanIzo'yamAtmanaH sukhaduHkhayoH / Izvaraprerito gacchet svarga vA zvabhrameva vA // 2 // " . [mahAbhA. vn.30|21 ] ityAdi / $ 22. tRtIyo vikalpa AtmavAdinAm / AtmavAdino nAma "puruSa evedaM sarvam" [ Rgveda puruSasU0 ] ityAdi pratipannAH / 23. caturtho vikalpo niyativAdinAm / te hyevamAhuH-niyati ma tattvAntaramasti yadvazAdete bhAvAH sarve'pi niyatenaiva rUpeNa prAdurbhAvamaznuvate, naanythaa| tathAhi-yadyadA yato bhavati tattadA tata eva niyatenaiva rUpeNa bhavadupalabhyate, anyathA kAryakAraNavyavasthA, pratiniyatarUpavyavasthA ca na bhavet, niyAmakAbhAvAt / tata evaM kAryanayatyataH pratIyamAnAmenAM niryAta ko nAma pramANapathakuzalo bAdhituM kSamate / mA prApadanyatrApi prmaannpthvyaaghaatprsnggH| tathA coktam apane sukha-duHkha bhogake kSetrako khojanemeM svayaM asamartha ye bicAre ajJa jantu Izvarake dvArA prerita hokara hI sukha-duHkha bhoganeke lie svarga tathA narakameM jAte haiM // 2 // " 622. tIsarA vikalpa AtmavAdiyoMkI apekSAse hai| AtmavAdI "isa samasta jagatko puruSa rUpa hI mAnate haiN| inake matase jagat puruSa-brahmarUpa hai, advaita hai| 23. cauthA vikalpa niyativAdiyoMkI dRSTise hai| niyativAdiyoMkA abhiprAya hai kiniyati nAmakA eka svatantra tattva hai / isa niyatise ho sabhI padArtha niyata rUpameM utpanna hote haiM aniyata rUpameM nhiiN| jo jisa samaya jisase utpanna hotA hai vaha usa samaya usase niyatarUpameM hI utpatti lAbha karatA hai| yadi niyata tattva na ho to saMsArase kAryakAraNakI vyavasthA tathA padArthoMke apane nizcita svarUpakI vyavasthA hI uTha jaayegii| isa taraha jaba kAryoMkI niyata avasthA hI isa niyatitattvake astitvakA sabase bar3A sAdhaka pramANa vidyamAna hai taba kauna prAmANika isa niyatitattvake astitvase inakAra kara sakatA hai| yadi pratItisiddha vastukA eka jagaha lopa kiyA jAtA hai to saMsArase pramANa mArga hI uTha jaayegaa| kahA bhI hai 1. anyo jantu-A., pa. 1, 2, bha. 1, 2 / 2. 'svarga narakameva vaa'-mhaabhaa.| 3. "tathA'nye bruvate-na jIvAdayaH padArthAH kAlAdibhyaH svarUpaM pratipadyante ki tahi ? AtmanaH / kaH punarayamAtmA ? AtmAdvaitavAdinAM vishvprinntiruupH| uktaM ca-eka eva hi bhUtAtmA bhUte bhUte vyavasthitaH / ekadhA bahadhA caiva dRzyate jalacandravata // " tathA "puruSa evedaM sarva yadabhataM yacca bhAvyam' ityAdi / " -bhAcA. zI. 1.14 / buddhaca, 9 / 14 / sanmati. TI. pR. 715 / nandi. malaya. pR. 214 A / "vedavAdinaH punaritthaM kAraNamAhuH-"puruSa evedaM sarvam' ityataH puruSaH kaarnnmaahuH|" -sAMkhya. mAThara, pR. 75 / "ekko ceva mahappA puriso devo ya savvavAvI y| savvaMgaNigUDho vi ya saceyaNo NigguNo paramo ||"-go. karma. gaa.88|4. "puruSa evedaM yadbhutaM yacca bhAvyam / yadidaM vartamAnaM jagat sarvaM tat puruSa eva / yacca bhUtamatItaM jagat yacca bhavyaM bhaviSyajagattadapi puruSa eva / yathA asmina kalpe vartamAnAH prANidehAH sarve'pi virATaparuSasyAvayavAH tathaiva atItAgAminorapi kalpayordraSTavyamityabhiprAyaH |"-Rgve. puruSasU. saaynnmaa.| zvetAzva. 3 / 15 / 5. tathA'nye niyatita evAtmanaH svarUpamavadhArayanti / kA punariyaM niyatiriti ? ucyate-padArthAnAmavazyaMtayA yadyathA bhavane prayojakakI niytiH| uktaMca-'prAptavyo niyatibalAzrayeNa ...iyaM ca maskariparitrANmatAnusAriNI prAya iti |"-aacaa. zI. 111 / 1 / 4 / sthA. abha. 4 // 345 / sanmati. TI. pR. 7 / 4 / nandi. malaya. pR. 214 AT "na carte niyati loke mudgapaktirapIkSyate / tatsvabhAvAdibhAve'pi nAsAvaniyatA yataH // anyathA'niyatatvena sarvAbhAvaH prasajyate / anyo'nyAtmakatApatteH kriyAbaiphalyameva ca ||"-shaastrvaa. zlo. 175-76 / "jattu jadA jeNa jahA jassa ya NiyameNa hodi tattu tdaa| teNa tahA tassa have idi vAdo NiyadivAdo du / go. karma. gA. 882 / Page #45 -------------------------------------------------------------------------- ________________ AAAAAAM -kA0 1.624] mngglm| "niyatenaiva rUpeNa sarve bhAvA bhavanti yat / tato niyatijA hyete tatsvarUpAnuvedhataH // 1 // yadyadaiva yato yAvattattadaiva tatastathA / niyataM jAyate nyAyAt ka enAM bAdhituM kSamaH // 2 // " [zAstravA., zlo. 173, 174 ] 24. paJcamo vikalpaH svabhAvavAdinAm / svabhAvavAdino hayevamAhuH-iha vastunaH svata eva pariNatiH svabhAvaH sarve bhAvAH svabhAvavazAdupajAyante / tathAhi-mRdaH kumbho bhavati na paTAdiH, tantubhyo'pi paTa upajAyate na ghttaadiH| etacca pratiniyataM bhavanaM na tathAsvabhAvatAmantareNa ghaTA* saMTaGkamATokate / tasmAtsakalamidaM svabhAvakRtamavaseyam / tathA cAhuH "cUMki saMsArake sabhI padArtha apane-apane niyata svarUpase utpanna hote haiM ataH yaha jJAna ho jAtA hai ki ye saba niyatise utpanna hue haiN| yaha samasta carAcara jagat niyatitattvase guMthA huA hai usase tAdAtmyako prApta hokara niyatimaya ho rahA hai // 1 // "jise jisa samaya jisase jisa rUpa meM honA hai vaha usase usI samaya usI rUpameM utpanna hotA hai| isa taraha abAdhita pramANase prasiddha isa niyatike svarUpako kauna bAdhA de sakatA hai ? vaha sarvataH nirbAdha hai" // 2 // 24. pAMcavAM vikalpa svabhAvavAdiyoMkI apekSAse hai| svabhAvavAdiyoMkA kathana hai ki vastuoMkA svataH hI pariNati karanekA svabhAva hai| sabhI padArtha apane pariNamanasvabhAvake kAraNa hI utpanna hote haiN| udAharaNArtha-miTTIse ghar3A hI banatA hai kapar3A nahIM, sUtase bhI kapar3A hI utpanna hotA hai ghar3A nhiiN| yaha pratiniyata kAryakAraNabhAva svabhAvake binA nahIM bana sktaa| isalie yaha samasta jagat apane svabhAvase hI niSpanna hai| kahA bhI hai 1. "kecitsvabhAvAditi varNayanti zubhAzubhaM caiva bhavAbhavI ca / svAbhAvikaM sarvamidaM ca yasmAdato'pi mogho bhavati prayatnaH // yadindriyANAM niyataH pracAraH priyApriyatvaM viSayeSa caiv| saMyajyate yajjA bhizca kastatra yatno nanu sa svabhAvaH // yatpANipAdodarapaSThamA nirvartate garbhagatasya bhAvaH / yadAtmanastasya ca tena yogaH svAbhAvikaM tatkathayanti tjjnyaaH|| kaH kaNTakAnA"."-buddhaca. 1 / 58-62 / "apare svabhAvamAhuH-svabhAvaH kAraNamiti / tathAhi-yena zuklIkRtA haMsAH zukAzca haritIkRtAH / mayUrAzcitritA yena sa no vRtti vidhAsyati ||"-saaNkhy, mAThara. pR. .5 / "sarvahetunirAzaMsaM bhAvAnAM janma varNyate / svabhAvavAdibhiste hi nAhaH svamapi kAraNama // rAjIvakesarAdInAM vaicitryaM kaH karoti hi / mayUracandrakAdi vicitraH kena nirmitH|| yathaiva kaNTakAdInAM takSNyAdikamahetukam / kAdAcitkatayA tadvad duHkhAdInAmahetutA ||"-ttvsN. kA. 110-112 / bodhicaryA, paM. pR. 541 / "na svabhAvAtirekeNa garbhabAlazabhAdikama / yatkicijjAyate loke tadaso kAraNaM kila // sarvabhAvAH svabhAvena svasvabhAve tathA tthaa| vartante'tha nivartante kAmacAraparAGmukhAH // na vineha svabhAvena mudgapaktirapISyate / tathA kAlAdibhAve'pi nAzvamAsasya sA yataH // atatsvabhAvAttadbhAve'tiprasaGgo'nivAritaH / tulye tatra mRdaH kumbho na paTAdItyayuktimat // zAstravA. 199-172 / "apare punaH svabhAvAdeva saMsAravyavasthAmabhyupayanti / kaH punarayaM svabhAvaH ? svata evaM tathApariNatibhAvaH svbhaavH| uktaM ca-kaH kaNTakAnAM prakaroti" svabhAvataH pravRttAnAM nivRttAnAM svbhaavtH| nAhaM kati bhUtAnAM yaH pazyati sa pazyati // kenAJjitAni nayanAni magAjanAnAM ko'laMkaroti rucirAGgaruhAna mayarAna / kazcotpaleSa dalasagnicayaM karoti ko vA dadhAti vinayaM kulajeSu pussu // " -AcA. zI. 111 / 1 / 4 / sanmati. TI. pR. 11 / nandi-makaya. pR. 214 A "ko karai kaMTayANaM tikkhattaM miyavihaMgamAdINaM / vivihattaM tu sahAo idi savvaM piya sahAotti ||"-go. karma. gA. 4 Page #46 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 1.625"kaH kaNTakAnAM prakaroti taikSNyaM, vicitrabhAvaM mRgapakSiNAM ca / svabhAvataH sarvamidaM pravRttaM na kAmacAro'sti kutaH prayatnaH / / 1 / / " [ buddhaca. 9.62 ] "badaryAH kaNTakastIkSNa Rjurekazca kuJcitaH / phalaM ca vartulaM tasyA vada kena vinirmitam // 2 // " [lokatattva. 2 / 22 ] ityAdi / 25. api ca, AstAmanyatkAryajAtamiha mudgapaktirapi na svabhAvamantareNa bhavitumarhati / tathAhi-sthAlIndhanakAlAdisAmagrIsaMbhave'pi na kaMkaTukamudgAnAM paktirupalabhyate, tasmAdyadyadbhAve bhavati tattadanvayavya tirekAnuvidhAyi tatkRtamiti svabhAvakRtA mudgpktirpyessttvyaa| tataH sakala-* mevedaM vastujAtaM svabhAvahetukamavaseyamiti / 26. tadevaM svata iti padena labdhA paJca viklpaaH| evaM ca parata ityanenApi paJca "yaha sArA saMsAra svabhAvase hI apanI sArI pravRtti kara rahA hai, isameM kisIko icchA yA prayatnakA koI hastakSepa nahIM hai / batAo-kA~ToMmeM tIkSNatA-nukIlApana kisane paidA kiyA, kisane una kA~ToMko ghisakara painA kiyA hogA ? hariNa tathA pakSiyoMke vicitra svabhAva kisane kiye| pakSiyoMke aneka raMgake para, unakI madhura kUjana, hiraNako sundara A~kheM, usakA chalAMgeM bharakara kUdanAphAMdanA ye saba svabhAvase hI haiM // 1 // vicAra karake batAie ki-berake atyanta nukIle kucha sIdhe aura kucha tirache kA~Te kisane paidA kiye? phira usakA atyanta svAda aura gola phala kisane banAyA? tAtparya yaha-saba svabhAvakI hI lIlA hai // 2 // " ityAdi / 25. anya kAryoMkI bAta to jAne do, mUMgako dAlakA pAka bhI svabhAvake binA nahIM ho sktaa| baTaloI, iMdhana, samaya Adi sabhI sAmagrI upasthita hai, para kukar3a-mUMgakA pAka nahIM hotaa| isase spaSTa mAlUma hotA hai ki jisameM pakanekA svabhAva hai vahI paka sakatA hai anya nhiiN| isa taraha svabhAvake sAtha anvaya-vyatireka honese samasta kArya svabhAvakRta hI samajhanA caahie| mUMgakA pAka bhI svabhAvakRta hI hai / 626. isa taraha 'svataH' padake kAla niyati Adi pAMca vikalpa hote haiN| AtmA 'parataH' padake bhI isI taraha pAMca vikalpa hote haiM / AtmA parataH-parase vyAvRtta hai, arthAt AtmA svarUpase 1. "kAmakAro'sti" buddhaca. / uddhRto'yam-lokata. 2 / 21 / AcA. zI. 1 / 1 / 1 / 4 / sanmati. TI. pR. 712 / zAstravA. yazo, pR. 83 A / 2. kaMkaduka-ka. bha. 2 / 3. "tata evaM svata iti padena labdhAH paJca viklyaaH| evaM parata ityanenApi paJca labhyante / parata iti-parebhyo vyAvRttena rUpeNa vidyate khalvayamAtmetyarthaH / evaM nityatvAparityAgena daza vikalpA labdhAH evamanityapadenApi daza, sarve militA viMzatiH / ete ca jIvapadArthena labdhAH / evamajIvAdiSvaSTasu padArtheSu pratyeka viMzativizatirvikalpA labhyante, tato vizatirnavaguNitAH zatamazItyuttaraM kriyAvAdinAM bhavati |-nndi. malaya. pR. 214 B / 4. "tRtIyavikalpe tu parata evAstitvamabhyupagamyate, kathaM punaH parato'stitvamAtmano'bhyupeyate ? nanvetat prasiddhameva sarvapadArthAnAM parapadArthasvarUpApekSayA svarUpaparicchedaH yathA dIrghatvApekSayA hrasvatvaparicchedo hrasvatvApekSayA ca dIrghatvasyeti / evameva ca anAtmanaH stambhakumbhAdIna samIkSya tadvyatirikta vastuni AtmabuddhiH pravartate iti, ato yadAtmanaH svarUpaM tat parata evAvadhAryate na svata iti |"-aacaa. zI. // 4 // Page #47 -------------------------------------------------------------------------- ________________ -kA. 1.627] maGgalam / lbhynte| parata iti parebhyo vyAvRttena rUpeNAtmA vidyte| yataH prasiddhametat sarvapadArthAnAM parapadArthasvarUpApekSayA svarUpaparicchedo yathA dIrghatvAdyapekSayA hrasvatvAdiparicchedaH, evamAtmani stambhAdInsamIkSya tadvyatiriktabuddhiH pravartate / ato yadAtmanaH svarUpaM tatparata evAvadhAryate na svata iti / evaM nityatvAparityAgena daza vikalpA labdhAH / evamanityapadenApi, sarve'pi militA vishtiH| ete ca jIvapadArthena lbdhaaH| evamajIvAdiSvaSTasu padArtheSu pratyeka vizativizativikalpA labhyante / tato vizatirnavaguNitA zatamazItyuttaraM kriyAvAdinAM bhavati / 27. tathA na kasyacitpratikSaNamavasthitasya padArthasya kriyA saMbhavati utpattyanantarameva vinAzAdityevaM ye vadanti te akriyAvAdine AtmAdinAstitvavAdina ityrthH| te ca kokulkaannttheviddhiromksugtprmukhaaH| tathA cAhureke "kSaNikAH sarvasaMskArA asthirANAM kutaH kriyaa| bhUtiyeM ( yeM ) SAM kriyA saiva kAraNaM saiva cocyate // 1 // " hai pararUpase nhiiN| yaha to prasiddha hI hai ki sabhI padArthoM ke svarUpakA nizcaya paradArthakI vyAvRtti karake hI hotA hai / jaise dIrghatvAdi-lambAI Adiko apekSAse hrasvatvAdi-chuTAI AdikA svarUpa nizcita hotA hai| usI taraha sabhI padArthoM ke svarUpakA nirNaya pararUpake nizcayakI apekSA rakhatA hai| isI taraha stambhAdi jar3a padArthoM kI samIkSA karaneke anantara hI AtmAmeM stambhAdise bhedabuddhi hotI hai / ataH AtmAke svarUpakA nizcaya parapadArthake nirUpaNa karaneke bAda usase vyAvRtta buddhi honepara ho hotA hai| parapadArthase bilakula nirapekSa hokara kisI bhI vastukA mAtra svataH hI nirNaya karanA asambhava hai| isa taraha nitya padake 'svataH aura parataH' ina do bhaMgoMko kAla Adi pA~coMke sAtha guNA karanepara dasa vikalpa hote haiN| isI taraha 'anitya' padake.bhI dasa bheda samajha lene caahie| jisa prakAra ye bIsa vikalpa jIva padArthake hote haiM uso taraha ajIva Adi anya ATha padArthoke bhI bIsa-bIsa hI vikalpa hote haiM / isa prakAra bIsa vikalpoMko nava padArthoMse guNA karanepara kriyAvAdiyoMke 180 bheda ho jAte haiN| 27. akriyAvAdI kriyA arthAt astitvakA sarvathA uccheda karate haiN| unakA kahanA hai ki sabhI padArtha kSaNika haiN| kisI bhI kSaNika padArthakI dUsare kSaNa taka sattA nahIM rahatI ataH usameM kriyAkI sambhAvanA hI nahIM hai| aura isIlie AtmA Adi nitya padArthoM kA astitva nahIM hai| kokula kANTheviddhiromaka sugata Adi pramukha akriyAvAdI haiN| inhIM meM se kisIne kahA bhI hai ki __ "sabhI saMskAra kSaNika haiM / asthira padArthoM meM kriyA kaise ho sakatI hai ? ataH ina padArthoM1.-rikta buddhiH pa. 1, 2, bha. 1,2 / 2. "tathA nAstyeva jIvAdikaH padArtha ityevaM vAdinaH akriyaavaadinH|"-suutr. zo. 1112 / AcA, zI. 14 / "akriyAM kriyAyA abhAvam, na hi kasyacidapyanavasthitasya padArthasya kriyA samasti tadabhAve ca anavasthiterabhAvAdityevaM ye vadanti te akriyAvAdinaH / tathA cAhureke-'kSaNikAH srvsNskaaraa...."|' ityAdi / anye tvAhaH-akriyAvAdino ye bruvate ki kriyayA, cittazuddhireva kAryA, te ca bauddhA iti / anye tu vyAkhyAnti-akriyAM jIvAdi. padArtho nAstItyAdikAM vaditaM zIlaM yeSAM te akriyAvAdinaH |"-bhg. abha. 3 / / "-akriyAvAdino nAstikA ityarthaH"-sthA. abha. 4 // 4 // 345 / nandi. malaya. pR. 215A1 3. "marIcikumArakapilolU kagAryavyAghrabhUtivAddhalimATharamodgalAyanAdInAmakriyAvAdadRSTInAM cturshiitiH|"raajaa pR. 51 / 4. uddhRto'yam-"kSaNikAH""""bhatiryeSAM kriyA saiva kAraka saiva cocyate / " bodhicaryA. paM. pR. 376 / "tatredamuktaM bhagavatA-kSaNikAH"bhatiryeSAM kriyA saiva kArakaM sava""""" -tatvasaM. paM. pR. 11 / "bhatiryeSAM kriyA saiva kArakaM saiva"." -nandi. malaya. pR. 215A bhaga, ama. / Page #48 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA. 1.62828. eteSAM caturazItirbhavati / sA cAmunopAyena draSTavyA-puNyApuNyavajitazeSajIvAjIvAdipadArthasaptakanyAsaH, tasya cAdhaH pratyekaM svaparavikalpopAdAnam, asatsvAdAtmano nityAnityavikalpo na staH, kAlAvInAM paJcAnAmadhastAtSaSThI yadRcchA nysyte| iha yahacchAvAdinaH sarve'pyakriyAvAdinastataHprAgyadRcchA nopanyastA tatai evaM vikalpAbhilApaH-'nAsti jIvaH svataH kAlataH' ityeko vikalpaH / ayaM bhAvaH-iha padArthAnAM lakSaNataH sattA nizcIyate kAryato vA / na cAtmanastAdRgasti lakSaNaM yena tatsattAM pratipadyemahi / nApi kAryamaNUnAmiva mahIdhrAdi saMbhavati, ato ko bhUti arthAt utpatti yA eka kSaNa sthAyinI sattA hI kriyA hai aura isI bhUtiko hI kAraNa yA kAraka kahate haiN|" 628. inake caurAso bheda isa prakAra hote haiM-puNya aura pApako chor3akara jIvAdi sAta padArthoM ko sva aura para ina dose tathA kAla, Izvara, AtmA, niyati, svabhAva aura yadRcchA ina chahase guNA karanepara caurAsI bheda ho jAte haiM / akriyAvAdI AtmA Adi nitya padArthoMkA asattva mAnate haiM ataH inameM nitya aura anitya ye do vikalpa nahIM hote haiN| jitane yadRcchAvAdI haiM ve saba akriyAvAdI haiM ataH kriyAvAdiyoMkI bheda gaNanAmeM yadRcchA vikalpako nahIM ginAyA hai| akriyAvAdiyoMkA prathama vikalpa 'nAsti jovaH svataH kAlataH' arthAt 'jIva svataH nahIM hai kAlakI dRSTise' isa prakArakA hotA hai| isakA tAtparya yaha hai ki-padArthokI sattAkA nizcaya yA to lakSaNa arthAta asAdhAraNa svarUpase hotA hai yA phira usakA kArya dekhkr| paranta AtmAkA koI bhI aisA asAdhAraNa lakSaNa nahIM hai jisase usakI sattA sAdhI jA ske| jagatmeM parvata Adi sthUla kAryoMko dekhakara unake utpAdaka sUkSma paramANurUpa jagat meM kAraNoMkA anumAna kiyA jAtA hai; para 1. "teSAmapi jIvAjIvAsravabandhasaMvaranirjarAmokSAkhyAH saptapadArthAH svaparabhedadvayana tathA kAlayadRcchAniyatisvabhAvezvarAtmabhiH SabhizcintyamAnAzcaturazIti vikalpA bhavanti / tadyathA-'nAsti jIvaH svataH kAlataH, nAsti jIvaH parataH kAlataH' iti kAlena dvau lbdhau| evaM yadacchAniyatyAdiSvapi dvau dvau bhedI pratyekaM bhavataH, sarve'pi jIvapadArthe dvAdaza bhavanti, evamajIvAdiSu pratyekaM dvAdaza ete saptadvAdazakAH caturazItiriti / " -AcA. zoM. 1 / 11 / 4 / sUtra. zI. 113 / nandi. malaya. pR. 215AI sthA. ama. 145 / "Natthi sado parado vi ya satta payatthA ya puNNapAUNA / kAlAdiyAdibhaMgA sattari cadupaMti saMjAdA ||nntthi ya sattapadatthA NiyadIdo kAlado tipatibhavA / coisa idi Natthitte akkiriyANaM ca culsiidii|"-go. karma. gA. 784-85 / 2. "ayamatrArthaH-nAsti jIvaH svataH kAlata iti / iha padArthAnAM lakSaNena sattA nizcIyate kAryato vaa| na cAtmanastAdagasti kiMcillakSaNaM yena sattAM pratipadyemahi / nApi kAryamaNUnAmiva mahIghrAdi saMbhavati / yacca lakSaNakAryAbhyAM nAbhigamyate vastu tannAstyeva viyadindIvaravata, tasmAnAstyAtmeti / dvitIyavikalpo'pi-yacca svato nAtmAnaM viti gaganAravindAdikaM tat parato'pi nAstyeva / athavA sarvapadArthAnAmeva parabhAgAdarzanAt sarvAgbhiAgasUkSmatvAccobhayAnupalabdheH sarvAnupalabdhito naastitvmdhyvsiiyte| uktaM ca-yAvad dRzyaM parastAvadbhAgaH sa ca na dRzyate / ' ityAdi / tathA yadRcchAto'pi nAstitvamAtmanaH / kA punaryadRcchA ? anabhisaMdhipUrvikA arthpraaptirydRcchaa| 'akitopasthitameva"......."vRthAbhimAnaH // satyaM pizAcAH sma vane vasAmo bherI karAgairapi na spRzAmaH / yadRcchayA siddhayati lokayAtrA bherI pizAcAH paritADayanti / / yathA kAkatAlIyamabuddhipUrvakam, na kAkasya buddhirasti mayi tAlaM patiSyati, nApi tAlasyAbhiprAyaH kAkopari patiSyAmi, atha ca tattathaiva bhavati / evamanyadapi akitopanatamajAkRpANIyamAturabheSajIyamandhakaNTakoyamityAdi draSTavyam / evaM jAtijarAmaraNAdikaM loke yAdacchikaM kAkatAlIyAdikalpamavaseyamiti |"aacaa.shii.| Page #49 -------------------------------------------------------------------------- ________________ - kA0 1. $29 ] 23 nAstyAtmeti / evamIzvarAdivAdibhirapi yadRcchAparyantairvikalpA vAcyAH / sarve'pi militAH vikalpAH | amISAM ca vikalpAnAmarthaH prAgvadbhAvanIyaH / $ 29. navaraM yadRcchAta iti yadRcchAvAdinAM mate yaducchA hyanabhisaMdhipUvikArthaM prAptiH / atha ke te yacchAvAdinaH ? ucyate- ihe ye bhAvAnAM saMtAnApekSayA na pratiniyataM kAryakAraNabhAvamicchanti kiMtu yadRcchayA te yadRcchAvAdinaH / te hyevamAhuH- na khalu pratiniyato vastUnAM kAryakAraNabhAvastathA pramANenAgrahaNAt / tathAhi - zAlUkAdapi jAyate zAlUko gomayAdapi jAyate zAlUkaH / vahnerapi jAyate vahniraraNikASThAdapi / dhUmAdapi jAyate dhUmo'gnIndhanasamparkAdapi / kandAdapi jAyate phaidalI bIjAdapi / vaTAdayo bIjAdupajAyante zAkhaikadezAdapi / godhUmabIjAdapi jAyante godhUmA vaMzabIjAdapi / tato na pratiniyataH kvacidapi kAryakAraNabhAva iti / yadRcchAtaH kvacitkicidbhavatoti pratipattavyam / na khalvanyathA vastusadbhAvaM pazyanto'nyathAtmAnaM prekSAvantaH pariklezayanti / yaduktam mngglm| AtmAkaT koI bhI sthUla kArya hamAre dRSTigocara nahIM hotA jisase usakA anumAna kiyA jAya / isa taraha pratyakSa aura anumAnakA viSaya na honeke kAraNa AtmAkA astitva siddha nahIM hotA ataH AtmA nahIM hai / isI taraha Izvara Adi yadRcchA paryanta vikalpoMkI apekSAse 'nAsti' kI mImAMsA kara lenI caahie| ina kAla Adi chahoM vikalpoMmeM kAlAdi pAMcakA artha to pahalekI taraha hI samajhanA cAhie / $ 29. 'yadRcchA' vikalpakA artha isa prakAra hai- yadRcchAvAdiyoMke matAnusAra yadRcchAkA artha hai - binA saMkalpake hI arthakI prApti honA, yA jisakA vicAra hI nahIM kiyA usakI atarkita upasthiti honA / yadRcchAvAdI padArthoM meM santAnakI apekSAse nizcita kAryakAraNabhAva nahIM mAnate / unakA kahanA hai ki padArthoMmeM koI niyata kAryakAraNabhAva nahIM hai kintu yadRcchAse arthAt jo koI bhI padArtha jisa kisI se bhI utpanna ho jAtA hai| ve kahate haiM ki padArthoMke pratiniyata kAryakAraNabhAvakA kisI bhI pramANase grahaNa nahIM hotA, ataH pratiniyata kAryakAraNabhAva kAlpanika hI hai prAmANika nahIM hai / dekho, kamalakandase bhI kamalakanda utpanna hotA hai aura gobarase bhI kamalakandakI utpatti dekhI jAtI hai| eka jagaha agnikI utpatti agnise dekhate haiM to dUsarI jagaha araNike manthana se bhI agnikI utpatti pratyakSa siddha hai| eka jagaha agni aura IMdhana ke samparkase yadi ghUmakA utpAda hotA hai to dUsarI jagaha ghUmase bhI dhUmakI paidAiza dRSTigocara hotI hai| kelA kandase bhI utpanna hotA hai aura bIjase bhI / vaTa Adi vRkSa bIjase bhI utpanna hote haiM aura DAlI kATakara usakI kalama lagAnepara bhI unakI utpatti dekhI jAtI hai| eka jagaha gehU~ke bIjase gehU~kA aMkura nikalatA hai to dUsarI jagaha bA~sake bojase bhI gehUM kA aMkura lahalahAtA huA nikala AtA hai| isa taraha dhyAna se dekhA jAye to padArthoM meM kahIM bhI nizcita kAryakAraNabhAva nahIM hai / yadRcchAse jo koI jisa kisI bhI padArthase utpanna ho jAtA hai| jaba vastuoMkA svarUpa hI yAdRcchika -- aniyata hai taba usako pratiniyata kAryakAraNabhAva ke zikaMje meM kyoM kasA jAye ? koI bhI buddhimAn kyoM isa aprAmANika kAryaM siddha karanemeM apanI buddhiko kleza degA ? kahA bhI hai 1. sarve militAH pa. 1, 2, bha. 1, 2 / 2. nandi malaya, pR. 215 / 3. kandalI - ka., pa. 1, 2, bha. 1, 2 / Page #50 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 1.630"atarkitopasthitameva sarva citraM janAnAM sukhaduHkhajAtam / kAkasya tAlena yathAbhighAto na buddhipUrvo'sti vRthAbhimAnaH // 11 // " [ AcA0 2 / 1 / 1 / 114 ] ityAdi / $ 30. 'dRSTameva sarvaM jAtijarAmaraNAdikaM loke kokatAlIyAmiti / tathA ca svataH SaDvikalpA labdhAstathA nAsti parataH kAlata ityevamapi SaDvikalpA labhyante / sarve'pi militA dvAdaza vikalpA jIvapadena labdhAH / evamajIvAdiSvapi SaTsu padArtheSu pratyekaM dvAdazadvAdaza vikalpA labhyante / tato dvAdazabhiH sapta guNitAzcaturazItirbhavantyakriyAvAdinAM viklpaaH| $ 31. tathA kutsitaM jJAnamajJAnaM tdessaamstotyjnyaanikaaH| " ato'nekasvarAt" [ haima0 72] iti matvarthIya ikprtyyH| athavA'jJAnena carantItyajJAnikAH, asaMcintyakRtakarmabandhavaiphalyAdipratipattilakSaNAH shoklysaatymugrimaudpipplaadbaadraaynnjaiminivsuprbhRtyH| te hayevaM "jisa prakAra 'kAkatAlIya' nyAyameM tAlavRkSase girate hue tAlaphalase jur3ate hue kovekI Takkara akasmAt binA vicAre hI hotI hai, usI taraha isa saMsArameM sabhI prANiyoMko nAnA prakArake sukha-duHkha akitopasthita-binA vicAre hI apane Apa hI ho jAte haiN| sukha-duHkhakI utpattimeM kisIkA bhI buddhipUrvaka vyApAra nahIM hotaa| ataH isa yAdRcchika jagatmeM 'ahaM karomi-maiM karatA hU~' yaha ahaMkAra karanA vyartha hai| koI kisIkA kucha bhI nahIM karatA, saba yoM hI hotA rahatA hai|" 30. saMsArI prANiyoMkI utpatti bur3hApA tathA maraNa Adi sabhI kAkatAlIya nyAyase acAnaka-pUrvasUcanAke binA hI hote haiM, yaha to sabake anubhavakI ho bAta hai| isa taraha 'svataH' kI apekSA chaha bheda hue| 'nAsti parataH kAlata:-parataH nahIM hai kAlako apekSAse' isa taraha 'parataH' kI apekSA bhI chaha bhaMga samajhanA caahie| jisa prakAra jIvake ye 12 bheda 'svataH parataH'ko apekSA hote haiM usI taraha ajIvAdi chahake bhI bAraha-bAraha vikalpa samajhanA caahie| isa prakAra sAtoM jIvAdi padArthoM kA bAraha vikalpoMse guNA karane para (74 12) akriyAvAdiyoM ke caurAsI bheda ho jAte haiN| 631. khoTe jJAnako ajJAna kahate haiM, khoTe jJAnavAle ajJAnika-ajJAnavAdI haiM / ajJAnazabdase 'ato'nekasvarAt' sUtrase matvarthIya ika pratyaya karanepara ajJAnika zabda siddha hotA hai / athavA ajJAnapUrvaka jinakA AcaraNa-vyavahAra hai unheM ajJAnika kahate haiN| inakA siddhAnta hai ki binA vicAre ajJAnapUrvaka kiyA gayA karmabandha viphala ho jAtA hai, vaha dAruNa duHkha nahIM detaa| ityAdi zAkalya, sAtyamuni, mauda, pippalAda, bAdarAyaNa, jaimini tathA vasu Adi pramukha ajJAnavAdI 1. dusstt-aa.| 2. -tAlIyAmyAmiti k.| -tAlIyAbhAviti pa. 1.2 3. "hitAhitaparIkSAviraho'jJAnikatvam"-sarvArthasi. 4 / "tathA na jJAnamajJAnaM tadvidyate yeSAM te'jJAninaH, te hyajJAnameva zreya ityevaM vadanti |"-suutr. za. 1 / 12 / sthA. abha. 4 / 4 / 145 / "kutsitaM jJAnamajJAnaM toSAmasti te ajJAnikAH te ca vAdinazcetyajJAnikavAdinaH / te cAjJAnameva zreyaH, asaJcintyakRtakarmabandhavaiphalyAta, tathA na jJAnaM kasyApi kvacidapi vastunyasti prmaannaanaamsNpuurnnvstuvissytvaadityaadybhyupgmvntH|"--bhg. abha. 3011 / athavA ajJAnena carantIti ajJAnikAH asnycintykRtbndhvaiphlyaadiprtipttilkssnnaaH| tathAhi te evamAhaH-na jJAnaM zreyaH..." -nandi. malaya, pR. 21.B / 4. tato'neka-A., ka., pa. 1, 2, bha. 1 / 5. "zAkalyavAlkalakuthumisAtyamudrinArAyaNakaNThamAdhyandinamaudapappalAdabAdarAyaNAmbaSTIkRdaurikAyanavasujaiminyAdInAmajJAnakUdRSTInAM saptaSaSTiH |"---raajvaa. pR. 51 / . Page #51 -------------------------------------------------------------------------- ________________ -kA. 1. 6 32] ajnyaanvaadH| avate-na jJAnaM zreyaH, tasmin sati viruddhaprarUpaNAyAM vivAdayogatazcittakAluSyAvibhAvato diirghtrsNsaarprvRtteH| yadA punarajJAnamAdhIyate tadA nAhaMkArasaMbhavo nApi parasyopari cittakAluSyabhAvaH, tato na bandhasaMbhavaH / api ca, yaH saMcintya kriyate karmabandhaH, sa dAruNavipAko'ta evAvazyaM vedyaH, tasya tIvrAdhyavasAyato niSpannatvAt / yastu manovyApAramantareNa kAyavAkkamapravRttimAtrato vidhIyate, na tatra manaso'bhinivezastato nAsAvavazyaM vedyo nApi tasya dAruNo vipaakH| kevalamatizuSkasudhApakadhavalitabhittigatarajomala iva se karmasaMgaH svata eva zubhAdhyavasAyapavanavikSobhito'payAti / manaso'bhinivezAbhAvazcAjJAnAbhyupagame samupajAyate, jJAne satyabhinivezasaMbhavAt / tasmAdajJAnameva mumukSuNA muktipathapravRttenAbhyupagantavyaM na jJAnamiti / / 632. anyacca, bhaveyukto jJAnasyAbhyupagamaH, yadi jJAnasya nizcayaH, katuM pAryeta / yAvatA sa eva na pAryate / tathAhi-sarve'pi darzaninaH parasparaM bhinnameva jJAnaM pratipannAH, tato na nizcayaH katuM zakyate 'kimidaM samyagutedam' iti / atha yatsakalavastustomasAkSAtkAribhagavadvardhamAnopadezArahe haiM / inakA kathana hai ki jJAna kalyANakArI nahIM hai / yaha jJAna ho tamAma vitaNDAvAdoMkI sRSTi karatA hai| isa jJAnase hI eka vAdo dUsareke viruddha tattva prarUpaNa karake vivAdakA akhAr3A banAtA hai| vAdavivAdase cittameM kaluSatA Adi doSa hote haiM aura usase dIrgha saMsArameM bhramaNa hotA hai| jaba isa anarthamUla jJAnako chor3akara ajJAnakA Azraya lete haiM taba 'merA yaha siddhAnta hai, maiM tumhArA khaNDana karUMgA' ityAdi jJAnamUlaka ahaMkAra kabhI utpanna hI nahIM ho sktaa| aura ahaMkAra na honese dUsareke Upara kaluSatA na ho skegii| isa taraha cittameM kAluSyake na honese karmabandhako kabhI bho sambhAvanA hI nahIM hai / isI taraha, jo kArya vicAra kara jAna-bUjhakara kiye jAte haiM unase dAruNa phala denevAlA karmabandha hotA hai, aura usa karmabandhakA kaThora phala avazya hI bhugatanA par3atA hai| tIvra adhyavasAyase arthAt buddhipUrvaka honevAle kaSAyAvezase jo karmabandha hotA hai vaha akATaya hotA hai, usakA phala bhoganA hI par3atA hai, isa karmako gati TArai nAMhi ttrai| kintu jo karma manake abhiprAyake binA hI kevala vacana aura kAyako pravRttimAtrase upAjita kiye jAte haiM, unameM cittakA tIvAbhiniveza-atyanta kaSAyavRtti na honese unakA phala bhI avazya hI nahIM bhugatanA par3atA, ye phala diye binA bhI jhar3a sakate haiM aura yadi isane phala bhI diyA to inakA dAruNa phala nahIM hotaa| ajJAnapUrvaka honevAlA karmabandha to jisa dIvAlapara potA gayA cUnA khUba sUkha gayA hai usa zuSka bhittipara AyI huI dhUlake samAna hai, jo thor3I-sI bhI zubha-adhyavasAya rUpa havAke calanese apane hI Apa jhar3a jAtI hai| 'manameM rAgadveSAdi rUpa abhiniveza utpanna na hone denekA sabase sarala upAya hai jJAnapUrvaka vyApArako chor3akara ajJAna meM hI santoSa karanA / kyoMki jabataka jJAna rahegA tabataka vaha kucha-na-kucha rAgadveSAdirUpa utpAta karatA rahegA, vaha kabhI zAnta rahanevAlA nahIM hai| ataH mokSake abhilASI mokSamArgameM lage hue mumukSuko ajJAna hI sAdhaka ho sakatA hai, jJAna nhiiN| 32. dUsarI bAta yaha hai ki jJAna to taba upAdeya kahA jA sakatA hai jaba jJAnake svarUpakA ThIka-ThIka nizcaya ho jaaye| para saMsArameM anekoM mata-matAntara haiM aura jaba sabhI apane tattvajJAnako saccA kahate haiM taba 'kauna saccA hai ?' yahI jAnanA sabase kaThina kArya kyA, asambhava ho hai| sabhI darzanavAle jaba apanI-apanI DhAI cAvalakI khicar3I alaga-alaga pakA rahe haiM, apane-apane siddhAntoMmeM satyatAkI duhAI dete haiM, taba 'yaha saccA ki yaha yahI viveka karanA kaThina ho rahA hai / jaina loga jaba yaha kahate haiM ki-'samasta vastuoMkA hastAmalakavat sAkSAtkAra karanevAle 1.-vazyavedyaH ka., pa. 1, 2, bha. 1, 2 / 2. -vazyave-bha. 2 / 3. sakalasaMgaH bha. 2 / 4. -miti ca-bha. 2 / 5. pAryate k.| 6. pAryeta A. / 7. uta nedamiti bha. 2 / Page #52 -------------------------------------------------------------------------- ________________ 26 SaDdarzanasamuccaye [ kA. 1. 6 33dupajAyate' jJAnaM tat samyag, netarat, asarvajJamUlatvAditi cet, satyametat; kiM tu sa eva sakalavastustomasAkSAtkArI, na tu saugatAdisaMmataH sugatAdiriti kathaM pratIyate, tadgrAhakapramANAbhAvAditi tadavasthaH sNshyH| nanu yasya divaH samAgatya devAH pUjAvikaM kRtavantaH, sa eva vardhamAnaH sarvajJaH, na zeSAH sugatAvaya iti cet, na; vardhamAnasya cirAtItatvenedAnoM tadbhAvagrAhakapramANAbhAvAt / saMpradAyAdavasIyata iti cet / nanu so'pi saMpradAyo dhUrtapuruSapravartitaH, kiM vA satyapuruSapravartita iti kathamavagantavyam, pramANAbhAvAt / na cApramANakaM vayaM pratipattaM kssmaaH| mA prApadatiprasaGgaH / anyacca, mAyAvinaH svayamasarvajJA api jagati svasya sarvajJabhAvaM pracikaTayiSavastathAvidhendrajAlavazAdarzayanti devAnitastataH saMcarataH svasya pUjAdikaM kurvataH, tato devAgamadarzanAdapi kathaM tasya sarvajJatvanizcayaH / tathA cAha jaina eva stutikAraH samantabhadraH "devaa''gm-nbhoyaan-caamraadivibhuutyH| mAyAviSvapi dRzyante nAtastvamasi no mahAn // 1 // " [ AsamI. 111] .. 6 33. bhavatu vA vardhamAnasvAmI srvjnyH| tathApi tasya satko'yamAcArAGgAdika upadezaH bhagavAn vardhamAnake upadezase honevAlA jJAna samyagjJAna hai, dUsare matoMkA upadeza to asarvajJoMne kiyA hai, ataH unake matase honevAlA jJAna mithyA jJAna hai|' taba manameM sahaja hI yaha vikalpa AtA hai ki-vardhamAna hI sarvajJa the, ve hI samasta vastuoMkA sAkSAtkAra karate the, bauddhAdi matavAloMke deva sugata, kapila Adi sarvajJa nahIM the' yaha kaise mAnA jAye ? vardhamAnakI sarvajJatA tathA sugatAdikI asarvajJatAko grahaNa karanevAlA koI pramANa ho jaba nahIM milatA taba yaha sandeha aura bhI puSTa ho jAtA hai ki kauna sarvajJa the-vardhamAna yA sugatAdi ?| 'svargase devatA Akara vardhamAnakI pUjA karate the unake prAtihArya the isalie vardhamAna hI sarvajJa the, sugatAdi nahIM' yaha tarka to bilakula la~gar3A hai; kyoMki vardhamAnakA nirvANa hue karIba 2 // hajAra varSa bIta cuke haiM, 'usa samaya deva Aye the yA nahIM yahI sandigdha hai / devoMkI bAta jAne dIjie 'vardhamAna hue bhI the isIko siddha karanevAlA koI pramANa Aja nahIM miltaa|' 'yadi bhagavAn vardhamAna na hote tI Ajakala jo jaina sampradAya cala rahA hai use kisane calAyA ? ataH isI sampradAya pravartanake kAraNa unakA astitva aura unako sarvajJatA siddha hotI hai' yaha kahanA bhI asaMgata hai| kyoMki-'yaha sampradAya svayaM vardhamAnane calAyA hai yA kisI dhUrtane ? isIkA nizcaya karanA, sAdhaka pramANakA abhAva honese kaThina hai| binA pramANake to hama eka bhI bAta svIkAra nahIM kara sakate / isa taraha isa carcAmeM aba adhika kahanekI AvazyakatA nahIM hai| saMsArameM mAyAvI loga svayaM asarvajJa rahakara bhI jagatmeM apanI sarvajJatAkA DhiMDhorA pITane ke lie nAnA prakArase indrajAla karake devoMkA AkAzase AnA-jAnA, unake dvArA apanI pUjA karAnA Adi camatkAra dikhAte haiM / isalie devoMke Anese yA unake dvArA pUjita hone mAtrase sarvajJatAkA nizcaya kaise kiyA jA sakatA hai ? tumhAre jainamatake hI stutikAra AcArya samantabhadrane svayaM hI kahA hai ki "devoMkA Agamana, AkAzameM vihAra karanA tathA caMvara-chatra Adi vibhUtiyAM mAyAviyoMmeM bhI dekhI jAtI haiN| isalie he vIra ! tuma hama-jaise parIkSakoMpara apanI mahattA, ina devAgama-jaiso sAdhAraNa vastuoMse nahIM jamA skte| arthAt ina mAyAvI sAdhAraNa devAgama Adise tuma hamAre mahAn pUjya nahIM ho sakate // 1 // " 33. athavA, 'vardhamAna svAmIko sarvajJa mAna bhI liyA jAye taba bhI yaha jo AcArAMga 1. -te tatsa-bha. 2 / 2. -NakaM pratipattuM kSamA vayaM mA ma. 2 / Page #53 -------------------------------------------------------------------------- ________________ -kA0 1.634 ] ajnyaanvaadH| 27 na punaH kenApi dhUrtena svayaM viracaya pravartitaH' iti kathamavaseyam, atIndriye viSaye pramANAbhAvAt / bhavatu vA tasyaivAyamupadezastathApi tasyAyamartho nAnya iti na zakyaM pratyetum / nAnArthA hi zabdA loke pravartante, tathAvarzanAt / tato'nyathApyartha saMbhAvanAyAM kathaM vivkssitaarthniymnishcyH| chamasthena hi paracetovRtterapratyakSatvAt kathamidaM jJAyate-'eSa sarvajJasyAbhiprAyo'nena cAbhiprAyeNAyaM zabdaH prayukto nAbhiprAyAntareNa' iti / tadevaM dIrghatarasaMsArakAraNatvAt samyagnizcayAbhAvAcca na jJAnaM zreyaH, ki tvajJAnameveti sthitm| 34. te cAjAnikAH saptaSaSTisaMkhyA amunopAyerne prtipttvyaaH| iha jIvAjIvAdIna padArthAn kvacit paTTakAdau vyavasthApya paryanta utpattiH sthaapyte| teSAM ca jIvAdInAMnavAnAM pratyekamadhaH AdimeM mahAvIrake nAmase pracalita upadeza nibaddha haiM ve upadeza mahAvIrane hI diye the yA kisI dhUrtane svayaM banAkara unake nAmase pracalita kiye haiM ?' isakA nizcaya kisa prakAra kiyA jAye ? jo bAta AMkhoMke sAmane nahIM hai atIndriya hai usako siddha karanevAlA to koI pramANa hI nahIM miltaa| athavA yaha bhI mAna liyA jAye ki-bhagavAna mahAvIrane hI ina AcArAMga AdikA upadeza kiyA thA, phira bhI 'ina zabdoMkA yahI artha hai dUsarA nahIM' isakA nizcaya kauna kaise karegA? jagatmeM eka hI zabdake aneka artha dekhe jAte haiN| isalie jo artha Apako vivakSita hai "usase viparIta artha yadi unhIM zabdoMkA nikalatA hai taba arthakA niyama kaise hogA ? 'bhagavAn vardhamAnake cittameM ina zabdoMkA yahI artha thA' yaha to alpajJAnI hama loga jAna hI nahIM skte| ataH 'sarvajJakA yaha abhiprAya hai, isI abhiprAyase unane ina zabdoMkA prayoga kiyA hai, dUsare abhiprAyase nahIM yaha jAnanA nitAnta asambhava hai| sArAMza yaha hai ki yaha jJAna hI aneka jhagar3oMkI jar3a hai| isIse ( ahaMkArapUrvaka rAga-dveSa hokara ) ananta saMsArakI vRddhi hotI hai| aura isakA samyag nizcaya karanA bhI atyanta kaThina hai| isa anarthamUla jJAnase kabhI kalyANa nahIM ho sakatA, ataH 'ajJAna hI zreyaHsAdhaka hai' yahI antima niSkarSa nikalatA hai| / 634. ina ajJAnavAdiyoMke 67 prakAra isa taraha samajhanA cAhie-kisI paTTI Adipara jIvAdi nava padArthoM ko eka paMktimeM likhakara antameM daza sthAnapara 'utpatti' nAmakA pada likhanA 1.-rthabhAva-bha. 2 / 2. -tArthe nizcayaH k.| 3. vAbhi-ma. 2 4. "te cAmI-jIvAdayo nava padArthAH utpattizca dazamI, 'sat asad sadasat avaktavyaH sadavaktavyaH asadavaktavyaH sadasadavaktavyaH ityetaiH saptabhiH prakAraH vijJAtuM na zakyante, na ca vijJAtaiH prayojanamasti / bhAvanA ceyam-san jIva iti ko vetti / kiMvA tena jJAtena / asan jIva iti ko jAnAti / kiMvA tena jJAtena / ityAdi / evamajIvAdiSvapi pratyekaM sapta viklpaaH| navasaptakAH triSaSTiH / amI cAnye catvAraH triSaSTimadhye prakSipyante tadyathA-satI bhAvotpattiriti ko jAnAti / kiM vA'nayA jJAtayA / evamasatI sadasatI avaktavyA bhAvotpattiriti ko vetti / ki vAnayA jJAtayeti? zeSavikalpatrayamutpattyuttarakAlaM padArthAvayavApekSamatotra na saMbhavatIti noktam / etaccatuSTayaprakSepAt saptaSaSTirbhavanti / " -AcA. zI. 11 / 14 / nandi. malaya. pR. 217A | sUtra. zI. 111 / sthA. ama. // 4345 / "ko jANa NavabhAve sattamasattaM dayaM avaccamidi / avayaNajudasattatayaM idi bhaMgA hoti tesaTro / / ko jANai sattacaU bhAvaM suddhaM khu doNipaMtibhavA / cattAri hoti evaM aNNANINaM tu stthii||-jiivaadi navapadArtheSu ekaikasya astyAdisaptabhaGgeSu ekaikena jIvo'stIti ko jAnAti / jIvo nAstIti ko jAnAti / ityAdyAlApe kRte triSaSTirbhavanti / punaH zuddhapadArtha iti likhitvA tadupari asti nAsti astinAsti avaktavya iti catuSkaM likhitvA etatpaGktidvayasaMbhavAH khalu bhaGgAH zuddhapadArtho'stIti ko jAnIte / ityAdayazcatvAro bhavanti / evaM militvA ajJAnavAdAH sptssssttiH|"-go. karma.TI. gA.886-87 / Page #54 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye 2 [ kA0 1. 634saptasattvAdayo nyasyante / tadyathA-satvam, asattvam, sadasattvam, avAcyatvam, sadavAcyatvam, asadavAcyatvam, sadasadavAcyatvaM ceti / tatra sattvaM svarUpeNa vidyamAnatvam / asattvaM pararUpeNAvidyamAnatvam / savasattvaM svarUpapararUpAbhyAM vidyamAnAvidyamAnatvam / tatra yadyapi sarvaM vastu svapararUpAbhyAM sarvadaiva svabhAvata eva sadasat, tathApi kvacitkicitkadAcidudbhUtaM pramAtrA vivakSyate, tata evaM trayo vikalpA bhavanti / tathA tadeva satvamasattvaM ca yadA yugapadekena zabdena vaktumiSyate tadA tadvAcakaH zabdaH ko'pi na vidyata ityavAcyatvam / ete catvAro vikalpAH sakalAdezA iti sakalavastuviSayatvAt - 14 // yadA tveko bhAgaH saptaparazcAvAcyo yugapadvivakSyate tadA sadavAcyatvam / yadA tveko bhAgo'sannaparazcAvAcyastadAsadavAcyatvam / yadA tveko bhAgaH sannaparazcAsannaparatarazcAvAcyastadA sadasadavAcya [tva] miti / na caitebhyaH saptabhyo vikalpebhyo'nyo vikalpaH saMbhavati, sarvasyaiteSvevAntarbhAvAt / tataH sapta vikalpA upanyastAH / sapta ca vikalpA navabhirguNitA jAtAstriSaSTiH / utpatte catvAra evAdya vikalpAH / tadyathA-sattvamasattvaM sadasattvamavAcyatvaM ceti / zeSavikalpatrayaM tatpattyuttarakAlaM padArthAvayavApekSamato'trAsaMbhavIti noktam / ete catvAro vikalpAstriSaSTimadhye prakSipyante tataH saptaSaSTirbhavanti / tataH' ' ko jAnAti jIvaH san' ityeko vikalpaH, na kazcidapi cAhie / jIvAdi nava padArthoM ke nIce sattva asatva Adi sAta bhaMga sthApita karanA cAhie / ve sAta bhaMga isa prakAra haiM-1 sattva, 2 asattva, 3 sadasava, 4 avAcyatva, 5 sadavAcyatva, 6 asadavAcyatva, 7 sadasadavAcyatva / 1. sattva - vastu apane svarUpase hai / 2. asatva - vastu pararUpase nahIM hai / 3. sadasattva -- vastu svarUpakI apekSA sat tathA pararUpakI apekSA asat honese kramazaH donoM apekSAoM se sadasadubhaya rUpa hai / yadyapi vastu svabhAvase hamezA hI sadasad ubhayadharmavAlI hai phira bhI jo aMza prayoga karanevAleko vivakSita hotA hai tathA udbhUta hotA hai usI aMzase vastukA sat asat yA kramazaH vivakSita sadasat rUpase vyavahAra ho jAtA hai / 4. avAcyatva -- jaba sattva aura asattva donoM hI dharmoMko eka sAtha eka hI zabdase kahane kI icchA hotI hai taba yugapat donoM dharmoMko pradhAnarUpase kahanevAle zabdakA abhAva honese vastu avaktavya hai| ye cAra bhaMga sakalavastuko viSaya karaneke kAraNa sakalAdeza kahalAte haiM / 5. sadavAcyatva - jaba eka aMza sadrUpase tathA dUsarA avaktavyarUpase vivakSita hotA hai taba vastu sadavAcya hotI hai / 6. asadavAcya - jaba eka bhAga asadrUpase tathA dUsarA avAcyarUpase vivakSita hotA hai taba vastu asadavAcyarUpa hotI hai / 7. sadasadavAcya - jaba eka bhAga sat dUsarA asat tathA tIsarA avAcyarUpase vivakSita hotA hai taba vastu sadasadavAcyarUpa hotI hai| ina sAtoM aMgoMko jIvAdi nava padArthoMse guNA karanepara ( 7x9) 63 bhaMga hote haiM / dasaveM yaha 'utpatti' ke sat, asat, ubhaya, tathA anubhaya- avAcya ye cAra hI vikalpa hote haiM / bAkIke tIna bhaMga to utpattike bAda jaba padArthakI sattA ho jAtI hai taba usake avayavoM kI apekSA banate haiM / isa taraha utpattike cAra bhaMgoM ko ukta 63 bhaMgoMmeM milAnepara 28 1. etadantargataH pATho nAstika, pa. 1, 2, ma. 1 / 2. etadantargataH pATho nAsti ka., pa. 1, 2, bha. 1 / 3. - bhyo'tra saptabhyo ma. 2 / 4. -dyA vikalpAstriSaSTimadhye prakSipyante tataH saptaSaSTirbhavanti / tatra ko jAnAti jIvaH sanniti eko vikalpo bhAvyate / ko'rthaH jIvo vartata iti na kazcidapi jAnApi ma. 2 / 5. bhavati pa. 1, 2, bha. 1, 2 / 6. " tatra san jIva iti ko vetti' ityasyAyamarthaH na kasyacidviziSTaM jJAnamasti yo'tIndriyAn jIvAdInavabhotsyate, na ca tairjJAtiH kiMcitphalamasti / tathAhi - yadi nityaH sarvagato'mUrtI jJAnAdiguNopeta etadguNavyatirikto vA tataH kRtamasya puruSArthasya siddhiriti tasmAdajJAnameva zreyaH / api ca, tulye'pyaparAdhe akAmakaraNe loke svalpo doSaH, lokottare'pi AkuTTikAnAbhogasahasAkArAdiSu kSullakabhikSukasthaviropAdhyAyasUrINAM yathAkramamuttarottaraM prAyazcittamiti / " - AcA. zI. 1|1|1|4 | nandi, mahaya. pU. 217 bI. / Page #55 -------------------------------------------------------------------------- ________________ -kA0 1. 6 35] vainyikvaadH| jAnAti, tadgrAhakapramANAbhAvAditi bhaavH|jnyaaten vA kiM tena prayojanam, jJAnasyAbhinivezahetutayA paralokapratipanthitvAt / evamasadAdayo'pi vikalpA bhaavniiyaaH| 'utpattirapi ki sato'sataH sadasato'vAcyasya vA' iti ko jAnAti, jJAtena vA na kiMcidapi prayojanamiti / 6 35. tathA vinayena carantIti vainayikA', vaisiSThaparAzaravAlmIkivyAselAputrasatyadattaprabhRtayaH / ete cAnavadhRtaliGgAcArazAstrA vinayapratipattilakSaNA vevitvyaaH| te ca dvAtriMzatsaMkhyA amunopAyena draSTavyAH / suranRpatiyatijJAtisthavirAdhamamAtRpitRrUpeSvaSTasu sthAneSu kAyena manasA vAcA dAnena ca dezakAlopapannena vinayaH kArya iti catvAraH kAyAdayaH sthaapynte| catvArazcASTabhiguNitA jAtA dvAtriMzat / evametAni trINi zatAni triSaSTayadhikAni paravarzanAnAM bhavanti / ajJAnavAdiyoMke kula 67 bheda ho jAte haiN| ajJAnavAdI kahate haiM ki-kauna jAnatA hai ki 'jIva sat hai'? jIvakI sattA siddha karane vAlA koI pramANa nahIM hai ataH usakI sattAko koI siddha nahIM kara sakatA / athavA jIvakI sattAkA jJAna bhI ho jAye to usase koI prayojana siddha nahIM hotA, pratyuta jJAna ahaMkArameM kAraNa honese paralokakA bigAr3anevAlA hI hai / isI taraha 'jIvo nAsti' ityAdi vikalpoMmeM ajJAnavAdako prakriyA samajha lenI caahie| isI taraha utpatti satkI hotI hai, yA asatkI, athavA ubhayAtmakakI, yA avAcyakI? yaha saba kauna jAna sakatA hai ? isake jAnanese koI prayojana bhI siddha nahIM hotaa| isalie ina sabake samajhanemeM mAthApaccI karanA vyartha hI hai| ityaadi| 35. vinayapUrvaka jinakA AcAra-vyavahAra hai ve vainayika kahalAte haiN| vasiSTha, pArAzara, vAlmIki, vyAsa, ilAputra, satyadatta Adi pramukha vainayika hue haiN| inakA veSa, AcAra tathA zAstra Adi kucha bhI nizcita nahIM haiM, hara eka zAstra, veSa tathA AcAra inheM iSTa hai| vinaya karanA hI inakA mukhya kartavya hai| inake battIsa bheda isa prakAra samajhanA cAhie-devatA, rAjA, sAdhu, jJAti, vRddha, adhama, mAtA tathA pitA ina AThoMkI mana, vacana, kAya tathA deza-kAlAnusAra dAna dekara vinaya kI jAtI hai| ataH devatA Adi AThako mana, vacana Adi cArase guNA karanepara vainayikoMke battIsa bheda siddha hote haiN| isa taraha kriyAvAdI, akriyAvAdI Adi sabhIke kula bheda 363 hote haiN| ye sabhI paradarzana haiN| 1. "sarvadevatAnAM sarvasamayAnAM ca samadarzanaM vainayikama"-sarvArthasi. 81 / "tathA vinayAdeva mokSa ityevaM gozAlakamatAnusAriNo vinayena carantIti vainayikA vyavasthitAH"-sUtra. zI. 1 // 27 "tathA vainayikA vinayAdeva kevalAta svargamokSAvAptimabhilaSantaH mithyAdRSTayaH"."-sUtra. zI. 1 // "vinayena carati sa vA prayojana eSAmiti vainayikAH, te ca te vAdinazceti vainayikavAdinaH, vinaya eva vA vainayikaM tadeva ye svargAdihetutayA vadantyevaMzIlAzca te vainayikavAdinA vidhutaliGgAcArazAstrAvinayapratipattilakSaNAH..."-bhaga. ama. 30 / sthA. ama. 14345 / 2. "vasiSThapArAzarajatukaNivAlmIkiromarSisatyadattavyAsailAputropamanyavaindradattAyasthUNAdInAM vaimayikadRSTInAM dvAtriMzat / eSAM dRSTizatAnAM trayANAM triSaSTyuttarANAM prarUpaNaM nigrahazca dRSTivAde kriyate / "- rAjavA. pR. 5 / / 3. "suranRpayatijJAtisthavirAdhamamAtRpitRSvaSTasu manovAkkAyapradAnacaturvidhavinayakaraNAt / tadyathA devAnAM vinayaM karoti manasA vAcA kAyena tathA dezakAlopapannena dAnenetyevamAdi / ete ca vinayAdeva svargApavargamArgamabhyupayanti / nIcairvRttyanutsekalakSaNo hi vinayaH, sarvatra caivaMvidhena vinayena devAdiSu upatiSThamAnaH svargApavargabhAg bhavati |"-bhaacaa. zI. 1 / 14 / sUtra. zI. 1 / 12 / sthA. abha. // 4 // 345 / nandi. malaya. pR. 237 bii.| "maNavayaNakAyadANegaviNavo suraNivaiNANijadivuDDhe / bAle mAdupidummi ca kAyanvo cedi aducaka ||-devnRptijnyaaniytivddhbaalmaatRpitRssvssttsu manovacanakAyadAnavinayAzcatvAraH kartavyAzceti dvAtriMzadvainayikavAdAH syuH|" -go. karma. TI. gA. 888 / Page #56 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 1.63636. athavA lokasvarUpe'pyaneke vAdino'nekadhA vipravadante tadyathA- 'kecinArIzvarajaM jgnnigvnti| pare somAgnisaMbhavam / vaizeSikA dravyaguNAviSaDvikalpam / kecitkAzyapakRtam / pare dakSaprajApatIyam / kecid brahmAvitrayaikamUrtisRSTam / vaiSNavA 'viSNumayam / paurANikA viSNunAbhipaMgrajabrahmajanitamAtRjam / te eva kecidavaNaM brahmaNA varNAdibhiH sRssttm| kecitkAlakRtam / pare kSityAdyaSTamUrtIzvarakRtam / 'anye 636. athavA, lokake svarUpameM hI anekoM vAdI aneka prakArako kalpanAeM karate haiM / koI isa jagatkI utpatti nArIzvara arthAt mahezvarase mAnate haiN| koI somAgni-soma aura agnise saMsArakI sRSTi kahate haiM / vaizeSika dravya, guNa, karma, sAmAnya, vizeSa aura samavAya isa SaTpadA rUpa hI jagat mAnate haiN| koI jagatkI utpatti kAzyapa-brahmAse mAnate haiN| koI jagatko dakSaprajApatikRta kahate haiN| koI brahmAdi trimUrtise sRSTikI utpatti batAte haiN| vaiSNava viSNukRta kahate haiM / paurANika kahate haiM ki-viSNukI nAbhike kamalase brahmA utpanna hote haiM, brahmAjI aditi Adi jaganmAtAoMkI saSTi karate haiM. ina jaganmAtAoMse isa jagatakI saSTi hotI hai| koI 'varNa vyavasthAse rahita isa varNazUnya jagatko brahmAne caturvarNamaya banAyA hai' yaha kahate haiM / koI saMsArako kAlakRta 1. "nAnI (rI) zvarajaM kecit kecit somAgnisaMbhavaM lokam / dravyAdiSavikalpaM jagadetat kecidicchanti |"-lokt. 141 / 2. "icchanti kAzyapIyaM kecitsava jaganmanuSyAdyam / dakSaprajApatIyaM trailokyaM kecidicchanti ||"-lokt. 1145 / 3. "kecitpAharmattistridhA gatakA hariH zivo brahmA / zaMbhurbIjaM jagataH kartA viSNuH kriyA brahmA // vaiSNavaM kecidicchanti kecitkAlakRtaM jagat / Izvara preritaM kecit kecid brahmavinirmitam // avyaktaprabhavaM sarvaM vizvamicchanti kaapilaaH| vijJaptimAtraM zUnyaM ca iti zAkyasya nizcayaH // puruSaprabhavaM kecit daivAt kecit prbhaavtH| akSarAt kSaritaM kecit kecidaNDoddhavaM jagat // yAdRcchikamidaM sarva kecid bhUtavikArajam / keciccAnekarUpaM tu bahudhA saMpradhAvitAH // " lokata. 146-50 / 4. "jale viSNaH sthale viSNarAkAze viSNamAlini / viSNumAlAkUle loke nAsti kiMcidavaiSNavam // sarvataH pANipAdaM tat sarvato'kSiziromukham / sarvataH zrutimAlloke sarvamAzritya tiSThati ||"-lokt. 1151-52 / 5. "tasminne kArNavIbhUte naSTasthAvarajaGgame / naSTAmaranare caiva pranaSToragarAkSase / kevalaM gahvarIbhate mahAbhUtavijite / acintyAtmA vibhustatra zayAnastapyate tapaH / tatra tasya zayAnasya nAbhau padma vinirgatam / taruNArkamaNDalanibhaM hRdyaM kAJcanakaNikam / / tasmizca padme bhagavAn daNDakamaNDaluyajJopavItamRgacarmavastrasaMyuktaH / brahmA tatrotpanna: tena jaganmAtaraH sRSTAH // aditiH surasaMghAnAM ditirasurANAM manumanuSyANAm / vinatA vihaMgamAnAM mAtA vizvaprakArANAm // kadUH sarIsRpANAM sulasA mAtA tu nAgajAtInAm / surabhizcatuSpadAnAm ilA punaH sarvabIjAnAm / / prabhavastAsAM vistaramupAgataH kecidevamicchanti / " kokata. 1154-60 / 6. padmajabrahma janita (mAtRja) m aa.| -padmaja, ta evaM brahmaja bh.2| 7. "kecida dantyavarNa saSTaM varNAdibhistena / kAlaH sajati bhUtAni kAlaH saMharate prjaaH| kAlaH sUpteSu jAgati kAlo hi duratikramaH // " -lokata. 190-61 / 8. "prakRtInAM yathA rAjA rakSArthamiha codyataH / tathA vizvasya vizvAtmA sa jAgati mahezvaraH // ajJo janturanIzo'yamAtmana: sukhaduHkhayoH / Izvaraprerito gacchet svarga vA zvabhrameva ca // sUkSmo'cintyo vikaraNagaNaH sarvavit sarvakartA, yogAbhyAsAdamalinadhiyA yoginA dhyAnagamyaH / candrArkAgnikSitijalamaruddIkSitAkAzamatiH / dhyeyo nityaM zamasukharatarIzvaraH siddhikAmaiH // " -lokata. 1162-64 / 9. "brAhmaNo'sya mukhamAsIdbAhU rAjanyaH kRtaH / UrU tadasya yadvaizyaH padbhyAM zUdro'jAyata // 12 // asya prajApate hmaNo brAhmaNatvajAtiviziSTaH puruSo mukhamAsIt mukhAdutpanna ityarthaH / yo'yaM rAjanyaH kSatriyatvajAtiviziSTaH sa bAhUkRto Page #57 -------------------------------------------------------------------------- ________________ - kA0 1. 936 ] lokavAdaH / 31 brahmaNo mukhAdibhyo brAhmaNAdijanmakam / seaukhyAH prakRtiprabhavam / zAkyA vijJaptimAtram / anya ekajIvAtmakam / kecidanekajIvAtmakam / pare purAtanakarmakRtam / anye svabhAvajam / 'keci - vakSarajAtabhUtodbhUtam / kecidaiNDaprabhavam / AzramI 'tvahetukam / pUraNo niyatijanitam / parAzaraH pariNAmaprabhavam / kecidyAdRcchikam / naikavAdino' nekasvarUpam / turuSkA gosvAmi 7 kahate haiM to koI use pRthivI Adi aSTamUrtivAle Izvara ke dvArA racA huA kahate haiM / koI brahmAke mukha Adi brAhmaNa-kSatriyAdiko utpatti batAte haiM / sAMkhya isa sRSTiko prakRtikRta mAnate haiM / bauddha isa jagatko kSaNika vijJAnarUpa kahate haiM / brahmAdvaitavAdI jagatko eka jIvarUpa kahate haiM to koI vAdI ise aneka jIvarUpa bhI kahate haiM / koI ise pUrvakarmoMse niSpanna kahate haiM to koI svabhAvase utpanna batAte haiM / koI akSarase samutpanna bhUtoM dvArA isa jagat kI utpatti batAte haiM / koI ise aNDa se utpanna huA batAte haiM / AzramI ise ahetuka kahate haiM / pUraNa jagatko niyatijanya mAnate haiM / parAzara ise pariNAmajanya kahate haiM / koI ise yAdRcchika -aniyatahetuja mAnate haiM / isa taraha anekoM vAdI ise aneka svarUpa batAte haiM / turuSka gosvAmI nAmake divya puruSase jagat kI sRSTi bAhutvena niSpAdito bAhubhyAmutpAdita ityarthaH / tattadAnImasya prajApateryadyAvUrU tadrUpo vaizyaH saMpannaH UrubhyAmutpAdita ityarthaH / tathA'sya padbhyAM pAdAbhyAM zUdraH zUdratvajAtimAn puruSo'jAyata / iyaM ca mukhAdibhyo brAhmaNAdInAmutpattiryajuHsaMhitAyAM saptamakANDe 'sa mukhatastrivRtaM niramimIta' ityAdI vispaSTamAmnAtA / " Rk. puruSas. / "AsIdidaM tamobhUtamaprajJAtamalakSaNam / aprataryamavijJeyaM prasuptamiva sarvataH // tataH svayaMbhUrbhagavAnavyakto vyaJjayannidam / mahAbhUtAdivRttaujAH prAdurAsIttamonudaH // lokAnAM sa ca vRddhayarthaM mukhabAhUrupAdataH / brAhmaNaM kSatriyaM vaizyaM zUdraM ca vinyavartayat // " - lokata. 1 / 65-67 / "evaM samutpanneSu caturSu mahAbhUteSu mahezvarasyAbhidhyAnamAtrAt taijasebhyo'NubhyaH pArthivaparamANusahitebhyo mahadaNDamArabhyate / tasmiMzcaturvadanakamalaM sarvalokapitAmahaM brahmANaM sakalabhuvanasahitamutpAdyaM prajAsarge viniyuGkte / sa ca mahezvareNa viniyukto brahmA'tizayajJAnavairAgyaizvaryasaMpannaH prANinAM karmavipAkaM viditvA karmAnurUpajJAnabhogAyuSaH sutAn prajApatIn mAnasAn manudevarSipitRgaNAn mukhabAhUrupAdatazcaturo varNAn anyAni coccAvacAni sRSTvA ...." - praza. mA. pR. 22 / 1. brahmAdibhyo ma. 2 / 2. " ityeSa prakRtikRto mahadAdivizeSabhUtaparyantaH / pratipuruSavimokSArthaM svArtha iva parArtha ArambhaH / / " sAMkhyakA. 56 / 3. " vijJaptimAtramevedamasadarthAvabhAsanAt / yathA tai mirikasyAsatkezapAzAdidarzanam // " - vijJapti. ilo. 1 / 4. akSarAt kSaritaH kAlastasmAd vyApaka iSyate / vyApakAdiprakRtyantAM tAM hi sRSTi pracakSate || akSarAMzastato vAyustasmAttejastatato jalam / jalAt prasUtA pRthvI bhUtAnAmeSa saMbhavaH // " - lokata. 2 / 23-24 / 5. "nArAyaNaparAvyaktAdaNDamavyaktasaMbhavam / aNDasyAntastvamI bhedAH sapta dvIpA ca medinI // garbhodakaM samudrAzca jarAyuzcApi parvatAH / tasminnaNDaM tvamI lokAH sapta sapta pratiSThitAH / tatrehAdyaH sa bhagavAnuSitvA parivatsaram / svayamevAtmanA dhyAtvA tadaNDamakarod dviSA / tAbhyAM sa zakalAbhyAM tu divaM bhUmi ca nirmame // " lokata. 2 / 25-27 / 6. "heturahitA bhavanti hi bhAvA: pratisamayabhAvinazcitrAH / bhAvAdRte na bhAvyaM saMbhavarahitaM khapuSpamiva // --lokata. 2 / 28 / 7. prAptavyo niyatibalAzrayeNa yo'rthaH so'vazyaM bhavati nRNAM zubho'zubho vA / bhUtAnAM mahati kRte'pi hi prayatne nA'bhAvyaM bhavati na bhAvino'sti nAzaH // " - lokata. 2 / 29 / 8. "pratisamayaM pariNAmaH pratyAtmagatazca sarvabhAvAnAm / saMbhavati necchayApi svecchA kramavartinI yasmAt // " - lokata. 2 / 30 / 9. " kAraNAni vibhinnAni kAryANi ca yataH pRthak / tasmAttriSvapi kAleSu naiva karmAsti nizcayaH // " lokata. 2115 / - Page #58 -------------------------------------------------------------------------- ________________ 32 SaDdarzanasamuccaye [ kA0 1. 6 37 - nAmakeMdivyapuruSaprabhavam / ityAdayo'neke vAdino vidyante / eSAM svarUpaM lokatattvanirNayAta hAribhadrAdavasAtavyam / 37. evaM sarvagatAdijIvasvarUpe jyotizcakAvicArasvarUpe ca naike viprtipdynte| tathA bauddhA mAnate haiM / ityAdi anekoM vAdI isa saMsArake viSayameM apane matakA aneka tarahase nirUpaNa karate haiN| inakA vizeSa svarUpa haribhadrasUrikRta lokatattvanirNaya pranthameM dekhanA caahie| $ 37. isI prakAra jIvake sarvagatatva Adi svarUpake viSayameM tathA jyotizcakrake gamanAdika 1. -nAmaikadi k.| 2. -nekavAdi- ka., pa. 1, 2, ma. 1, 2 / 3. -dicara- A. / -divAra- pa. 1, 2, m.1| 4. eteSAM nikAyAnAM varNanaM vinayapiTakabhUmikAyAmityam-"cullavaggake saptazatikAskandhaka ( pR. 549 ) se mAlUma hai ki-buddhanirvANake 100 varSa bAda bauddha bhikSu do nikAyoM ( sampradAyoM ) meM vibhakta ho gaye / prAcIna bAtoMke dRr3ha pakSapAtI sthavira kahalAte the aura vinayaviruddha kucha nayI bAtoMke pracAra karanevAle mahAsAMghika / pAlIko kathAvatthuaTThakathA, dIpavaMsa, mahAvaMsa tathA kucha aura granthoMke anusAra buddhanirvANake 220 varSoM bAda samrATa azokake samaya mahAsAMghikoM aura sthaviroM meM phira kitane hI choTe-moTe matabheda hokara 18 nikAya ho gaye / kathAvatthuaTThakathAke anusAra yaha zAkhAbheda isa prakAra hai buddhadharma 1 sthaviravAdI 13 mahAsAMdhika 2 vRjiputraka ( vAtsIputrIya) 7 mahIzAsaka 14 eka vyAvahArika 15 gokulika 8 dharmaguptika 9 sarvAstivAdI 16 prajJaptivAdI 17 bAhulika ( bAhuzrutika) 3 dharmAttarIya 4 bhadrayANika 5 channAgArika / (SaSNAgArika) / 6 sammitIya 10 kAzyapIya 18 caityavAdI 11 sAMkrAntika 12 sUtravAdI (sautrAntika) Page #59 -------------------------------------------------------------------------- ________________ - kA0 1.6 38] darzane mtbhedaaH| 33 nAmaSTAdazanikAyabhedAH, vaibhASikasautrAntikayogAcAramAdhyamikAvibhedA vA vrtnte| jaiminezca ziSyakRtA bahavo bhedaaH| "oMbekaH kArikAM vetti tantraM vetti prbhaakrH| vAmanastubhayaM vetti na kiMcidapi revaNaH // 1 // " 638. apare'pi bhuudkkuttiicrhNsprmhNsbhaattttprbhaakraadyo'neke'ntrbhedaaH| sAMkhyAnAM carakAdayo bhedaaH| anyeSAmapi sarvadarzanAnAM devatatvapramANamuktiprabhRtisvarUpaviSaye tattadanekaziSyasaMtAnakRtAH, tattadgranthakArakRtA vA matabhedA bahavo vidyante / meM anekoM vivAda haiN| eka bauddhadarzanameM ho 18 prakArake nikAya tathA vaibhASika sautrAntika yogAcAra aura mAdhyamika Adi bheda maujUda haiN| jaimini darzanameM ziSyoMke vyAkhyA bhedase hI anekoM bheda ho gaye haiN| "umbeka kArikAke arthako jAnatA hai, prabhAkara tantra-siddhAntake svarUpako samajhatA hai, vAmanako kArikA tathA tantra donoMkA jJAna hai, para revaNa ekako bhI nahIM jaantaa|" ityAdi pravAda prasiddha hI hai| -38. isI taraha aura bhI bahUdaka, kuTIcara, haMsa, paramahaMsa, bhATTa, prabhAkara Adi anekoM avAntara bheda haiN| sAMkhyadarzanameM bhI caraka Adi AcAryoMke apane-apane pRthak siddhAnta haiN| prAyaH anya sabhI darzanoMmeM deva, tattva, pramANa tathA mukti Adike svarUpameM aneka ziSyoMke matoMkI tathA vibhinna granthakAroMkI aneka mata-paramparAeM vidyamAna haiN| cInI bhASAmeM anuvAdita bhadanta vasumitra praNIta aSTAdazanikAya granthake anusAra yaha aThAraha zAkhAbheda isa prakAra hai buddhadharma 1 sthaviravAdI mahAsAMdhika 14 prajJaptivAdI 16 lokottaravAdI 17 eka vyAvahArika 3 vAtsIputrIya - 4 dharmottarIya 5 bhadrayANIya 7 SANNAgArika 6 sammitIya 2 haimavata 15 caitIya 18 gokulika --8 sarvAstivAdI 9 mahIzAsaka 11 kAzyapIya 12 sautrAntika 1. dharmagupta 1. "te ca mAdhyamikayogAcArasautrAntikavaibhASikasaMjJAbhiH prasiddhA bauddhA yathAkramaM sarvazUnyatvabAhyArthazUnyatva-bAhyArthAnumeyatva-bAhyArthapratyakSatvavAdAnAtiSThante / " sarvada. bauddhd.| "catuSprasthAnikA bauddhAH khyAtA vaibhaassikaadyH|| artho jJAnAnvito vaibhASikeNa bahu manyate / sautrAntikena pratyakSagrAhyo'rtho na bahirmataH // AkArasahitA buddhiryogAcArasya sammatA / kevalAM saMvidaM svasthAM manyante madhyamAH punaH // " vivekavi. 1271-73 / 2. reNavaH m.2| Page #60 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 2. 939 $ 39. tavevamanekAni darzanAni loke'bhidhIyante / tAni ca sarvANi devatAtasvapramANAdibhedenAtrAlpIyasA prastuta granthenAbhidhAtumazakyAni tatkathamatrAcAryeNa 'sarvadarzanavAcyo'rtho nigadyate' ityevaM gaditumazakyo'ya vaktuM pratyajJAyi / gaganAGgulapramitiriva pArAvArobhayataTasikatAkaNagaNanamivAtyantaM duHzakyoM'yamarthaH prArabdha iti cet; satyametat; yadyavAntaratadbhedApekSayA vaktumeSo'rthaH prakrAntaH syAt / yAvatA tu mUlabhedApekSayaiva yAni sarvANi darzanAni teSAmeva vAcyo'tra vaktavyatayA pratijJAto'sti nottarabhedApekSayA, tato na kazcana doSaH / sarvazabdaM ca vyAcakSANairasmAbhiH purApyamartho darzita eva paraM vismaraNazIlena bhavatA vismArita iti // 1 // enamevArthaM granthakAro'pi sAkSAdAhadarzanAni SaDevAtra mUlabhedavyapekSayA / devatAta va medena jJAtavyAni manISibhiH // 2 // 34 40. atra prastute'sminpranthe darzanAni SaDeva, mUlabhedavyapekSayA mUlabhedApekSayA manISibhi medhAvibhirjJAtavyAni na punaravAntaratadabhedApekSayAdhikAni paramArthatasteSAmeSvevAntarbhAvAt / SaDeveti sAvadhAraNaM padam / kena hetunA mUlabhedAnAM SoDhAtvamityAzaGkyAha-devatAtattvabhedena iti / devA eva devatAH, svArthe'tra talpratyayaH, tattvAni pramANairupapannAH paramArthasanto'rthAH, dvandve devatAtattvAni teSAM bhedena pArthakyena / tato'yamatrArthaH- devatAtattvabhedena yato darzanAnAM SaDeva mUlabhedA bhaveyustataH SaDevAtra darzanAni vakSyante, na punaruttarabhedApekSayAdhikAnIti / etena prAktanazloke sarvazabdagrahaNe'pi SaDevAtra darzanAni vaktuM pratijJAtAni santIti jJApitaM draSTavyam // 2 // 6 39. zaMkA - isa taraha jaba anekoM darzana apane bheda-prabhedoMke parivArake sAtha saMsAra meM prasiddha haiM / aura una saba agaNita darzanoMke devatA, tattva tathA pramANAdikA varNana karanA isa choTe-se grantha meM kathamapi sambhava nahIM hai taba AcAryane 'sarvadarzanoMkA vAcya artha mere dvArA kahA jAtA hai' yaha asambhava pratijJA kyoM kI ? isa pratijJAkA pUrNa karanA to aMguloMse AkAzako nApane tathA samudrake donoM taToMke reta ke kaNoMkI ginatI karaneke samAna atyanta kaThina hI nahIM, asambhava hI hai / samAdhAna- ApakI zaMkA to taba ThIka hotI jaba granthakArane saba darzanoMke avAntara bheda-prabhedoMke kathana karane kI pratijJA ko hotI / para granthakArane svayaM hI mUlabhedoMkI apekSA hI sarvadarzanoMke kahane kI pratijJA kI hai, uttara bheda-prabhedoM kI apekSAse nahIM / isalie koI doSa yA anupapatti nahIM hai| mUla darzanoMkA varNana ve apanI pratijJAnusAra kareMge hii| hamane svayaM hI sarva zabdakA vyAkhyAna karate samaya yaha bAta atyanta spaSTa kara hI dI thii| yaha to ApakI smaraNazaktikA doSa hai jo use bhulA diyA || 1 || granthakAra svayaM bhI isI bAta ko kahate haiM cU~ki devatA aura tattvoMke bhedakI apekSA mUladarzana chaha hI haiN| ataH yahI chaha mUladarzana isa grantha meM vidvajjanoM-dvArA jJAtavya haiM // 2 // 40. prastuta grantha meM mUlabhedoMkI dRSTise chaha hI darzana vivakSita haiM / yadyapi avAntara bhedoMkI apekSA darzanoMke adhika bheda bhI ho sakate haiM parantu paramArthataH unakA inhIM chahoM darzanoM meM antarbhAva ho jAtA hai / devatA tathA tattvoMke vargIkaraNakI apekSAse mUladarzanoM kI saMkhyA chaha hI hai na to pAMca aura na sAta hI / ataH vidvajjanoMko isa grantha meM chaha hI mUladarzanoMkA varNana milegA, darzanoM ke uttarottara bheda-prabhedoMkA nahIM / prathama zloka meM jo samasta darzanoMke kahane kI pratijJA kI gayI hai usakA abhiprAya bhI chaha mUla darzanoMke kathanakA hI hai| yaha bAta isa vivaraNa se sUcita ho jAtI hai // 2 // 1. -dhAtuM zakyA ma. 2 / Page #61 -------------------------------------------------------------------------- ________________ -kA0 3, 642] darzanAnAM naamaani| 641. atha SaNNAM varzanAnAM nAmAnyAha bauddhaM naiyAyikaM sAMkhyaM jainaM vaizeSikaM tathA / jaiminIyaM ca nAmAni darzanAnAmamUnyaho // 3 // $ 42. buddhAH sugatAste ca sa bhavanti -3 vipazyI, 2 zikhI, 3 vizvabhUH, 4 krakucchandaH, 5 kAJcanaH, 6 kAzyapaH, 7 zAkyasiMhazceti / teSAmidaM darzanaM bauddham / nyAyaM nyAyatarkamakSapAdarSipraNItaM granthaM vidantyadhIyate veti naiyAyikAsteSAmidaM darzanaM naiyAyikam / saMkhyAM prakRtiprabhRtitattvapaJcaviMzatirUpAM vidantyadhIyate vA saaNkhyaaH| yadvA tAlavyAdirapi zAkhyadhvanirastIti vRddhaamnaayH| tatra zaGkhanAmA kazcivAdyaH puruSavizeSastasyApatyaM pautrAdiriti gairgAditvAt yajapratyaye zAMkhyAsteSAmidaM darzanaM sAMkhyaM zAMkhyaM vaa| jinA RSabhAdayazcatuvizatirahantasteSAmidaM darzanaM jainm| etena caturvizaterapi jinAnAmekameva varzanamajaniSTa, na punasteSAM miyo matabhedaH ko'pyAsIdityA 41. aba una chaha mUla darzanoMke nAma kahate haiM aye ziSyo, bauddha, naiyAyika, sAMkhya, jaina, vaizeSika aura jaiminIya ye chaha mUla darzanoMke nAma haiM // 3 // 42. buddha-sugata sAta hote haiM-1 vipazyI, 2 zikhI, 3 vizvabhU, 4 krakucchanda, 5 kAJcana (koNAgamana), 6 kAzyapa, 7 zAkyasiMha / buddhoMke darzanako bauddhadarzana kahate haiN| jo nyAya-nyAyatarka arthAt akSapAda RSike dvArA praNIta granthako jAnate athavA adhyayana karate haiM ve naiyAyika haiN| naiyAyikoMke darzanako naiyAyika hI kahate haiN| jo saMkhyA-prakRti Adi tattvoMkI pacIsa saMkhyAko jAnate athavA adhyayana karate haiM ve sAMkhya haiN| kahIM 'zAMkhya' aisA tAlavyazakAravAlA pATha bhI vRddhaparamparAse sunA jAtA hai| zAMkhya-zaMkhanAmake Adi puruSako santAna-darasantAna-putra -patrapautrAdi (gargAditvAta yA pratyaya karanepara) sAMkhya kahI jAtI hai| inake darzanako zAMkhya yA sAMkhya kahate haiN| RSabha Adi mahAvIra paryanta caubIsa arahanta-tIrthakaroMko jina kahate haiN| 'jina'ke darzanako 'jaina' kahate haiN| isase yaha sUcita hotA hai ki-caubIsoM hI jinoMkA eka hI 1. dIghanikAyAdiSu sapta eva tathAgatAH smRtAH / tathAhi-"sapta tathAgatAH / tadyathA-vipazyI, zikho, vizvabhaH, kucchandaH, kanakamuniH, kAzyapaH, zAkyamunizceti |"-dhrmsN. pR. 2 / dIgha, mahApadAnasutta, ATAnATiyasutta / "buddhAH syuH sapta te tvamI // vipazyI zikhI vizvabhUH krakucchandazca kAJcanaH / kAzyapazca saptamastu zAkyasiMho'rkabAndhavaH // " amidhAna. 20149-50 / jAtakAdiSu aSTAviMzatirbuddhAH saMsUcitAH, tathAhi-taNhaMkaro medhaMkaro ayo'pi srnnNkro| dIpaMkaro ca saMbuddho koNDayo dipaduttamo / maMgalo ca sumano ca revato sobhito munii| anomadassI pano nArado paattro|| sumeSo ca sujAto ca piyadassI mahAyaso / atthadassI dhammadassI siddhattho lokanAyako // tisso phusso ca saMbuddho vipassI sikhI vissabhU / kakusaMdho koNAgamaNo kassapo cApi nAyako // aite AhesuM saMbuddhA vItarAgA smaahitaa| sataraMsIva uppannA mahAtamavinodanA // jalimtA aggikhamdAbha vizvutA te sasAvakA" jAtaka, nidAnakathA, buddhavaMso pi. 27 / 2. "nyAyaH paJcAvayavavAkyAdiH taM vettyadhIte vA naiyAyikaH / " -amidhAna. 1926 / 3. "paJcaviMzatestattvAnAM saMkhyAnaM saMkhyA, tadadhikRtya kRtaM zAstraM sAMkhyaM tadvetti adhIte vA saaNkhyH|" amidhAna. 1526 / "sAMkhyaM saMkhyAtmakatvAccha kpilaadibhirucyte|" mArasyapu. a.| "asya ca sAMkhyasaMjJA sAnvayA-saMkhyAM prakurvate caiva prakRti ca pracakSate / tattvAni ca catuvizat tena sAMkhyAH prakIrtitAH // ityAdibhyaH bhAratAdivAkyebhyaH / saMkhyA samyagavivekena aatmkthnmityrthH|"-saaNkhypr. pR.5| 4. saMkha-ma.2 5. "gargAderyana"-haima. 171 / Page #62 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA04. $ 43vevitaM bhavati / 'nityadravyavRttayo'ntyA vizeSA eva vaizeSika, vinayAdibhya iti svArtha ikaN / tadvaizeSika vidantyadhIyate vA, "tadvettyadhIte" [ haima. 62] ityaNi vaizeSikAsteSAmidaM vaizeSikam / jaiminirAdyaH puruSavizeSastasyedaM mataM jaiminIyaM mImAMsakAparanAmakam / tathAzabdazcakArazcAtra samuccayArthoM / evamanyatrApyavaseyam / amUni SaDapi darzanAnAM nAmAni / aho iti ziSyAmantraNe / AmantraNaM ca ziSyANAM cittavyAsaGgatyAjanena zAstrazravaNAyAbhimukhIkaraNArthamatropanyastam // 3 // 643. atha yathoddezastathA nirdeza iti nyAyAdAdau bauddhamatamAcaSTe tatra bauddhamate tAvaddevatA sugataH kila / caturNAmAryasatyAnAM duHkhAdInAM prarUpakaH // 4 // 644. tatrazabdo nirdhAraNArthaH, taavcchbdo'vdhaarnne| teSu darzaneSvaparANi darzanAni tAvattiSThantu, bauddhamatameva prathamaM nirdhAryocyata ityarthaH / atra cAdau bauddhadarzanopalakSaNArtha mugdhaziSyAnudarzana thA aura vaha thA jaindrshn| inameM paraspara kucha bhI matabheda nahIM thaa| vizeSa nityadravyameM rahate haiM, tathA antya haiN| antya-jagatke vinAza tathA prArambhakAlameM rahanevAle paramANu, mukta AtmA tathA mukta AtmAoMke paNDa mana 'antya' kahe jAte haiN| inameM rahaneke kAraNa vizeSoMko antya kahate haiM / vizeSako hI (vinayAdibhyaH svArthameM ikaN pratyaya karanepara) vaizeSika kahate haiM / isa vaizeSika arthAt vizeSa padArthako jo jAne athavA adhyayana kareM (tadvettyadhIte : isa sUtrase aN pratyaya karanepara) unheM vaizeSika kahate haiN| vaizeSikoMke darzanako vaizeSika kahate haiN| jaimini nAmake Adya AcArya hue haiM, unake matako jaiminIya mata kahate haiN| ise mImAMsaka bhI kahate haiN| zlokameM 'tathA' zabda aura 'ca' zabda samaccayArthaka haiN| 'aho' zabdakA prayoga ziSyake AmantraNake lie kiyA gayA hai| ziSyoMke cittako dUsare viSayoMse haTAkara zAstra sunanekI ora upayukta karaneko AmantraNa kiyA gayA hai // 3 // 643. 'jisa kramase nAma nirdeza kiyA gayA ho usI kramase unakA lakSaNa aura vivecana karanA cAhie' isa niyamake anusAra AdimeM nirdiSTa bauddhamatakA varNana karate haiM bauddhamatameM duHkha, samudaya, nirodha aura mArga ina cAra AryasatyoMke upadeza denevAle sugatadevatA haiM // 4 // 644. zlokameM nirdhAraNa arthameM 'tatra' zabdakA aura avadhAraNa arthameM 'tAvat' zabdakA prayoga kiyA hai| ataH chahoM darzanoMmeM-se anya darzanoMkI vivakSA nahIM karake kevala boddhadarzana hI 1. "nityadravyavRttayo'tra vizeSAH te prayojanamasya vaizeSikaM zAstraM tad vetti adhote vA vaizeSikaH / " -amidhAna. 155 / "dvitve ca pAkajotpattI vibhAge ca vibhAgaje / yasya na skhalitA buddhistaM vai vaizeSikaM viduH ||"-srvd. mau. pR. 220 / 2. "....yadidaM catunnaM ariyasaccAnaM AcikkhanA desanA paJapanA paTrapanA vivaraNA vibhajanA uttAnikammaM / katamesaM catunnaM? dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagAminiyA paTipadAya ariyasaccassa |"-mjhim. sccvimNg.| saMyu. 425-26 / vinaya. mhaabgaa| visuddhi. 1113 / "catvAryasatyAni / tadyathA-duHkhaM samudayo nirodho mArgazceti |"-dhrmsN. pU. 5 / "satyAnyuktAni catvAri duHkhaM smudystthaa| nirodho mArga eteSAM yathAbhisamayaM kramaH ||"-amidh, 62 / "bAdhAtmakaM duHkhamidaM prasaktaM duHkhasya hetuH prabhavAtmako'yam / duHkhakSayo niHsaraNAtmako'yaM trANAtmako'yaM prazamAya mArgaH // ityAryasatyAni..."-saundara. 14 / pramANavA. 1148 Page #63 -------------------------------------------------------------------------- ________________ - kA0 4. 6 45] bauddhamatam / grahAya bauddhAnAM liGgaveSAcArAvisvarUpaM prvyte| camaro mauNDyaM kRttiH kamaNDaluzca linggm| 'dhAturaktamAgulphaM paridhAna veSaH / zaucakriyA bhvii|| "mRdvI zayyA prAtarutthAya peyA bhaktaM madhye pAnakaM cAparAhne / drAkSAkhaNDaM zarkarA cArdharAtre mokSazcAnte zAkyaputreNa dRSTaH / / 1 / / *maNunnaM bhoyaNaM bhuccA maNunnaM sayaNAsaNaM / maNunnammi agArammi maNunnaM jhAyae muNI // 2 // " 645. bhikSAyAM pAtre patitaM sarva zuddhamiti manvAnA mAMsamapi bhuJjate / mArge ca jIvadayArtha pramRjanto vrajanti / brahmacaryAdi svakIyakriyAyAM ca bhRzaM dRDhatamA bhavanti / ityaadiraacaarH| dharmabuddhasaGgharUpaM ratnatrayam / tArAdevI zAsane vighnanAzinI vipazyAdayaH sapta buddhAH kaNThe rekhAtrayAGkitAH sarvajJA devaaH| "buddhastu sugato dharmadhAtu" [abhidhAna. 20146] ityAdIni tannAprathama vivakSita hai| mugdha ziSyoMko isa bauddhadarzanakA sthUla paricaya karAne ke lie sabase pahale bauddhoMke liMga-veSa aura AcAra AdikA svarUpa batAyA jAtA hai| camara dhAraNa karanA, muNDana karanA, carmakA Asana aura kamaNDalu ye bauddhoMke liMga haiN| dhAtuse raMgA huA ghuTane takakA vastra inakA veSa hai / zauca kriyA to aneka prakArase kI jAtI hai| "komala zayyA, prAtaH vistarase uThate hI dugdha AdikA pAna, madhyAhnameM bhojana, sAyaMkAla phira zarabata, Adho rAtrike samaya dAkheM aura mizrI, isa samasta sukhopabhogake bAda bhI antameM mokSakI prApti / ye saba bAteM zAkyaputra buddhake ho anubhavakI // 1 // "manojJa svAdu bhojana karake manojJa-sundara makAna meM manojJa-komala zayyA aura manojJa Asanapara sone aura baiThanese muni manojJakA ho dhyAna karegA / / 2 / / 45. bauddha bhikSu 'bhikSAke samaya pAtra meM jo bhI A jAye vaha saba zuddha hai' aisA mAnakara pAtra meM Aye ha 'ye hue mAMsako bhI khA lete haiN| mAgameM calate samaya jIvoMkI dayAke lie dekha-bhAlakara mArjana karake gamana karate haiN| apane brahmacarya Adi vratoMkI rakSA tathA unake pAlanameM atyanta dRr3ha hote haiM / ityAdi inakA AcAra hai| dharma, buddha aura saMgha ye tIna ratnatraya haiN| tArAdevI inakI 1. "kesamassuM ohAritvA"-vinaya. mahAvagga / 2. bauddhamate kASAyavastraparidhAnaM vihitam, "kAsAyAni parighApitvA..."-vinaya. mahAvagga / "kASAyavAsAH sa bbhii..."-buddhc,10|15| "anujAnAmi bhikkhave cha rajanAni-mUlarajanaM khandharajanaM tacarajanaM pattarajanaM puppharajanaM phalarajanaM" vinaya mahAvagga 811 / 20 / 3. uddhRto'yam -sUtra. zI. 3 / 4 / 4. uddhRteyam sUtra. zI. / / 4 / chAyAmanojJaM bhojanaM bhuktvA manojJe zayanAsane / manojJe agAre manojJaM dhyAyenmuniH // " 5. "anujAnAmi bhikkhave, tikoTiparisuddhaM maMsaM adiTuM asutaM aparisaMkitaM c|" -vinaya. mahAvagga 6 / 19 / 5 / majjhima. jIvakasu. 2 / 15 / 6. "bhikkhu antaragharaM paviTTho vIthi paTipanno okkhittacakkhu yugamattadassAvI saMvuto gacchati, na hatthiM olokento, na assaM, na rathaM, na patti, na itthiM, na purisaM olokento, na uddhaM ullokento, na adho olokento, na disAvidisaM pekkhamAno gacchati [ mahAnidesa 474 ]" visuddhi. pR. 13 / "allolacakSuryugamA pradarzI nivRttvaagyntritmndgaamii| cacAra bhikSAM sa tu bhikSuvaryo nidhAya gAtrANi calaM ca cetH||" buddhaca. 10 / 13 / 7.-diSu kriyAyAM ca-bha. 2 / 8. "tatra prathamaM tAvat trINi ratnAni / tadyathA buddho dharmaH saMghazceti |"-dhrm saM. pR.|| 9. """tAriNyApaccharaNye." ityAdi tArAstavanaM snagdharAstotre draSTavyam / 10. mahAvyutpattI tathAgatasya buddha-bhagavAn-tathAgata-arhana-samyaksaMbuddha-vidyAcaraNasampannAdIni ekAzIti nAmAni likhitAni vidyante / "sarvajJaH sugato buddho dharmarAjastathAgataH .." -amara. 113 / "buddhastu sugato dhrmghaatstrikaalvijjinH| bodhisattvo mahAbodhirAyaH zAstA tathAgataH // amidhAna. 21146 / Page #64 -------------------------------------------------------------------------- ________________ 3 SaDdarzanasamuccaye [ kA0 4.646 - maani| teSAM prAsAdA vatulA buddhaannddksNjnyaaH| bhikSusaugatazAkyazoddhodenisugatatAthAgatazUnyavAdinAmAno bauddhAH teSAM zauddhodanidharmottarArcaTadharmakotiprajJAkaradignAgapramukhA granthakArA guravaH / 46. atha prastutazloko'grato vyAkhyAyate bauddhamate bauddhadarzane sugato buddho devatA devaH / kiletyAptapravAde / kIdRzaH saH / caturNAmityAdi / ArAd dUrAdyAtAH sarvaheyadharmebhya ityAryAH, pRssodraaditvaadruupnisspttiH| satAM sAdhUnAM padArthAnAM vA yathAsaMbhavaM muktiprApakatvena yathAvasthitavastusvarUpacintanena ca hitAni satyAni / athavA sadbhyo hitAni satyAni / AryANAM satyAni AryasatyAni tessaamaarystyaanaamityrthH| caturNA duHkhAdInAM duHkhasamudayamArganirodhalakSaNAnAM tattvAnAM 'prarUpako deshkH| tatra duHkhaM phalabhUtAH paJcopAdAnaskandhA vijJAnAvayo vkssymaannaaH| ta eva zAsanadevatA hai, yaha samasta vighnoMkA nAza karanevAlI hai| vipazyI Adi sAta buddhadeva haiM jo sarvajJa haiM aura unake kaNThameM tIna rekhAeM hotI haiN| sugatako buddha kahate haiN| dharmadhAtu Adi buddhake hI paryAyavAcaka nAma haiN| inake prAsAda-stUpa gola hote haiM aura unheM 'buddhANDaka' kahate haiN| bauddhoMko bhikSu, saugata, zAkya, zauddhodani, sugata, tathAgata tathA zUnyavAdI Adi bhI kahate haiN| inake zauddhodani dharmottara, arcaTa, dharmakIrti, prajJAkara, dignAga Adi pramukha granthakAra guru hue haiN| 46. zlokArtha-boddhamatameM buddha hI deva haiN| 'kila' zabdase. Apta pravAdako sUcanA ye duHkhAdi cAra AryasatyoMkA upadeza dete haiM / Arya zabda pRSodarAdigaNameM paThita honese siddha hai| jo sabhI heyadharmoMse kinArAkazI kara gaye haiM arthAt dUra ho gaye haiM unheM Arya kahate haiN| jisake dvArA sAdhuoMko muktikI prApti hotI hai athavA jisake dvArA samasta padArthoMke svarUpakA yathArtha cintana hotA hai, yA jo satpuruSoMko hitakAraka hai vaha satya hai| AryoMke cAra satya hote haiMduHkha, samudaya, nirodha aura maarg| buddha inhoM cAra AryasatyoMke Adya upadeSTA haiN| rUpa, vedanA, saMjJA, saMskAra aura vijJAna ina pAMca vipAkarUpa upAdAna skandha hI duHkha haiN| jisase paMcaskandha 1. danisutatAthA-pa. 1, 2, bha. 1, 2, k.| 2. vasturUpa-A., ka. / 3. yasmA panetAni buddhAdayo ariyA paTivijjhanti tasmA ariyasaccAnI ti vuccanti / yathAha-" cattArimAni, bhikkhave ariyasaccAni / katamAni..".."imAni kho, bhikkhave cattAri ariyasaccAni" [saM. 5 / 125-26 / ariyA imAni paTivijjhanti tasmA bariyasaccAnI ti vuccanti / api ca, ariyassa saccAnI tipi ariyasaccAni / yathAha-"sadevake bhikkhave, loke""""manusyA tathAgato ariyo, tasmA ariyasaccAnIti vuccantI ti" [saM. 5 / 435] athavA etesaM abhisambuddhatA ariyabhAvasiddhito'pi ariyasaccAni / yathAha-"imesaM kho, bhikkhave, catunnaM ariyasaccAnaM yathAbhUtaM abhisambuddhattA tathAgato barahaM sammAsambuddho ti vuccatI" ti [saM. 5 / 433 ] api ca kho pana, ariyAni saccAnoti pi ariyasaccAni / ariyAnI ti avitathAni / avisaMvAdakAnIti attho| yathAha-"imAni kho bhikkhave, cattAri ariyasaccAni tathAni avitayAni anajathAni tasmA ariyasaccAnI ti vaccantI" ti [saM. 5|435]-vimuddhi. 16 / 20-12 / "bAdhAtmakaM duHkhamidaM prasaktaM duHkhasya hetuH prabhavA.tmako'yam / duHkhakSayo niHsaraNAtmako'yaM trANAtmako'yaM prazamAya maargH||" saundara. 164 / 3. "AryANAmeva tatsatyamiti kRtvA Aryasatyamiti vyvsthaapyo|" mAdhyamika vR. pR. 476 / 4. nirUpakaH-bha. 2 / 5. "iha hi pUrvahetujanitA pratItyasamutpannAH paJcopAdAnaskandhAH duHkhaduHkhatayA vipariNAmaHkhatayA saMskAraduHkhatayA ca pratikUlavartitvAcca pIDAtmakatvena duHkhmityucyte|" -mAdhyamika vR. pR. 405 / "du iti ayaM saddo kucchite dissati / kucchitaM hi puttaM duputto ti vadanti / kha-saddo pana tucche / tucchaM hi AkAsaM khaM ti vuccati / idaM ca paThamaM saccaM kucchitaM anekaupavAdhiTTAnato tucchaM bAlajanaparikappita-dhuvasubhasukhattabhAvavirahitato, tasmA kucchitattA tucchatA ca dukkhaM ti buccati / " visuddhi.16 Page #65 -------------------------------------------------------------------------- ________________ -kA0 4.1 47] bauddhamatam / 39 tRSNAsahAyA hetubhUtAH samudayaH samudeti skandhapaJcakalakSaNaM duHkhamasmAditi vyutpttitH| nirodha. hetunarAtmyAdyAkArazcittavizeSo mArga:mArgaNa anveSaNe, mAgyate'nviSyate yAcyate nirodhArthibhiriti curAdiNijantatvenAlpratyayaH / niHklezAvasthA cittasya nirodhaH / nirudhyate rAgadveSopahatacittalakSaNaH saMsAro'neneti karaNe ghani, muktirityrthH| 47. duHkhAdInAmityatrAdizabdo'nekArtho'pi vyavasthArtho mantavyaH / yaduktam.. "sAmIpye ca vyavasthAyAM prakAre'vayave tthaa| catuSvartheSu medhAvI AdizabdaM tu lakSayet // 1 // " tatrAdizabdaH sAmIpye yathA grAmAdau ghoSa iti, vyavasthAyAM yathA brAhmaNAdayo varNA iti, prakAre yathA ADhyA devadattAdaya iti devadattasadRzA ADhayA~ ityarthaH, avayave yathA stambhAdayo gRhA rUpa duHkha utpanna hotA hai use samudaya kahate haiN| ataeva ye hI pAMca skandha tRSNAke sahakArase jaba navIna skandhoMkI utpattimeM hetu hote haiM taba samudaya kahalAte haiN| nirodha nirvANake icchuka mumukSu jise DhUMr3hate haiM, jisakI yAcanA karate haiM vaha mArga hai| ( anveSaNArthaka mArgaNa dhAtuse curAdimaNIya Nic pratyayake bAda al pratyaya karanepara mArga zabda siddha hotA hai) nirodhameM hetubhUta nairAtmyAdi bhAvanA rUpase pariNata cittavizeSa hI mArga kahalatA hai| ye nairAtmyAdi bhAvanAeM hI nirvANameM kAraNa honese mArga kahI jAtI haiN| cittakI klezarahita avasthAko nirodha-nirvANa kahate haiN| rAga, dveSa Adise vikRta cittarUpI saMsAra jisase naSTa kiyA jAtA hai vaha nirodha arthAt mukti hai| (karaNArthaka ghaJ pratyaya karanepara nirodha zabda siddha hotA hai)| 47. yadyapi 'Adi' zabdake aneka artha hote haiM phira bhI 'duHkhAdInAm' yahA~ 'Adi' zabdakA vyavasthArUpa artha vivakSita hai| kahA bhI hai- "vidvajjana samIpatA, vyavasthA, prakAra aura avayava ina cAra arthoM meM 'Adi' zabdako prayoga mAnate haiM // 1 // " yathA, 'grAmAdo ghoSaH-gAMvake pAsa jhoMpar3A hai' isa vAkyameM Adi zabda samIpArthaka hai| 'brAhmaNAdayo varNAH-varNoMmeM brAhmaNa Adi arthAt prathama hai' yahAM Adi zabdakA vyavasthA arthAt prathama artha hotA hai| 'ADhyA devadattAdayaH-devadatta jaise dhanavAna haiM' yahA~ Adi zabda prakAravAcI hai| 'stambhAdayo gRhAH-khambhe Adi avayava hI ghara haiM' yahA~ Adi zabda avayava 1. "saM iti ca ayaM saho, samAgamo sametaMti Adisu saMyogaM dIpeti / u iti ayaM uppannaM uditaM ti Adisu uppatti / ayasaddo kAraNaM dIpeti / idaJcApi dutiyasaccaM avasesapaccayasamAyoge sati dukkhassuppattikAraNaM / iti dukkhassa saMyoge uppattikAraNattA dukkhasamudayaM ti uccati |"-vikhuddhi 66 / 17 / "yato hi hetorduHkhaM samudeti samutpadyate sa hetuH tRSNAkarmaklezalakSaNaH samudaya ityucyate // " mAdhyamikava. pR. 476 / 2. "catutthasaccaM pana, yasmA etaM dukkhanirodhaM gacchati ArambhaNavasena tadabhimukhabhUtattA paTipadAca hoti dukkhanirodhappattiyA, tasmA dukkhanirodhagAminipaTipadA ti vuccati / " visuddhi. 16619 / "duHkhanirodhagAminI AryASTAGgamArgAnugamA pratipat ." mAdhyamika. pR. 477 / 3. vAcyate bha. 2 / 4. "tatiyapaccaM pana, yasmA ni-saddo abhAvaM, roSa-saddo ca cArakaM dIpeti, tasmA abhAvo ettha saMsAracArakasakhAtassa dukkharoghassa sabvagatisucatA, samadhigate vA tasmiM saMsAracArakasavAtassa dukkharodhassa abhAvo hoti tappaTipakkhattA ti pi dakkha nirodhaM ti vaccati / dakkhassa vA anuppAdanirodhapaccayatA dukkhanirodhaM ti |"-visuddhi. 16 / 18 / "duHkhasya ca vigamo'marutpAdo . nirodha ityucyate / " -mAdhyamikavR. pR. 477 / 5. zloko'yaM zabdakalpadgumakoze Adizabda nirUpaNAvasare smuddhRtH| 6. ADhyA iti devadattA-A. / 7. ADhyAdaya ityarthaH bha. 2 / ... Page #66 -------------------------------------------------------------------------- ________________ 40 SaDdarzanasamuccaye [ kA0 5.648 iti / atra tu vyavasthArthaH saMgacchate / duHkhamAdi prathamaM yeSAM tAni tathA teSAmiti bahuvrIhiH // 4 // 48. atha duHkhatattvaM vyAcikhyAsurAha 49. duHkhaM duHkhatattvaM kimityAha / saMsaranti sthAnAtsthAnAntaraM bhavAn bhavAntaraM vA gacchantItyevaMzIlAH saMsAriNaH skandhAH sacetanA acetanA' vA paramANupracayavizeSAH / te ca skandhAH vAkyasya sAvadhAraNatvAtpaJcaivAkhyAtAH, na tvaparaH kazcidAtmAkhyaH skandho'stIti / ke te skandhAH / paJca prakIrtitAH / ityAha-vijJAnam ityAdi / vijJAnaskandhaH, vedanAskandhaH, saMjJAskandhaH, saMskAraskandhaH, rUpaskandhazca / evazabdaH pUraNArthe ca zabdaH samuccaye / tatra rUpavijJAnaM rasavijJAnamityAdi nirvikalpakaM vijJAnaM viziSTajJAnaM vijJAnaskandhaH / nirvikalpakaM ca jJAnamevaMrUpamavaseyam"asti hyAlocanAjJAnaM prathamaM nirvikalpakam | bAlamUkAdivijJAnasadRzaM zuddhavastujam ||1||" [ mo. ilo. pratya. 112] iti // duHkhaM saMsAriNaH skandhAste ca paJca prakIrtitAH / "vijJAnaM vedanA saMjJA saMskAro rUpameva ca // 5 // prayukta huA hai| 'duHkhAdInAm' yahA~ Adi zabda vyavasthAvAcI hai / arthAt cAra AryasatyoM meM duHkha nAmakA Aryasatya prathama hai ||4|| 48. aba duHkhatattvakA svarUpa kahate haiM saMsArI skandha hI duHkha haiM / aura vijJAna, vedanA, saMjJA, saMskAra aura rUpa ye pA~ca skandha kahe gaye haiM // 5 // $ 49. sacetana aura acetana paramANuoMke pracayako skandha kahate haiM / skandha pA~ca hI hote haiN| ina pA~ca skandhoMse bhinna koI AtmA nAmakA chaThavAM skandha nahIM hai / arthAt nAma-rUpAtmaka inhIM pAMca skandhoM meM AtmAkA vyavahAra hotA hai / yahI pAMca skandha eka sthAnase dUsare sthAnako tathA eka bhavase bhavAntarako jAte haiM ataH saMsaraNadharmA honese saMsArI haiM / inhIM saMsArI pAMcaskandhoMko duHkhasatya kahate haiM / ve skandha pA~ca haiM - vijJAnaskandha, vedanAskandha, saMjJAskandha, saMskAraskandha aura rUpaskandha / zloka meM eva zabda pAdapUrti ke lie aura ca zabda samuccayArthaka hai / rUpa rasAdi viSayaka nirvikalpaka jJAnoMko vijJAnaskandha kahate haiM / vi arthAt viziSTa jJAna vijJAnaskandha hai / nirvikalpaka jJAnakA svarUpa isa prakAra batAyA hai "sabase pahale nirvikalpaka AlocanAjJAna hotA hai / yaha mUka baccoM Adike vijJAnakI taraha zuddha vastu se utpanna hotA hai // 1 // " 1. pradhAnaM bha. 2 / 2. " katamaJca bhikkhave dukkhaM ariyasaccaM / jAti pi dukkhA, jarApi dukkhA, maraNampi dukkhaM, soka- paridevadukkha domanassupAyAsApi dukkhA, appiyehi sampayogo dukkho, piyehi dippayogo dukkho, yampicchaM na labhati tampi dukkhaM saGkhitena paJcapAdAnakkhandhApi dukkhA / " -dIgha mahAsatipaTThAna / [ vibhaMga. 99] visuddhi. 16/11 | " ettha hi bAghanalakkhaNaM dukkha sacca santApanarasaM pavattipacacuppaTTAnaM / "- visuddhi. 16 / 23 | " saGkhittena paJcupAdAnavakhaMdhA dukkhAni / - visuddhi. 1650 / "duHkhaM saMsAriNaH skandhAH " " - pramANavA. 1 / 142 / 3. itaH prabhRti aSTamazlokAntaM yAvat sArdhaM zlokatrayaM AdipurANe ( 5142-45 ) vivekavilAse 8 / 268-70 ) ca vartate / draSTavyam - sarvada. saM. pR. 46 / 4. ntaraMga - ma. 2 / 5. - nAzca para-ma. 2 / 6. "vijJAnaM prativijJaptiH / " amitra. 1116 | "kiJci vijAnanalakkhaNaM savvaM taM ekato katvA viJJANavakhaMdho veditavvoti hi vRttaM "vijAnAti vijAnAtI kho Avuso tasmA viJJANaM ti vuccatI" ti [ ma. 11292 ] - visuddhi. 14/82 / 7. dyAlocanaM ( na ) jJAnaM A / 1 Page #67 -------------------------------------------------------------------------- ________________ x -kA05653] bauddhamatam / 650. sukhA duHkhA aduHkhasukhA ceti vedanA vevnaaskndhH| vedanA hi pUrvakRtakarmavipAkato jAyate / tathA ca sugataH kadAcidbhikSAmaTATayamAnaH kaNTakena caraNe viddhaHprAha "ita ekanavate kalpe zaktyA meM puruSo htH| tatkarmaNo vipAkena pAde viddho'smi bhikSavaH / / " iti / / 651. saMjJAnimittodagrahaNAtmakaH pratyayaH sNjnyaaskndhH| tatra 'saMjJA gauri'tyAdikA gotvAdikaM ca tatpravRttinimittam, tayorugrahaNA yojanA, tadAtmakaH pratyayo nAmajAtyAdiyojanAtmakaM savi. kalpakaM jJAnaM saMjJAskandha ityrthH| F52. puNyApuNyAdidharmasamudAyaH saMskAraskandhaH, yasya saMskArasya prabodhAtpUrvAnubhUte viSaye smaraNAdi smutpdyte| 653. pRthivIdhAtvAdayo rUpAdayazca rUpaskandhaH / 50. sukharUpa, duHkharUpa aura asukhaduHkharUpa-jise na sukharUpa hI kaha sakate haiM aura na duHkharUpa hI-vedanA-anubhavako vedanAskandha kahate haiN| pUrvakRta karmake paripAkase karmake phalakI sukhAdirUpase vedanA hotI hai| eka bAra jaba svayaM sugata bhikSAke lie jA rahe the taba unake pairameM eka kAMTA gar3a gyaa| usa samaya unhoMne kahA thA ki "he bhikSuo, Ajase ekAnabeveM kalpameM maiMne zakti-churIse eka puruSakA vadha kiyA thaa| usI karmake vipAkase Aja mere paira meM kAMTA lagA hai|" iti| 51. jina pratyayoMmeM zabdoMke pravRttinimittoMkI udgrahaNA arthAt yojanA ho jAtI hai una savikalpaka pratyayoMko saMjJAskandha kahate haiN| gau, azva ityAdi saMjJAe~ haiN| ye saMjJAeM vastuke sAmAnyadharmako nimitta banAkara vyavahArameM AtI haiM, jaise go saMjJA gotvarUpasAmAnyadharma jahAM-jahA~ hogA vahAM-vahAM pravRtta hoNgii| isIlie gotva Adi sAmAnya go Adi saMjJAoMke pravRttinimitta kahe jAte haiN| go Adi saMjJAoMkA apane pravattinimittoMke sAtha udagrahaNA-yojanA karanevAlA savikalpaka pratyaya saMjJAskandha hai| arthAt nAma jAti AdikI yojanA karake 'yaha go hai, yaha azva hai' ityAdi vyavahArakA prayojaka savikalpakajJAna saMjJAskandha kahalAtA hai| 52. puNya pApa Adi dharmoke samudAyako saMskAraskandha kahate haiN| isI saMskArake prabodhase pahale jAne gaye padArthakA smaraNa, pratyabhijJAna Adi hote haiN| 653. pRthivI Adi dhAtue~ tathA rUpAdi viSaya rUpaskandha kahalAte haiN| 1. veti pa.1,2, bh.2| 2. "vedanA'nubhavaH" -abhidha. 14 / "yaM kiMci vedayitalakkhaNaM savvaM taM ekato katvA vedanAkkhaMgho veditamvo ti |"-visuddhi. 14 / 125 / 3. "saMjJA nimittodgrhnnaatmikaa| nimittaM nIlapItadIrghahasvapuruSastrIzatrumitrazAtAzAtasvabhAvAH, teSAm udgrahaNaM manasi dhAraNameva svarUpaM sNjnyaaskndhsy| -abhidha. TI. 1 / 14 / "yaM kiMci saMjAnanalakkhaNaM savvaM taM ekato katvA sajJAkkhaMgho veditavyo ti| etthApi saMjAnanalakkhaNaM nAma sjaav| yathAha-"saMjAnAti saMjAnAtIti kho Avaso tasmA' sA ti vaccatI" ti [ma.1293]-viddhi. 144129 / 4. tatpratipattini-ka., A., pa. 1, 2, bha. 1 / 5. -kalpajJAnaM pa. 1, 2, bha. 1, 2 / 6. "caturyo'nye saMskArAH saMskAraskandhaH" -abhidh.15| visuddhi. 1431 / 7. "rUpaM paJcendriyANyAH paJcAvijJaptireva ca / " amigha. 119 / "tattha yaM kiMci sItAdIhi ruppanalakkhaNaM dhammajAtaM savvaM taM ekato katvA rUpakkhaMdho ti veditavvaM / tadetaM happanalakkhaNena ekavighaM pi bhUtopAdAyabhedato duvidhaM / tattha bhUtarUpaM catugvidhaM-pathavIdhAtu ApodhAtu tejoSAtu vAyoSAtU ti / upAdAyarUpaM catuvIsavidhaM-" visuddhi. 14 / 14-36 / Page #68 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaya [kA05.654 654. na caitebhyo vijJAnAdibhyo vyatiriktaH kazcanAtmAkhyaH padArthaH sukhduHkhecchaadvessjnyaanaadhaarbhuuto'dhykssennaavsiiyte| nApyanumAnena; tadavyabhicAriliGgagrahaNAbhAvAt / na ca pratyakSAnumAnavyatiriktamarthAvisaMvAdi pramANAntaramastIti / te ca paJca skandhAH kSaNamAtrAvasthAyina evaM veditavyAH, na punanityAH, kiyatkAlAvasthAyino vA / etacca "kSaNikAH sarvasaMskArAH" [kA07] ityatra darzayiSyate // 5 // $ 55. duHkhatattvaM paJcabhedatayAbhiSAyAtha duHkhatattvasya kAraNabhUtaM samudayatattvaM vyAkhyAti samudeti yato loke rAgAdInAM gaNo'khilA AtmAtmIyabhAvAkhyaH samudayaH sa udAhRtaH // 5 // 656. yato yasmAtsamudayAlloke lokamadhye rAgAdInAM rAgadveSAvidoSANAM gaNaH samavAyaH akhilaH samastaH samudeti samudbhavati / kIdRzo gaNa ityAha-AtmAtmIyabhAvAkhyaH / AtmA svam AtmIyaH svakIyaH tayorbhAvastattvam / AtmAtmIyabhAvaH 'ayamAtmA ayaM cAtmIyaH' ityevaM saMbandhaM marwana 654. ina vijJAna Adi skandhoMse bhinna, sukha duHkha icchA dveSa jJAnAdikA AdhArabhUta AtmA nAmakA koI svatantra padArtha nahIM hai / aura na skandhoMse bhinna AtmAkA pratyakSase hI anubhava hotA hai| aise AtmAke sAtha avinAbhAva rakhanevAlA koI nirdoSa liMga bhI nahIM hai jisase anumAnake dvArA AtmAkI siddhi kI jaaye| pratyakSa aura anumAna ye do hI avisaMvAdI pramANa haiN| inase bhinna koI tIsarA pramANa nahIM hai| ye pAMcoM skandha kSaNika haiM, eka kSaNa taka hI Thaharate haiM aura dUsare kSaNameM vinaSTa ho jAte haiN| ye skandha na to kUTasthanitya-sadA-ekarUpase rahanevAle hI haiM aura na kAlAntara-sthAyo-do cAra kSaNa taka ThaharanevAle-hI haiN| ye to eka hI kSaNa taka Thaharate haiM aura dUsare kSaNameM samUla naSTa ho jAte haiN| skandhoMko kSaNikatAkA samarthana 'kSaNikAH sarve saMskArAH" [ kA07] isameM kiyA jAyegA // 5 // 655. isa prakAra paMcaskandharUpa duHkhatattvakA varNana karake aba duHkhatatvake kAraNabhUta samudayatattvakA vyAkhyAna jisase lokameM 'maiM hU~, yaha merA hai' ityAdi ahaMkAra mamakArarUpa samasta rAgAdibhAvoMkA .samUha utpanna hotA hai use samudaya kahate haiM // 6 // 56. jisase lokameM 'maiM hU~, yaha merA hai, yaha para hai, yaha parAyA hai' ityAdi rUpase apanA jAla phailAnevAle rAga-dveSAdi doSasamUha utpanna hote haiM vaha samudaya hai| ahaMkAra aura mamakArarUpase honevAlA AtmabhAva aura AtmIyabhAva hI samudaya tattva hai / eka jagaha ahaMkAra aura 1. "yathA hi aMgasaMbhArA hoti saddo ratho iti / evaM khaMdhesu sattesu hoti sattoti sammuti // " milind.| "nanvanityeSa bhAveSa kalpanA nAma jAyate-yathopavaNitena nyAyena svarUpasiddhasya skandhavyatiriktasyAtmanaH sarvathA'bhAvAt / nanvanityeSu rUpavedanAsaMjJAsaMskAravijJAnAkhyeSu bhAveSu Atmeti kalpanA abhUtArthAropaNaM kriyate AtmA sattvo jIvoM janturiti / yathAhi indhanamupAdAyAgniH evaM skandhAnupAdAya AtmA prajJapyate |"-ctuHsh. vR.10||3"naatmaasti.skndhmaa tu klezakarmAbhisaMskRtam / antarAbhavasaMtatyA kukSimeti pradIpavat // " --amidha. |bodhi. yaM. pU. 474 / "sa evaM skandhasamudAyalakSaNaH prajJaptisan.." -taravasaM. paM. . 3 / 2. evAvedita bh.2| evAveta p.1.2.bh.5| 3. "katamaM ca bhikkhaye dukkhasamRdayaM ariyAcaM? yAyaMtaNhA ponobhavikA nandirAgasahagatA tatra tatrAminandinI seyathIdaM kAmatahArbhavataNhA vibhavataNDA"--ma.ni. sahAhasthi / visuddhi. 1661 / 4. udbhavati pa.1,2, bha. 12 / ' Page #69 -------------------------------------------------------------------------- ________________ 43 kA0 7658] bauddhmtm| ityrthH| upalakSaNatvAt 'ayaM paro'yaM ca parakIyaH' ityAdi saMbandho drssttvyH| sa evAkhyA nAma yasya sa aatmaatmiiybhaavaakhyH| ayaM bhAvaH-AtmAtmIyasaMbandhena paraparakIyAdisaMbandhena vA yato rAgadveSAdayaH samudbhavanti saH samudayo nAma tatvaM bauddhamata udAhRtaH kathitaH / atrottarArdhe saptanavAkSarapAdadvaye chando'ntarasabhAvAcchandobhaGga-doSo' na cintyaH, ArSatvAtprastutazAstrasya // 6 // 657. atha duHkhasamudayatattvayoH saMsArapravRttinimittayovipakSabhUte mArganirodhatattve prapaJcayannAha kSaNikAH sarvasaMskArA ityevaM vAsanA yakA / sa mArga iha vijJeyo 'nirodho mokSa ucyate // 7 // 648. paramanikRSTaH kAlaH kSaNaH, tatra bhavAH kSaNikAH kSaNamAtrAvasthitaya ityrthH| sarve ca te saMskArAzca padArthAH sarvasaMskArAH kSaNavinazvarAH sarve padArthA ityarthaH / tathA ca bauddhA abhidadhati-svakAraNebhyaH padArtha utpadyamAnaH kiM vinazvarasvabhAva utpadyate, avinazvarasvabhAvo vaa| yadyavinazvarasvabhAvaH, tadA tadvayApikAyAHkramayogapadyAbhyAmarthakriyAyA abhAvAtpadArthasyApi vyApya mamakAra honese anyatra para aura parakIya buddhi arthAt hI utpanna ho jAtI hai / tAtparya yaha hai ki 'maiM merA para aura parAyA' ina rUpoMmeM prakaTa honevAle AtmabhAva, AtmIyabhAva, parabhAva aura parakIyabhAvoMse hI rAga-dveSa Adi doSa utpanna hote haiN| yahI bhAva bauddhamatameM samudaya tattva kahe jAte haiN| ___ yadyapi isa zlokake uttarArdhake eka pAdameM sAta tathA dUsare pAdameM nava akSara haiM phira bhI chandabhaMga nahIM hai / kyoMki yaha zAstra RSipraNIta honese ArSa hai| ataH isake anusAra sAta aura nava akSaravAle anya ASaMchandako prAcIna paramparA thI yahI mAna lenA cAhie // 6 // 657. aba saMsArakI pravRttimeM nimittabhUta duHkha aura samudayatattvake vipakSI jo mArga aura nirodhatattva haiM, unakA vyAkhyAna karate haiM.- . saMsArake sabhI saMskAra kSaNika haiM isa kSaNika bhAvanAko mAgaMtattva aura rAgAdi vAsanAoMke nAzako nirodha arthAt mokSa kahate haiM // 7 // . 658. paramanikRSTa arthAt sabase sUkSma kAlako kSaNa kahate haiN| saMsArake sabhI saMskAra yA padArtha eka kSaNa taka hI rahate haiM aura dvitIya samayameM ve svataH naSTa ho jAte haiM ataeva kSaNika haiN| padArthoko kSaNika mAnaneke viSayameM bauddhoMkI vicAra saraNI isa prakAra hai bauddha-jagatke sabhI padArtha apane-apane kAraNoMse utpanna hote haiN| yaha eka nirvivAda vastu hai| to aba batAie ki ve padArtha apane kAraNoMse vinazvara svabhAva lekara utpanna hote haiM yA 1.-doSA na cintyAH bha. 2 / 2. tvaM zAstrasya bha. 2 / 3. "ayameva ariyo aTuMgiko maggo dakkhanirodhagAminI paTipadA"".-saM. ni. / visuddhi. 195 / 4. "katamaM ca bhikkhave dukkhanirodhaM ariyasacca? yo tassAyeva taNDAya asesavirAganirodho cAgo paTinissaggo matti anaalyo|" dIgha. mahAsati.-visuddhi, 16161 / 5. tatredamuktaM bhagavatA-"kSaNikAH sarvasaMskArA asthirANAM kutaH kriyaa| bhUtiryeSAM kriyA saiva kArakaM saiva coMcyate ||"-ttvsN. paM. pR. 11 / bodhica. pa. pR. 376 / tantravA. pU. 120 / "uktaM ca-kSaNikAH sarvasaMskArAH vijJAnamAtramevedaM bho jinaputrAH yadidaM dhAtukam"-sanmati.TI. pR. 731 / 6. "utpAdAnantarAsthAyi svarUpaM yacca vastunaH / taducyate kSaNaH so'sti yasya tatkSaNikaM matam // tasvasaM. iko. 385 / 7. "tathAhi-bhAvaH svahetIrutpadyamAnaH kadAcitprakRtyA svayaM nazvarAtmaivotpadyate, anazvarAtmA vA"atha anazvarAtmeti pakSastadApi nAzaheturakiMcitkara eva / tasya kenacitsvabhAvAnyathAbhAvasya kartumazakyatvAt |"-trvsN. pU. 140 / Page #70 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA07658syAbhAvaH prasajati / tathAhi-"yadevArthakriyAkAri tadeva paramArthasat" iti| sa ca nityo'rtho'rthakriyAyAM pravartamAnaH krameNa vA pravarteta, yaugapadyena vA / na tAvatkrameNA; yato okasyA arthakriyAyAH karaNakAle tasyAparArthakriyAyAH karaNasvabhAvo vidyate na vaa| yadi vidyate; kutaH krameNa karoti / atha sahakAryapekSayA iti cet tena sahakAriNA tasya nityasya kazcidatizayaH kriyate na vaa| www avinazvara svabhAva lekara ? yadi padArtha avinazvara arthAt sadAsthAyI nitya svabhAvavAle haiM, to nityapadArtha krama tathA yugapat donoM hI prakArase arthakriyA karane meM asamartha honeke kAraNa asat hI siddha hotA hai| kyoMki jo arthakriyA karatA hai vahI paramArtha rUpase sat hai| arthakriyA aura padArthakI sattAmeM vyApyavyApakabhAva hai| arthakriyA vyApaka hai aura padArthakI sattA vyApya hai| arthakriyA kramase hotI hai yA yugapat / jaba nityapadArtha meM krama aura yugapat donoM hI prakArase arthakriyA nahIM banatI arthAt sattvakI vyApaka arthakriyAkA abhAva hai to vyApyabhUta sattAkA abhAva honese avinazvara svabhAvavAlI vastukA bhI abhAva ho jAtA hai| vaha isa prakAra-jaba nitya padArtha koI arthakriyA karanekI taiyArI karatA hai taba vaha una arthakriyAoMko kramase karatA hai yA sabhIko eka sAtha hI kara detA hai ? nitya padArtha samartha-svabhAvavAlA tathA aparivartanazIla hotA hai| usameM na to koI nUtana atizaya yA svabhAva utpanna ho sakatA hai aura na usake kisI vidyamAna svabhAvakA vinAza hI ho sakatA hai| aisI sthitimeM yadi nitya padArtha apane dvArA honevAle kAryoMko kramase karatA hai taba, jisa samaya vaha eka kAryako karatA hai usa samaya usameM dUsare tIsare Adi samayoMmeM honevAlI arthakiyAoMke karanekA svabhAva hai yA nahIM ? yadi eka arthakriyAke kAla meM anya arthakriyAoMke karanekA svabhAva bhI usameM hai; taba vivakSita arthakriyAkI taraha anya arthakriyAe~ bhI usI samaya utpanna ho jAnI caahie| isa taraha sabhI arthakriyAoMkI yugapad utpatti honepara nityameM 'kramase' kArya karanA kahAM siddha huA? nityavAdI-nityameM yadyapi sabhI arthakriyAoMke karaneke svabhAva sadA vidyamAna rahate haiM; para jina-jina kAryoM ke utpAdaka anya sahakAri kAraNa jaba-jaba mila jAte haiM nitya unheM taba-taba utpanna kara detA hai| isa taraha sahakArikAraNoMke kramase, nitya padArtha bhI kramase arthakriyA karatA hai| sahakArI kAraNa to anitya haiM / ataH unakA sannidhAna kramase hI huA karatA hai| - 1. "yathA yat sat tat kSaNikameva, akSaNikatve'rthakriyAvirodhAt tallakSaNavastutvaM hIyate / " hetuSi, pR. 54 / "yadi na sarva sat kRtakaM vA pratikSaNavinAzi-syAdakSaNikasya kramayogapadyAbhyAmakriyA'yogAdarthakriyAsAmarthyalakSaNamato nivRttamityasadeva syAt / sarvasAmopAkhyaM virahalakSaNaM hi nirupAkhyamiti ||"ytr kramayogapadyAyogo na tasya kvacitasAmadhyama, asti cAkSaNike sa iti pravarttamAnamasAmaymasallakSaNamAkarSati / tena yatsitkRtakaM vA tadanityameveti sidhyati / tAvatA sAdhanadharmamAtrAnvayaH sAdhyadharmasya svabhAvahetulakSaNaM siddhaM bhavati / -vAdanyAyaH pR. 6-9 / "krameNa yugapaccApi yasmAdarthakriyA kRtA / na bhavanti sthirA bhAvA niHsattvAste tato matAH // kAryANi hi vilambante kAraNAsannidhAnataH / samarthahetusadbhAve kSepasteSAM hi kiNkRtH|| athApi santi nityasya kramiNaH shkaarinnH| yAnapekSya karotyeva kAryagrAmaM kramAzrayam // sAdhvetatkitu te tasya bhavanti shkaarinnH| ki yogyarUpahetutvAdekArthakaraNena vA // yogyarUpasya hetutve sa bhAvastaiH kRto bhavet / sa cAzakyakriyo yasmAttatsvarUpaM tadA sthitam // kRtI vA tatsvarUpasya nityatAsyAvahIyate / vibhinno'tizayastasmAdyadyasau kArakaH katham ||"-tsvsN, ilo 394-99 / 2. "arthakriyAsamartha yat tadatra paramArthasat / anyat saMvRtisata proktaM; te svasAmAnyalakSaNe // " -pra. vA. 23 / "arthkriyaasaamrthylkssnntvaadvstunH|" -nyAyabi. sU. 115 / 3. krameNa prv-aa.| 4.-kasya arth-k.| 5.-yAH kAle pa.1,2, ma. 1,2 / 6. asyA -m.| Page #71 -------------------------------------------------------------------------- ________________ -kA076 58] bauddhamatam / yadi kriyate; tadA ki pUrvasvabhAvaparityAgena kriyate, aparityAgena vaa| yadi parityAgena; tato'tAdavasthyApatteranityatvam / atha pUrvasvabhAvAparityAgena; tatastasya nityasya tatkRtopakArAbhAvAtki sahakAryapekSayA kartavyam / athAkiMcitkaro'pi sahakArI tena viziSTakAryArthamapekSyate; tadayuktam; yataH "apekSyeta paraH kazcidyadi kurvIta kiNcn| yadakiMcitkaraM vasta ki kenacidapekSyate // 1 // " [pra.vA, 31279] atha tasya prathamArthakriyAkaraNakAle'parArthakriyAkaraNasvabhAvo na vidyate; tathA ca sati spaSTaiva nitytaahaaniH| athAsau nityo'rtho yogapadyenArthakriyAM kuryAt tathA sati prathamakSaNa evAzeSArtha kSaNikavAdI-acchA, yaha batAo ki-jaba sahakArikAraNa nityakI sahAyatA karate haiM, taba ve nityapadArtha meM kucha sAmarthya yA atizaya bhI utpanna karate haiM yA nahIM ? yadi ve nityameM koI nayA atizaya utpanna karate haiM; taba usa samaya nityake sadA-sthAyI pUrvasvabhAvameM kucha parivartana bhI hotA hai ki nahIM? tAtparya yaha ki jisa samaya sahakArikAraNa kisI naye atizaya yA sAmarthyako lekara nityake sAmane upasthita hote haiM usa samaya nitya padArtha usa sAmarthyako grahaNa karate samaya jo ki unameM pahale nahIM thI, apane pUrva-svabhAva arthAt asamartha svabhAvako chor3ate haiM yA nhiiN| .yadi nityane sahakAriyoM-dvArA lAye gaye naye atizayako grahaNa karate samaya apanA pUrva asamartha svabhAva chor3a diyA, jise chor3e binA naye svabhAvakA grahaNa karanA sambhava hI nahIM hai; taba pUrva svabhAvakA parityAga tathA nUtana svabhAvako grahaNa karaneke kAraNa nitya meM kAphI parivartana ho jAyegA aura yaha parivartana nityako sadA sthAyI nityarUpameM nahIM rahane degA, arthAt use anitya banA deg| yadi nitya apane pUrvakAlIna asamartha svabhAvako nahIM chor3atA hai, to isakA spaSTa artha yaha huA ki sahakArikAraNoMne nityakA kucha bhI upakAra nahIM kiyA arthAt usameM kisI bhI navIna atizayakI sRSTi nahIM kii| taba nityako aise akiMcitkara arthAt kucha bhI upakAra nahIM karanevAle-sahakAriyoMkI apekSA hI kyoM hogI? jo thoDA-bahata upakAra karatA hai. yA kisI prayojanako siddhi hotI hai saMsAra usIkI apekSA karatA hai| nityavAdI-yadyapi sahakArI kAraNa nitya padArthameM koI navIna atizaya utpanna nahIM karate aura na usake kisI pUrva svabhAvakA vinAza hI karate haiM phira bhI nitya padArtha viziSTa kAryakI utpattike nimitta una akicitkara sahakAriyoMkI bhI apekSA karatA hai| una sahakAriyoMke sAtha milakara nitya viziSTa kAryako utpanna karatA hai| kSaNikavAdI-ApakA tarka asaMgata hai, kyoMki "para padArtha yadi kucha kArya kare yA kisI prayojanako sAdhe tabhI usakI apekSA kI jA sakatI hai| jo akiMcitkara hai, kisI bhI matalabakA nahIM hai usa bhArabhUta padArthakI, bhalA koI kyoM apekSA karegA? ulaTe aise nikamme padArthase to loga bacanA hI caaheNge|" yadi nityapadArthameM prathama arthakriyA karate samaya dvitIyAdi samayoMmeM honevAle kAryoke utpAdanakI sAmarthya nahIM hai, aura dvitIyAdi samayoMmeM jaba una kAryoMko utpanna honA hai taba vaha sAmarthya A jAtI hai, to batAie usameM nityatA kahAM rahI? kyoMki nityameM jo sAmarthya prathama 1. bhAvasya pri-aa.| 2. tto'nydvsthaaptte-m.2| 3. "apekSeta paraH kArya yadi vidyeta kiMcana / pra, vA. 1279 / 4. kazcitkurvIta yadi ki-bh.2| 5. "yogapadyaM ca naiveSTaM tatkAryANAM kSayekSaNAt / niHzeSANi ca kAryANi sakRtkRtvA nivarttate / sAmarthyAtmA sa dArthaH siddhA'sya kSaNabhanitA ||"-ttvsN. 113 / 4 / Page #72 -------------------------------------------------------------------------- ________________ 46 aamannaahin SaDdarzanasamuccaye [kA07.159kriyANAM karaNAd dvitIyakSaNe tasyAkartRtvaM syAt / tathA ca saivaanitytaapttiH| atha tasya tatsva. bhAvatvAt tA evArthakriyA bhUyo bhUyo dvitIyAdikSaNeSvapi kuryAt; tadasAMpratam; kRtasya krnnaabhaavaaditi| ki ca, dvitIyAdikSaNasAdhyA apyarthasArthAH prathamakSaNa eva prApnuvanti tasya tatsvabhAvatvAt, bhetatsvabhAvatve ca tasyAnityatvaprAptiriti / tadevaM mityasya kremayogapadyAbhyAmartha kriyAvirahAnna svakAraNebhyo nityasyotpAda iti / 59. atha vinazvarasvabhAvaH samutpadyate; tathA ca sati vighnAbhAvAdAyAtamasmaduktamazeSapadArthajAtasya kSaNikatvam / tathA coktamsamayameM nahIM thI vahI dvitIya samayameM utpanna ho gayI hai| kisI bhI avidyamAna svabhAvakA utpanna honA hI anityatA hai| yadi nityapadArtha samasta arthakriyAoMko yugapat-eka hI sAtha eka hI kSaNameM utpanna karatA hai, to prathama kSaNameM hI dvitIyAdi ananta kSaNoMmeM honevAle kAryasamUha utpanna ho jaayeNge| aisI dazA meM phira vaha nitya padArtha dvitIya samayameM kyA kArya karegA? kyoMki usake dvArA utpAdya jitane kArya the ve to pahale hI kSaNameM utpanna ho cuke haiN| isa taraha jo nitya prathama samayameM kartA thA vahI dvitIyAdi samayoMmeM kartRtvako chor3akara akartA bana jAneke kAraNa, athavA jo prathama samayameM yameM kartA honese sat thA vahI dvitIyAdi samayoM meM arthakriyA na karaneke kAraNa asat ho jAnese nitya nahIM raha sakatA hai| usameM kartRtva tathA akartRtva rUpase parivartana honeke kAraNa anityatA hI prApta hotI hai| nityavAdI-nityakA aneka kAryoMke utpanna karanekA samarthasvabhAva pratikSaNa jAgrat rahatA hai / ataH dvitIyAdi samayoMmeM bhI usI svabhAvakI maujUdagI honese vaha unhIM-unhIM kAryoMko karatA rahatA hai, khAlI nahIM baitthtaa| kSaNikavAdI-ApakA ukta kathana to bilakula agrAhya hai, kyoMki-jo kArya prathama samayameM utpanna ho hI cuke haiM, nitya unako dvitIyAdi samayoMmeM dubArA kaise utpanna karegA? eka bAra jo vastu utpanna ho cukI hai, usakI dubArA utpatti kaisI ? nitya padArthameM jaba samasta kAryoM ke utpanna karane meM kAraNabhUta samasta svabhAva eka hI sAtha rahate haiM; to dvitIyAdi kSaNoMmeM honevAle sabhI kArya prathama hI kSaNameM utpanna ho jAne caahie| yadi dvitIyAdi kSaNoMmeM honevAle kAryoMko utpanna karanevAle svabhAva prathama kSaNameM nahIM haiM aura ve dvitIyAdi kSaNoMmeM utpanna hote haiM, to anityatvakA prasaMga spaSTa hI hai / isa prakAra nitya padArtha na to kramase hI arthakriyA kara sakatA hai aura na yugapat hii| ataH 'svakAraNoMse padArtha avinazvara arthAt nitya svabhAvavAlA utpanna hotA hai' yaha pakSa pramANabAdhita hai| 659. yadi svakAraNoMse padArtha kSaNika svabhAvavAlA arthAt vinAzazIla hI utpanna hotA hai, isa pakSameM hamAre dvArA mAne gaye kSaNika siddhAntakA hI samarthana hotA hai / padArtha jaba svabhAvase hI vinAzazIla hai taba usake kSaNika hone meM bAdhA hI kyA ho sakatI hai / isa taraha hamArA kSaNika siddhAnta nirbAdharUpase siddha ho jAtA hai / kahA bhI hai 1. atha tatsva-ma. 2 / 2. "kramAkramAbhAvasyArthakriyAsAmarthyAbhAvena vyAptatvAt / tathA hi na tAvat kramAkramAbhyAmanyaH prakAro'sti, yenArthakriyAsaMbhAvanAyAM kramAkramAmyAmarthakriyAvyAptinaM syAt / tasmAdarthakriyAmAtrAnubaddhatayA tayoranyataraprakArasya / ubhayorabhAve cAbhAvAdarthakriyAmAtrasyeti tAmyAM tasya vyaaptisiddhiH|"-kssnnm, si. pR. 55 / Page #73 -------------------------------------------------------------------------- ________________ -kA07.660] 'boddhamatam / "jAtireva hi bhAvAnAM vinAze heturissyte| yo jAtazca na ca dhvasto nazyetpazcAtsa kena ca // 1 // " 660. nanvanityatve satyapi yasya ghaTAdikasya yadeva mudgarAdisAmagrosAkalyaM tadaiva tadvinazvaramAkalpate na punaH pratikSaNam / tato vinAzakAraNApekSANAmanityAnAmapi padArthAnAM na kSaNikatvamiti; tavetavanupAsitagurorvacaH; yato mudgarAdisaMnidhAne sati yo'sya ghaTAdikasyAntyAvasthAyAM vinAzasvabhAvaH, sa svabhAvastasyaivotpattisamaye vidyate, na vaa| vidyate cet ApatitaM tahi tadutpattisamanantarameva vinazvaratvam / atha na vidyate sa svabhAva utpattisamaye; tahi kathaM pazcAtsa bhavet / athedaza eva tasya svabhAvo yaduta kiyantamapi kAlaM sthitvA tena vinaSTavyamiti cet tahi mudgarAdisaMnidhAne'pyeSa eva tasya svabhAvaH syAt, tato bhUyo'pi tena tAvatkAlaM stheyam, "padArthoM ke vinAzakA kAraNa unako jAti arthAt utpatti yA svabhAva hI hai / arthAt padArtha svabhAvase aise hI utpanna hote haiM jinheM dUsare kSaNameM naSTa ho ho jAnA caahie| jo padArtha utpanna hokara bhI anantara hI naSTa nahIM huA use poche kauna naSTa kara sakegA? arthAt vaha nitya ho jAyegA, usakA kabhI bhI nAza nahIM ho skegaa|" 60. zaMkA-padArtha anitya haiM yaha to samajhameM A jAtA hai, kintu ghaTa Adi padArthoM ke nAzaka hetu mudgara Adi jaba mila jAyeM tabhI unakA vinAza hotA hai, unheM pratikSaNa vinAzI mAnanA kisI bhI taraha ucita nahIM mAlUma hotaa| isalie vinAzaka sAmagrIke milanepara hI vinAzavAle anitya padArthoMkI taba taka to sthiti mAnanI hI cAhie jaba taka ki unake vinAzaka kAraNa nahIM juTa jAte / ataH padArtha kAlAntarasthAyI-anitya-arthAt kucha kAla taka Thaharakara naSTa honevAle haiM, na ki pratikSaNa vinaashii| samAdhAna-yaha zaMkA to usa vyaktikI mAlUma hotI hai jisane guruke pAsase jJAna prApta nahIM kiyaa| Apa yaha batAie ki magara Adi vinAzaka kAraNoMke milanepara ghaTa Adiko antima avasthAmeM jo vinazvara svabhAva prakaTa hotA hai vaha svabhAva una ghaTAdikI utpattike samaya bhI vidyamAna thA yA nahIM? yadi thA, to una ghaTAdi padArthoMko apane usa vinazvara svabhAvake kAraNautpattike bAda hI naSTa ho jAnA caahie| aisI avasthAmeM ve padArtha kAlAntarasthAyI na hokara kSaNika hI siddha hote haiM / yadi vaha svabhAva utpattike samaya nahIM thA; to pIche vaha kahAMse AyegA? kyoMki svabhAva to vastukI utpattike samayase hI hotA hai| yadi Apa kaheM ki 'usakA aisA hI eka vicitra svabhAva hai jo use kucha kAla taka Thahara kara hI naSTa honA cAhie, utpattike anantara kSaNameM hI nahIM' so bhI ThIka nahIM hai, kyoMki yadi usakA kucha kAla taka Thaharakara naSTa honekA svabhAva hai aura svabhAvakA sadA bane rahanekA niyama hai to mudgara Adi vinAzaka kAraNoMke milanepara bhI usakA vaha 'kucha kAla taka Thaharakara naSTa honekA svabhAva' ghaTAdiko aura bhI kucha kAla taka ThaharA degA, turanta naSTa nahIM hone degaa| isa taraha jaba bhI mudgara Adi vinAzaka kAraNa mileMge tabhI vaha kucha kAla taka Thahara kara naSTa honekA svabhAva bIcameM Akara padArthako aura kucha kAla taka ThaharA degA aura isa taraha vinAzaka hetuoMkA prahAra barAbara niSphala hotA jaayegaa| taba Apa ghar3epara eka bAra to kyA sau bAra bhI mudgarase prahAra kiye jAie para ghar3A hara bAra apane kucha kAla taka Thaharakara naSTa honevAle svabhAvase apanI AtmarakSA karatA jAyegA aura isa taraha ghar3A ... 1. vA ka., vaH-pa. 1, 2, ma. 1, 2 / uddhRto'yam-siddhivi, TI.. pR. 29 / 2. tadaiva vina-ma. 2 / 3. vinAzakAraNe'pekSA-ma, 2 / 4. cetahi tadutpattisamayAnantarameva dina-bha. 2 / Page #74 -------------------------------------------------------------------------- ________________ SaDdazanasamuccaye [kA07.661evaM ca mudgarAdighAtazatapAte'pi na vinAzo bhavet, jAtaM kalpAntasthAyitvaM ghaTAdeH, tathA ca jegadvayavahAravyavasthAvilopapAtakapaGkilatA, ityabhyupeyamanicchunApi kSaNakSayitvaM padArthAnAm / prayogastvevam--yadvinazvarasvabhAvaM tadutpattisamaye'pi tatsvarUpaM yathA antyakSaNatighaTasya svarUpam, vinazvarasvabhAvaM ca rUparasAdikamudayata Arabhyeti svbhaavhetuH| tadevaM vinAzahetorakiMcitkaratvAt svahetuta eva padArthAnAmanityAnAmevotpatteH kssnniktvmvsthitmiti| 61. nanu yadi kSaNakSayiNo bhAvAH, kathaM tahi sa evAyam' iti jJAnam / ucyate-nirantarasadRzAparAparakSaNanirIkSaNacaitanyodayAdavidyAnubandhAcca pUrvakSaNapralayakAla eva dIpakalikAyAM dIpakalikAntaramiva tatsadRzamaparaM kSaNAntaramudayate, tena samAnAkArajJAnaparaMparAparicayacirataraparikalpAntakAla taka sthira ho jaayegaa| isa prakAra jaba saMsArakA koI bhI padArtha naSTa nahIM ho sakegA taba saMsArake samasta hiMsyahiMsaka mRtyu Adi vyavahAroMkI vyavasthAkA lopa ho jaayegaa| aura aisI kalpanA karanevAleke mAthepara vyavahArako vyavasthAke vilopakI gaharI pApa kAlimA lgegii| ataH jagatke vyavahArake anusAra padArthoM ko kSaNika mAnanA hI par3egA, ApakA citta apane pUrvagrahake kAraNa bhale hI use na mAnanA cAhatA ho para padArthakI vyavasthA to loka pratItise hotI hai ki kI icchA yA anicchAse nhiiN| ataH jo antameM vinazvara svabhAvavAle haiM ve utpattike samaya bhI vinazvara svabhAvavAle hI rahate haiM jaise ki antameM naSTa honevAle ghar3ekA vinazvara svarUpa yadi antameM rahatA hai to use utpattikAlameM bhI rahanA cAhie anyathA antameM bhI vaha svabhAva kahA~se AyegA ?. usI taraha cUMki jagatke samasta rUpa, rasa Adi bhI antameM vinazvara haiM aura isIlie ve utpattike samayase hI vinazvara svabhAvavAle haiN| yaha kSaNikatvako siddha karanevAle svabhAva hetukA prayoga hai| isa taraha jaba vinAzaka kAraNa vinAzake prati akiMcitkara arthAt nikamme sAbita ho jAte haiM to yaha nirvivAda siddha ho jAtA hai ki padArtha apane kAraNoMse vinAzasvabhAvavAle hI utpanna hote haiN| isa taraha padArtha jaba apane kAraNoMse hI vinazvara svabhAvako lekara utpanna hue haiM taba unheM kona sthira rakha sakatA hai, ve to apane usa svabhAvake kAraNa dUsare hI kSaNameM niyamase naSTa ho hI jaayeNge| yahI padArthoM kI kSaNikatAkA svabhAvamUlaka vivecana hai| 61. zaMkA-yadi padArtha kSaNika haiM arthAt prati samaya naSTa hokara naye-naye utpanna hote haiM to 'yaha vahI hai' yaha sthiratAmUlaka pratyabhijJAna kaise hogA? samAdhAna-'pratyabhijJAna hotA hai' yaha to ThIka hai, para jisa taraha sIpameM cAMdIkA jJAna mithyA hai, usI taraha 'yaha vahI hai' yaha pratyabhijJAna bhI sadRza kSaNoMmeM ekatvakA mithyA bhAna karaneke kAraNa satya nahIM hai| asala bAta to yaha hai ki-padArtha pratikSaNameM vinaSTa ho rahe haiM aura unakI jagaha naye-naye sadRza padArtha turanta hI utpanna ho rahe haiN| dekho dIpakakI lau pratikSaNa naSTa hotI hai aura dvitIya kSaNameM usakI jagaha usa pUrva dIpakalikAke sadRza hI nUtana dIpakalikA 1. jagadvyavasthAlopapAtaka-ma. 2 / 2. -ti yadi ma. 2 / 3. "sadRzAparotpattivipralabdho vA, sadRze hi tadevedamiti buddhiryamaje / 'atrApi sadRzAparotpattivipralabdho lUnapunarjAtakezanakhAdivat..." -pra. vArtikAla. 109 / "tasmAt sadRzAparabhAvanibandhana evAyaM ke zakadalIstambAdiSviva AkArasAmyatAmAtrApahRdayAnAM bhrAnta eva tattvAdhyavasAyo mantavyaH""" (pR. 86) sadRzAparabhAvagraha kRtazca agdirzanAnAmekatvavibhramo lanapanatiSviva nakha kezAdiSviti kinneSyate (pR. 120) / sadRzAparabhAvanibandhanaM caikatayA pratyabhijJAnaM lUnapunarjAteSviva kezanakhAdiSu ityatra virodhAbhAvAditi / " (pR. 136 )-hetubi., ttii.| "tulyetyAdinA bhadantazubhaguptasya parihAramAzaGkate-tulyAparakSaNotpAdAdyathA nityatvavibhramaH / avicchinnasajAtIyagrahe cetsthuulvibhrm:|" -tatvasaM.kA. 1972 / Page #75 -------------------------------------------------------------------------- ________________ -kA0 7.662] * bauddhamatam / NAmAnirantarodayAcca pUrvakSaNAnAmatyantoncheve'pi sa evAyamityadhyavasAyaH prasabhaM prAdurbhavati / dRzyate ca yathA lUnapunarutpanneSu nakhakezakalApAdiSu sa evAyam' iti pratItiH tathehApi ki na saMbhAvyate sujanena / tasmAtsiddhamidaM yatsattakSaNikamiti / ata eva yuktiyuktamuktametat 'kSaNikAH sarvasaMskArAH' iti| 662. atha prastutaM prastUyate-'kSaNikAH sarvasaMskArAH' ityatra itizabdAtprakArArthAt nAstyAtmA kazcana, kiMtu jJAnakSaNasaMtAnA eva santItyAdikamapyatra gRhyate / tato'yamartha:-kSaNikAH sarve padArthAH, nAstyAtmetyAdyAkArA, evamIdRzI yakA 'svArthe kapratyaye, yA vAsanA pUrvajJAnajanitA taduttarajJAne zaktiH kSaNaparamparAprAptA mAnasI pratItirityarthaH, sa mArgo nAmAryasatyam, iha bauddhamate vijJeyo'vagantavyaH / sarvapadArthakSaNikatvanairAtmyAdyAkArazcittavizeSo mArga ityrthH| sa ca nirodhasya kAraNaM drssttvyH| nirantara utpanna hotI hai yaha bAta bArIkIse dekhanepara sahaja hI anubhava meM A jAtI hai| para sAdhAraNatayA loga to yahI samajhate haiM ki-'yaha vahI dIpaka hai|' ThIka isI taraha padArthoM kA atyanta vinAza honepara bhI unako jagaha dUsare naye sadRza padArtha nirantara utpanna honeke kAraNa tathA anAdi kAlIna 'yaha vahI hai| aisI avidyA vAsanAke kAraNa hameM sadRza kSaNoMmeM bhI 'yaha vahI hai aisA ekatva bhAna balAt hotA hai| isakA kAraNa hai hamArI sthUla dRSTi / hama samAna AkAravAle padArthoM meM nirantara cirakAlIna paricayake kAraNa tathA unake pratikSaNa honevAle nirantara sadRza pariNamanase bhramameM par3a jAte haiM aura mAna baiThate haiM ki 'yaha vahI padArtha hai', jabaki vaha pUrvakSaNavartI padArtha samUla naSTa ho cukA hai aura usakI jagaha ThIka vaisI hI zaklavAlA dUsarA nayA hI pratinidhi maujUda hai| dIpakakI bAta jAne dIjie-bAla banavAte samaya hama bAloMko tathA nakhoMko kaTavAkara pheMka dete haiM, para jaba dUsare vaise hI bAla tathA nakha uga Ate haiM taba bhI hamArI sthUlabuddhi 'ye vahI bAla haiM, ye vahI nakha haiN| isa taraha pUrva sadRza bAloM aura nakhoMmeM ekatvakA mithyA bhAna karane lagatI hai| isalie yaha to anAdikAlIna avidyA tathA hamArI sthUla dRSTikA hI camatkAra hai jo hama sadRza padArthoM meM bhI ekatvakA bhAna kara baiThate haiN| isI taraha jagatke sabhI padArtha pratikSaNa naSTa hokara apane naye-naye sadRza rUpoMko dhAraNa karate haiM parantu hama sthUlabuddhi avidyA, vAsanA tathA padArthokI sadRza nirantara utpattise Thage jAte haiM aura unheM 'ye vahI haiN| isa taraha eka mAna lete haiN| isa vivecanase yaha siddha ho jAtA hai ki jo bhI saMsArameM sat hai vaha kSaNika hai| ataH 'sabhI saMskAra kSaNika haiM' yaha yuktiyukta ho kahA gayA hai| 62. aba prastuta zlokakA vyAkhyAna karate haiM-'kSaNikAH sarvasaMskArA iti' yahAM iti zabda prakAravAcI hai / ataH 'koI AtmA nAmakA svatantra tattva nahIM hai kintu pUrvApara jJAnapravAha rUpa santAne hI haiM ityAdi prakAroMkA saMgraha ho jAtA hai| isalie yaha phalitArtha haA ki'sabhI padArtha kSaNika haiM', 'AtmA nahIM hai' ityAdi prakArakI jo vAsanA hai, use bauddhamatake anusAra mArga nAmakA Aryasatya kahate haiN| pUrvajJAnase utpanna honevAle uttarajJAnameM pUrvajJAnase kSaNa paramparAse jo zakti prApta hotI hai use vAsanA yA mAnasI pratIti kahate haiN| tAtparya yaha ki sabhI padArtha kSaNika haiM tathA 'AtmA nahIM hai' ityAdi kSaNika, nairAtmyAdi AkAravAlA citta vizeSa hI mArga hai| yaha mArga Aryasatya nirodhakA kAraNa hotA hai| 2. nakha kezakapAlAdi-ma.2 3.-dyA evamAkArA eva yakA ma. 2 / 1.ca lUna-bha. 2 / 4. viroSasya m.2| Page #76 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 7. 66663. atha caturthamAryasatyamAha-nirodho nirodhanAmakaM tattvaM mokSo'pavarga ucyte'bhidhiiyte| cittasya niklezAvasthArUpo nirodho muktinigadyata ityarthaH / etAni duHkhAdInyAryasatyAni catvAri yAni granthakRtAtrAnantaramevoktAni tAni sautrAntikamatenaiveti vijJeyam // 7 // 64. vaibhASikAdibhedanirdezaM vinA sAmAnyato bauddhamatena tu dvAdazaiva ye padArthA bhavanti tAnapi saMprati vivakSuH zlokamenamAha paJcendriyANi zabdAyA viSayAH paJca mAnasam / dharmAyatanametAni dvAdazAyatanAni ca // 8 // 665. vyAkhyA-paJcasaMkhyAnondriyANi zrotracakSurghANarasanaspairzanarUpANi / zabdAdyAH zabdarUparasagandhasparzAH paJca viSayA indriygocraaH| mAnasaM cittaM yasya zabdAyatanamiti nAmAntaram / dharmAH sukhaduHkhAdayasteSAmAyatanaM gRhaM shriirmityrthH| etAnyanantaroktAni dvAdazasaMkhyAnyAyatanAnyAyatanasaMjJAni tattvAni, caH samuccaye, na kevalaM prAguktAni catvAri du:khAdInyeva, kintvetAni dvAdazAyatanAni ca bhavanti / etAni cAyatanAni kSaNikAni jJAtavyAni / yato bauddhA atraivmbhiddhte| arthakriyAlakSaNaM sattvaM prAguktanyAyenAkSaNikAnnivartamAna kssnnikessvevaavtisstthte| tathA ca sati 663. aba cauthe Aryasatya nirodhakA varNana karate haiN| mokSa yA apavarga-( jisake bAda pavargakA koI bhI akSara na ho arthAt jisameM pavargake antima akSara 'ma'kA prayoga ho aise mokSa ) ko nirodhatattva kahate haiM / arthAt avidyAtRSNA rUpa klezase rahita cittakI ni:kleza avasthA nirodha-mukti kahI jAtI hai| __ abhI jina duHkhAdi cAra AryasatyoMkA granthakArane varNana kiyA hai vaha sautrAntikamatakI dRSTise samajhanA cAhie // 7 // 664. vaibhASika Adi bhedoMko vivakSA nahIM karake sAmAnyase bauddhamatameM jo dvAdazAyatana arthAt bAraha padArtha prasiddha haiM unake kahanekI icchAse isa zlokako kahate haiM pA~ca indriyA~, zabdAdi pAMca viSaya, citta aura sukha-duHkhAdi dharmoMkA AdhAra zarIra ye bAraha Ayatana haiM // 8 // 665. zrotra, cakSu, ghrANa, jihvA tathA sparzana ye pAMca indriyAM, zabda, rUpa, rasa, gandha evaM sparza ye pAMca una indriyoMke viSaya, mAnasa-citta, arthAt zabdAyatana, sukha-duHkha Adi dharmokA Ayatana-gRha arthAt AdhArabhUta zarIra-ye bAraha Ayatana haiM / zlokameM 'ca' zabda samuccayArthaka hai| isase yaha mAlUma hotA hai ki kevala pahale kahe gaye cAra Aryasatya hI nahIM haiM kintu ye bAraha Ayatana bhI haiN| ye Ayatana bhI kSaNika haiN| bauddhoMkA yaha siddhAnta hai ki-arthakriyA rUpa hI sattva hotA hai, jo padArtha arthakriyA karatA hai vahI sat kahA jAtA hai| pahale kahI gayI yuktiyoM ke anusAra nityapadArtha krama tathA yugapat donoM hI prakArase arthakriyA nahIM kara sakatA ataH arthakriyA lakSaNa sattva nityapadArthako chor3akara kSaNika arthameM hI Akara rahatA hai| aisI avasthAmeM yaha anumAna 1. "AyatanAnIti dvAdazAyatanAni-cakkhAyatanaM, rUpAyatanaM, sotAyatanaM, sahAyatanaM, ghAnAyatanaM, gandhAyatanaM, rasAyatanaM, kAyAyatanaM, phoTubbAyatanaM, manAyatanaM, dhammAyatanaM ti / " -vi. ma. pU. 334 / 2.-sparzanAni bha. 2 / Page #77 -------------------------------------------------------------------------- ________________ -kA0 8. 666] bauddhamatam / sulabhaM kSaNikatvAnumAnam-yatsattakSaNikaM, yathA pradIpakalikAdi / santi ca dvAdazAyatanAnIti / anena cAnumAnena dvAdazAyatanavyatiriktasyAparasyArthasyAbhAvAta, dvAdazasvAyataneSveva kSaNikatvaM vyavasthitaM bhvtiiti| 666. tadevaM sautrAntikamatena catvAri duHkhAdIni tattvAni, sAmAnyato bauddhamatena cAyatanarUpANi dvAdaza tattvAni pratipAdya, saMprati pramANasya vizeSalakSaNamatrAbhidhAnIyam, tacca sAmAnya. lakSaNAvinAbhAvIti prathamaM pramANasya sAmAnyalakSaNamucyate-"pramANamavisaMvAdi jJAnam" [pra0 vA0 13] iti / avisaMvAdakaM jJAnaM pramANam / visaMvAdakatvaM cArthaprApakatvena vyAptim, arthAprApakasyAvisaMvAvitvAbhAvAt kezoNDukajJAnavat / arthaprApakatvaM ca pravartakatvena vyApi, apravartakasyArthAprApakaranA bilakula sahaja hai ki-jo-jo sat hote haiM ve saba kSaNika haiM jaise ki dIpakakI lo| dvAdazAyatana bhI sat haiN| isa anumAnase yaha bhI siddha hotA hai ki-bAraha Ayatanase atirikta koI padArtha nahIM hai / ataH kSaNikatva bAraha AyatanoM meM hI rahatA hai / / 66. isa prakAra sautrAntika matake anusAra cAra AryasatyoMkA tathA sAmAnya bauddhamatako dRSTise bAraha AyatanoMke svarUpakA nirUpaNa kiyA hai| aba pramANake pratyakSa aura anumAna ina do bhedoMke lakSaNa kahate haiN| pramANake vizeSoMke lakSaNa to spaSTa rUpase tabhI kahe jA sakate haiM jaba pahale pramANa kaha diyA jAya / ataH pahale pramANa sAmAnyakA lakSaNa kahate haiM "avisaMvAdI jJAnako pramANa kahate haiN|" isase avisaMvAdaka jJAna hI pramANakI koTimeM AtA hai| jo jJAna arthakA prApaka hotA hai vahI jJAna avisaMvAdo kahA jAtA hai| jisa jJAnake dvArA arthakI prApti nahIM hoto vaha avisaMvAdI nahIM ho sktaa| jaise kezoNDuka jJAna / svaccha AkAzameM dhUpase cala-phirakara Aneke bAda bAloM-jaisI yA uNDuka-maccharoM-jaisI kAlI rekhAeM tathA dhabbe mAlUma hote haiM unheM kezoNDuka jJAna kahate haiM / yaha kezoNDuka jJAna keza aura uNDuka-macchara kA pratibhAsa karAke bhI inakI prApti nahIM karAtA ataH prApaka na honese avisaMvAdI bhI nahIM hai| isa taraha avisaMvAditvakA artha prApakatvake sAtha vyApti arthAt avinAbhAva hai| arthaprApakatva pravartakatvake sAtha avinAbhAva rakhatA hai; kyoMki jo jJAna pravartaka hI nahIM hai vaha arthakI prApti bhI nahIM karAtA / isI taraha pravartakatva viSayopadarzakatvase apanA avinAbhAvI sambandha rakhatA hai| jo 1. "na caivAkSaNikasya kvacita kadAcita zaktirasti, kramayogapadyAbhyAM kAryakriyAzaktivirahAt / itthaM ca yat mat sat kSaNikameveti vyAptisiddhiH / naiva pratyakSataH kAryavirahAdvA sarvazaktiviraho'kSaNikatve ucyate, kiMtu tadvyApakavirahAt / tathA hi-kramayogapadyAbhyAM kAryakriyA vyAptA prakArAntarAbhAvAt / tataH kAryakriyAzaktivyApakayostayorakSaNikatve virodhAt nivRttestavyAtAyAH kAryakriyAzaktarapi nivRttiriti sarvazaktivirahalakSaNamasattvamakSaNikatve vyApakAnupalabdhirAkarSati, viruddhayorekatrAyogAt / tato nivRttaM sattvaM kSaNikeSvevAvatiSThamAnaM tadAtmatAmanubhavatIti-'yat sat tat kSaNikameva' ityanvayavyatirekarUpAyA vyApta: siddhinizcayo bhavati |"-hetussi, pR. 146 / 2. "pramANamavisaMvAdi jJAna; arthakriyAsthitiH / avisaMvAdanaM |"-pr. vA. 13 / "avisaMvAdakaM jJAnaM samyagjJAnam |"-nyaayvi. TI. pR. 10 / 3. "loke ca pUrvamupadazitamartha prApayan saMvAdaka ucyate / tadvajjJAnamapi svayaM pradarzitamartha prApayat saMvAdakamucyate / pradarzite cArthe pravartakatvameva prApakatvam, nAnyat / tathA hi-na janayadartha prApayati, api tvarthe puruSaM pravartayat prApayatyartham / pravartakatvamapi pravRttiviSayapradarzakatvameva / na hi puruSaM haThAt pravartayituM zaknoti vijJAnam |"-nyaaybi. To. pr.17| 4. "prAptuM zakyamarthamAdarzayat prApakam / prApakatvAcca pramANam ||"-nyaaybi. TI. pR. 21 / 5. "yathA cirakAlInAdhyayanAdikhinnasya asthitasya nIlalohitAdiguNaviziSTaH kezoNDukAkhyaH kazcinnayanAgre parisphuTati / athavA karasaMmRditalocanarazmiSu yeyaM kezapiNDAvasthA sa kezoNDukaH |"-shaastrdii. yukti. pR. 99 / Page #78 -------------------------------------------------------------------------- ________________ 52 SaDdarzanasamuccaye [ kA0 8. 966 katvAt / tadvadeva pravartakatvamapi viSayopadarzakatvena vyAnaze / na hi jJAnaM haste gRhItvA puruSaM pravartayati, svaviSayaM tUpadarzayatpravartakamucyate prApakaM ceti / svaviSayopadarzakatvavyatirekeNa nAnyatprApakatvam / tacca zaktirUpam / uktaM ca " prApaNazaktiH prAmANyaM tadeva ca prApakatvam" [ ] iti / svaviSayopadarzake ca pratyakSAnumAna eva, na jJAnAntaram / ataste eva lakSaNA, tayozca dvayorapyavisaMvAdakatvamasti lakSaNam / pratyakSeNa hyarthakriyAsAdhakaM vastu dRSTatayAvagataM satpradarzitaM bhavati, anumAnena tu dRSTaliGgAvyabhicAritayAdhyavasitaM satpradarzitaM bhavatItyanayoH svaviSayapredarzakatvameva prApakatvam / yadyapi ca pratyakSasya kSaNo grAhyaH, sa ca nivRttatvAnna prApyate, tathApi tatsaMtAnoSdhyavaseyaH pravRttau prApyata iti 'saMtAnaviSayaM pradazitArthaM prApakatvamadhyakSasya prAmANyam / 'anujJa apane viSayakA yathArtha upadarzana arthAt pratibhAsa yA nizcaya karAtA hai vahI pravRtti meM prayojaka hokara pravartaka hotA hai aura vahI prApaka bhI kahA jAtA hai| jJAna jJAtAkA hAtha pakar3akara to use padArtha taka nahIM le jA sktaa| hAM, vaha to itanA hI kara sakatA hai ki - pramAtAko padArthakA yathArtha upadarzana karA de / jJAnameM isI viSayopadarzana rUpa hI pravartakatA tathA prApakatA hai / svaviSaya ke upadarzanako chor3akara dUsarI koI bhI pravartakatA yA prApakatA jJAnameM nahIM bana sakatI / yaha prApakatA zaktirUpa hai| kahA bhI hai- " prApaNa zaktiko hI prAmANya kahate haiM, aura jJAnameM isa zaktikA honA hI prApakatva hai / " pratyakSa aura anumAna hI apane viSayake yathArtha upadarzaka hote haiM, anya jJAna nahIM / isIlie pratyakSa ora anumAnakA hI lakSaNa kiyA jAnA cAhie / ina donoMkA sAmAnya lakSaNa avisaMvAdakatva hai / pratyakSa to arthakriyA sAdhaka svalakSaNa rUpa vastuko sAkSAt viSaya karake usakA upadarzana karAtA hai / para anumAna liMgadarzanakI viSayabhUta svalakSaNa vastu ke sAtha avinAbhAva rakhanevAlI sAdhya vastukA adhyavasAya karAkara pradarzana karAtA hai, taba avisaMvAdI hotA hai / isa taraha pratyakSa tathA anumAna donoMmeM svaviSayopadarzanarUpa prApakatva hai / [ prazna -- jaba padArtha pratikSaNa vinaSTa ho rahe haiM ataeva pratyakSakA jo arthakSaNa grAhya-viSaya thA vaha to pravRttikAla taka ThaharatA hI nahIM hai jisase vaha usakI prApti karAke avisaMvAdaka bana sake / pratyakSameM prApakatA aura prApakatAmUlaka pramANatA kaise siddha ho sakatI hai ? ] uttara - yadyapi nirvikalpaka pratyakSakA sAkSAt grAhya viSayabhUta padArtha kSaNavartI svalakSaNa hI hai aura vaha dvitIya kSaNameM naSTa ho jAtA hai para usa padArthakA jo santAna hai vaha adhyavaseya - nizcaya viSaya banatA hai arthAt pratyakSase utpanna honevAlA vikalpa jJAna usa padArthake santAnakA adhyavasAya arthAt nizcaya karAtA hai aura vahI santAna pravRttike bAda prApta hotA hai / ataH santAna - ke viSaya meM pradarzita artha kI prApakatArUpa prAmANya pratyakSakA hai / ataH pratyakSa meM tatkSaNavartI svalakSaNa padArtha kI dRSTise prApakatA na bhI bane para santAnakI dRSTise to bana hI jAtI hai / kyoMki grAhya aura adhyavaseya kA ekatvAdhyavasAya hai / 1. " tathA ca pratyakSaM pratibhAsamAnaM niyatamarthaM darzayati / anumAnaM ca liGgasambaddhaM niyatamarthaM darzayati / bhata ete niyatasyArthasya pradarzake / tena te pramANe / nAnyadvijJAnam / " nyAyami. TI. pR. 21 / 2. - Sayadarza - A. / 3. " nocyate yasminneva kAle paricchidyate tasminneva kAle prApayitavyamiti / anyo hi darzanakAlaH, anyazca prAptikAlaH / kintu yatkAlaM paricchinnaM tadeva tena prApaNIyam / abhedAdhyavasAyAcca saMtAnagatamekatvaM draSTavyamiti / " nyAyabi. TI. pR. 26 / 4. " dvividho hi viSayaH pramANasya -- grAhyazca yadAkAramutpadyate, prApaNIyazca yamadhyavasati / anyo hi grAhyo'nyazcAdhyavaseyaH / pratyakSasya hi kSaNa eko grAhyaH / adhyavaseyastu pratyakSabalotpannena nizcayena saMtAna eva / saMtAna eva ca pratyakSasya prApaNIyaH / kSaNasya prApayitumazakyatvAt / " - nyAyabi. TI. pR. 71 / " tathAnumAnamapi svapratibhAse'narthe 'rthAdhyavasAyena pravRtteranarthagrAhi / " nyAyaSi. TI. pR. 71 Page #79 -------------------------------------------------------------------------- ________________ -kA08.667] bauddhamatam / 53 mAnasya tu liGgadarzanena vikalpyaH svAkAro grAhyo na bAhyo'rthaH, prApyastu bAhyaH svAkArAbhedenAdhyavasita iti / tadviSayamasyApi pradarzitArthaprApakatvaM prAmANyam / taduktam-"na hyAbhyAmartha' paricchidya pravatamAno'rthakriyAyAM visaMvAdyate" $ 67. prApyamANaM ca vastu niyatadezakAlAkAraM prApyata iti tathAbhUtavastupradarzakayoH pratyakSAnumAnayoreva prAmANyaM na jJAnAntarasya / tena pItazaGkhAdigrAhijJAnAnAmapi prApakatvAtprAmANyaprasaktina bhavati, teSAM prshitaarthaapraapktvaat| yadadezakAlAkAraM hi vastu taiH pradarzitaM, na tattathA prApyate, yacca yathA prApyate na taistattathA pradarzitam, dezAvibhedena vastubhevasya 'nizcitatvAditi na teSAM pradarzitArthaprApakatA, tato na prAmANyamapi / nApi pramANadvayavyatiriktaM zabdAdikaM pradarzitArtha [prazna-anumAnakA viSaya agni sAmAnya Adi haiM aura sAmAnya padArtha Apake matase anyApoharUpa hai| anyApohakA tAtparya hai vikalpa baddhimeM kalpita yA pratibimbita anugata aakaar| isa taraha anumAnakA viSaya antataH vikalpabuddhi meM pratibimbita AkAra hI hotA hai / ataH jaba anumAna bAhya svalakSaNako viSaya hI nahIM karatA taba usameM arthaprApakatvarUpa avisaMvAditva kaise siddha hotA hai ?] uttara-anumAnAtmaka vikalpa liMgadarzanase utpanna hotA hai| ataH usa anumAna vikalpakA grAhya viSaya vikalpya svIkAra hotA hai| bAhyArtha nhiiN| tAtparya yaha hai ki anumAnavikalpakA AlambanIya viSaya to sAmAnya padArtha arthAt vikalpabuddhimeM pratibimbita svAkAra hotA hai| kintu prApya viSaya to bAhya svalakSaNa hI hotA hai| isa prApya bAhyasvalakSaNakA AlambanIbhUta svAkArake sAtha jise "maiMne jisakA anumAna kiyA thA use hI prApta kara rahA hU~" aisA ekatvAdhyavasAya karake pravatti karanepara arthaprApakatA siddha ho jAtI hai| ataH anumAnameM bhI prApya viSayakI apekSA svaviSayopadarzanarUpa prApakatA aura tanmUlaka prAmANyakA nizcaya ho jAtA hai| isalie anumAna bhI avisaMvAdI honese pramANa hai| kahA bhI hai-"ina pratyakSa aura anumAnase arthako jAnakara pravRtti karanevAle puruSakI arthakriyAmeM koI bhI visaMvAda nahIM dekhA jaataa|" 67, prApta honevAlI vastu niyata deza, kAla tathA AkArameM hI prApta honI caahie| arthAt jisa deza meM jisa samaya tathA jisa AkArameM vastukA pratibhAsa huA ho vaha jaba usI deza, usI samaya tathA usI AkArameM upalabdha ho tabhI saccI arthaprApakatA kahI jA sakatI hai| isa taraha yathArthavastuke pradarzaka pratyakSa aura anumAna ye do hI jJAna pramANa haiM anya jJAna nhiiN| zukla zaMkhameM 'yaha pIlA zaMkha hai' isa prakArakA mithyAjJAna pramANa nahIM hai, kyoMki yaha jisa AkArameM vastukA pratibhAsa karAtA hai usa AkArameM vastuko prApti nahIM hotii| pIta zaMkhako grahaNa karanevAle jJAnane jisa deza, kAla tathA AkArameM vastukA upadarzana karAyA usa deza, kAla tathA pItAdi AkArameM to zaMkha milA nahIM aura jo zukla zaMkha milA usakA usa rUpameM pratibhAsa nahIM huA thaa| isa taraha dezAdibhedase vastubheda honeke kAraNa ukta pItazaMkhajJAnameM visaMvAdakatA hI hai prAmANya nhiiN| isI taraha ina pratyakSa aura anumAna do pramANoMse bhinna zabdajanya AgamAdijJAna bho pradarzita arthake prApakatvarUpa prAmANyake adhikArI nahIM haiM, kyoMki zabda aniyata deza, kAla tathA AkAravAlI vastukA pratipAdana karatA hai, jabaki vastu kisI na kisI deza, kAla yA AkAra / 1. -darzane vika-pa. 1, 2, ma. 1, 2, ka. / 2. *marthe pari-ma, 2 / 3. uddhRtamidam-tasvopa. pR. 29 / sanmati. TI. pR. 418 / nyAyavi. vi. pa. pR. 353, 513 / siddhi vi. To. pR. 23 / anekAntamaya. pra. pR. 135 / 4. natu tathA ma. 2 / 5. taistathA bha. 2 / 6.-tatvAnna teSAM bha. 2 / Page #80 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 8.668prApakatvena pramANam, tatpradarzitasya dezAdhaniyatasyArthasyAsattvena prApnumazakteH / tatpradarzitArthasyAniyatatvaM ca sAkSAtpAraMparyeNa vA prtipaadyaaderrthsyaanupptteH| tataH sthitaM pradarzitArthaprApaNazaktisvabhAvamavisaMvAdakatvaM prAmANyaM dvayoreva / 68. prApaNazaktizca pramANasyAvinAbhAvanimittaM darzanapRSThabhAvinA vikalpene nizcIyate / tathAhi-pratyakSaM darzanAparanAmakaM yato'rthAdutpannaM taddarzakamAtmAnaM svAnurUpAvasAyotpAdanAnizcinvadarthAvinAbhAvitvaM prApaNazaktinimittaM prAmANyaM svato nizcinotItyucyate, na punarjAnAntaraM tannizcAyaMkamapekSate'rthAnubhUtAviva / tato'visaMvAdakatvameva pramANalakSaNaM yuktam // 8 // $69 atha pramANasya vizeSalakSaNaM vivakSuH prathamaM pramANasaMkhyAM niyamayannAhameM rahatI hai / ataH jaisI aniyatadezAdivAlI vastukA zabda pratipAdana karatA hai vaisI vastu prApta nahIM hotI kyoMki vaha hai hI nahIM tathA jaisI niyatadezAdivAlI prApta hotI hai vaisI vastukA kathana karanA zabdakI sAmarthyake parekI bAta hai| zabdake dvArA pratipAdya vastu aniyatadezAdimeM na to sAkSAt upalabdha hotI hai aura na paramparAse ho / tAtparya yaha ki jaba vastu aniyatadezAdivAlI hai hI nahIM taba vaisI vastukA pratipAdaka zabda kaise to prApaka hogA tathA kisa prakAra use pramANa kaheMge? ataH yaha siddha huA ki-pradarzita arthake prApta karaneko zaktiko avisaMvAdakatA kahate haiM aura aisI avisaMvAdakatArUpa pramANatA pratyakSa aura anumAna ina do jJAnoMmeM hI hai| 68. pramANakI prApaNazaktikA arthase. avinAbhAva hai| usakA nizcaya nirvikalpaka darzanake bAda honevAle vikalpa jJAnake dvArA hotA hai| vaha isa prakAra-darzana nAmaka pratyakSa pramANa svayaM kyoMki arthase utpanna huA hai, arthakA darzaka banatA hai-isa bAtakA apane meM nizcaya apane anurUpa vikalpakI utpattike dvArA kara letA hai aura yahI usake prAmANyakA svataH nizcaya hai kyoMki kisI jJAnameM prApaNa zakti hI prAmANyakA nimitta hai aura vaha prApaNa zakti taba hI hotI hai jaba jJAnakA arthake sAtha avinAbhAva ho arthAt vaha arthase sAkSAt yA paramprAse utpanna huA ho / sArAMza yaha hai ki-nirvikalpakadarzana pratyakSa kahA jAtA hai| yaha nirvikalpaka pratyakSa svalakSaNarUpa paramArthasat arthase utpanna hotA hai| yaha nirvikalpa jisa arthase utpanna hotA hai, uttarakAlameM usIke anukUla vikalpako bhI paidA karatA hai| nIlanirvikalpakameM nIla arthase utpanna honekA niyama nIlanirvikalpakase utpanna honevAle 'nIlamidam' isa arthAnusArI vikalpake dvArA kiyA jAtA hai| isa taraha nirvikalpaka pratyakSa apane anantarabhAvI vikalpake dvArA apanI arthAvinAbhAvitAkA nizcaya karatA hai| yahI arthAvinAbhAvitAkA tathA tadrUpa prApaNazaktikA aura tannimittaka pramANatAkA nizcaya kara letA hai| jisa taraha svalakSaNakA anubhava karaneke lie nirvikalpakako anya jJAnakI AvazyakatA nahIM hai usI taraha use apanI pramANatAke nizcayake lie bhI anya jJAnakI apekSA nahIM hotii| isa taraha avisaMvAdakatva hI pramANakA nirdoSa lakSaNa ho sakatA hai / / 8 / / 6 69. aba pramANa vizeSake lakSaNoMkA kathana karaneke pahale pramANakI saMkhyAkA niyamana karate haiM 1. nimittadarza-A., k.| 2. avikalpamapi jJAnaM vikalpotpattizaktimat / niHzeSavyavahArAGga tadvAreNa bhvtytaa||"-ttvsN. iko. 1306 / Page #81 -------------------------------------------------------------------------- ________________ - kA0 9. 6 71 ] matam / pramANe dve ca vijJeye tathA saugatadarzane / pratyakSamanumAnaM ca samyagjJAnaM dvidhA yataH // 9 // $ 70. vyAkhyA - tathAzabdaH prAguktatatvApekSayA samuccaye, cazabdo'vadhAraNe / tato'yamarthaHsaugatadarzane dve eva pramANe vijJeye, na punarekaM trINi catvAri paJca SaD vA pramANAni / etena cArvAkasAMkhyAdiparikalpitaM pramANasaMkhyAntaraM bauddhA na manyanta ityAveditaM bhavati / ke te dve pramANe ityAha 'pratyakSamanumAnaM ca' / kuto dve eva pramANe ityAha- samyagaviparItaM visaMvAdarahitamiti yAvajjJAnaM yato hetorvidhA / sarvaM vAkyaM sAvadhAraNamiti nyAyAd dvidhaiva na tvekadhA tridhA veti / $ 71. atra kecidAhuH - yathAtra dvidhetyukte hi dvidhaiva na tvekadhA tridhA vetyevamanyayogavyavacchedaH, tathA caitro dhanurdhara ityAdiSvapi caitrasya dhanurdharatvameva syAnna tu zauryodAryadhairyAdayaH; " tadayuktam; yataH sarvaM vAkyaM sAvadhAraNamiti nyAye'pyAzaGkitasyaiva vyavacchedaH / parArthaM hi vAkyamabhidhIyate / yadeva ca pareNa vyAmohAdAzaGkitaM tasyaiva vyavacchedaH / caitro dhanurdhara ityAdau cai caitrasya dhanurdharatvAyoga eva parairAzaGkita iti tasyaiva vyavacchedo nAnyadharmasya / iha cArvAka sAMkhyAdaya aika 55 tathA bauddhadarzana meM do pramANa hote haiM eka pratyakSa aura dUsarA anumAna | cU~ki samyagjJAna do hI prakArakA hai ataH pramANa bhI do hI ho sakate haiM adhika nahIM // 9 // SS 70. zlokameM 'tathA' zabda pahale kahe gaye tatvoMke sAtha samuccaya karaneke lie aura 'ca' zabda avadhAraNArthaka hai / isase yaha artha huA ki -sogatadarzana meM do hI pramANa haiM, na to eka aura na tona-cAra-pA~ca athavA chaha ho| isase sUcita huA ki bauddhoMko cArvAkake dvArA nirdhArita pramANakI pratyakSa rUpa eka saMkhyA tathA sAMkhya naiyAyika Adike dvArA mAnI gayI pramANakI pratyakSa, anumAna, Agama aura upamAna rUpase tIna-cAra Adi saMkhyAeM iSTa nahIM haiM / ve do pramANa pratyakSa aura anumAna rUpase hI unheM svIkRta haiM / cU~ki samyak aviparIta arthAt visaMvAdarahita saccA jJAna do hI prakArakA hai, ataH pramANa do hI prakAra ke ho sakate haiN| 'sabhI vAkya sAvadhAraNa arthAt nizcayAtmaka hote haiM' isa nyAyake anusAra pramANa do hI haiM, na to eka aura na tIna hI / 71. zaMkA - jisa prakAra 'do haiM' isakA artha 'do hI haiM kintu eka yA tIna nahIM haiM' yaha anyayogavyavacchedase huA usI prakAra 'caitra dhanurdhara hai' usakA bhI artha anyayogavyavaccheda ke kAraNa 'caitra dhanurdhara hI hai usameM zaurya, audArya, dhairyAdi nahIM hai' aisA hI honA cAhie / arthAt saMkhyAvAcaka do vizeSaNake sAtha evakAra prayukta huA hai / vizeSaNake sAtha prayukta honevAle evakArakA ayogavyavaccheda artha hotA hai| ayoga vyavacchedakA sIdhA artha hai vivakSita vizeSaNake Ayoga arthAt asambandha yA abhAvakA vyavaccheda - nirAkaraNa karanA / isa taraha 'do hI haiM' yaha kahane se dvitvasaMkhyA ke asambandha yA abhAvakA nirAkaraNa karake dvitvasaMkhyAke hI sadbhAvakA nizcaya karanA ucita hai parantu jisa prakAra Apa 'do hI haiM' yahA~ ayoga vyavaccheda bodhaka evakArakA artha 'tIna yA eka nahIM haiM' isa prakAra anyayogavyavaccheda ( anya-bhinna vizeSaNoMke yoga-sambandhakA vyavaccheda - nirAkaraNa ) mAna lete haiM usI taraha 'caitra dhanurdhara hI hai' isa ayogavyavaccheda bodhaka evakArakA bhI 'caitra meM dhanurdharatva hI hai, anya zUratA audArya yA dhairya Adi guNa nahIM haiM' aisA anya guNoMkA niSedharUpa artha prApta hotA hai aura isa taraha zUratA AdikA abhAva honepara to dhanurdharatvakA vidhAna bhI nirarthaka ho ho jAtA hai / 1. " pratyakSamanumAnaM ca pramANaM hi dvilakSaNam / prameyaM tatprayogArthaM na pramANAntaraM bhavet // " -- pra. samu. 112 / " dvividhaM samyagjJAnam / pratyakSamanumAnaM ceti // " - nyAyavi. 112, 3 / 2. te dve ke pra-A. ka. / 3. taduktam sarva-ma. 2 / 4. -do caitra-ma. 2 / do vA cai pa. 1 / Page #82 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 9.672dhyamanekadhA ca samyagjJAnamAhuH, ato niyatadvaividhyapradarzanenaikatvabahutve samyagjJAnasya pratikSipati / evaM cAyamevakAro vizeSaNena vizeSyeNa kriyayA ca saha bhASyamANaH krameNAyogAnyayogAtyantAyogavyavacchedakAritvAt tridhA bhavati yadvinizcayaH "ayogaM yogamaparairatyantAyogameva c|| vyavacchinatti dharmasya nipAto vyatirecakaH // 1 // ".. nipAta evakAraH, vyatirecako nivartakaH"vizeSaNavizeSyAbhyAM kriyayA yaH shoditH| vivakSAto'prayoge'pi tasyArtho'yaM pratIyate // 2 // vyavacchedaphalaM vAkyaM yatazcaitro dhnurdhrH| pArtho dhanurdharo nIlaM sarojamiti vA yathA // 3 // " [pra. vA. 4 / 190-92 ] 672. samyagjJAnasya ca dvaividhyaM pratyakSaparokSaviSayadvaividhyAdavaseyam / yato'tra pratyakSaviSa. samAdhAna-Apako zaMkA ucita nahIM hai, kyoMki-'sabhI vAkya sAvadhAraNa haiM' isase jinakI AzaMkA hotI hai unhIMkA vyavaccheda kiyA jAtA hai| vAkyakA prayoga dUsareko samajhAneke lie kiyA jAtA hai, isalie dUsarA jina bhinna dharmokI AzaMkA karatA hai unhIMkA vyavaccheda kiyA jAtA hai| 'caitro dhanurdharaH' yahAM caitrameM dhanurdharatvake abhAvakI AzaMkA kI gayI thI isalie dhanurdharatvake abhAvakA ho vyavaccheda kiyA jAyegA anya zauryAdi dharmokA nhiiN| 'do hI haiM' yahAM cArvAka pramANakI eka saMkhyA tathA sAMkhyAdi pramANakI tIna Adi saMkhyAeM mAnate haiM, ataH niyata dvitvasaMkhyAke pradarzanase samyagjJAnameM AzaMkita ekatva tathA tritva Adi saMkhyAoMkA vyavaccheda kiyA jAtA hai / isa taraha evakAra tIna prakArakA hotA hai| jaba yaha vizeSaNake sAtha prayukta hotA hai taba ayogavyavacchedakA bodha karAtA hai| ( ayogavyavaccheda-vizeSaNake ayoga-asambandha yA abhAvakA vyavaccheda karanevAlA) jaba yaha vizeSyake sAtha prayukta hotA hai taba anyayogavyavacchedakA bodha karAtA hai| (anyayogavyavaccheda-prakRta vizeSyase anya vizeSyameM vizeSaNoMke yoga-sambandhakA nirAkaraNa krnevaalaa)| tathA jaba yaha evakAra kriyAke sAtha prayukta hotA hai taba atyantAyogavyavacchedakA bodhaka hotA hai / atyantAyogavyavaccheda-atyanta ayoga-asambandhakA vyavaccheda arthAt nirAkaraNa krnevaalaa| vinizcaya granthameM bhI kahA hai "vyatirecaka arthAt vyAvRtti karanevAlA evakAra nipAta, vizeSaNake sAtha prayukta hokara ayogakA, vizeSyake sAtha kahA huA aparase yoga-arthAt anyayogakA, tathA kriyAke sAtha prayukta hokara atyantAyogakA vyavaccheda karatA hai // 1 // " "yadyapi vAkyoMmeM evakArakA prayoga na bhI kiyA jAya to bhI usakA ukta artha vivakSAse hI apane Apa pratIta ho jAtA hai, kyoMki sabhI vAkya vyavaccheda karAnevAle hote haiN| ayogavyavaccheda-jaise 'caitra dhanurdhara hI hai| yahAM caitrameM dhanurdharatvake ayoga-asambandha yA abhAvakA vyavaccheda karake caitrameM dhanurdharatvake sadbhAvakA avadhAraNa kiyA gayA hai| anyayogavyavaccheda-jaise 'pArtha hI dhanurdhara hai' yahAM pArtha-arjunase anya vyaktimeM dhanurdharatvake yoga-tAdAtmyAdisambandhakA vyavaccheda karake pArtha ho meM dhanudharatvakA tAdAtmya sambandha dikhAyA gayA hai| atyantAyogavyavacchada 'jaise saroja nIla hotA hI hai| yahAM sarojameM nIlatva dharmake atyanta ayoga arthAt asambandhakA vyavaccheda karake pUrNarUpase 'hotA hI hai' isa rUpase hone rUpa kriyAkA avadhAraNa kiyA gayA hai / / 2-3 / / 672. yataH viSaya pratyakSa aura parokSa rUpase do hI prakArake haiM, isalie bhI una do prakArake viSayoMko jAnanevAlA samyagjJAna do hI prakArakA ho sakatA hai| bauddhake matameM kSaNika paramANu Page #83 -------------------------------------------------------------------------- ________________ - kA09.672] bauddhamatam / yAdanyaH sarvo'pi parokSo vissyH| tato viSayadvaividhyAttagrAhake samyagjJAne api dve eva bhavato na nyUnAdhike / tatra yat parokSArthaviSayaM samyagjJAnaM tat svasAdhyena miNA ca saMbaddhAdanyataH sakAzAtsAmAnyenAkAreNa parokSArthasya pratipattirUpam, tatastadanumAne'ntarbhUtamiti pratyakSAnumAnalakSaNe dve eva pramANe / tathAhi-na parokSo'rthaH sAkSAtpramANena pratIyate, tsyaaproksstvprskteH| vikalpamAtrasya ca svatantrasya rAjyAvivikalpavadapramANatvAta, parokSArthApratibaddhasyAvazyatayA tadavyabhicArAbhAvAt / na ca svasAdhyena vinA bhUto'rthaH parokSArthasya gamakaH, atiprskteH| dharmiNA cAsaMba. ddhasyApi gamakatve pratyAsattiviprakarSAbhAvAt sa sarvatra pratipattiheturbhavet / tato yadevaMvidhArthaprati. pattinibandhanaM pramANaM tadanumAnameva, tasyaivalakSaNatvAt / tathA ca prayogaH-yadapratyakSa pramANaM tadanumAnAntarbhUtaM yathA liGgabalabhAvi, apratyakSapramANaM ca zAbdAvikaM pramANAntaratvenAbhyupagamyamAnarUpa vizeSa-svalakSaNa to pratyakSakA viSaya hotA hai tathA buddhipratibimbita anyApohAtmaka sAmAnya anumAnakA viSaya hotA hai| isa taraha viSayako dvividhatAse pramANake dvaividhyakA anumAna kiyA jAtA hai| pratyakSa sAmAnya padArthako tathA anumAna svalakSaNarUpa vizeSa padArthako viSaya nahIM kara sktaa| pratyakSake viSayabhUta arthase bhinna sabhI artha parokSa haiN| isa prakAra viSayoMke do prakAra honese unakA grAhaka samyagjJAna bhI do prakArakA hai| vaha na to eka prakArakA hai aura na tIna prakArakA / inameM jo samyagjJAna parokSa padArthako viSaya karatA hai vaha anumAnameM antarbhUta hotA hai| kyoMki vaha apane sAdhyabhUta padArthase avinAbhAva rakhanevAle tathA niyatadharmI meM vidyamAna liMgake dvArA parokSArthakA sAmAnya rUpase avizada jJAna karatA hai| ataH pratyakSa aura anumAna do hI pramANa haiN| vaha isa prakAra-parokSa padArtha pramANake dvArA sAkSAt-vizeSarUpase to pratIta hotA hI nahIM hai| yadi sAkSAt pratIta hone lage to vaha parokSa hI nahIM rahegA kintu pratyakSa koTimeM A jaaygaa| anumAna eka vikalpa jJAna hai| jo vikalpa jJAna nirvikalpase utpanna nahIM hokara mAtra vAsanAse svatantra bhAvase utpanna hotA hai vaha to pramANa hI nahIM hai| jaise manameM 'maiM rAjA hU~' aisA vikalpajJAna kisI rAjya-jaise padArthako sAkSAtkAra karanevAle pratyakSase utpanna na hokara apane hI Apa vAsanA-vizeSase manameM udbhUta hotA hai ataH yaha pramANa nahIM hai| isI taraha jo vikalpa parokSa arthake sAtha avinAbhAva nahIM rakhatA vaha vikalpa niyamase avisaMvAdI nahIM ho sktaa| jo liMgabhUta artha apane sAdhyake abhAvameM bhI ho jAtA hai usase apane sAdhyakA niyamapUrvaka jJAna nahIM ho sktaa| asambaddha liMgase anumAna mAnanepara to cAhe jisa liMgase jisa kisI bhI sAdhyakA anumAna ho jAnA caahie| isI taraha niyata dharmI ke sAtha sambandha nahIM rakhanevAle hetuse yadi sAdhyakA anumAna ho to mahAnasa meM upalabdha honevAle dhUmase himAlaya parvatameM yA sumeruparvatameM bhI agnikA anumAna honA cAhie; kyoMki dharmIse asambaddha hetukI kisI khAsa dharmIse pratyAsattinikaTatA yA kisI avivakSita dharmIse viprakarSa-dUrI nahIM kahI jA sktii| vaha to sabhI dharmiyoMse asambaddha hai ataH use jisa kisI bhI dharmImeM sAdhyakA anumAna karA denA caahie| ataH apane sAdhyake sAtha avinAbhAva rakhanevAle tathA niyatadharmI meM vidyamAna liMgase honevAle jitane bho samyak avisaMvAdI vikalpa jJAna haiM ve saba anumAna pramANameM hI antarbhUta haiN| kyoMki 'avinAbhAvI sAdhanase niyatadharmImeM sAdhyake jJAnako anumAna kahate haiN|' yahI anumAnakA pariSkRta lakSaNa hai| uparyukta vivecanake AdhArase hama ye nizcita anumAna banA sakate haiM-(AgamAdi anumAnameM antarbhUta haiM, kyoMki ve apratyakSa padArthako hI viSaya karanevAle pramANa haiM ) jo apratyakSa padArthako viSaya karanevAle pramANa haiM ve anumAnameM ho antarbhUta haiM jaise ki liMgadarzanase honevAlA anumAna 1.-NA vA sambandhasyApi bha. 2|-nnaa vA sambaddhasyApi pa. 1,2 / Page #84 -------------------------------------------------------------------------- ________________ 58 * SaDdarzanasamuccaye [kA09.673miti svabhAvahetuH / yacca yatrAntarbhUtaM tasya na tato bahirbhAvaH yathA prasiddhAntarbhAvasya kacitkasyApi, antarbhUtaM cedaM pratyakSAdanyatpramANamanumAnamiti svabhAvaviruddhopalabdhiH, antarbhAvabahiviyoMH parasparaparihArasthitalakSaNatayA virodhAt / / 73. Aha paraH-bhavatu parokSaviSayasya pramANasyAnumAne'ntarbhAvaH, arthAntaraviSayasya ca zabdAdestasyAntarbhAvo na yukta iti cet; na; pratyakSa-parokSAbhyAmanyasya prameyasyArthasyAbhAvAt,prameyarahitasya ca pramANasya prAmANyAsambhavAt, pramIyate'nenArtha iti pramANamiti vyutpatyA saprameyasyaiva tasya pramANatvavyavasthiteH / tathAhi-yadavidyamAnaprameyaM na tat pramANaM yathA kezoNDukAdijJAnam, avidyamAnaprameyaM ca pramANadvayAtiriktaviSayatayAbhyupagamyamAnaM pramANAntaramiti kAraNAnupalabdhiH, prameyasya sAkSAtpAramparyeNa vA pramANaM prati kAraNatvAt / taduktam-"nAnanukRtAnvayavyatireka kAraNam, nAkAraNaM viSayaH" iti / rUpa vikalpajJAna, sAMkhya Adike dvArA mAne gaye zabdAdi bhI apratyakSa padArthako viSaya karanevAle pramANa haiN| ( ataH anumAnameM hI unakA antarbhAva honA cAhie )' yaha svabhAva hetu hai / '( AgamAdi anumAnase atirikta nahIM haiM, kyoMki ve usImeM antarbhUta ho jAte haiM ) jisakA jisameM antarbhAva hotA hai vaha usase atirikta pramANa nahIM kahA jA sakatA jaise pratyakSameM antarbhUta cAkSuSapratyakSa, pratyakSase bhinna samasta zabdAdi pramANa bhI cUMki anumAnameM hI antarbhUta haiM ( ataH anumAnase bhinna pramANa nahIM ho sakate ) / ' yaha svabhAvaviruddhopalabdhi hai| antarbhAva tathA bahirbhAvakA parasparaparihArasthiti (jahAM antarbhAva hogA vahA~ bahirbhAva nahIM hogA tathA jahA~ bahirbhAva hogA vahA~ antarbhAva nahIM hogA) rUpa virodha hai| yahA~ bahirbhAvakA jo viruddha svabhAva antarbhAva upalabdha hotA hai vaha apane virodhI bahirbhAvakA pratiSedha siddha karatA hai| ataH yaha hetu svabhAvaviruddhopalabdhi rUpa hai| 73. zaMkA-yaha to ucita hai ki parokSako viSaya karanevAle pramANakA anumAnameM antarbhAva ho, para Agama Adi pramANa to bhinna prakArake hI padArthoM ko viSaya karate haiM ataH unakA bhI anumAnameM antarbhAva karanA kisI bhI taraha ucita nahIM kahA jA sakatA? samAdhAna-yada zaMkA to taba ThIka hotI jaba pratyakSa aura parokSa ina dose bhinna koI tIsarA prameya hotA, jisako ki viSaya karaneke kAraNa Agama Adiko svatantra pramANa ghoSita kiyA jAya / prameyake binA to pramANameM pramANatA hI nahIM A sktii| jisake dvArA prameya jAnA jAtA hai vaha pramANa hai' yaha pramANa zabdakI vyutpatti bhI usake prameyAvinAbhAvako batA rahI hai| ataH jisakA prameya vidyamAna hai vahI pramANa ho sakatA hai| jisa jJAnakA prameya vidyamAna nahIM hai vaha pramANa nahIM ho sakatA jaise svaccha AkAza meM honevAlA keza tathA maccharake AkAravAlA jJAna, cUMki pratyakSa aura anumAnase bhinna Agama Adi pramANoMke viSaya bhI avidyamAna haiM ( ataH ve pramANa nahIM ho sakate )' yaha hetu kAraNAnupalabdhi rUpa hai| padArtha kahIM sAkSAt aura kahIM paramparAse pramANameM kAraNa hotA hI hai| kahA bhI hai-"jisakA jisake sAtha anvaya aura vyatireka nahIM hai vaha usakA kAraNa nahIM ho sakatA tathA jo padArtha jJAnakA kAraNa nahIM hai vaha jJAnakA viSaya bhI nahIM ho sktaa|" isa taraha pramANameM kAraNabhUta prameyako anupalabdhi honese zabda AdimeM pramANatA kA niSedha kAraNAnupalabdhi rUpa hetuse kiyA gayA hai| 1.-bhAvo'yuktaH pa. 1, 2, bha. 1,2 / 2. -tasya ca prAmA-ma. 2 / 3. kAraNaM viSayaH ma. 2 / 4. "ahetuzca viSayaH katham"-pra. vA. 31406 / "nAhetuviSayaH"-pra. vArtikAra. 31406 / "na hyakAraNaM pratItiviSayaH"-hetubi. TI. pa.01 "nAnanukRtAnvayavyatireka kAraNaM nAkAraNaM vissyH"| -nyAyakumu. pR. 610 / sanmati. TI. pR. 510 / siddhivi. TI. pU. 108 / pra. mI. pU. 34 / Page #85 -------------------------------------------------------------------------- ________________ 59 kA0 9. 75] bauddhamatam / 674. pratyakSaparokSAtiriktaM prameyAntaraM nAstIti cAdhyakSeNaiva prtipaadyte| adhyakSa hi puraHsthitArthasAmarthyAdupajAyamAnaM tadgatAtmaniyatapratibhAsAvabhAsAdeva tasyArthasya pratyakSavyavahArakAraNaM bhavati, tadanyArthAtmatAM ca tasya vyavacchindAnamanyatparokSamarthajAtaM sakalaM rAzyantaratvena vyavasthApayattutIyaprakArAbhAvaM ca sAdhayati, adhyakSeNApratIyamAnasya sakalasyArthajAtasyAnyatvena parokSatayA vyavasthApanAt / anyathA tasya tadanyArtharUpatA'vyavacchede svIyarUpatayApi paricchedo na bhavediti na kiMcitpratyakSeNAvagataM bhavet / pratiniyatasvarUpatA hi bhAvAnAM pramANato vyavasthitA / anyathA sarvasya sarvathopalambhAdiprasaGgataH pratiniyatavyavahArocchedaprasaktirbhavet / pratiniyatasvarUpatA cenna pratyakSAvagatA kimanyadrUpaM tena tasyAvagatamiti padArthasvarUpAvabhAsinAdhyakSeNa prameyAntarAbhAvaH pratipAdita eva / 675. anumAnato'pi tadabhAvaHpratIyata eva, anyonyavyavacchedarUpANAmitaraprakAravyavacchedena taditaraprakAravyavasthApanAt / prayogazcAtra-yatra yatprakAravyavacchedena taditaraprakAravyavasthA, na tatra 674. 'pratyakSa aura parokSase bhinna koI tIsarA prameya nahIM hai' isakA sAkSI to svayaM pratyakSa hI hai| pratyakSa sAmane vidyamAna padArthako sAmarthyase utpanna hotA hai aura usa arthake AkAravAlA hone ke kAraNa usakA pratibhAsa usI padArthake svarUpameM hI kendrita hokara usa arthameM pratyakSa vyavahAra karA detA hai / jaise ki ghaTa padArthase utpanna honevAlA pratyakSa ghaTake AkAravAlA honeke kAraNa 'ghaTo'yam' isa rUpase ghaTa padArthake svarUpameM hI sImAbaddha hokara ghaTa arthameM hI pratyakSa vyavahAra karAtA hai| ghaTa pratyakSa kevala ghaTa vyavahAra karake hI cupa nahIM baiThatA kintu apane viSayakA anya samasta ghaTa bhinna padArthose vyavaccheda bhI karatA hai| isa taraha pratyakSa apane niyata viSayameM pratyakSa vyavahAra karAneke sAtha hI sAtha lage hAtha anya padArthoMse vyAvRtti bhI karatA jAtA hai| ye anya padArtha hI jinase ki pratyakSa apane pratyakSabhUta arthako vyAvRtti karatA hai parokSa rAzimeM zAmila hote haiN| basa, padArthoM kI ina pratyakSa aura parokSa do rAziyoMse bhinna koI tIsarI rAzi ho hI nahIM sakatI; kyoMki pratyakSake viSaya nahIM honevAle yAvat pratyakSabhinna padArtha parokSarAzimeM antarbhUta haiN| yadi pratyakSa apane viSayabhUta padArthakA anya para-padArthoM se vyavaccheda na kare to vaha apane viSayakA pratiniyata rUpameM pariccheda hI na kara skegaa| matalaba yaha ki kisI bhI padArthakA pratyakSa ho nahIM ho skegaa| pramANake dvArA to padArthoMkA pratiniyata svarUpa hI vyavasthita hotA hai| pratiniyata svarUpakI vyavasthA anya pararUpakA vyavaccheda karaneke bAda svarUpakA grahaNa karake ho ho hai / yadi pramANa pratiniyata svarUpakI vyavasthA na kare to sabhI padArtha saba AkAroMmeM upalabdha hone lgeNge| aisI dazAmeM jagatse 'yaha jala hai' 'yaha agni hai', ityAdi pratiniyata vyavahArakA ho lopa ho jaayegaa| yadi pratyakSa padArthake pratiniyata svarUpako nahIM jAnatA hai taba Akhira vaha padArthake kisa rUpako jAnegA? isa taraha padArthaka pratiniyata svarUpako jAnanevAlA pratyakSa hI pratyakSa aura parokSase atirikta anya prameyake abhAvako kaha raha 75. anumAnase bhI pratyakSa aura parokSase atirikta tRtIya prameyAntarakA abhAva pratIta hotA hai / jo do vastueM eka-dUsarekA abhAva karake vyavasthita hotI haiM unameM-se kisI ekakA niSedha karanese dUsarekI vidhi apane ho Apa ho jAtI hai| jaise nIlatA anIlatAkA vyavaccheda karake tathA anIlatA nIlatAkA niSedha karake apanA svarUpa lAbha karatI hai, ataH jahAM nIlatAkA 1. -vyavasthAnAt ma. 2 / 2. tulanA-"yatra yatprakAravyavacchedena yaditaraprakAravyavasthAnaM na tatra prakArAntarasaMbhavaH tadyathA nIlaprakAra vyavacchedena anIlaprakArAntaravyavasthAyAM pIte." -hetuSi. TI. pR. 148 / taravasaM.pU. 133-485 / 3. taditaravyavasthAnaM tatra m.2| Page #86 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 10.676 - prkaaraantrsNbhvH| tadyayA pItAdau nIlaprakAravyavacchedenAnIlaprakAravyavasthAyAm / asti ca pratyakSaparokSayoranyataraprakAravyavacchedenetaraprakAravyavasthA vyavacchidyamAnaprakArAviSayIkRte sarvasminprameya iti viruddhopalabdhiH, taktatprakArayoH parasparaparihArasthitalakSaNatvAt / ataH prameyAntarAbhAvAnna prmaannaantrbhaavH| uktaM ca "na pratyakSaparokSAbhyAM meyasyAnyasya saMbhavaH / tasmAtprameyadvitvena pramANadvitvamiSyate // 1 // " [ pra. vA. 2 / 63 ] iti / / atra zAbdopamAnArthApatyabhAvAvipramANAntarANAM nirAkaraNam pratyakSAnumAnayorantarbhAvanaM vo yathA bhavati, tathA pramANasamuccayAdibauddhagranthebhyaH saMmatyAdinanthebhyo vAvagantavyam / granthagauravabhayAttu nocyate / tataH sthitametat-pratyakSAnumAne dve eva pramANe iti // 9 // 676. atha pratyakSalakSaNamAha-- pratyakSa kalpanApoDhamabhrAntaM tatra budhyatAm / niSedha hotA hai vahAM anIlatAkA vidhAna tathA jahAM anIlatAkA niSedha hotA hai vahAM nIlatAkA sadbhAva apane hI Apa ho jAtA hai| anumAnakA prayoga isa prakAra hai-'jahA~ eka prakArakA niSedha karake dUsare prakArako vyavasthA hotI hai vahAM una dose bhinna tatIya prakArako sambhAvanA nahIM hai, jaise pIta AdimeM nIlavakA vyavaccheda karake anIlatAkA vidhAna honepara nIlatA aura anIlatAse bhinna kisI tRtIya prakArako sambhAvanA nahIM hotI / pratyakSa aura parokSa rUpa prakAra bhI eka-dUsarekA vyavaccheda karake svarUpakI vyavasthA karate haiM ataH saMsArake sabhI prameyoMmeM yA to pratyakSatAkA vyavaccheda karake parokSatA hogI athavA parokSatAkA vyavaccheda karake pratyakSatA phalita hogI, ina dose bhinna kisI tIsare prakArako sambhAvanA nahIM kI jA sktii|' yaha hetu viruddhopalabdhirUpa hai| tatprakAra-pratyakSa aura atatprakAra parokSa eka-dUsarekA parihAra karake apanI sthiti rakhate haiN| isa taraha jaba tIsarA prameya hI nahIM hai taba tRtIya pramANako sambhAvanA hI nahIM kI jA sktii| kahA bhI hai "cUMki pratyakSa aura parokSase bhinna koI tIsarA prameya hI nahIM hai ataH do prameya honese do hI pramANa mAne jAte haiN|" Agama, upamAna, arthApatti tathA abhAva Adi pramANAntaroMkA nirAkaraNa tathA inakA inhIM pratyakSa aura anumAna pramANameM antarbhAva karanekI praNAlI pramANasamuccaya Adi bauddhagranthoMse sanmatitarka Adi jaina granthoMse jAna lenI caahie| granthakA kalevara na bar3he isalie isa saMkSipta granthameM una vistRta carcAoMko nahIM likhate haiN| ataH yaha siddha huA ki-pratyakSa aura anumAna do ho pramANa haiN| 576. aba pratyakSake lakSaNakA nirUpaNa karate haiMkalpanApoDha arthAt nirvikalpaka tathA bhrAntise rahita abhrAnta jJAnako pratyakSa kahate haiN| 1. -vanaM yathA bha. 2 / 2. draSTavyam-sanmati TI. pR. 573-590 / prameyaka. pR. 182-195 / nyAya kumu. pR. 189-5 / 9 / 3. "pratyakSa kalpanApoDhaM nAmajAtyAdyasaMyutam // " -pra. samu. 13 / "tatra pratyakSa valpanA'poDhamabhrAntam // " nyAyabi. 1 / 4 / "pratyakSaM kalpanApoDhamabhrAntamabhilApinI / pratItiH kalpanA balaptihetutvAdyAtmikA na tu / " -tattvasaM. zlo. 1214 / Page #87 -------------------------------------------------------------------------- ________________ - kA. 10. SS 77 ] boddhamatam / 61 1 9 77. vyAkhyA -- tatra tayoH pratyakSAnumAnayormadhye pratyakSaM budhyatAM jJAyatAm / tatra pratigatamakSamindriyaM pratyakSam / kIdRzam / kalpanApoDham / zabdasaMsargavatI pratItiH kalpanA' | kalpanA apoDhA apetA yasmAttat kalpanApoDham / nanu bahuvrIhau niSThAntaM pUrvaM nipatati, tato'poDhakalpanamiti syAt / na; " vAhitAgnyAdiSu" iti vAvacanAt, AhitAgnyAdecAkRtigaNatvAnna pUrvanipAtaH / kalpanayA vApoDhaM rahitaM kalpanApoDham nAmajAtyAdikalpanArahitamityarthaH / tatra nAmakalpanA yathA Ditya iti / jAtikalpanA yathA gauriti / AvizabdAd guNakriyAdravyaparigrahaH / tatra guNakalpanA yathA zukla iti / kriyAkalpanA yathA pAcaka iti / dravyakalpanA yathA daNDI bhUstho veti / abhiH kalpanAbhI rahitam, zabda rahitasvalakSaNa janmatvAtpratyakSasya / uktaM ca--" na hayarthe zabdAH santi tadAtmAno vA, yena tasmin pratibhAsamAne pratibhAseran " [ ] ityAdi / etena SS 77. tatra - una pratyakSa aura anumAnameM se pratyakSakA nimnalikhita lakSaNa samajhanA cAhie / jo akSa- indriyoMke pratigata Azrita ho use pratyakSa kahate haiM / zabdasaMsargavAlI pratItiko kalpanA kahate haiM / jo jJAna kalpanAse rahita hai vaha kalpanApoDha arthAt nirvikalpaka hotA hai | zaMkA - bahuvrIhi samAsameM niSThA pratyayAnta zabdakA pUrvanipAta- pahale prayoga hotA hai isalie kalpanApoDhakI jagaha apoDha zabdakA jo ki niSThApratyayAnta hai pUrvanipAta honese 'apoDhakalpanaM ' kahanA cAhie / samAdhAna - vaisA nahIM bhI hotA hai / kyoMki "vA AhitAgnyAdiSu" isa sUtra meM 'vA' hai / ataeva niSThAntakA pUrvanipAta vikalpase hotA hai ata: 'kalpanApoDhaM' ko vaikalpika rUpa mAnanA cAhie / athavA 'AhitAgni' Adi zabdoMkA AkRtigaNa ( zabdoMkI AkRti - svarUpa se hI jinakA bhAna ho jAya ) meM pATha honese unakI saMkhyA nizcita hai| ataeva yahA~ pUrvanipAta nahIM hai / athavA 'kalpanApoDha' padameM bahuvrIhi samAsa na mAnakara 'kalpanAse apoDha - rahita ' aisA tRtIyA tatpuruSa samAsa kara lenA caahie| kalpanApoDha arthAt nAma-vAcakazabda tathA jAti Adi vAcyakI kalpanAse rahita athavA nAma jAti Adike nimittase honevAlI kalpanAoMse rahita jJAnako kalpanApoDha kahate haiM / koI kalpanA nAma- icchAnusAra kI gayI saMjJA - ke anusAra kI jAtI hai, jaise kisI vyaktikA nAma vyavahArake lie Dittha rakha liyA jAtA hai / jAtikI apekSA kI jAnevAlI kalpanA jAtikalpanA kahI jAtI hai, jaise gotvajAtirUpa nimittako lekara kI jAnevAlI gorUpa kalpanA / Adi zabdase guNa, kriyA tathA dravyakI apekSAse kI jAnevAlI kalpanAoMkA saMgraha kara lenA cAhie, 'yaha zukla hai' yaha kalpanA zukla guNa nimittase kI jAtI hai| 'yaha pAcaka hai' yaha kalpanA pacanakriyAko apekSAse hotI hai / daNDa Adi dravya ke sambandhase 'yaha daNDavAlA hai', 'yaha pRthivIpara ThaharA hai' ityAdi kalpanAe~ huA karatI haiM / pratyakSa ina samasta kalpanAoMse rahita hotA hai, tathA vaha aise svalakSaNa rUpa arthase utpanna hotA hai jo ki zabdake saMsargase rahita hai / ataH jaba padArtha meM hI zabdasaMsarga nahIM hai taba usase utpanna honevAle nirvikalpakameM to zabda kI sambhAvanA hI nahIM kI jA sktii| kahA bhI hai - 1. " abhilApasaMsarga yogya pratibhAsA pratItiH kalpanA // " nyAyavi 115 / " atha kalpanA ca kIdRzI cedAha | nAmajAtyAdiyojanA / yadRcchA zabdeSu nAmnA viziSTo'rtha - ucyate Ditya iti / jAtizabdeSu nInA gauriyamiti / guNazabdeSu guNena zukla iti / kriyAzabdeSu kriyayA pAkya iti / dravyazabdeSu dravyeNa cost vivANIti / atra saMbandhaviziSTasyeti kecit / anye tvarthazUnyaiH zabdaireva viziSTo'rthaM iti / - pra. samu. vR. pR. 12 / 2. nA pA-bha. 2 / 3. - nAda-bha. 2 / 4. uddhRtamidam -- nyAya. pra. vR. pR. 35 / aSTasa pR. 118 / nyAyavi. vi. pra. pU. 132 / siddhivi. TI. pU. 90 / Page #88 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA. 10. 6 78 - sthirasthUlaghaTapaTAdibAhyavastugrAhiNaH savikalpakajJAnasya pratyakSatAM nirasyati / punaH kIdRkSaM pratyakSam / abhrAntam, "atasmistadgraho bhrAntiH" [ ] iti vacanAt / nAsadbhUtavastugrAhakaM ki tu yathAvatparasparaviviktakSaNakSayiparamANulakSaNasvalakSaNaparicchedakam / anena nirvikalpakAnAM' bhrAntataimirikAvijJAnAnAM pratyakSatAM pratikSipati / 78. iMdaM pratyakSa caturdhA-indriyajJAnaM mAnasaM svasaMvedanaM yogijJAnaM ca / tatra cakSurAdIndripapaJcakAzrayeNotpannaM bAhayarUpAdi paMcaviSayAlambanaM jnyaanmindriyprtykssm| svaviSayAnantaraviSayasahakAriNendriyajJAnena samanantarapratyayena janitaM manovijJAnaM mAnasama / svaviSayasya ghaTAderindriyajJAnaviSayasyAnantaro viSayo dvitIyaH kSaNaH, tena sahakAriNA saha militvendriyajJAneno. pAdAnena samanantarapratyayasaMjJakena yajjanitaM manovijJAnaM tanmAnasam / samanantarapratyayavizeSaNena "na to svalakSaNarUpa arthameM hI zabda haiM aura na svalakSaNa zabdAtmaka hI hai jisase svalakSaNarUpa arthaka pratibhAsita honepara zabdoMkA avazya hI pratibhAsa ho|" ityaadi| pratyakSake nirvikalpaka vizeSaNase ghaTa-paTAdi bAhya padArthoMko sthira tathA sthUla rUpase grahaNa karanevAle savikalpaka jJAnakI pratyakSatAkA nirAsa ho jAtA hai / pratyakSa abhrAnta-bhrAntise rahita hotA hai| "atasmin-jo padArtha jaisA nahIM hai usameM tadgraha-usa prakArake jJAnako bhrAnti kahate haiM" yaha bhrAntikA lakSaNa hai / ataH pratyakSa asadbhUta arthako grahaNa nahIM karatA, kintu paraspara bhinna, kSaNika paramANurUpa svalakSaNoMkA yathArtha paricchedaka hotA hai / abhrAnta vizeSaNase timira rogiyoM Adiko honevAle bhrAnta nirvikalpakajJAnoMkI pratyakSatAkA nirAsa ho jAtA hai| 678. pratyakSa cAra prakArakA hai-1 indriyapratyakSa, 2 mAnasa, 3 svasaMvedana, aura 4 yogi-vijJAna / cakSurAdi pAMca indriyoMse utpanna honevAle rUpAdi pA~ca bAhyapadArthoMko viSaya karanevAle jJAnako indriya pratyakSa kahate haiN| jisa viSaya kSaNase indriyajJAna utpanna huA hai usI viSayakA dvitIya kSaNa jisameM viSaya rUpase sahakAro kAraNa hai tathA svayaM indriya pratyakSa jisameM upAdAna kAraNa hotA hai usa indriyapratyakSAnantarabhAvI (anuvyavasAyarUpa ) jJAnako mAnasa pratyakSa kahate haiN| svaviSaya-indriya jJAnake viSayabhUta ghaTAdi viSayake anantara-dvitIyakSaNarUpa sahakArIkI sahAyatAse indriyajJAnarUpa samanantarapratyaya-upAdAnakAraNa jisa manovijJAnako utpanna karate haiM vaha mAnasa-pratyakSa kahalAtA hai| indriyajJAnake viSayabhUta arthakA prathamakSaNa to 1. -rUpAnAM bha. 2 / 2. idaM ca catu -prA., k.| 3. "tat caturvidham / ' -nyAyavi. 1 / 7 / 4. -diviSa-bha. 2 / 5. "indriyajJAnam / 8 / indriyasya jJAnam indriyajJAnam / indriyAzritaM yata tat pratyakSam |"-nyaayvi., TI. 18 / 6.-nantaraM vi-A., k.| 7.-pratyayasaMjJakena A., k.| 8. "svaviSayAnantaraviSayasahakAriNendriyajJAnena samanantarapratyayena janitaM tanmanovijJAnam / / sva AtmIyo viSaya indriyajJAnasya tasya anantaraH-na vidyate'ntaramasyeti / antaraM ca vyavadhAnaM vishessshcocyte| tatazcAntare pratiSiddhe samAnajAtoyo dvitIyakSaNabhAvyupAdeyakSaNa indriyavijJAnaviSayasya gRhyate / tathA ca sati indriyajJAnaviSayakSaNAduttarakSaNa ekasaMtAnAntabhUto gRhItaH / sa sahakArI yasyendriyajJAnasya tat tathoktam / dvividhazca sahakArI parasparopakArI ekakAryakArI ca / iha ca kSaNike vastunyatizayAghAnA'yogAdekakAryakAritvena sahakArI gRhyte| viSayavijJAnAbhyAM hi manovijJAnamekaM kriyate yatastadanayoH parasparasahakAritvam / IdRzenendriyavijJAnenAlambanatenApi yogijJAnaM janyate / tannirAsAtha samanantarapratyagrahaNaM kRtam / samazcAsau jJAnatvena anantarazcAsau avyavahitatvena, sa cAso pratyayazca hetutvAt samanantarapratyayaH, tena jnitm| tadanenai kasantAnAntarbhUtayorevendriyajJAna-manovijJAnayonyajanakabhAve manovijJAnaM pratyakSamityuktaM bhavati / tato yogijJAnaM para saMtAnavati nirastama / " -nyAyavi. TI. 119 / Page #89 -------------------------------------------------------------------------- ________________ 63 mmmmmmmm -kA0 10.679] bauddhmtm| yogijJAnasya mAnasatvaprasaGgo nirstH| samanantarapratyayazabdaH svasaMtAnatinyupAdAne jJAne rUDhacA prsiddhH| tato bhinnasantAnavatiyogijJAnamapekSya pRthagjanacittAnAM samanantaravyapadezo nAsti / sarvacittacaittAnAmAtmasaMvedanaM svsNvednm| cittaM vastumAtragrAhakaM jJAnam, citte bhavAzcaittA vastuno vizeSarUpagrAhakAH sukhadukhopekSAlakSaNAH teSAmAtmA yena saMvedyate tat svasaMvedanamiti / bhUtArthabhAvanAprakarSaparyantajaM yogijnyaanm| bhUtArthaH pramANopapannArthaH, bhAvanA punaH punazcetasi smaaropH| bhUtArthabhAvanAprakarSaparyantAjjAtaM yogijJAnam / 79. nanu yadi kSaNakSayiNaH paramANava eva tAttvikAstahi kinnimitto'yaM "ghaTapaTakaTa. indriyajJAnameM hI kAraNa hotA hai ataH mAnasajJAnakI utpattimeM usI viSayakA dvitIya kSaNa hI sahakArI ho sakatA hai| 'indriyajJAnarUpa samanantara pratyayase utpanna hotA hai' isa vizeSaNase yogijJAnameM mAnasa pratyakSatvakA prasaMga nahIM A sakatA, kyoMki yogijJAna meM indriyapratyakSa upAdAna kAraNa nahIM hotA (vaha to bhAvanAprakarSase utpanna hotA hai)| samanantarapratyaya zabda kA prayoga apanI hI santAna meM honevAle upAdAnabhUta pUrvakSaNa meM rUDhise hotA hai ataH hama logoMke jJAnakA sAkSAtkAra karanevAle yogijJAna meM, hamAre jJAna bhinnasantAnavartI honeke kAraNa samanantara pratyayaupAdAna kAraNa nahIM hote, hamAre jJAna to yogijJAnameM viSaya-vidhayA kAraNa hote haiM, ataH ve yogijJAnake prati Alambana pratyaya ho ho sakate haiN| citta arthAt kevala vastuko viSaya karanevAlA jJAna tathA caitta arthAt vastuke vizeSoMko grahaNa karanevAlA jJAna sukha-duHkha-upekSArUpa jJAna / samagra citta aura caittake svarUpakA saMvedana svasaMvedana pratyakSa kahA jAtA hai| citta arthAt vastu mAtrako grahaNa karanevAle jJAna, cittameM honevAle caitta arthAt vastuke vizeSa rUpako grahaNa karanevAle sukha-duHkha tathA upekSAtmaka jJAna, ina donoMke svarUpakA saMvedana svasaMvedana pratyakSa kahalAtA hai| bhUtArtha-vAstavika kSaNika nirAtmaka Adi arthoM kI prakRSTa bhAvanAse yogipratyakSa utpanna hotA hai / bhUtArtha-pramANasiddha padArthoMkI bhAvanA-cittameM bAra-bAra vicAra jaba prakRSTa hotA hai taba usase yogijJAnakI samutpatti hotI hai| 79. zaMkA-yadi kSaNika paramANu rUpa artha hI tAttvika hai taba ghaTa, paTa, caTAI, gAr3I, lAThI Adi sthala arthAkA pratibhAsa kaise hotA hai ? samAdhAna vastutaH ghaTa-paTAdi sthUla padArtha haiM hI nhiiN| yaha to hamArI anAdikAlIna mithyAvAsanAkA hI vicitra paripAka ho rahA hai jo hama logoMko kisI vAstavika Alambanake 1. "sarvacittacattAnAmAtmasaMvedanam // 10 // sarvacittetyAdi / cittam arthamAtragrAhi / caittA vizeSAvasthAgrAhiNaH sUkhAdayaH / sarve ca te cittacaittAzva sarvacittacetAH / sukhAdaya eva sphuTAnubhavatvAta svasaMviditAH, nAnyA cittAvasthetyetadAzaGkAnivRttyarthaM sarvagrahaNaM kRtam / nAsti sA kAcit cittAvasthA yasyAmAtmanaH saMvedanaM na pratyakSaM syAt / yena hi rUpeNAtmA vedyate tadrUpamAtmasaMvedanaM pratyakSam / " -nyAyavi., TI / / 10 / 2. vastuvizeSa-A., ka. / 3. -danaM bhUtA-pa. 1, 2, bha. 1, 2 / 4. "bhUtArtha bhAvanAprakarSaparyantajaM yogijJAnaM ceti / 11 / bhUtaH sadbhuto'rthaH / pramANena dRSTazca sadbhUtaH / yathA catvAryAyaMsatyAni / bhUtasya bhAvanA punaH punazcetasi vinivezanam / bhAvanAyAH prakarSo bhAvyamAnArthAbhAsasya jJAnasya sphuTAbhavArambhaH / prakarSasya paryanto yadA sphuTAmatvamISadasaMpUrNa bhavati / yAvaddhi sphuTAbhatvamaparipUrNa tAvat tasya prakarSagamanam / saMpUrNa tu yadA tadA nAsti prkrssgtiH| tataH saMpUrNAvasthAyAH prAktanyavasthA sphuTAbhatvaprakarSaparyanta ucyate / tasmAt paryantAd yajjAtaM bhAvyamAnasyArthasya saMnihitasyeva sphuTatarAkAragrAhijJAnaM yoginaH pratyakSam / " -nyAyabi. TI. 1 / 5. -pttshkttk.| -paTakaTalakuTA bha. / Page #90 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 10.680zakaTalakuTAdisthUlArthapratibhAsa iti cet, nirAlambana evAyamanAdivitathavAsanApravartitasthUlAvibhAso niviSayatvAdAkAzakezavatsvapnajJAnavadveti / yaduktam-- "bAhayo na vidyate yarthoM yathA bAlavikalpyate / vAsanAluThitaM cittamarthAbhAse pravartate // 1 // " iti / "nAnyo'nubhAvyo buddhayAsti tasyA nAnubhavo'paraH / grAhayagrAhakavedhuryAtsvayaM saiva prakAzate // 2 // " [pra. vA. 23327 ] iti ca / $80. nanu pratyakSeNa kSaNakSayiparamANusvarUpaM svalakSaNaM kathaM saMvedyata iti cet / ucyatepratyakSaM hi vartamAnameva sannihitaM vastuno rUpaM pratyeti, na punarbhAvi bhUtaM tat, asnnihittvaattsy| tahi pratyakSAnantaraM nIlarUpatAnirNayavatkSaNakSayanirNayaH kuto notpadyata iti cet / ucyate-tadaiva smRtiH pUrvadezakAladazAsaMbandhitAM vastuno'dhyavasyantI kSaNakSayanirNayamutpadyamAnaM nivArayati / binA hI nAnA prakArake sthUla padArthoM kA pratibhAsa hotA hai| jisa prakAra svaccha AkAzameM kezakA pratibhAsa hotA hai athavA svapnameM nAnA prakArake arthoMkA vicitra pratibhAsa hotA hai usI prakAra ye ghaTa-paTAdi sthUla pratibhAsa nirAlambana niviSaya tathA mithyA hai| kahA bhI hai "bAla "bAla arthAt mithyA vAsanAse kaluSita ajJAnI loga jisa-jisa sthira. sthala Adi rUpase padArthoM kI kalpanA karate haiM vastutaH artha usa rUpase kisI bhI taraha bAhyameM apanI sattA nahIM rkhtaa| satya to yaha hai ki hamArI mithyAvAsanAke kAraNa citta hI una-una arthoke AkArase pratibhAsita hotA hai // 1 // tathA, "buddhike dvArA anubhAvya-anubhava karane yogya koI grAhya padArtha nahIM hai aura na buddhiko grahaNa karanevAlA anya koI grAhaka anubhava hI hai| ataH yaha buddhi grAhya-grAhaka bhAvase rahita hokara svayaM hI prakAzamAna hotI hai // 2 // " 680. zaMkA-pratyakSake dvArA kSaNika paramANurUpa svalakSaNakA anubhava kaise hotA hai ? samAdhAna-pratyakSa vastuke sannihita-sAmane upasthita tathA vartamAna rUpako hI jAnatA hai| vaha vastuke atIta tathA bhaviSyat rUpako nahIM jAna sakatA; kyoMki ye svarUpa na to sannihita ho haiM aura na vartamAna ho| padArthake zuddha vartamAna rUpakA pratibhAsa ho usakI kSaNikatAkA pratibhAsa hai| zaMkA-yadi pratyakSase kSaNikatAkA jJAna ho jAtA hai taba jisa prakAra nIla pratyakSase nIlarUpatAkA nirNaya karanevAlA 'nIlamidam' yaha vikalpajJAna utpanna hotA hai usI taraha pratyakSake bAda hI usakI kSaNikatAkA nizcaya karanevAlA 'kSaNikamidam' yaha vikalpa kyoM nahIM utpanna hotA? 1. "tasmAdanAditathAbhUtAnumAnaparamparApravRttamanumAnamAzritya bahirarthakalpanAyAM grAhyagrAhakasaMvedanakalAnApravRttaH grAhyAdikalpanA, paramArthataH saMvedanamevAvibhAgamiti sthitam / " -pra. vArtikAla. pa. 398 / yuktyopapannA hi satI prakalpya yadvAsanAmarthanirAkriyeyam / tathApi bAhyAbhiniveza eSa jagad grahagrastamidaM samastam // tasmAdvibhakta AkAraH sakalo vAsanAbalAt / bahirarthatvarahitastato'nAlambanA matiH // ata eva sarve pratyayA anAlambanAH pratyayatvAtsvapnapratyayavaditi pramANasya prishuddhiH| tathA hIdamevAnAlambanatvaM yadAtmAkAravedanatvam |-pr. vArtikALa. pa. 359 / 2. -marthoM bhAva: pra. bha. 2 / 3. -tate // 1 // naanyo-aa.| 4. tasya bha. 2 / 5. 'nAnyo'nubhAvyastenAsti tasya nAnubhavo'paraH / tasyApi tulyacodyatvAt svayaM saiva prakAzate // " -pra. vA. 2 / 327 / 6. tadaivaM smR-maa.| Page #91 -------------------------------------------------------------------------- ________________ -kA0 10.681] bauddhamatam / ata eva saugatairidamabhidhIyate-darzanena kSaNikAkSaNikatvasAdhAraNasyArthasya viSayokaraNAt; kutazcibhramanimittAdakSaNikatvArope'pi na darzanamakSaNikatve pramANaM kintu pratyutApramANam, viparItA'dhyavasAyAkrAntatvAt, kSaNikatve'pi na tat pramANam anurUpAdhyavasAyAjananAt / nIlarUpe tu tthaavinishcykrnnaatprmaannmiti| tato yuktamuktaM nirvikalpakamabhrAntaM ca pratyakSamiti / / 81. atra 'abhrAntam' iti vizeSaNagrahaNAdanumAne ca tadagrahaNAdanumAnaM bhrAntamityAvedayati / tathAhi-bhrAntamanumAnam, sAmAnyapratibhAsitvAt, sAmAnyasya ca bahiHsvalakSaNe vyatirekAvyatirekavikalpAbhyAmapAkriyamANatayA'yogAt, sAmAnyasya svalakSaNarUpatayAnumAnena vikalpanAt / atasminnasvalakSaNe tadgrahasya svalakSaNatayA paricchedasya bhrAntilakSaNatvAt / prAmANyaM punaH praNAlikayA bahiHsvalakSaNabalAyAtatvAvanumAnasya / tathAhi-nArtha vinA tAdAmyatadutpattirUpasaMbandhapratibaddhaliGgasadbhAvaH, na tadvinA tadviSayaM jJAnam, na tajjJAnamantareNa prAgavadhAritasaMbandhasmaraNama, tadasmaraNe nAnumAnamityarthAvyabhicAritvAd bhrAntamapi pramANamiti sNgiiyte| samAdhAna-nivikalpaka darzanake dvArA jisa samaya padArthaka kSaNikatvakA anubhava hotA hai ThIka usI samaya usa padArthako pUrvadeza sambandhitA, pUrvakAla sambandhitA tathA pUrvadazAkA smaraNa hotA hai aura usase yaha mAlUma hone lagatA hai ki-'yaha vahI padArtha hai jo usa vezameM thA, yaha vahI padArtha hai jo pahale bhI maujUda thA, yaha vahI padArtha hai jo usa avasthAmeM thA' ityaadi| yahI sthiratAkA smaraNa 'kSaNikamidam' isa vikalpajJAnako nahIM hone detaa| isIlie bauddha kahate haiM ki-nirvikalpaka darzanake dvArA to kSaNika aura akSaNika ubhaya sAdhAraNa vastumAtrakA grahaNa hotA hai, ataeva bAdameM kisI vibhrama nimittase vastumeM akSaNikatvakA Aropa ho jAya taba bhI nivikalpako akSaNika aMza meM pramANa nahIM mAnA jA sakatA, balki viparIta adhyavasAyase yukta honeke kAraNa vaha akSaNika aMzameM apramANa hI hai| kSaNika aMzameM bhI vaha pramANa nahIM hai| kyoMki usane 'kSaNikamidam' isa prakArake anukUla vikalpako utpanna nahIM kiyaa| vaha to kevala nIlAMzameM 'yaha nIla hai' isa prakArake anukUla vikalpako utpanna karaneke kAraNa pramANa hai / isalie ThIka hI kahA hai ki abhrAnta nirvikalpaka jJAna pratyakSa hai| 181, pratyakSake lakSaNameM 'abhrAnta' vizeSaNakA grahaNa kiyA gayA hai tathA anumAnake lakSaNameM aisA koI vizeSaNa nahIM hai, isalie sUcita hotA hai ki-anumAna bhrAnta hai / vaha isa prakAraanumAna bhrAnta hai kyoMki vaha sAmAnya padArthako viSaya karatA hai| sAmAnya padArtha to 'vaha svalakSaNarUpa vyakiyoMse bhinna hai yA abhinna' ityAdi vikalpoMse khaNDita ho jAneke kAraNa siddha nahIM hotA parantu anumAna usa mithyA sAmAnyako hI svalakSaNa rUpase grahaNa karatA hai| isalie atasmin-jo svalakSaNa nahIM hai aise sAmAnyameM tadgraha-svalakSaNa rUpase pariccheda karanA hI to anumAnakI bhrAntatA hai / yadyapi anumAna uktarUpase bhrAnta hai phira bhI vaha paramparAse bAhya svalakSaNake balase utpanna hotA hai ataeva pramANa hai / vaha isa prakAra-yadi svalakSaNarUpa dhUmAdi athaM na hoM taba tAdAtmya yA tadutpattirUpa avinAbhAva sambandha rakhanevAle liMgako hI sambhAvanA nahIM hai| jaba liMga hI nahIM hai taba liMgajJAna kaise hogA? liMgajJAnake abhAvameM pahale nizcita kI gayI 1. -tAvasAyA-pa. 1, 2, ma. 1, 2 / 2. "tathA abhrAntagrahaNenApyanumAne nivatite kalpanApoDhagrahaNaM vipratipattinirAkaraNArtham / bhrAntaM hi anumAnaM svapratibhAse'narthe'rthAdhyavasAyena pravRttatvAt / pratyakSaM tu grAhye rUpe na viparyastam / " -nyAyabi. TI. pR. 40 / 3.-sya hi bahiH bha. 2 / 4. "tathA'numAnamapi svapratibhAse'narthe'rthAdhyavasAyena pravRtteranarthagrAhi / sa punarAropito'rtho gRhyamANaH svalakSaNatvenAvasIyate yataH, tataH svalakSaNamavasitaM pravRttiviSayo'numAnasya / anarthastu graahyH|" nyAyabi. TI. pR.71 / 5.-yA vA pari-bha.2 6.-balASAnatvAda-bha. 2 / 7.-bandhaliGga-bha. 2 / Page #92 -------------------------------------------------------------------------- ________________ yajjJAnaM tadanumAnasA yaarthH| atra zloke caramapAtasya tathA trirUpeNa liGgana SaDdarzanasamuccaye [ kA0 10.682taduktam-"atasmistadgraho bhrAntirapi saMdhAnataH pramA" [ ] iti / amumevArtha dRSTAntapUrvakaM [vi] nizcaye dharmakItirakIrtayat / yathA "mnniprdiipprbhyormnnibuddhyaabhidhaavtoH| mithyAjJAnAvizeSe'pi vizeSo'rthakriyAM prati // 1 // yathA tthaa'ythaarthtve'pynumaantdaabhyoH| arthakriyAnurodhena pramANatvaM vyavasthitam / / 2 // " [pra. vA0 219758 ] iti // 682. athAnumAnalakSaNamAha trirUpAlliGgato liGgijJAnaM tvanumAnasaMjJitam // 10 // "trirUpAlliGgataH" ityAdi / trINi rUpANi pakSadharmatvAdIni vakSyamANAni yasya tat trirUpaM trisvbhaavmityrthH| tasmAtrirUpAlliGgAkhetoH samyagavagatAlliGginnaH parokSasya vastuno yajjJAnaM tadanumAnasaMjJitaM pramANam / anu pazcAlliGgagrahaNAdanantaraM parokSasya vastuno mAnaM jJAnamanumAnamiti hnumaanshbdsyaarthH| atra zloke caramapAdasya navAkSaratve'pyArSatvAnna dossH| idamatra tattvam-yathA jane chatrAdiliGgadRSTeliGgI rAjA nizcIyate, tathA trirUpeNa liGgana vyAptike smaraNakI bhI sambhAvanA nahIM hai aura jaba vyAptikA hI smaraNa na hogA taba anumAnakI utpatti kahA~se hogI? isa taraha anumAna yadyapi bhrAnta hai phira bhI usameM paramparAse arthake sAtha sambandha honeke kAraNa pramANatA svIkAra kara lI jAtI hai| kahA bhI hai "anumAna atasmin arthAt jo svalakSaNa rUpa nahIM hai usa mithyA sAmAnyameM tadagraha arthAt svalakSaNAtmakatAko grahaNa karaneke kAraNa yadyapi bhrAnta hai phira bhI padArthake sAtha paramparA sambandha honeke kAraNa pramANa hai|" isI bAtako dharmakIrtine vinizciya granthameM dRSTAnta dekara isa prakAra samajhAyA hai-"jaise maNikI prabhAmeM honevAlA maNijJAna tathA dIpakakI prabhAmeM honevAlA maNijJAna ye donoM hI jJAna AlambanakI dRSTise bhrAnta haiM phira bhI ukta donoM jJAnoMse pravRtti karanevAle puruSoMkI artha-kriyAmeM vizeSatA hotI hI hai| arthAt maNiprabhAmeM maNibuddhivAleko maNikI prApti ho jAtI hai para pradIpaprabhAmeM maNibuddhi karanevAleko maNi nahIM miltii| usI taraha anumAna aura anumAnAbhAsa yadyapi donoM mithyA haiM phira bhI anumAnase pravRtti karanepara arthakriyA ho jAtI hai ataH usameM pramANatA hai anumAnAbhAsameM nahIM // 2 // " 682. aba anumAnakA lakSaNa kahate haiM pakSadharmatva, sapakSasattva tathA vipakSAsattva ina tIna rUpavAle liMgase honevAlA sAdhyakA jJAna anumAna kahalAtA hai // 10 // pakSadharmatva, sapakSasattva tathA vipakSa vyAvRtti ina tIna svabhAvavAle liMgake yathArthajJAnase parokSa sAdhyake jJAnako anumAna kahate haiN| liMga jaba acchI taraha jJAta ho jAtA hai tabhI sAdhyakA jJAna karA sakatA hai| 'anu arthAt liMga-jJAnake pazcAt parokSa vastukA mAna arthAt jJAna, anumAna kahalAtA hai' yaha anumAna zabdakA artha hai| yadyapi isa zlokake cauthe pAdameM nava akSara haiM, para yaha zloka RSipraNIta honese zuddha hI hai, usameM koI doSa nahIM hai| jisa prakAra kisI manuSyake Upara lage hue chatra, caMvara Adi cihnoMse 'yaha rAjA hai' yaha nizcaya hotA 1. -saMbandhataH bha. 2 / 2. "bhrAntirapi ca vastusaMbandhena pramANameva"-pra. vArtikAla. 31175 / "tadAha nyAyavAdI-bhrAntirapi saMbandhataH prmaa|" -nyAyaSi. dharmo. pR. 78 / udadhatamidama"bhrAntirapi arthasaMbandhataH pramA' -tatvopa. pR. 30 / sanmati. TI. pR. 486 / siddhi vi. TI. pa. 82 / 3. -mAnaM tadA tayoH ka., A. / 4. tathAnumAna-A., ka. / 5. "tatra svArtha trirUpAlliGgAd yadanumeye jJAnaM tadanumAnam |"-nyaaybi. 23 / Page #93 -------------------------------------------------------------------------- ________________ 67 - kA0 10.684] bauddhamatam / dhUmAdinA kacidupalabdhena parokSaH padArtho liGgI vahnayAdistatra san' vijnyaayte| idaM ca linggaallinggijnyaanmnumaanmbhidhiiyte| 683. tacca dvedhA-svArtha parAthaM ca / yadA ca trirUpAlliGgAt svayaM liGginaM sAdhyaM pratipadyate, tadA svArthamanumAnam / yadA tu paraM prati sAdhyasya pratipattaye trirUpahetvabhidhAnaM tavA parArthamanumAnamiti / 'liGgijJAnaM tu' iti, atra tuzabdo vizeSaNArtha idaM vishinsstti| . 184. atra yattrirUpaM liGga liGgino gamakamuktaM talliGgamanupalabdhisvabhAvakAryabhedAttridhaiva bhavatIti / tatrAnupalabdhizcaturSA vaya'te muulbhedaapekssyaa| tadyathA-viruddhopalabdhiH, viruddhakAryopalabdhiH, kAraNAnupalabdhiH, svabhAvAnupalabdhizca / tatra viruddhopalabdhiryathA nAtra zItasparzo'gneH / viruddhakAryopalabdhiyathA nAtra zItasparko dhuumaat| kAraNAnupalabdhiryathA nAtra dhUmo'gnyabhAvAt / svabhAvAnupalabdhiryathA nAtra dhUma uplbdhilkssnnpraatsyaanuplbdhH| zeSAstu saptApyanulabdhayo dharmabindu (nyAyabindu) prabhRtizAstrapratipAdito eSveva caturSa bhedeSvantarbhavantIti hai usI taraha trirUpavAle dhUmAdi liMgoMke dvArA parokSa agni Adi padArthoMkI sattAkA jJAna ho jAtA hai| yahI liMgase honevAlA liMgi-sAdhyakA jJAna anumAna kahalAtA hai| 383. vaha anumAna do prakArakA hotA hai-1 svArtha aura 2 parArtha / trirUpaliMgako dekhakara svayaM liMgi arthAt sAdhyakA jJAna karanA svArthAnumAna hai| jaba parako sAdhyakA jJAna karAneke lie trirUpa hetukA kathana kiyA jAtA hai taba usa hetuse parako honevAlA sAdhyakA jJAna parArthAnumAna kahalAtA hai / zlokameM AyA huA 'tu' zabda liMgake bhedoMko sUcita karatA hai| 84. zloka meM jisa trirUpavAle liMgako sAdhyakA gamaka kahA gayA hai vaha liMga tIna prakArakA hai-1 anupalabdhi hetu, 2 svabhAva hetu tathA 3 kAryahetu / anupalabdhi mUlabhedoMkI apekSAse cAra prakAra kI hai-1 viruddhopalabdhi, 2 viruddhakAryopalabdhi, 3 kAraNAnupalabdhi tathA 4 svabhAvAnupalabdhi / viruddhopalabdhi-yahAM zItasparza nahIM hai, kyoMki zItasparzako virodhI agni maujUda hai| viruddhakAryopalabdhi-yahA~ zItasparza nahIM hai, kyoMki zItasparzake virodhI agnikA kArya dhUma upalabdha ho rahA hai| kAraNAnupalabdhi-yahA~ dhUma nahIM hai, kyoMki yahAM dhUmakA kAraNa agni nahIM pAyI jAtI / svabhAvAnupalabdhi-yahAM dhUma nahIM hai kyoMki upalabdhi lakSaNa prApta honepara bhI usakI upalabdhi nahIM ho rahI hai, athavA dRzya hokara bhI vaha upalabdha nahIM ho rahA hai| upalabdhi lakSaNa prAptakA artha hai-dhUmakI upalabdhikI yAvat sAmagrIkA samavadhAna honaa| anupalabdhike zeSa sAta 1. sadvijJA-bha. 2, k.| 2. "anumAnaM dvidhA / svArtha parArthaM ca / " -nyAyavi. 21,2 / 3. "trirUpANi ca trINyeva liGgAni / anupalabdhisvabhAvaH kArya ceti |"-nyaayssi. 110,11 / 4. -zca / viru-A., ka., pa. 1, 2, bh.1| 5. "sA ca prayogabhedAdekAdazaprakArA / 30 / svabhAvAnupalabdhiryathA-nAtra dhUma upalabdhilakSaNaprAptasyAnupalabdheriti / 31 / kAryAnupalabdhiryathA-nehApratibaddhasAmarthyAni ghUmakAraNAni santi, dhUmAbhAvAditi / 32 // vyApakAnupalabdhiryathA-nAtra zizapA, vRkSAbhAvAditi / 33 / svabhAvaviruddhopalabdhiryathA-nAtra zItasparzo vahveriti / 34 // viruddhakAryopalabdhiryathAnAtra zItasparTI dhUmAditi / 35 / viruddhavyAptopalabdhiryathA-na dhruvabhAvI bhUtasyApi bhAvasya vinAzaH, hetvantarApekSaNAditi / 36 / kAryaviruddhopalabdhiryathA-nehApratibaddha sAmarthyAni zItakAraNAni santi, vahveriti / 37 vyApakaviruddhopalabdhiryathA-nAtra tuSArasparzo vahveriti / 38 / kAraNAnupalabdhiryathAnAtra dhUmo vahnayabhAvAditi / 39 / kAraNaviruddhopalabdhiryathA-nAstha romaharSAdivizeSAH, sannihitadahanavizeSatvAditi / 40 / kAraNaviruddha kAryopalabdhiryathA-na romaharSAdivizeSayuktapuruSavAnayaM pradezaH dhUmAditi 41 ime sarve kAryAnupalabdhyAdayo dazAnupalabdhiprayogAH svabhAvAnupalabdhI saMgrahamupayAnti // 42 // " -nyAyabi. suu.10-12| Page #94 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 10. 685 - pratibhedarUpatvAnnAtra pRthagabhihitAH / svabhAvaheturyathA vRkSo'yaM zizapAtvAt / kaaryheturythaa-agnirtrdhuumaat| 685. eSu cAnupalabdhyAviSu triSu hetuSu tAdAtmyatadutpattisaMbandhabalAdavinAbhAvo vidyate, AdyAntyayoranupalabdhyoH svabhAvahetozca tAdAtmyabhAvAta, madhyayoranupalabdhyoH kAryahetozca tadutpattisadbhAvAt / avinAbhAvazca tAdAtmyatadutpattibhyAmeva vyAmaH / tAdAtmyatadutpattI cAnupalabdhisvabhAvakAryeSveva vidyate nAnyatra / tatastAdAtmyatadutpattipratibandhaM vikalAnAmanupalabdhisvabhAvakAryavyatiriktAnAmarthAnAM sarveSAM hetvAbhAsataiva prtyetvyaa| tena saMyogyAdikA vaizeSikAdikalpitA hetavo na bhavanti, vyabhicArasya saMbhavAt / 686. kAraNAtkAryAnumAnaM tu vyabhicAritvenaiva naabhyupgmyte| yadapi rasataH samAnasamayasya rUpAderanumAnaM saugatairabhyupagataM', yadapi samagreNa hetunA kAryotpAdAnumAnaM ca, te api bhedoMkA, jinakA varNana dharmabindu ( nyAyabindu ) Adi granthoM meM hai, inhIM cAra mUlabhedoMmeM hI antarbhAva ho jAtA hai| ataH una pratibhedoMkA yahAM pRthak nirUpaNa nahIM kiyA hai| svabhAvahetu-yaha vRkSa hai, zizapA honese / kAryahetu-yahAM agni hai kyoMki dhUmakA sadbhAva hai| 85. ina anupalabdhi Adi tInoM prakArake hetuoMmeM tAdAtmya aura tadutpatti sambandhake dvArA avinAbhAvakA nizcaya hotA hai| viruddhopalabdhi, svabhAvAnupalabdhi tathA svabhAvahetumeM tAdAtmya sambandha hai tathA madhyakI viruddhakAryopalabdhi aura kAraNAnupalabdhi evaM kAryahetumeM tadutpatti sambandha hai| avinAbhAva tAdAtmya aura tadutpattise hI vyApta hai / tAdAtmya aura tadutpatti sambandha cUMki anupalabdhi, kArya aura svabhAva hetuoMmeM hI pAye jAte haiM ataH ye tIna ho liMga haiN| jinameM tAdAtmya yA tadutpatti sambandha nahIM haiM una sabhI kArya, svabhAva tathA anupalabdhi rUpa tIna hetuoMse bhinna arthoMko hetvAbhAsa samajhanA caahie| ataH vaizeSikAdikake dvArA mAne gaye saMyogI Adi liMga hetu nahIM haiM, ve hetvAbhAsa hI haiN| kyoMki unameM vyabhicAra dekhA jAtA hai| 686. bauddha kAraNase kAryakA anumAna to vyabhicArI honese nahIM maante| kAraNake honepara bhI kArya nahIM dekhA jaataa| bauddha loga jo rasako cakhakara tatsamAnakAlIna rUpakA 1. "svabhAvaH svasattAmAtrabhAvini sAdhyadharme hetuH / yathA vRkSo'yaM zizapAtvAditi / " -nyAyadhi. sU. 15, 16 / 2. "kArya yathA vahniratra dhUmAditi / " -nyAyavi. sU. 17 / 3. "sa ca pratibandhaH sAdhye'rthe liGgasya / 21 / vastutastAdAtmyAt tadutpattezca / 22 / atatsvabhAvasyAtadutpattazca tatrApratibaddhasvabhAvatvAta |23|tec tAdAtmya-tatpattI svabhAva-kAryayoreveti tAbhyAmeva vastusiddhiH" / 24 / -nyAyapi. sU. 21-14 / 4.-bandhavikalpAnAM bha. 2 / 5. "asyedaM kArya kAraNaM saMyogi virodhi samavAyi ceti laiGgikam / " -vaize. sU. 9 / 1 / "atha tatpUrvakaM trividhamanumAnaM pUrvavat zeSavat sAmAnyato dRSTaM ca |"-nyaay sU. 1 / 15 / "tatra prathamaM tAvat dvividhaM vItamavItaM ca / tatra anvayamukhena pravartamAnaM viSAyakaM vItam / vyatirekamukhena pravarttamAnaM niSedhakamavItam / tatra avItaM zeSavat / vItaM dveSA pUrvavat, sAmAnyato dRSTaca."-sakhyataravako. pR. 30 / 6. "yastarhi samagreNa hetunA kAryotpAdo'numIyate sa kathaM trividhe hetAvantarbhavati ? hetunA yaH samagreNa kAryotpAdo'numIyate / arthAntarAnapekSatvAt sa svabhAvo'nuvarNitaH // 9 // asAvapi yathAsaMnihitAt nAnyamarthamapekSata iti tanmAtrAnubandhI svabhAvaH bhAvasya / tatra hi kevalaM samantAt kAraNAt kAryotpattisambhavo'numIyate / samagrANAM kAryotpAdanayogyatAnumAnAt / yogyatA ca sAmagrImAtrAnubandhinI svabhAvabhUtaivAnumIyate / kiM punaH kAraNasAmagrathAH kAryameva nAnumIyate / sAmagrIphalazaktInAM pariNAmAnabandhini / anekAntikatA kArye pratibandhasya saMbhavAt // 10 // na hi samagrANItyeva kAraNadravyANi Page #95 -------------------------------------------------------------------------- ________________ - kA0 10.688] bauddhamatam / svbhaavaanumaantyaabhyupete| tathAhi-IdRzarUpAntarotpAdasamarthaH prAktano rUpakSaNaH, IdRzarasajanakatvAt, pUrvopalabdharUpavaditi ruupaantrotpaadruupsaamrthyaanumaanm| yogyeyaM pratibandhakavikalA bojAdisAmagrI svakAryotpAdane, samagratvAt, pUrvavRSTabojAdisAmagrovaditi yogyatAnumAnam / ataH svabhAvahetuprabhave evaite, na punaH kAraNAt kAryAnumAne-iti // 10 // $ 87. athAnupalabdhyAdibhedena trividhasyApi liGgasya yAni trINi rUpANi bhavanti tAnyevAha rUpANi pakSadharmatvaM sapakSe vidymaantaa| vipakSe nAstitA hetorevaM trINi vibhAvyatAm // 11 // 688. vyAkhyA-sAdhyadharmaviziSTo dharmo pakSaH, tasya dharmaH pakSadharmaH, tadbhAvaH pakSadharmatvam / paikSazabdena cAtra kevalo dharyevAbhidhIyate, avayave smudaayopcaaraat| yadi punarmukhya eva sAdhyadharmaviziSTo dharmI pakSo gRhayeta tadAnumAnaM vyarthameva syAt, sAdhyasyApi dhamivatsiddhatvAt / tatazca anumAna tathA samagrahetuse kAryotpAdakA anumAna mAnate haiM; ve donoM anumAna svabhAva hetuja anumAnameM hI zAmila ho jAte haiM, yathA-pUrva rUpakSaNa aise rUpAntarako utpanna karane meM samartha hai, kyoMki usane aisA rasa utpanna kiyA hai, jaise ki pahale upalabdha ruup| isa taraha pUrvarUpameM rUpAntarake utpanna karanekI sAmarthyakA anumAna svabhAva hetuse hI kiyA gayA hai| yaha pratibandhakoMse zunya bojAdi sAmagrI apanA kArya niSpanna karanekI yogyatAse yukta hai, kyoMki vaha samagra hai, jaise ki pahale dekhI gayI bIjAdi sAmagrI apane kAryako utpanna karatI thii| isa taraha yahA~ bhI svabhAva hetuse hI yogyatAkA anumAna kiyA gayA hai| isa taraha ukta anumAnoMko svabhAva hetuja hI mAnanA cAhie, inako kAraNase honevAle kAryAnumAna rUpa nahIM kaha sakate // 10 // 87. aba anupalabdhi Adike bhedase tIna prakArake hetuoMke jo tIna rUpa hote haiM unakA varNana karate haiM hetuke pakSadharmatva, arthAt pakSameM rahanA, sapakSameM vidyamAna honA tathA vipakSase vyAvRtti ye tIna rUpa samajhanA cAhie // 11 // 88. sAdhyadharmase yukta dharmIko pakSa kahate haiM, pakSake dharmako pakSadharma kahate haiM, arthAt hetukA pakSameM rhnaa| pakSazabda yadyapi sAdhyadharmase yukta dharmImeM rUr3ha hai phira bhI yahA~ pakSa zabdase kevala dharmIkA hI grahaNa karanA caahie| yahA~ avayavabhUta zuddhadharmI meM samudAyavAcI pakSakA upacAra karake pakSa zabdase zuddhadharmIkA kathana kiyA gayA hai| yadi sAdhyadharmase viziSTadharmI hI mukhyarUpase pakSazabdake dvArA vivakSita kiyA jAya taba anumAna ho vyartha ho jAyegA; kyoMki pakSake grahaNa karate samaya dharmIko svakArya janayanti / sAmagrojanmanAM zaktInAM pariNAmApekSatvAta kAryotpAdasya / atrAntare ca pratibandhasaMbhavAt na kAryAnumAnam / " yA tIyaM akAryakAraNabhUtenAnyena rasAdinA rUpAdigatiH, sA kathaM ? naiSa doSaH / sApi-ekasAmagrayadhInasya rUpAde rasato gtiH| hetudharmAnumAnena dhUmendhanavikAravat // 11 // tatra hetureva tathAbhUto'numIyate / "zaktipravRttyA na vinA rasaH saivAnyakAraNam / ityatItaikakAlAnAM gatistat kAyaliGgajA // 12 // pravRttazaktirUpopAdAnakAraNasahakAripratyayo hi rasaM janayati / indhanavikAravizeSopAdAnahetusahakAripratyAgnidhamajananatulyavata / " -pra. vA. sva. 119 - 12 / 1. -yAbhyupeyete bha. 2 / 2. "trarUpyaM punaliGgasyAnumeye sattvameva, sapakSa eva sattvam, asapakSe cAsattvameva nizcitam / " -nyAyabi. 25 / 3. "pakSo dharmI, avayave samudAyopacArAt |"-hetussi. pR. 51 / Page #96 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 11.689pakSadharmatvaM' pakSe dharmiNi hetoH sdbhaavH| seca pratyakSato'numAnato vA prtiiyte| tatra pratyakSataH kasmizcitpradeze dhUmasya darzanam / anumAnatazca zabde kRtakatvasya nishcyH| ivamekaM rUpam / tathA samAnaH pakSaH sapakSaH, tasminsapakSe dRSTAnte vidyamAnatA hetorastitvaM sAmAnyena bhAva ityarthaH / idaM dvitIyaM rUpam, asya ca 'anvayaH' iti "dvitIyamabhidhAnam / tathA viruddhaH pakSo vipakSaH sAdhyasAdhanarahitaH; tasminvipakSe nAstitA hetorekAntenAsattvam / idaM tRtIyaM rUpam, asya ca 'vyatireka' iti dvitIyamabhidhAnam / etAni pakSadharmatvasapakSasattvavipakSAsattvalakSaNAni hetoliGgasya trINi rUpANi / evaM zabdasya itizabdArthatvAditi vibhAvyatAM hRdayena samyagavagamyatAm / 689. tatra hetoyaMdi pakSadharmatvaM rUpaM na syAt tadA mahAnasAdau dRSTo dhUmo'nyatra parvatAdau vahni gamayet, na caivaM gamayati, tataH pakSadharmatvaM rUpam / tathA yadi sapakSasattvaM rUpaM na syAt tadA sAdhyasAdhanayoragRhItapratibandhasyApi puMso dhUmo dRSTamAtro dhanaJjayaM jJApayet, na caivaM jJApayati, ataH sapakSasattvaM rUpam / tathA yadi vipakSAsattvaM rUpaM na syAt tadA dhUmaH sAdhyarahite vipakSe jalAdAvapi vahnimanumApayet, na caivamanumApayati, tena vipakSAsattvaM rUpam / athavA 'anityaH zabdaH, kAkasya kArdhyAt' atra na pkssdhrmH| 'anityaH zabdaH, zrAvaNatvAt' atra sapakSavipakSAtaraha dharma sAdhya bhI siddha hI ho jaayegaa| ataH pakSadharmatvakA artha hai-pakSameM arthAt dharmI meM hetukA sadbhAva honA / hetukI pakSadharmatAkA jJAna kahIM to pratyakSase aura kahIM anumAnase hotA hai| pratyakSase hI kisI pradezameM, jahA~ agni siddha karanA iSTa hotA hai, ghUmakA darzana hokara pakSadharmatAkA grahaNa ho jAtA hai / anityatva siddha karaneke lie prayukta kRtakatva hetukA zabdarUpa pakSameM rahanA anumAnake dvArA jAnA jAtA hai| yaha hetukA pahalA rUpa hai| tathA pakSake samAna dharmavAle dharmIko sapakSa kahate haiN| usa sapakSa arthAt dRSTAntadharmI meM hetukI sAmAnya rUpase maujUdagIko sapakSasattva kahate haiN| yaha hetukA dvitIyarUpa hai| isakA dUsarA nAma 'anvaya' hai| tathA, pakSase viparIta dharmavAle dharmIko, jisameM sAdhya aura sAdhana donoMkA hI sadbhAva nahIM hai, vipakSa kahate haiN| isa vipakSameM hetukA sarvathA nahIM rahanA vipakSanAstitA kahalAtI hai| yaha hetukA tIsarA rUpa hai / isako 'vyatireka' bhI kahate haiN| pakSadharmatva, sapakSasattva tathA vipakSAsattva ye tIna hetuke svarUpa haiN| evaM zabda itizabdake arthameM prayukta huA hai / vibhAvyatAm arthAt samyak rUpase hRdayameM samajhanA caahie| 89. yadi pakSadharmatva hetukA svarUpa na mAnA jAyegA; to rasoIghara AdimeM dekhe gaye dhUmase parvatameM bhI agnikA anumAna honA caahie| para aisA hotA nahIM hai| isalie niyatadharmImeM hI sAdhyake anumAnakI vyavasthAke lie pakSadharmatvako hetukA svarUpa avazya mAnanA caahie| isI taraha yadi sapakSasattva hetukA svarUpa na ho; taba jisa AdamIne sAdhya aura sAdhanake adhinAbhAva rUpa sambandhako grahaNa nahIM kiyA hai use pahalI bAra hI dhuA~ke dekhate hI agnikA anumAna ho jAnA caahie| para jisa puruSane vyAptiko nahIM jAnA hai, use dhUma agnikA anumAna nahIM kraataa| isalie sapakSasattvako bhI hetukA svarUpa mAnanA caahie| yadi vipakSAsattvako hetukA svarUpa na mAnA jAya; taba dhUmahetuko sAdhyase zUnya arthAt vipakSabhUta jalAdimeM bhI agnikA anumAna karA denA caahie| para dhUma kabhI bhI jalAzaya Adi vipakSameM agnikA anumApaka nahIM hotaa| ataH vipakSAsattva bhI hetukA svarUpa hai| athavA, 1. pakSadharmiNi bha. 2 / 2. "tatra pakSadharmasya sAdhyamiNi pratyakSato'numAnato vA prasiddhiH / yathA pradeze dhUmasya zabde vA kRtakatvasya / " -hetubi. pR. 53 / 3. dhUmadarzanaM bha. 2 / 4. "sAdhyadharmasAmAnyena samAno'rthaH spkssH|-nyaaybi. 27 / 5. dvitIyaM nAma pa. 1, 2, bha. 2 / 6."na sapakSo'sapakSaH / tato'nyastadviruddhastadabhAvazceti |-nyaayssi. 2189 / 7. -manumAnayet bha.2. Page #97 -------------------------------------------------------------------------- ________________ kA0 11. 690] bauddhamatam / bhAvAdeva na sapakSasattvavipakSAsasve / 'anityaH zabdaH, prameyatvAt, paTavat lohalekhyaM; vajraM pArthivasvAt, drumAdivatA salomA maNDakaH, utplutyotplutyagamanAta, hariNavata; nirlomA vA hariNaH, utplutyotplutyagamanAt, maNDUkavat'-ejvanityatvAdisAdhyaviparyaye'pi hetUnAM vartanAnna vipakSAsattvam / tata etAni trINi samuditAni rUpANi yasya hetobhavanti sa eva hetuH svasAdhyasya gamako bhavati naaprH| 690. 'nanvevaM lakSaNA hetavaH kati bhavantIti cet / nanUktaM purApi etallakSaNA anupalabdhisvabhAvakAryAkhyAstraya eva hetava iti / eSAmudAharaNAni prAgevoparzitAni, tathApi punaH svabhAvaheturudAhiyate, sarva kSaNikamiti pakSaH, sattvAditi hetuH ayaM hetuH sarvasminvartata iti pakSadharmatvam, yatsattakSaNikaM yathA vidyudAdoti sapakSasattvam, yatkSaNikaM na bhavati, tatsadapi na bhavati yathA khapuSpam / atra kSaNikavipakSe nitye kramayogapadyAbhyAmakriyAlakSaNasya sattvazabda anitya hai kyoMki kauA kAlA hai| isa hetumeM pakSadharmatA nahIM hai| zabda anitya hai kyoMki vaha zrAvaNa-zrotra indriyake dvArA jAnA jAtA hai| yahAM sapakSa aura vipakSakA abhAva hI hai ataH sapakSasattva aura vipakSAsattva ye do rUpa nahIM haiN| 'zabda anitya hai kyoMki vaha prameya hai jaise ki paTa / vajra lohake dvArA kATA jA sakatA hai kyoMki vaha pArthiva hai jaise ki vRkSa / meMDhakake loma hote haiM kyoMki vaha hariNakI taraha ucaka-ucakakara calatA hai| hariNake loma nahIM hote kyoMki vaha maNDUkakI taraha ucaka-ucakakara calatA hai|' ityAdi hetu anityatva Adi sAdhyake abhAvameM bhI rahate haiM ataH inameM vipakSAsattva nahIM hai| ataH pakSadharmatva Adi tInoM rUpa samudita arthAt eka sAtha milakara ho hetuke svarUpa hote haiN| jisameM ye tInoM rUpa eka sAtha pAye jAte haiM vahI hetu apane sAdhyakA gamaka hotA hai aura vahI sahetu hai, anya nhiiN| 690. zaMkA-tIna rUpavAle hetu kitane prakArake hote haiM ? samAdhAna-yadyapi hama yaha pahale bhI batA cuke haiM ki-tIna rUpavAle hetu anupalabdhi kArya tathA svabhAvake bhedase tIna prakArake haiM / inake udAharaNa bhI pahale hI kahe jA cuke haiN| svabhAva hetukA varNana punaH karate haiM-'sabhI padArtha kSaNika haiM' isa pakSameM 'sat honese' isa hetukA prayoga kiyA jAtA hai| yaha sattva hetu pakSabhUta sabhI padArthoM meM pAyA jAtA hai ataH isameM pakSadharmatva bana jAtA hai / 'jo-jo sat hote haiM ve kSaNika hote haiM jaise ki bijalI Adi' yaha usake sapakSasattvakA kathana huaa| 'jo kSaNika nahIM ve sat bhI nahIM haiM jaise ki AkAzakA phUla' / yahA~ kSaNikake vipakSabhUta nityapadArthameM krama tathA yogapadya donoM hI rUpase arthakriyA nahIM banatI, ataH arthakriyA-lakSaNa 1. nnvetll-aa.| 2. "eSa eva pakSadharmo'nvayavyatirekavAn iti tadaMzena vyAptaH trilakSaNa eva vividha eka heturgamakaH, svasAdhyadharmAbhicArAt / " -hetubi. p.68| "etallakSaNo hetustriprakAra eva / svabhAvaH, kAryam, anupalabdhizceti / yathA anitye kasmizcita sAdhye sattvamiti / agnimati pradeze dhuma iti / abhAve ca upalabdhilakSaNaprAptasyAnupalabdhiriti / " -hetubi. pu. 54 / 3. "tasya dvidhA prayogaH / sAdharyeNa ekaH, vaidhyennaaprH| yathA-yat sat tat sarva kSaNikam / yathA ghaTAdayaH / saMzca zabdaH, tathA kSaNikatvAbhAve sattvAbhAvaH / " -hetuvi pR. 55 / tasya samarthanaM sAdhyena vyAti prasAdhya dhammiNi bhAvasAdhanam / yathA-yadya (?tsa)tkRtakaM vA tatsarvamanityaM yathA ghaTAdiH sankRtako vA zabda iti / atrApi na kazcitkramaniyama iSTArthasiddharubhayatrAvizeSAt / dhamiNi prAksattvaM prasAdhya pazcAdapi vyAptiH prasAdhyate eva / yathA san zabdaH kRtako vA yazcaivaM sa sarvo'nityaH yathA ghaTAdiriti / atra vyAptisAdhanaM viparyaye bAdhakapramANopadarzanam / yadi na sarva sat kRtakaM vA pratikSaNavinAzi syAdakSaNikasya kramayogapadyAbhyAmarthakriyA'yogAdarthakriyAsAmarthyalakSaNamato nivRttamityasadeva syAt / " -vAdanyAya pa. 5-8 / 4.-smin prava. bha. 2 / Page #98 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 11.691 syAnupapattito nityAtsattvasya vyAvRttiriti vipakSAsattvam, sacca sarvamityupanayaH sattvAtsarvaM kSaNikamiti nigamanam / evamanyahetuSvapi jJeyam / yadyapi vyApyupetaM pakSadharmatopasaMhArarUpaM saugateranumAnamAmnAyi, tathApi mandamatIn vyutpAdayituM paJcAvayavAnumAnadarzanamapyaduSTamiti / ayamaMtra lokadvayasya tAtparyArthaH pakSadharmAnvayavyatirekalakSaNarUpatra yopalakSitAni trINyeva liGgAni anupalabdhiH, svabhAvaH, kAryaM ceti / 91. atrAnukto'pi vizeSaH kazcana likhyate / taMtra pramANAdabhinnamarthAdhigama eva pramANasya phalam / tarkapratyabhijJayoraprAmANyam / parasparaviniluMThitakSaNakSa yiparamANulakSaNAni svalakSaNAni pramANagocarastAttvikaH / vAsanArUpaM karma / sukhaduHkhe dharmAdharmAtmake / paryAyA eva santi, na dravyam / vastuni kevalaM svasattvameva na punaH parAsattvamiti sAmAnyena bauddhamatam / 92. athavA vaibhASika-sautrAntika- yogAcAra mAdhyamika bhedAccaturdhA bauddhA bhavanti / tatrAryasamitI yA paranAmaka vaibhASika matamadaH - catuHkSaNikaM vastu / jAtirjanayati / sthitiH sthA 72 vAle sattva hetukI nitya padArthase vyAvRtti ho jAtI hai / yahI isake vipakSAsattva rUpakA vivecana hai / 'cUMki sabhI padArtha sat haiM' yaha upanaya vAkya hai / ' isalie sat honese sabhI kSaNika haiM' yaha nigamana hai / isI taraha anya hetuoM meM bhI trirUpatA ghaTA lenI cAhie / bauddha yadyapi vyAptise yukta pakSadharmatAkA upasaMhAra ( upanaya vAkya rUpa ) hI anumAna mAnate haiM phira bhI mandabuddhiyoMko samajhAne ke lie yahA~ pA~ca avayavavAle anumAna vAkyakA prayoga kiyA hai, ataH koI doSa nahIM hai / isa taraha ukta do zlokoMkA yaha tAtparya huA ki pakSadharma, anvaya tathA vyatireka rUpa tIna lakSaNavAle hetu anupalabdhi, svabhAva tathA kAryake bhedase tIna prakArake haiM / 1 $ 91. aba mUla granthakArake dvArA nahIM kahI gayI kucha vizeSa bAtoMkA varNana karate haiMadhigama hI pramANakA phala hai / yaha pramANase sarvathA abhinna hai| tarka aura pratyabhijJAna pramANa nahIM haiM / svalakSaNa paraspara atyanta bhinna kSaNika paramANurUpa hote haiM / ve hI pramANakA tAttvika viSaya haiM / karma vAsanA rUpa hai| sukha-duHkha dharma aura adharma rUpa haiN| paryAya ho tattva hai, dravya nahIM / vastu meM kevala svarUpasattva hI hai parakI apekSA nAstitva- parAsattva nahIM / yaha sAmAnyase bauddhamatA nirUpaNa hai / 92. athavA vaibhASika, sautrAntika, yogAcAra aura mAdhyamika ye cAra prakArake bauddha haiM / vaibhASika ko AsamitIya bhI kahate haiN| unakA mata isa prakAra hai-vastu catuHkSaNika - cAra kSaNa paryanta hai-- janma use utpanna karatA hai, sthiti usakA sthApana karatI hai, jarA use jIrNa karatI hai tathA vinAza usakA nAza kara detA hai| AtmA bhI isI prakAra catuHkSaNika hai| AtmAkA dUsarA * 1. pi kazcana vizeSaH li-bha 2 / 2, tatra dvAdazaiva padArtha AyatanasaMjJayocyante / tadyathA paJcendriyANi paJca zabdAdayo mano dharmAyatanaM ca / gharmAstu sukhAdayo vijJeyAH / avisaMvAdijJAnaM pramANamiti pramANasya lakSaNaM pratyakSAnumAne dve eva pramANe pramANAda-bha. 2 / 3. " tadeva ca pratyakSaM jJAnaM pramANaphalam / arthapratItirUpatvAt / " nyAyavi. 1 / 17, 18 / "svasaMvittiH phalaJcAsya tadrUpAdarthanizcayaH / viSayAkAra evAsya pramANaM tena mIyate / / " pramANasamu. 1110 / "viSayAdhigatizcAtra pramANaphalamiSyate / svavittirvA pramANaM tu sArUpyaM yogyatApi vA // 1343 / / " tattvasaM / 4. yasyArthasya sannidhAnAsannidhAnAbhyAM jJAnapratibhAsabhedastat svalakSaNam / " nyAyabi. 113 / 5. "vAsanApUrva vijJAnakRtikA zaktirucyate / // vAsaneti hi pUrvavijJAnajanitAM zaktimAmananti vAsanAsvarUpavidaH / " pra vArtikAla, 356 / 6. karma paryAyA ka. pa. 1, 2 / karma sukhaduHkhe dharmAtmake paryAyA bha. 2 / 7. - nAma-bha 2 / Page #99 -------------------------------------------------------------------------- ________________ -kA0 11.693 ] bauddhamatam / payati / jarA jarjarayati / vinAzo vinAzayati / tathAtmApi tathAviSa eva, pudglshcaasaavbhidhiiyte| 'nirAkAro bodho'rthasahabhAvyeka sAmagnayadhInastatrArthe prmaannmiti| 693. sautrAntikamataM punaridam-rUpavedanAvijJAnasaMjJAsaMskArAH sarvazarIriNAmete paJca skandhA vidyante, na punraatmaa| ta eva hi prlokgaaminH| tathA ca tatsiddhAnta-paJcemAni bhikSavaH saMjJAmAtraM pratijJAmAtraM saMvRtimAtraM vyavahAramAtram / katamAni paJca / atIto'ddhA, anAgato'ddhA, sahetuko vinAzaH, AkAzam, pudgala iti / atra pudgalazabvena paraparikalpito nityatvavyApakatvAdidharmaka Atmeti / bAhyo'rtho nityamapratyakSa eva, jJAnAkArAnyathAnupapatyA tu sannavagamyate / sAkAro bodhaH pramANam / tathA kSaNikAH srvsNskaaraaH| svalakSaNaM paramArthaH / yadAhustadvAdina:-"pratikSaNaM vizarAravo rUparasagandhasparzaparamANavo jJAnaM cetyeva tattvam" ] iti anyApohaH zabdArthaH / tdutpttitdaakaartaabhyaamrthpricchedH| nAma 'pudgala' hai / arthake samAnakAlameM rahanevAlI eka sAmagrose hI utpanna honevAlA nirAkAra jJAna pramANa hai| ( jisa prakAra pUrva-arthakSaNase uttara-arthakSaNa utpanna hotA hai usI taraha usase jJAna bhI utpanna hotA hai| pUrva-arthakSaNa uttara-arthakSaNameM upAdAna kAraNa hotA hai aura jJAnameM nimitta kaarnn|) T93. sautrAntikoMkA siddhAnta hai ki sabhI prANiyoMke rUpa, vedanA, vijJAna, saMjJA tathA saMskAra ye pAMca skandha hote haiM, kintu AtmA nhiiN| ye hI skandha paraloka jAte haiN| unakA yaha spaSTa siddhAnta hai ki- "he bhikSuo, ye pAMca vastue~ saMjJAmAtra haiM, pratijJAmAtra haiM, saMvRti-kalpanAmAtra haiM, vyavahAra mAtra haiN| kauna-sI pAMca vastueM ? atIta adhvA-kAla, anAgata adhvA, sahetuka vinAza, AkAza tathA pudgala-AtmA / yahA~ pudgala zabda naiyAyika Adike dvArA mAne gaye nityavyApaka AtmAke arthameM prayukta huA hai / bAhya artha sadA apratyakSa rahatA hai| usakI sattAkA jJAna to jJAnameM pratibimbita AkArase hI kiyA jAtA hai| sAkArajJAna pramANa hai| sabhI saMskAra kSaNika haiM-atyanta vinazvara haiN| svalakSaNa hI vAstavika artha hai| pratikSaNa vinaSTa honevAle 1. "nirAkAro bodho'rthasahabhAvye kasAmagrayaghonaH tatrArthe pramANam iti vaibhASikoktam |"-snmti. TI. pR459| 2.-sAmagrayasUtrArthe ma. 2 / 3. "khandhA ti paJca khandhA-rUpakkhandho, vedanAkkhandho, sAkkhandho, saGghArakkhandho, vijJANakkhandho ti / " vi. magga. 14333 / 4. paJcemAni bhikSavaH saMjJAmAtra pratijJAmAtra vyavahAramAtraM saMvRtimAtraM yadutAtIto'bvAnAgato'dhyAkAzaM nirvANaM pudgalazceti / " -mAdhya. vR. pR. 389 / 5.saMjJAmAtraM saMva-bha. 1, pa. 1 / 6.-tyAnutpannamavaga-bha. 2 / 7. "tasmAta prameyAdhigateH sAdhanaM meyruuptaa|" pra. vA. 2005 "arthasArUpyamasya pramANam / 20 / arthana saha yat sArUpya sAdRzyam asya jJAnasya tat pramANam / iha yasmAdviSayAd vijJAnamudI tadviSayasadRzaM tad bhavati / yathA nIlAdutpadyamAnaM nolasadRzam / tacca sArUpyaM sAdRzyam AkAra ityAbhAsa ityapi vypdishyte|" -nyAyabi., TI. pU. 81 / "pramANaM tu sArUpyaM yogyatApi vaa|" -tatvasaM. zlo. 1314 / 8. "tadeva paramArtha sat / tadeva paramArthasaditi / paramo'rtho'kRtrimamanAropita rUpama / tenAstoti paramArthasat / ya evArthaH saMnidhAnAsaMnidhAnAmyAM sphuTamasphuTaM ca pratibhAsaM karoti 'paramArthasat sa eva / sa ca pratyakSasya viSayo yataH, tasmAt tadeva svalakSaNam / " -nyAyavi.,TI. pR. 75 / "arthakriyAsamarthaM yat tadatra paramArthasat / anyat saMvRtisat proktaM, te svasAmAnyalakSaNe // " -pra. vA. 23 / 9. "vikalpapratibimbeSu tanniSTheSu nibdhyte| tto'nyaapohnisstthtvaaduktaanyaapohkRcchrtiH|" -prA. vA. 2064 / "nanu ko'yamapoho nAma ? yathA vyavasAyaM bAhya eva ghaTAdiroMpoha ityabhidhIyate apohyate'smAdanyadvijAtIyamiti kRtvA / yathA pratibhAsaM buddhayAkAroohaH apohyate pRthakriyate'smin buddhayAkAre vijAtIyamiti kRtvA / yathAtattvaM nivRttimAtraM prasahyarUpozoha apohanamapohaH iti kRtvA / " -tarkamA. mo. pR. 26 / 10 Page #100 -------------------------------------------------------------------------- ________________ 74 SaDdarzanasamuccaye nairAtmya bhAvanAto jJAnasaMtAnocchedo mokSa iti / 194. yogAcAramataM tvidam - vijJAnamAtramidaM bhuvanam / nAsti bAhyo'rthaH / jJAnAdvaitasyaiva tAtvikatvAt / aneke jJAnasaMtAnAH / sAkAro bodhaH pramANam / vAsanAparipAkato nIlapItAdipratibhAsAH / 'AlayavijJAnaM hi sarvavAsanAdhArabhUtam / AlayavijJAna vizuddhirevApavarga iti / 6 95. mAdhyamikadarzane tu - zUnyamidam / 'svapnopamaH pramANaprameyayoH pravibhAgaH / " muktistu zUnyatAdRSTeH tadarthaM zeSabhAvanA" [ pra. vA. 11256 ] iti / kecittu mAdhyamikAH rUpa, rasa, gandha tathA sparzake paramANu evaM jJAna ye hI tattva haiN| zabdakA vAcya vidhirUpa na hokara anyApohAtmaka hai / jJAna padArthase utpanna hokara tathA padArthake AkArako dhAraNa karake arthakA pariccheda karatA hai / nairAtmya bhAvanAse jJAnako santAnakA sarvathA uccheda honA mokSa hai / $ 94. yogAcArakA mata isa prakAra hai - yaha saMsAra kevala vijJAna rUpa hI hai / bAhya acetana arthakI sattA nahIM hai, kyoMki jJAnAdvaita ho eka mAtra sat hai, tAttvika hai / jJAnasantAna aneka haiM / sAkArajJAna pramANa hai / anAdikAlIna vicitra vAsanAoM ke paripAkase hI jJAnameM nIla-pIta Adi aneka AkAroMkA pratibhAsa hotA hai| AlayavijJAna - ahaMrUpase bhAsamAna jJAna hI sabhI vAsanAoMkA AdhAra hotA hai / isa Alaya vijJAnakI vizuddhiko hI mokSa kahate haiM / 95. mAdhyamikakA mata isa prakAra hai - yaha jagat zUnya hai, pramANa aura prameyakA vibhAga svapnakI taraha hI hai / " zUnyatAdarzana se hI mukti hotI hai, anya samasta kSaNikatvAdi bhAvanAe~ zUnyatA ke poSaNa ke lie hI haiM / kucha mAdhyamika jJAnako svAkAra mAnate haiN| koI bAhya padArtha [ kA0 11.994 1. " muktistu zUnyatAdRSTestadarthAH zeSabhAvanA / " pra. vA. 1255 / "tatraiva tadviruddhArthatattvAkArAnurodhinI / hanti sAnucarAM tRSNA samyagdRSTiH subhAvitA || 1 | 213 // tatra satyacatuSTaya evaM samyagdRSTinairAtmyadRSTiH, tadviruddhArthatattvAkArAnurodhinI teSAM sthirasukhAdyAkArANAmavidyAropitAnAM viruddho'rthastasya tattvAni bhUtA AkArA anityA sukhAdayaH SoDazAkArAstAnanuroddhuM zIlaM yasyAH sA tathA subhAvitA | sAdara nirantara dIrghakAlAbhyAsaprAsa vaizadyA hanti tRSNAM janmahetuM sAnucarAM mAtsaryAdiparivArAM / " - pra. vA., mano. 1 / 273 / 2. - daM bhuvanaM vijJAnamAtraM / nAsti bA-bha. 2 / 3. "anAdivAsanAsaGga vidheyo kRtacetasAm / vividha / pratibhAso'yamekatra svapnadarzinAm / " pra. vArttikAlaM. pU. 397 / 4. "taraGgA hyudadheryadvat pavanapratyayoditAH / nRtyamAnAH pravartante vyucchedazca na vidyate // 56 // AlayostathA nityaM viSayapavaneritaH / citraistaraGgavijJAnaiH nRtyamAnaH pravarttate // 57 // " laMkAvatAra pR. 271 / " tatrAlayavijJAnaM nAmAhamAspadaM vijJAnam / nIlAdyullekhi ca vijJAnaM pravRttivijJAnam / yathoktam -- tatsyAdAlayavijJAnaM yadbhavedahamAspadam / tatsyAt pravRttivijJAnaM yanIlAdikamullikhet / " - sarvada. saM. pR. 37 / 5. " tathatA bhUta koTizca nimittaH paramArthikaH / dharmadhAtuzca paryAyAH zUnyatAyAH samAsataH // " - madhyAntavi. sU. TI. pR. 41 / 6. " yathA mAyAdayaH svabhAvena anutpannA avidyamAnA mAyAdizabdavAcyA mAyAdivijJAnagamyAzva lokasya / evamete'pi lokaprasiddhimAtreNa utpAdAdayaH svabhAvena avidyamAnA api bhagavatA tathAvidhavineyajanAnugrahacikIrSuNA nirdiSTA iti / ata evoktam ( samAdhirAjasUtre ) 'yathaiva gandharvapuraM marIcikA yathaiva mAyA suvinaM yathaiva / ' svabhAvazUnyA tu nimittabhAvanA / tathopamAn jAnaya sarvadharmAn / " mAdhyamikavR. saMskRta. pR. 177 / " yattUktaM bhagavatA - mAyopamA dharmA yAvat nirvANopamA iti / " mahAyAnasUtrAlaM. pR. 62 / " etaduktaM bhagavatAanutpannAH sarvabhAvA mAyopamAzca iti / " - laMkAvavAra sU. dvi. bhA. pR. 111 / " yathA mAyA yathA svapno gandharvanagaraM yathA / tathotpAdastathA sthAnaM tathA bhaGga udAhRtaH // " mAdhyamikavR. saMskRta. 34 / Page #101 -------------------------------------------------------------------------- ________________ 75 -kA0 11.697] bauddhamatam / 75 svasthaM jJAnamAhuH / taMduktam "artho jJAnasamanvito matimatA vaibhASikeNocyate, pratyakSo nahi bAhyavastuvisaraH sautrAntikairAzritaH / yogAcAramatAnugairabhimatA sAkArabuddhiH parA, manyante bata madhyamAH kRtadhiyaH svasthAM parAM saMvidam ||shaa" iti| jJAnapAramitAdyA vaza grnthaaH| tarkabhASA hetubindustaTTIkAcaMTatarkanAmnI pramANavAtika tattvasaMgraho nyAyabinduH kamalazIlo nyAyapravezakazcetyAdayastadgranthA iti / 696. evaM bauddhamatamabhidhAya tadeva saMcikSipsuruttaraM cAbhisandhitsurAha , bauddharAddhAntavAcyasya saMkSepo'yaM niveditH| $ 97. bauddharAddhAntasya saugatasiddhAntasya yadvAcyaM tasya saMkSepo'yamanantarodito nivedito'bhihitH| iti zrItapAgaNanamo'GgaNadinamaNizrIdevasundarasUrikramakamalopajIviziSyazrIguNaratnasUriviracitAyA tarkarahasyadIpikAbhidhAnAyAM SaDdarzanasamuccayaTokAyAM bauddhamataprakaTano nAma prathamo'dhikAraH / Alambana nahIM hotA vaha nirAlambana hI hai| kahA bhI hai-"matimAn vaibhASika jJAna aura arthako svIkAra karate haiM / sotrAntika bAhyavastuke isa vistArako pratyakSa nahIM maante| yogAcAra sAkAra buddhiko hI paramatattva svIkAra karate haiN| parantu kRtArthabuddhi mAdhyamika svAkAra jJAna-nirAlambana jJAnako hI paramatattva mAnate haiN|||1||" bauddhoMke jJAna pAramitA Adi daza grantha haiN| tarkabhASA, hetubindu, arcaTakRta hetubindukI arcaTatarka nAmako TokA, pramANavArtika, tattvasaMgraha, nyAyabindu, kamalazIlakamalazIlakRta tattvasaMgraha paMjikA Adi, aura nyAyapraveza ityAdi bhI bauddhoMke prasiddha grantha haiN| 6.96. isa taraha bauddhamatakA kathana karake usakA upasaMhAra karaneke lie tathA agrima prakaraNakA prArambha karaneke lie granthakAra kahate haiM ki yaha bauddha siddhAntakA saMkSipta varNana kiyA gayA hai| 697. bauddharAddhAnta-saugatoMke siddhAntakA jo vaktavya hai use saMkSeparUpase isa prakaraNameM upasthita kiyA hai| iti tapAgaccharUpI AkAzameM sUrya kI taraha pratApI zrI devasundara sUrike caraNa kamaloM ke upApaka ziSya zrI guNaratnasUri dvArA viracita SaDdarzanasamuccayakI tarahasya dIpikA nAmakI TIkA bauddhamatako prakaTa karanevAlA prathama adhikAra sampUrNa hubhaa| 1. svacchaM pa. 1, 2, bha. 1, 2 / 2. "vivekavilAse bauddhamatamitthaMmabhyadhAyi-catuSprasthAnikA bauddhAH khyAtA vaibhASikAdayaH / artho jJAnAnvito vaibhASikeNa bahu manyate / sautrAntikena pratyakSagrAhyo'rtho na bahirmataH / / ArUArasahitA buddhiryogAcArasya sammatA / kevalAM saMvidaM svasthAM manyante madhyamAH punaH // rAgAdijJAnasaMtAnavAsanocchedasaMbhavA / caturNAmapi bauddhAnAM maktireSA prakIrtitA ||"-srvd. saM. pR.46| 3.-vistaraH ka., A. / 4. 'daza pAramitA' grantharUpeNa na santi / tAstu- itthamdAna-zola-naiSkarmya-prajJA-vIrya-kSAnti-satya-adhiSThAna-maitrIupekSAH / buddhavaMsa / abhidharmakoze SaT paarmitaaH| abhi. ko. 4 / 5. tarkabhASA mokssaakrguptkRtaa| hetubinduH dharmakItiviracitaH / pramANavAttika dharmakItikRtam / tattvasaMgrahaH zAntarakSitaviracitaH / kamalazIlakRtA tattvasaMgrahapaJjikA / nyAyabinduH dharmakItikRtaH / nyAyapravezaH diGnAgaviracitaH / 6. -kSipsurAha bha. 2 / 7. iti tarkarahasyadIpikAyAM guNaratnasUriviracitAyAM bauddhamatasvarUpaprakaTano nAma prthmo'dhikaarH| OM namaH pAzrvAya / nirenasaM cetasi satyanItaye nirItizIlAcalasaMsthitaM sadA / anantakIyazcitarItirAjitaM nanirjarendrAlihitaM jinaM yje| -bha. 2 / Page #102 -------------------------------------------------------------------------- ________________ aham atha dvitIyo'dhikAraH naiyAyikamatasyetaH kathyamAno nizamyatAm // 12 // $ 1. naiyAyikamatasya zaivazAsanasya saMkSepa ita UvaM kathyamAno nizamyatAM zrUyatAm // athAdau naiyAyikAnAM yogAparAbhidhAnAnAM liGgAdivyaktiracyate / te ca daNDadharAH, prauDhakopInaparidhAnAH, kambalikAprAvRtAH, jaTAdhAriNaH, bhasmoddhalanaparAH, yajJopavItinaH, jalAdhArapAtrakarAH, nIrasAhArAH prAyo vanavAsino vormUle, tumbakaM bibhrANAH, kandamUlaphalAzinaH, AtithyakarmaniratAH sastrIkAH; nistrIkAzca / ninokaastessuuttmaaH| te ca paJcAgnisAdhanaparAH, kare jaTAdau ca prANaliGgadharAzcApi bhavanti / uttamAM saMyamAvasthAM prAptAstu nagnA bhramanti / ete prAtardantapAdAdizaucaM vidhAya zivaM dhyAyanto bhasmanAGgaM tristriH spRzanti / yajamAno vandamAnaH kRtAJjalirvakti 'oM namaH zivAya' iti / gurustathaiva 'zivAya namaH' iti prativakti / te ca saMsadyevaM vadanti "zaivI dIkSA dvAdazAbdI sevitvA yo'pi muJcati / __ dAsI dAso'pi bhavati so'pi nirvANamRcchati // 1 // " $2. teSAmIzvaro devaH sarvajJaH sRSTisaMhArAdikRt / tasya cASTAdazAvatArA amo-nakulI Age naiyAyika-zaiva matakA saMkSepase varNana kareMge use suno| 61. naiyAyika-zaivamatakA saMkSepase varNana Age kiyA jAyegA use sunie| sarvaprathama naiyAyikoMke jinheM yoga bhI kahate haiM, liMga veSa Adi kahate haiN| ye hAthameM daNDako dhAraNa karate haiM, moTA kopIna-laMgoTI lagAte haiM, kambala or3hate haiM, jaTA rakhate haiM, zarIrameM rAkha lapeTate haiM, yajJopavIta-janeU pahanate haiM, hAthameM kamaNDalu rakhate haiM, nIrasa bhojana karate haiM, prAyaH vanameM per3ake nIce nivAsa karate haiM, tumbaka-tUmar3I rakhate haiN| kandamUla tathA phaloMkA bhakSaNa karate haiM tathA atithisatkArameM tatpara rahate haiN| ye strIke sAtha bhI rahate haiM tathA strIke binA bhI rahate haiN| inameM jo strIke binA rahate haiM ve uttama samajhe jAte haiN| ye paMcAgnitapa tapate haiN| hAthameM tathA jaTA AdimeM prANaliMga dhAraNa karate haiM / jaba ye uttamasaMyamako dhAraNa karate haiM taba ye nagna rahakara bihAra karate haiN| ye prAtaHkAla dantadhAvana tathA zaucAdi kriyA karake zivakA dhyAna karate haiM / tIna bAra zarIrako bhasma lagAte haiN| inake yajamAna-bhakta hAtha jor3akara inheM namaskAra karate samaya 'OM namaH zivAya' kahate haiN| guru bhI uttarameM 'zivAya namaH' kahate haiN| ve apanI sabhAmeM isa prakAra upadeza dete haiM "zaiva dIkSAko bAraha varSa taka dhAraNa karake jo chor3a bhI detA hai vaha cAhe dAsI ho yA dAsa avazya hI nirvANako prApta karatA hai / / 1 // " 62. ye Izvarako deva mAnate haiM / vaha sarvajJa hai tathA jagatkI sRSTi tathA pralaya karane meM 1. athAdau yogAparAbhidhAnAnAM naiyAyikAnAM li-pa. 1, 2, bh.| naiyAyikAnAM yogA iti nAmAntarama, Adau teSAM li- bha. 2 / 2. te da- bha. 2 / 3. ete dantapA- bha. 1, 2 / ete pA-pa. 2 / Page #103 -------------------------------------------------------------------------- ________________ wwwwwwwwww wwwwww -kA0 12.64] naiyAyikamatam / 77 1, zoSyakauzikaH 2, gAryaH 3, 'maitryaH 4, akoruSaH 5, IzAnaH 6, pAragArmyaH 7, kapilANDa 8, manuSyakaH 9, kuzikaH 10, atriH 11, piGgalaH 12, puSpakaH 13, bRhadAryaH 14, agastiH 15, saMtAnaH 16, rAzIkaraH 17, vidyAguruzca 18 // ete teSAM tIrthezAH puujniiyaaH| eteSAM pUjApraNidhAnavidhistu tdaagmaadveditvyH| $ 3. teSAM sarvatIrtheSu bharaTA eva puujkaaH| devAnAM namaskAro na sanmukhaiH kaaryH| teSu ye nirvikArAste svamImAMsAgatamidaM padyaM darzayanti "na svadhunI na phaNino na kapAladAma, nendoH kalA na girijA na jaTA na bhasma / yatrAnyadeva ca na kiMcidupAsmahe tadrUpaM purANamunizIlitamIzvarasya / / 1 // sa eva yoginAM sevyo parvAcInastu bhogbhaak| sa dhyAyamAno rAjyAdisukhalubdhainiSevyate // 2 // " uktaM ca taiH svayogazAstre "vItarAgaM smaran yogI vItarAgatvamaznute / sarAgaM dhyAyatastasya sarAgatvaM tu nizcitam // 3 // yena yena hi bhAvena yujyate yantravAhakaH / tena tanmayatAM yAti vizvarUpo maNiryathA // 4 // " iti / 64. etatsarva liGgaveSadevAdisvarUpaM vaizeSikamate'pyavasAtavyam / yato naiyAyikavaizeSikANAM hi mithaH pramANatattvAnAM saMkhyAbhede satyapyanyonyaM tatvAnAmantarbhAvane'lpIyAneva bhedo samartha hai| ye Izvarake aThAraha avatAra haiM-1 nakulI, 2 zoSyakozika, 3 gArya, 4 maithya, 5 akauruSa, 6 IzAna, 7 parama gArgya, 8 kapilANDa, 9 manuSyaka, 10 kuzika, 11 atri, 12 piGgala, 13 puSpaka, 14 bRhadAye, 15 agasti, 16 santAna, 17 rAzIkara tathA 18 vidyAguru / ye aThAraha tIrtheza pUjanIya haiN| inake pUjA tathA dhyAna AdikI vidhi unhIM ke AgamoMse samajha lenI caahie| 63. inake saba tIrthoM meM bharaTa pUjA karanevAle hote haiN| ye devoMko sAmanese namaskAra nahIM krte| inameM jo nirvikAra haiM ve apanI mImAMsAkA yaha padya prAyaH kahA karate haiM-"hama loga to prAcIna muniyoMke dvArA dhyAye gaye Izvarake usa nirvikAra svarUpako upAsanA karate haiM jisameM na to svargagaMgA hai, na sarpa haiM, na muNDamAlA hai, na candramAkI kalA hai, na Adhe zarIrameM pArvatI hI haiM, na jaTAeM haiM, na bhasma hI lipaTI hai tathA isI prakArako anya koI bhI upAdhiyAM nahIM haiN| aisA hI nirupAdhi nirvikAra Izvara hama logoMkA upAsya hai // 1 // IzvarakA nirguNa nirvikAra rUpa hI yogiyoMke dvArA sevya-dhyeya hai| Ajakala IzvarakA jo rUpa pUjA jAtA hai vaha to bhogIrUpa hai| aura rAjya Adi aihika sukhoMke lolupI hI aise rUpakI upAsanA karate haiM // 2 // " unhoMne apane yogazAstra meM bhI kahA hai-"vItarAgakA smaraNa-dhyAna karanevAlA yogI vItarAgatAko prApta kara letA hai aura sarAgake dhyAna karanevAlekI sarAgatA nizcita hai // 1 // tAtparya yaha ki-manarUpa yantrako calAnevAlA AtmA jisa-jisa bhAvase yukta hokara jaise dhyeyakA dhyAna karatA hai vaha svayaM tanmaya ho jAtA hai| dekho, sphaTika maNiko jisa-jisa prakArakI upAdhiyA~ milatI haiM usakA raMga unhIMke anusAra nAnAprakArakA ho jAtA hai // 2 // " 14. naiyAyikoMkI taraha vaizeSika matameM bhI liMga, veSa Adi prAyaH isI prakArake haiM / yadyapi naiyAyikoM aura vaizeSikoMko pramANa yA tattvoMko saMkhyAmeM bheda hai phira bhI jaba ekake tattvoMkA 1. zoSikauzi-bha. 2 / 2. maitrI k.| maitraH pa. 1, 2, bha. 1, 2 / 3. akorukaH bha. 2 / 4.-mAdavetavyaH bh.2| 5. vAnAzca nama- bha. 2 / 6. yatravA-bha. 2 / Page #104 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 13. 95 - jAyate, tenaiteSAM prAyo matasulyatA / ubhaye'pyete tapasvino'bhidhIyante / te ca zaivAdibhedena caturdhA bhavanti / taduktam -- 78 "AdhArabhasmakaupIna - jeTAyajJopavItinaH / svasvAcArAdibhedena caturdhA syustapasvinaH // 1 // zevAH pAzupatAzcaiva mahAvratadharAstathA / turyAH kAlamukhA mukhyA bhedA ete tapasvinAm // 2 // " $ 5 teSAmantarbhedA bharaTabhakteralaiGgikatApasAdayo bhavanti / bharaTAdInAM vratagrahaNe brAhmaNAdivarNaniyamo nAsti / yasya tu zive bhaktiH sa vratI bharaTAdirbhavet / paraM zAstreSu naiyAyikAH sadA zivabhaktatvAcchaivA ityucyante; vaizeSikAstu pAzupatA iti / tena naiyAyikazAsanaM zaivamAkhyAyate vaizeSikadarzanaM ca pAzupatamiti / idaM mayA yathAzrutaM yathAdRSTaM cAtrAbhidadhe / tattadvizeSastu tadgranyebhyo vijJeyaH // 12 // 6. atha pUrvapratijJAtaM naiyAyikamatasaMkSepamevAha akSa (AkSa ) pAdamate devaH sRSTisaMhArakRcchivaH / vibhurnityai sarvajJo nityabuddhisamAzrayaH // 13 // 97. vyAkhyA - akSapAdenAdyena guruNA yataH praNItaM naiyAyikamatasya mUlasUtraM tena naiyAyikA akSapAdA abhidhIyante, tanmataM cAkSapAdamatamiti / tasminnAkSapAdamate zivo mahezvaraH, sRSTizvarAcarasya jagato nirmANam, saMhArastadvinAzaH dvandve sRSTisaMhArau, "tAvasAvacintyazakti mAhAtmyena dUsareke tatvoMmeM antarbhAva kara liyA jAtA hai taba unameM prAyaH bahuta kama madabheda rahatA hai| isa lie prAya: inake mata tulya hI haiM / ye donoM hI tapasvI kahe jAte haiM / inake zaiva Adi cAra bheda haiM / kahA bhI hai- " AdhAra rahaneke sthAna, Asana Adi, bhasma, kaupIna, jaTA tathA yajJopavItako dhAraNa karanevAle ve tapasvI apane-apane AcArake bhedase cAra prakArake haiM-1 zaiva, 2 pAzupata, 3 mahAvratadhara tathA 4 kAlamukha / tapasviyoMke ye cAra hI mukhya bheda haiM / " 5. inake avAntara bheda to bharaTa, bhakta, laiMgika tathA tApasa Adi aneka haiM / ina bharaTa Adike vrata niyama dhAraNa karane ke lie brAhmaNa Adi honekI AvazyakatA nahIM hai / jisa kisI bhI vyaktiko ziva bhakti ho vaha vrata dhAraNa karake bharaTa Adi ho sakatA hai / naiyAyika loga sadA zivakI bhakti karate haiM ataH zAstroM meM inheM zeva kahA jAtA hai, tathA vaizeSikoM ko pAzupata kahate haiM / yahI kAraNa hai ki naiyAyikoM kA darzana 'zaiva' kahA jAtA hai tathA vaizeSikoM kA darzana pAzupata / yaha saba varNana maiMne jaisA kucha dekhA tathA paramparAse sunA, usIke AdhArase kiyA hai| inakA vizeSa * varNana to inake granthoMse hI jAnanA cAhie / $ 6. aba jaisA ki pahale kahA thA- naiyAyikake matakA saMkSepase varNana karate haiM AkSapAda - naiyAyika mata meM jagatkI sRSTi tathA saMhArako karanevAlA, vyApaka, nitya, eka, sarvajJa tathA nityajJAnazAlI ziva devatA haiM // 13 // 7. akSapAda nAmake Adi gurune naiyAyika matake mUlasUtra - nyAyasUtra kI racanA kI hai isalie naiyAyika AkSapAda kahalAte haiM, aura naiyAyika mata bhI AkSapAdamata kahA jAtA hai / isa AkSapAda mata meM ziva - mahezvara hI ArAdhya deva haiN| mahezvara sRSTi-cara-acararUpa jagatkA nirmANa tathA usakA saMhAra arthAt vinAza karanevAle haiN| mahezvarakI zaktikA mAhAtmya acintya hai / usase ve jagat kI 2. bhaktarale - pa. 1, 2 / 3. yo jJeyaH bha0 2 / 4. samAzritaH bha. 2 / to sau vA cintya pa 1, 2, bha. 1 / 1. kUpInAM jaTA bha. 2 / 5. tau cAcintya - bha. 2 Page #105 -------------------------------------------------------------------------- ________________ -kA. 13.67] naiyAyikamatam / karotIti sRssttisNhaarkRt| kevalAyAH sRSTeH karaNe 'nirantaroMtpAdyamAno'saMkhyaH prANigaNo bhuvanatraye'pi na mAyAditi sRSTivatsaMhArasyApi karaNam / atra prayogamevaM zaivA vyAharante-bhUbhUdharasudhAkaradinakaramakarAkarAdikaM buddhimatpUrvakam, kAryatvAt, yadyatkArya tattad buddhimatpUrvakaM yathA ghaTaH, kArya cedam, tasmAda buddhimatpUrvakam / yazcAsya buddhimAnsraSTA sa Izvara evetynvyH| vyatireke gaganam / na cAyamasiddho hetuH, bhUbhUdharAdInAM svasvakAraNakalApajanyatvenAvaya vitayA~ vA kAryatvasya jagati suprsiddhtvaat,| nApi viruddho'naikAntiko vA; vipakSAvatyantaM vyAvRttatvAt / nApi kAlAtyayApadiSTaH, pratyakSAgamAbAdhyamAnasAdhyadharmamiviSaye hetoH pravartanAt / nApi prakaraNasamaH; tatpratipanthipadArthasvarUpasamarthanaprathitapratyanumAnovayAbhAvAt / sRSTi aura saMhAra karate haiN| yadi kevala sRSTi-hI-sRSTi ho, to nirantara utpanna hote rahanevAle asaMkhya prANI tInoM lokoMmeM bhI nahIM samAyeMge / isalie sRSTikI taraha saMhAra bhI Avazyaka hai ataH mahezvara isa saMhAra-lIlAko bhI karate haiM / zaiva loga jagatko mahezvarakartRka siddha karane ke lie anumAnakA prayoga isa prakAra karate haiM-pRthivI, parvata, candra, sUrya tathA samudra Adi sabhI buddhimAnke dvArA utpanna kiye gaye haiM, kyoMki ye kArya haiM, jo-jo kArya hote haiM ve kisI na kisI buddhimAnke dvArA hI kiye jAte haiM jaise ki ghar3A, cUMki yaha jagat bhI kArya hai, ataH ise bhI kisI buddhimAnke dvArA hI nirmita honA caahie| jo isa jagatkA racayitA buddhimAna hai vahI to Izvara hai| jo buddhimAnke dvArA utpanna nahIM kiye gaye ve kArya bhI nahIM haiM jaise ki AkAza / yaha vyatireka dRSTAnta hai / yaha kAryatva hetu asiddha nahIM hai, kyoMki pRthivI, parvata Adi sabhI padArtha apane-apane kAraNoMse utpanna honeke kAraNa tathA avayavirUpa honeke kAraNa kAryarUpa haiN| yaha bAta jagatprasiddha hai / yaha kAryatva hetu viruddha yA anaikAntika bhI nahIM hai, kyoN|k jinheM buddhimAnoMne utpanna nahIM kiyA aise AkAza Adi vipakSabhUta padArthoM meM bilakula nahIM pAyA jAtA hai| yaha hetu kAlAtyayApadiSTa-bAdhita bhI nahIM hai| kyoMki isa hetuke viSaya-sAdhya meM pratyakSa tathA Agamase koI bhI bAdhA nahIM aatii| yaha hetu prakaraNasama bhI nahIM hai| kyoMki jagatko abuddhimatpUrvaka siddha karanevAlA koI bhI pratyanumAnavirodhI anumAna nahIM hai| jisa hetake sAdhyase viparIta arthako siddha karanevAle prasiddha pratyanumAnakA sadbhAva hotA hai vaha hetu prakaraNasama kahalAtA hai| 1. -ntarotpadyamAna-pa. 1, 2, bha. 1, 2 / 2. "siddhe va kAryatve kartRpUrvakatvaM sAdhyate / tathA ca vivAdAspadaM bodhAdhArakAraNam kAryatvAd, yad yad kArya tattad bodhAdhArakAraNam yathA ghaTAdi, tathA cedaM kArya tasmAta bodhAdhArakAraNamiti |"-prsh. vyo. pR. 3.2 / "sAmAnyato dRSTaM tu liGgamIzvarasatta:yAmidaM brUmahe pRthivyAdi kArya dharmi tadutpattiprakAraprayojanAdyabhijJakartapUrvakamiti sAdhyo dharmaH kAryatvAd ghaTAdivat / " -nyAyama. pramA. pR. 178 / "mahAbhUtacatuSTayamupalabdhimatpUrvakaM kAryatvAt" sAvayavatvAt |"-prshst. kanda. pR. 57 / vaMze. upa. pU. 62 / "kAryA''yojanadhUtyAdeH padAta pratyayataH zruteH / vAkyAta saMkhyAvizeSAcca sAdhyo vizvavidavyayaH |"-nyaaykusu. 5.1 "tathAhi vivAdAdhyAsitamupalabdhimatkAraNapUrvakaM abhUtvAbhAvitvAdvastrAdivaditi sAmAnyavyApteranavadyatvena nirAkarttamazakyatvAttatsAmAnyasiddho pArizeSyAtkAryatvAcca kartavizeSasiddhizcitrAdikAryavizeSAtkattavizeSasiddhivata / " -nyAyasA. pR. 36 / "tatrAviddha karNopanyastam IzvarasAdhane pramANadvayamAhayatasvArambhaketyAdi / yatsvArambhakAvayavasannivezavizeSavat / buddhimaddhe tu gamyaM tattadyathA kalazAdikam / " -tattvasaM. zlo. 47 / 3. svakAraNa-bha. 2 / 4.-yA kA-bha. 2 / 5. -ti prasi-bha. 2 / Page #106 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 13.6868. atha nirvRtAtmavadazarIratvAdeva na saMbhavati sRSTisaMhArakartezvara iti pratyanumAno. dayAtkathaM na prakaraNasama iti cetaH ucyate-atra tvadIyAnamAne sAdhyamAna Izvaro dharmI tvayA pratItaH, apratIto vAbhipreyate ? apratItazcet tadA tvatparikalpitahetorAzrayAsiddhidoSaH prasajyeta / pratItazcet tahi yena pramANena pratItastenaiva svayamudbhAvitanijatanurapi kimiti nAbhyupeyata iti kathamazarIratvam / tato na prakaraNasamadoSatA hetoH / ataH sAdhUktaM 'sRSTisaMhArakRcchivaH' iti / 9. tathA vibhurAkAzavatsarvajagadvyApakaH / niyatakasthAnavatitve hyaniyatapradezavartinAM padArthAnAM prtiniytythaavnirmaannaanupptteH| na hokasthAnasthitaH kumbhakAro'pi dUrataraghaTAdighaTanAyAM vyApriyate, tsmaadvibhuH| 10. tathA nityaiksrvjnyH| nityazvAsAvekazca nityaikaH sa cAsau sarvajJazceti vishessnntysmaasH| tatra nityo'pracyutAnutpannasthiraikarUpaH kuuttsthH| Izvarasya hyAnityatve parAdhInotpatti. savyapekSayA kRtktvpraaptiH| svotpattAvapekSitaparavyApAro hi bhAvaH kRtaka issyte| kRtakazcet 68. zaMkA -'Izvara sRSTi tathA saMhArakA kartA nahIM hai kyoMki vaha azarIrI hai jaise ki muktajIva' yaha pratyanumAna maujUda hai ataH kAyaMtva hetu prakaraNasama kyoM nahIM hotA hai ? samAdhAna-Apane isa pratyanumAnameM Izvarako dharmI banAyA hai| isa dharmIrUpa Izvarako Apa jAnate haiM yA nahIM ? yadi nahIM jAnate; taba Azraya-kSako asiddhi honese hetu AzrayAsiddha ho jaayegaa| yadi jAnate haiM, taba jisa pramANase Apane dharmIrUpa Izvarako jAnA hai usI pramANase jisane apanA zarIra svayaM banAyA hai aise Izvarako kyoM nahIM mAna lete ? taba vaha azarIra kaise siddha hogA? ataH kAryatva hetumeM prakaraNasama doSa nahIM hai isalie ThIka hI kahA hai ki ziva sRSTi tathA saMhArake vidhAtA haiN| 69. Izvara AkAzakI taraha samasta jagat meM vyApaka hai| yadi Izvarako kisI niyata sthAnameM rahanevAlA mAnA jAya; taba vibhinna dezavartI padArthoM kA apane nizcita svarUpameM yathAvat nirmANa nahIM ho skegaa| dekho, eka sthAnameM rahanevAlA kumhAra ati dUra dezameM ghar3eko utpanna to nahIM kara sktaa| ataH samasta jagatmeM padArthokI pratiniyata rUpameM utpatti hI Izvarako vyApaka siddha kara detI hai; kyoMki jahAM hI Izvara na hogA vahIM kAryoMkI utpatti nahIM ho skegii| - 10. Izvara nitya hai, eka hai tathA sarvajJa hai / 'nityaikasarvajJaH' padameM nitya, eka aura sarvajJa ina tIna vizeSaNoMkA samAsa hai| nitya-Izvarake kisI pUrva svabhAvakA vinAza tathA navona svabhAva kA utpAda nahIM hotaa| kintu vaha sadA eka rUpameM sthira rahanevAlA hai, aparivartanazIla hai| ataeva vaha kUTasthanitya hai, Izvarako anitya mAnA jAya; to Izvara apanI utpattimeM bhI anya 1. "bodhAdhAre'dhiSThAtari sAdhye na sAdhyavikalatvam / nApi viruddhatvam / na ca kAryatvaM buddhimantamadhiSThAtAra vyabhicaratItyavyabhicAropalambhasAmaduipalabhyamAna pakSe kSitvAdisaMpAdanasamarthamevAdhiSThAta sAdhayatoti / na ca pityAdhupAdAnopakaraNAnabhijJaH kSityAdisaMpAdanasamartha iti paramANvAdiviSayajJAnaM tatakarturlabhyate / " -praza. vyo. pR. 302 / "tathAhi tanubhuvanAdyabhijJaH kartA nAnityAsarvaviSayabuddhimAn tatkartustadupAdAnAdyanabhijJatvaprasaGgAt / na hyevaMvitrastadupAdAnAdyabhijJo dRSTaH yathA'smadAdiH tadupAdAnAdyabhijJazcAyaM tasmAttatheti / " -nyAyavA. tA. pR. 604 / "yat tadIzvarasya aizvayaM ki tannityamanityamiti ?""nityam iti brUmaH""""athAsya buddhinityatve kiM pramANamiti ? nanvidameva buddhimatkAraNAdhiSThitAH paramANavaH pravartanta iti |"-nyaayvaa. pR. 464 / "tasya hi jJAnakriyAzaktI nitye iti aizvarya nityam / " -nyAyavA. tA. dI. pR. 510 / "na ca buddhIcchAprayatnAnAM nityatve kazcidvirodha: / dRSTA hi rUpAdInAM guNAnAm Azrayabhedena dvayI gatiH tathA buddhacAdInAmapi bhaviSyati / " -prazasta. kanda. pR. 55 / vyo. pR. 305 / Page #107 -------------------------------------------------------------------------- ________________ - kA0 13.612] naiyAyikamatam / jagatkartA syAt, tadA tasyApyapareNa kA bhAvyam, anityatvAdeva / aparasyApi ca karturanyena kA bhavanIyamityanavasthAnadI dustarA syAt / tasmAnnitya evaabhyupgmniiyH| 11. nityo'pi sa eko'dvitIyo mantavyaH / bahUnAM hi jagatkartRtvasvIkAre parasparaM pRthaka pRthaganyAnyavisadRzamativyApRtatvenaikaikapadArthasya visadRzanirmANe sarvamasamaJjasamApadyateti yuktam 'ekaH' iti vishessnnm|| 12 eko'pi sa sarvajJaH sarvapadArthAnAM sAmastyena jnyaataa| sarvajJatvAbhAve hi vidhitsitapadArthopayogijagatprasRmaraviprakoNaparamANukaNapracayasamyaksAmagromIlanAkSamatayA yAthAtathyena padA. rthAnAM nirmANaM durghaTa bhavet / sarvajJatve punaH sakalaprANinAM saMmolitasamucitakAraNakalApAnarUpyeNa kArya vastu nirmimANaH svAjitapuNyapApAnumAnena ( nusAreNa ) ca svarganarakayoH sukhaduHkhopabhogaM dadAnaH sarvathaucitI nAtivarteta / tathA coktaM tadbhaktaiH __ "jJAnamapratighaM yasya vairAgyaM ca jgtpteH| . aizvarya caiva dharmazca sahasiddha catuSTayam // 1 // " . kAraNoMkI apekSA karegA, isalie vaha kRtaka ho jaayegaa| apanI utpattimeM parake vyApArakI apekSA rakhanevAlA padArtha kRtaka mAnA jAtA hai / yadi Izvara svayaM kRtaka hokara bhI jagatkartA hai taba Izvarako banAnevAlA bhI anya kartA honA cAhie / vaha IzvarakA kartA bhI anitya hogA, ataH usakA bhI anya kartA mAnanA hogaa| isa taraha naye-naye kartAoMkI kalpanArUpI anavasthA nadIko pAra karanA kaThina ho jAyegA / ataH Izvarako nitya mAnanA hI ucita hai| 11. nitya mAnakara bhI use eka advitIya mAnanA caahie| yadi aneka Izvara mAne jAyeM; to anekoM svatantra vicAravAle IzvaroMmeM eka hI padArthake amuka svarUpa meM utpanna karaneke viSayameM matabheda honepara padArthakA utpanna honA hI kaThina ho jAyegA aura yadi utpanna bhI huA to visadRza AkAravAlA utpanna hogA / arthAt eka Izvara cAhegA ki AdamIko nAka A~khake nIce banAyI jAya to dUsarekI icchA hogI ki nahIM, nAkako sirake pIche banAnA cAhie, to tIsarA kyoM cupa baiThegA, vaha bhI apanI icchAnusAra nAkako galeke nIce banAnA caahegaa| isalie isa bahunAyakatvameM bar3I avyavasthA honekI sambhAvanA hai ataH eka hI Izvara mAnanA ucita hai| 612. eka mAnakara bhI use sarvajJa avazya hI mAnanA caahie| sabhI padArthoM kI sabhI dazAoMkA sAkSAtkAra karanA hI Izvarako sarvajJatA hai| yadi Izvara sarvajJa na ho; taba use utpanna kiye jAnevAle kAryoMkI racanAmeM upayogI honevAle jagatke kone-kone meM phaile hue vicitra paramANukaNoMkA samyak parijJAna na honese unheM jor3akara padArthoM kA yathAvat nirmANa karanA atyanta kaThina ho jAyegA / sarvajJa honepara to vaha sabhI prANiyoMke upabhogake lAyaka kAryoMkI sAmagrIko barAbara juTA legA aura unake puNya-pApake anusAra sAkSAtkAra karake sukha-duHkharUpa phala bhogane ke lie unheM svarga aura naraka AdimeM bhI bheja skegaa| isa taraha Izvara sarvajJa honese ucitakA ullaMghana nahIM krtaa| kinhIM Izvara-bhaktoMne kahA bhI hai "usa jagatpati Izvarake avyAhata-sarvavyApI jJAna, vairAgya, aizvarya tathA dharma-ye jJAnAdi catuSTaya saha-siddha arthAt eka sAtha rahanevAle yA jabase Izvara hai tabhIse usake sAtha rahanevAle 1. eko'pi sarva-A., k.| eko'pi sa sarvapadA-bha. 2 / 2. punaH saMmI-bha. 2 / 3. -nurUpeNa bha. . 2 / 4. tulanA-"itihAsapurANeSu brahmAdiryo'pi sarvavit / jJAnamapratighaM yasya vairAgyaM ceti kItitam / " -tatvasaM. iko. 3199 / uddhRto'yam-zAstravA. 12 / pra. mI. pR. 12 / Page #108 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 13. 613 - "ajJo janturanIzo'yamAtmanaH sukhduHkhyoH| Izvaraprerito gacchetsvarga vA zvabhrameva vA // 2 // " [ mahAbhA. vanapa. 30 / 28 ] 613. athavA nityaikasarvajJa ityekameva vizeSaNaM vyAkhyeyam / nityaH sadaiko'dvitIyaH sarvajJo nityaiksrvjnyH| etenAnAdisarvajJamIzvaramekaM vihAyAnyaH ko'pi sarvajJaH kadApi na bhavati / yata IzvarAdanyeSAM yoginAM jJAnAnyaparaM sarvamatIndriyamartha jAnAnAnyapi svAtmAnaM na jAnate, tataste kathaM sarvajJAH syurityAveditaM bhavati / 14. tathA nityabuddhisamAzrayo nityAyA buddhe nasya sthAnam, kSaNikabuddhimato hi parAdhInakAryApakSaNena mukhyakartRtvAbhAvAdanIzvaratvaprasaktiriti / IdRzavizeSaNaviziSTo naiyAyikamate zivo devaH // 13 // atha tanmate tattvAni vivariSuH prathamaM teSAM saMkhyAM nAmAni ca samAkhyAti tatvAni SoDazAmutra pramANAdIni tdythaa| pramANaM ca prameyaM ca saMzayazca prayojanam // 14 // dRSTAnto'pyatha siddhAnto'vayavAstanirNayau / bAdo jalpo vitaNDA ca hetvAbhAsAzchalAni ca // 15 // jAtayo nigrahasthAnAnyeSAmevaM prarUpaNA / / arthopalabdhihetuH syAtpramANaM taccaturvidham // 16 // (tribhivizeSakam) anAdi siddha haiM, sahaja haiM / / 1 / / yaha bicArA ajJa tathA anIzvara-asamartha saMsArIjantu apane sukhaduHkha bhogane ke lie Izvarake dvArA prerita hokara svarga tathA naraka jAtA hai| Izvara karmake anusAra saMsAriyoMko svarga tathA narakameM bhejatA hai // 2 // " 13. athavA 'nitya, eka tathA sarvajJa' ina tInoMko pRthak tIna vizeSaNa na mAnakara 'nityaikasarvajJa' aisA eka samUcA vizeSaNa mAnanA caahie| isakA artha hai ki Izvara sadaiva eka advitIya sarvajJa rahA hai, dUsarA koI nitya sarvajJa nahIM hai| isa anAdi sarvajJa eka Izvarako chor3akara koI bhI kabhI bhI sarvajJa nahIM huaa| Izvarake atirikta anya yogI yadyapi saMsArake samasta atIndriya padArthoM ko jAnate haiM para ve apane svarUpako nahIM jAnate, unakA jJAna asvasaMvedI hai, ataH aise anAtmajJa yogI sarvajJa kaise ho sakate haiM ? 14. IzvarakI buddhi nitya hai, zAzvata hai / yadi IzvarakI buddhi kSaNika ho; to usa buddhikI utpattimeM bhI anya kAraNoMkI AvazyakatA hogI, ataH kSaNika buddhivAlA Izvara svayaM parAdhona ho jAyegA aura isa taraha vaha mukhyarUpase kartA na bana sakaneke kAraNa anIzvara ho jaayegaa| isa taraha naiyAyikoMke bhagavAn ziva jagatkartRtvAdi vizeSaNoMse yukta haiM // 13 // aba naiyAyikoMke tatvoMke varNana karanekI icchAse, sarvaprathama unake nAma tathA unakI saMkhyAkA kathana karate haiM naiyAyikoMke matameM pramANa Adi solaha tattva haiM-1 pramANa, 2 prameya, 3 saMzaya, 4 prayojana, 5 dRSTAnta, 6 siddhAnta, 7 avayava, 8 tarka, 9 nirNaya, 10 vAda, 11 jalpa, 12 vitaNDA, 13 hetvA 1. anyo jantu-pa. 1, 2, bha. 1, 2 / 2. pramANaprameyasaMzayaprayojanadRSTAntasiddhAntAvayavatarkanirNayavAdajalpavitaNDAhetvAbhAsacchalajAtinigrahasthAnAnAM tattvajJAnAd niHzreyasAdhigamaH |"-nyaaysuu. 11111 / 3. "upalabdhihetuzca pramANam / " -nyAyamA. 2 / 1 / 11 / nyAyavA. pR. 5 / "upalabdhisAdhanAni prmaannaani|" -nyAyamA. 113 / "tadeva jJAnamajJAnaM vA upalabdhihetuH prmaannm|" -nyAyavA. tA. TI. pR. 12 / Page #109 -------------------------------------------------------------------------- ________________ -kA0 16. 6 14] naiyAyikamatam / 114 vyAkhyA-amutrAsminprakrAnte naiyAyikamate pramANAdIni pramANaprameyaprabhRtIni SoDaza tattvAni bhavanti / tdythetyupdrshne| 'pramANaM ca' ityAdi / tatra pramitirupalabdhirjJAnaM yena janyate tajjJAnasya janakaM kAraNaM pramANam / pramIyate jJAnaM janyate'neneti pramANamiti vyutptteH| jJAnasya ca janakaM dvividham-acetanaM jJAnaM ca / tatrAcetanamindriyatadarthasannikarSapradIpaliGgazabdAdikaM jJAnasya kAraNatvAtpramANam / jJAnaM ca jJAnAntarajanmani yayApriyate tadapi jJAnajanakatvAtpramANam / jJAnasyAjanakaM tu pramANasya phalaM bhavena punaH pramANam 1 / prameyaM pramANajanyajJAnena grAhyaM vastu 2 / dolAyamAnA pratItiH saMzayaH / cakArAstrayo'pi pramANadInAmanyonyApekSayA samucca. yArthAH 3 / prayojanamabhISTaM sAdhanIyaM phalam 4 / dRSTAnto vAdiprativAdisammataM nidarzanam 5 / apiH smuccye| athazabda Anantarye / siddhAntaH sarvadarzanasammatazAstraprabhRtiH 6 / avayavAH pakSAdayo'numAnasyAGgAni 7 / saMdehAdUrdhvamanvayadharmacintanaM tarkaH, sthANuratrAdhunA saMbhavatIti 8 / bhAsa, 14 chala, 15 jAti tathA 16 nigraha sthAna / inakI vyAkhyA isa prakAra hai-padArthakI upalabdhimeM jo sAdhakatama hetu hotA hai use pramANa kahate haiN| vaha cAra prakArakA hai // 14, 15, 16 // ina tIna zlokoMkA eka sAtha anvaya honese inheM vizeSaka kahate haiN| 14. isa prastuta naiyAyika darzanameM pramANa, prameya Adi solaha tattva hote haiN| unake nAma zlokameM batA diye haiN| jisake dvArA pramiti-upalabdhi yA jJAna utpanna kiyA jAtA hai usa jJAnake janaka kAraNako pramANa kahate haiM / 'pramIyate-jJAna utpanna kiyA jAtA hai yena-jisake dvArA use pramANa kahate haiN|' yaha pramANa zabdako vyutpatti hai / jJAnake utpAdaka kAraNa do prakArake haiM-eka to acetana padArtha, tathA dUsarA jJAna / indriyoMkA padArthake sAtha sannikarSa-sambandha, dIpaka, hetu tathA zabda Adi acetana padArtha jJAnakI utpattimeM kAraNa honese pramANa haiN| jo jJAna kisI jJAnAntarakI utpatti meM vyApAra karatA hai vaha jJAnakA utsAdaka honese pramANa bhI hai / para, jo jJAna kisI jJAnAntarako utpanna nahIM karatA vaha pramANa nahIM hai kevala phalarUpa hI hai| 2. prameya-pramANase utpanna honevAle jJAnakA viSayabhUta padArtha prameya kahalAtA hai / 3. saMzaya-aneka koTiyoMmeM arthAt viSayoMmeM dolAyamAna-jhUlanevAlI calita pratItikA nAma saMzaya hai| zlokameM Aye hue tIna 'ca' zabda pramANa, prameya aura saMzayakA paraspara samuccaya dikhAneke lie haiN| 4. prayojana-jo hamArA sAdhya hai, jise hama siddha karanA cAhate haiM usa iSTa phalako prayojana kahate haiN| 5. dRSTAnta-jise vAdI aura prativAdI nirvivAda rUpase svIkAra karate hoM aise nidarzana-udAharaNako dRSTAnta kahate haiN| mUla zlokameM 'api' zabda samuccayArthaka hai / 'atha' zabda Anantarya-isake bAda arthameM prayukta haA hai| 6.siddhAnta-sabhI darzanavAloMko svIkRta apane-apane zAstra Adi siddhAnta kahe jAte haiM / 7. avayava-anumAnake aMgabhUta pakSa Adi avayava haiN| 8. tarka-sandehake bAda honevAle vidhirUpa sambhAvanApratyayako tarka kahate haiN| jaise isa samaya yahAM sthANukI hI sambhAvanA hai| tarkameM 1. "pramANaviSayo'rthaH prameyam |"-nyaayk. pR. 4 / 2. "vizeSasmRtihetodharmasya grahaNAd vizeSasmRtezca jAyamAnaH kiM svit iti vimarzaH sNshyH|"-nyaayk. pR. 8 / 3. "yamarthamadhikRtya puruSaH pravartate tat prayojanam / " -nyAyaka. pR. / / 4. "vAdiprativAdinoH sAdhyasAdhanadharmAdhikaraNatvena tadrahitatvena vA prasiddho'rtho dRSTAntaH / " -nyAyaka. pR. / / 5. "ayamevamiti pramANamUlAbhyupagamaH viSayIkRtaH sAmAnyavizeSavAnarthaH siddhAntaH / " -nyAyaka. pR. 9 / 6. -darzanazAstrasammatapra-ka.pa. 1, 2 bha. 1, 2 / 7. "sAdhanIyasyArthasya yAvatA vAkyena parasmai pratipAdanaM kriyate tasya paJca bhAgAH pratijJAdayo'vayavAH / " -nyAyaka. pR.| 8. "avijJAtatattve dharmiNi ekatarapakSAnukUlArthadarzanena, tasmin saMbhAvanApratyayarUpa Uhastarka ucyte|'-nyaayk. pU. 13 / Page #110 -------------------------------------------------------------------------- ________________ 84 SaDdarzanasamuccaya [ kA0 16, 6 15 - sthANurevAyamityavadhAraNaM nirnnyH| dvandve tarkanirNayau 9 / guruNA samaM tattvanirNayArthaM vadanaM vAdaH 10 / pareNa samaM jigISayA jalpanaM jalpaH 11 / aparAmRSTavastutattvaM maukharyamAtraM vitaNDA 12 / hetuvadAbhAsamAnA hetvAbhAsA na samyagghetava ityarthaH 13 / paravacanavighAtArthavikalpotpAdanAni chalAni 14 / jAtayo'samyagdUSaNAni 15 / yairuktairvaktA nigRhyate tAni nigrahasthAnAni 16 / iti / eSAmanantaroktAnAM pramANAdInAmevamitthaM prarUpaNA svarUpapradarzanA bhvti| 15. tatrAdau pramANasya prarUpaNAM cikIrSuH prathamatastasya sAmAnyalakSaNaM saMkhyAM ca prAha'arthopalabdhihetuH syaatprmaannm'| arthasya grAhyasya bAhyasya stambhakumbhAmbhoruhAdeH, Antarasya ca jnyaansukhaaderuplbdhirjnyaanmrthoplbdhiH| vyAkhyAnato vizeSapratipattiriti nyAyAdatrAvyabhicAriNyavyapadezyA vyavasAyAtmikA cArthopalabdhiAhyA, na tUpalabdhimAtram / tasyA yo hetuH kAraNaM sa pramANaM syAdbhavet / arthopalabdhistu pramANasya phalam / ayamatra bhAva:--avyabhicArAdivizeSaNavizipadArthake pAye jAnevAle sadbhUtadharma-anvayadharmakI ora jJAnakA jhukAva hotA hai / 9. nirNaya- tarkake dvArA sambhAvita padArthake yathArtha nizcayako nirNaya kahate haiN| jaise yaha sthANu hI hai| tarka aura nirNaya pUrvottarakAla bhAvI haiM ataH inakA dvandva samAsa kiyA hai| 10. vAda-tattvanirNake lie garuke sAtha carcA karaneko vAda kahate haiN| 11. jalpa-prativAdIko parAjita karanekI icchAse zAstrArtha karaneko jalpa kahate haiM / 12. vitaNDA-apane pakSakA sthApana nahIM karake, vastutattvakA sparza kiye binA ho yadvA-tadvA bakavAda karaneko vitaNDA kahate haiM / 13. hetvAbhAsa-hetuke yathArtha lakSaNasa zanya para hetUkI taraha pratibhAsita honevAle mithyAhetU hetvAbhAsa haiN| 14. chala-dusareke vacanakA khaNDana karane ke lie zabdake artha meM aneka vikalpa karanA chala kahalAtA hai / 15. jAtimithyA dUSaNoMko jAti kahate haiM / 16. nigrahasthAna-jinake kahanepara vaktAkA parAjaya ho jAtA hai unheM nigrahasthAna kahate haiN| ina pramANa Adi padArthoMkI vizeSa prarUpaNA-svarUpa vyAkhyA isa prakAra hai 15. sarvaprathama pramANake svarUpake varNana karanekI icchAse usake sAmAnya lakSaNako tathA usakI saMkhyAko kahate haiM-jJAna-arthopalabdhikA sAdhana pramANa hai / bAhya viSaya stambha, ghar3A, kamala Adi tathA antaraGga jJAna, sukha Adi arthoM kI upalabdhi arthAt pratIti arthopalabdhi hai| 'vyAkhyAnase vizeSArthako pratipatti hotI hai' isa nyAyake anusAra yahA~ avyabhicAriNI-nirdoSa, avyapadezyA-zabdake dvArA jisakA yaha 'rUpa hai. yaha rasa hai aisA kathana na ho. tathA vyavasAyAtmikA -nizcayAtmikA arthopalabdhi grahaNa karanI cAhie, sAmAnya upalabdhi nhiiN| aiso nirdoSa upalabdhikA jo kAraNa hotA hai vahI pramANa hai / arthopalabdhi to pramANakA phala hai| tAtparya yaha ki 1. "pakSapratipakSaviSayasAdhanopAlambhaparIkSayA tadanyatarapakSAvadhAraNaM nirNayaH / " -nyAyaka, pR.. 3 / 2. "vAdo nAma vItarAgayoH pakSapratipakSaparigrahapUrvakaH pramANatarkapUrvakasAdhanopAlambhaprayoge kriyamANe ekapakSanirNayAvasAno vaakysmuuhH|"-nyaayk. pR. 13 / 3. "sa eva pakSapratipakSaparigraho vijigISayA prayuktaH chala jAtinigrahasthAnaprayogabahulo jalpaH / " -nyAyaka. pR. 1 / 4. "svapakSasAdhanopanyAsahIno jalma eva vitaNDA bhavati / " -nyAyaka. pR. 13 / 5."ahetavo hetuvadavabhAsamAnA: hetvaabhaasaaH|" nyAyaka. pU. 14 / 6. tatra parasya vadato'rthavikalpopapAdanena vacanavighAtaH chalam / " -nyAyaka. pR. 6 / 7. "samyagahetau hetvAbhAse vA prayukta jhaTiti taddoSatattvApratibhAse tu pratibimbanaprAyaM kimapi pratyavasthAnaM jaatirityucyte|" -nyAyaka. pU. 17 / 8. "vipratipatirapratipattizca nigrahasthAnam / " nyAyaka. pR. 21 // Page #111 -------------------------------------------------------------------------- ________________ -kA0 19.617] naiyaayikmtm| STArthopalabdhijanikA sAmagrI tadekadezo vA cakSuHpradIpajJAnAdirbodharUpo'bodharUpo vA sAdhakatamatvAtpramANamA tajjanakatvaM ca tasya prAmANyamatajjanyA tvopalabdhiH phalamiti / indriyajatva. liGgajatvAdivizeSaNavizeSitA saivopalabdhiya'taH sthAt, tadeva pratyakSAdipramANastha vizeSalakSaNaM vakSyate / kevalamatrAvyapadezyamiti vizeSaNaM na zAbde sambandhanIyaM tasya zabdajanyatvena vyapadezyatvAt / atha pramANasya bhedAnAha-'taccaturvidham' tatpramANaM caturvidhaM caturbhedam // 14-16 // 16. atha taccAturvidhyamevAha pratyakSamanumAna copamAna zAbdikaM tathA / tatrendriyArthasaMparkotpannamavyabhicAri ca / / 17 / / vyavasAyAtmakaM jJAnaM vyapadezavivarjitam / / pratyakSamanumAnaM tu tatpUrva trividhaM bhavet // 18 // pUrvavaccheSavaccaiva dRSTaM saamaanytstthaa| tatrAcaM kAraNAtkAryAnumAnamiha gIyate // 19 // 17. vyAkhyA-pratyakSamadhyakSa, anumAna laiGgikaM, cakAraH samuccayArthaH, upamAnamupamitiH, tathAzabdasya samuccayArthatvAcchAbdikaM ca zabde bhavaM zAbdikamAgama ityrthH| atha pratyakSasya avyabhicAra Adi vizeSaNoMse yukta arthopalabdhiko utpanna karanevAlI pUrNa sAmagrI, athavA sAmagroke eka-eka bhAga cakSa, dIpaka, jJAna Adi, cAhe ye jJAna rUpa hoM yA acetana, yadi arthopalabdhimeM sAdhakatama-kAraNa hote, haiM to pramANa haiM / arthopalabdhiko janakatA hI pramANatA hai| usa sAmagrIse utpanna honevAlI arthopalabdhi phala hai| yahI arthopalabdhi jaba indriyoM dvArA utpanna hotI hai taba pratyakSa kahalAtI hai aura jaba liMgase utpanna hotI hai taba anumAna kahI jAtI hai| isI taraha vizeSa pramANoMke lakSaNa Age kheNge| kevala zAbdapramANakA lakSaNa karate samaya 'avyapadezya' vizeSaNakA sambandha arthopalabdhi nahIM karanA cAhie, kyoMki zAbda-AgamajJAna to zabdajanya honese vyapadezya hI hai| vaha pramANa cAra prakArakA hai / / 14-16 // $16. aba pramANake cAra prakAroMkA varNana karate haiM pratyakSa. anamAna. upamAna tathA zAbdika-Agama ye cAra prakArake pramANa haiN| inameM indriya aura padArthake sannikarSase utpanna honevAle, avyabhicAri-saMzaya-viparyaya Adi doSoMse rahita, vyavasAyAtmaka-nizcayAtmaka tathA vyapadeza-'yaha rUpa hai, yaha rasa hai' ityAdi zabdaprayogase rahita jJAnako pratyakSa pramANa kahate haiN| pratyakSapUrvaka utpanna honevAlA anumAna jJAna pUrvavat, zeSavat tathA sAmAnyatodRSTake bhedase tIna prakArakA hai| inameM kAraNase kAryake anumAnako pUrvavat kahate haiM // 17-19 // $ 17, zlokameM 'ca' aura 'tathA' zabda samuccayArthaka haiN| pratyakSa, anumAna-laiGgika upamAna-upamiti tathA zabdase honevAlA zAbdika-ye cAra pramANa haiN| una pramANoMmeM sarvaprathama 1. "avyabhicAriNImasandigdhAmarthopalabdhi vidadhatI bodhAbodhasvabhAvA sAmagrI pramANam / bodhAbodhasvabhAvo hi tasya svarUpam, avyabhicArAdivizeSaNArtho palabdhisAdhanatvaM lakSaNam / " nyAyamaM. pR. 12 / 2. tajjanyArthopa-A., k.| tajjanyAnvayopa-bha. 2 / 3. "pratyakSAnumAnopamAnazabdAH pramANAni |"-nyaaysuu. 1 / 13 / 4. "atha tatpUrvaka vividhamanumAnama-pUrvavata, zeSavata, sAmAnyatodRSTaM ca / " nyAyasU. 115 / 5. "pUrvavaditi yatra kAraNena kAryamanamIyate yathA meghonnatyA bhaviSyati vRSTiriti |"-nyaaybhaa. 115 / Page #112 -------------------------------------------------------------------------- ________________ 86 SaDdarzanasamuccaye [kA. 19. 6 17 - lakSaNaM lakSayati / 'tatrendriyArtha' ityAdi / tatreti teSu pramANeSu prathamaM pratyakSamucyate / atrAsyedamakSapAdapraNItaM sUtram -"indriyArthasannikarSotpannaM jJAnamavyapadezyamavyabhicAri vyavasAyAtmaka prtykssm|" iti [ nyAyasU. 1314 ] indriyaM cakSurAdimanaHparyantam, tasyArthaH paricchedya indriyArtha indriyaviSayabhUto'rthoM rUpAdiH, "rUpAdayastadarthAH" [ ] iti vacanAt / tena sannikarSaH pratyAsattirindriyasya prAptiH saMbandha iti yAvat / sa ca SoDhA indriyeNa sAdhaM dravyasya saMyoga eva 1 / rUpAdiguNAnAM saMyuktasamavAya eva dravye samavetatvAt 2 / rUpatvAdiSu guNasamaveteSu saMyuktasamavetasamavAya eva 3 / zabde samavAya evAkAzasya zrotratvena vyavasthitatvAt, zabdasya ca tadguNatvena tatra samavetatvAt 4 / zabdatve samavetasamavAya eva zabde samavetatvAt 5 / samavAyAbhAvayovizeSaNavizeSyabhAva eva / uktarUpapaJcavidhasaMbandhasaMbaddheSu vastuSu samavAyaghaTAdi pratyakSakA lakSaNa karate haiM / akSapAdane svayaM nyAyasUtrameM kahA hai ki "indriya aura padArthake sannikarSa se utpanna honevAlA, avyapadezya, avyabhicAri tathA vyavasAyAtmaka jJAna pratyakSa hai|" indriya zabdase cakSu, zrotra Adi pAMca indriyoMkA tathA manakA grahaNa karanA caahie| artha-una indriyoMkA viSayabhUta artha ruupaadi| "rUpAdi indriyoMke viSaya haiM" aisA zAstrakA vacana hai| arthake sAtha indriyoMkA sannikarSa-prApti, samIpatA, arthAt sambandha / yaha sannikarSa chaha prakArakA hai - 1. saMyoga-cakSurAdi indriyoMkA dravyake sAtha saMyoga sannikarSa hotA hai, arthAt cakSurindriya tejodravya rUpa hai, rasanendriya jaladravyarUpa, ghrANendriya pArthiva tathA sparzanendriya vAyudravyarUpa hai| ina dravyarUpa indriyoMkA dravyake sAtha saMyoga sambandha hotA hai| 2. saMyuktasamavAya-dravyameM rahanevAle rUpAdiguNoMke sAtha saMyuktasamavAya sannikarSa hotA hai| kyoMki cakSuse saMyukta dravyameM rUpAdiguNa samaveta haiM-samavAya sambandhase rahate haiN| 3. saMyuktasamavetasamavAya-rUMpAdimeM samavAyase rahanevAle rUpatvAdi ke sAtha saMyuktasamavetasamavAya sannikarSa hai| arthAt cakSusaMyukta dravyameM rUpAdi samaveta haiM tathA unameM rUpatvAdikA samavAya pAyA jAtA hai| 4. samavAya-zrotrake dvArA zabdakA sAkSAtkAra karanemeM samavAya sannikarSa hotA hai| karNazaSkulImeM rahanevAle AkAzadravyako zrotra kahate haiN| zabda AkAzakA guNa hai| ataH zrotra arthAt AkAzadravyakA zabda nAmaka guNase samavAya sambandha hotA hai / 5. samavetasamavAya-zabdatvake sAtha zrotrakA samavetasamavAya sannikarSa hotA hai / AkAzameM samavAya sambandhase rahanevAle zabdameM zabdatvakA samavAya hotA hai| 6. vizeSaNa-vizeSyabhAvasamavAya aura abhAvakA pratyakSa karaneke lie vizeSaNa-vizeSyabhAva sambandha hotA hai / Upara kahe gaye pAMca prakArake sambandha jina padArthoM meM pAye jAte haiM unase samavAya tathA ghaTAdi dazya padArthoM ke abhAvakA vivakSAnusAra vizeSaNarUpase yA vizeSyarUpase sambandha rahatA hai / jaise 'tantu paTasamavAya 1. "gandharasarUpasparzazabdAH pRthivyAdiguNAstadarthAH / " -nyAyasU. / / 14 / 2. "sannikarSaH punaH SoDhA bhidyate / saMyuktaH, saMyuktasamavAya, saMyuktasamavetasamavAyaH, samavAyaH, samavetasamavAyo, vizeSaNavizeSyabhAvazcetti / tatra cakSurindriyaM, rUpavAn ghaTAdirarthaH / tena sannikarSaH saMyogastayovyasvabhAvatvAt / adravyeNa ca tadgatarUpAdinA saMyuktasamavAyaH / yasmAccakSuSA saMyukte dravye rUpAdi vartata iti / vRttistu samavAyaH / rUpAdivRttinA sAmAnyena saMyuktasamavetasamavAyaH snnikrssH| evaM ghANAdiSu gandhavadAdidravyeNa saMyogaH / satsamaveteSu gandhAdiSu saMyuktasamavAyaH tadvatiSu ca sAmAnyAdiSu saMyuktasamavetasamavAyaH / zabde samavAyaH / tadgateSu ca sAmAnyeSu samavetasamavAyAt / samavAye cAbhAve ca vizeSaNavizeSyabhAvAditi / " -nyAyavA. pR.3| nyAyama. pR.68| praza, ka. pra. 195 / nyAyamA, pR. 2,3 / 3. zabdasya guNa-pa. 1, 2, bha. 1 / zabdasya tadguNa-A., ka.. . Page #113 -------------------------------------------------------------------------- ________________ - kA0 19. $20 ] naiyAyikamatam / dRzyAbhAvayovizeSaNatvaM vizeSyatvaM vA bhavatItyarthaH / tadyathA - tantavaH paTasamavAyavantaH tantuSu paTasamavAya iti / ghaTazUnyaM bhUtalamiha bhUtale ghaTo nAstIti 6 SoDhA sannikarSaH / 87 $ 18. atha nikarSagrahaNamevAstu saMgrahaNaM vyartham, na saM-zabdagrahaNasya sannikarSaSaTkapratipAdanArthatvAt / etadeva sannikarSaSaTkaM jJAnotpAde samartha kAraNam, na saMyuktasaMyogAdikamiti 'saM' grahaNAllabhyate / atrAyaM 19. indriyArtha saMnikarSAdutpannaM jAtam / utpattigrahaNaM kArakatvajJApakArtham / bhAvaH - indriyaM hi naikaTacAdarthena saha saMbadhyate, indriyArthasaMbandhAcca jJAnamutpadyate / yaduktam"AtmA sahati manasA mana indriyeNa, svArthena cendriyamiti krama eSa zIghraH / yogo'yameva manasaH kimagamyamasti, yasmin mano vrajati tatra gato'yamAtmA || 1 || " [ ] $ 20. jJAna saMgrahaNaM sukhAdinivRttyarthaM sukhAdInAmajJAnarUpatvAt / sukhAdayo hyAhlAdAdisvabhAvA grAhyatayAnubhUyante, jJAnaM tvarthAvagamasvabhAvaM grAhakatayAnubhUyata iti jJAnasukhAdyorbhedo'dhyakSasiddha eva / vAle haiM', yahA~ samavAyakI vizeSaNa rUpase tathA 'tantumeM paTakA samavAya hai' yahAM samavAya kI vizeSyarUpase pratIti hotI hai| isI taraha 'bhUtala ghaTase rahita hai' yahA~ abhAva vizeSaNarUpase tathA 'isa bhUtala meM ghaTa nahIM hai' yahA~ abhAva vizeSyarUpase anubhavameM AtA hai / isa prakAra chaha prakArakA sannikarSa hai / $ 18. zaMkA - 'sannikarSa' ke sthAna meM nikarSa hI kahanA cAhie 'sam' upasargakA grahaNa karanA vyartha hai; kyoMki nikarSa grahaNa karane se bhI sambandhakA bodha to ho hI jAtA hai ? samAdhAna - 'sam' zabdakA grahaNa chaha prakArake hI sannikarSakA pratipAdana karaneke lie hai / ye hI chaha sannikarSaM jJAna kI utpatti meM samartha kAraNa haiM, saMyuktasaMyoga Adi nahIM / yahI 'sam' ke grahaNa karanese sUcita hotA hai / $ 19. "indriya aura padArthake sannikarSase utpanna honevAle" yahA~ utpattikA grahaNa kAraka pakSakI sUcanA detA hai / tAtparya yaha ki indriyA~ nikaTatA ke kAraNa padArtha ke sAtha sambaddha hotI haiM, phira indriya aura arthakA sambandha honepara jJAna utpanna hotA hai / kahA bhI hai " AtmA manase sambaddha hotA hai, mana indriyoMse tathA indriyA~ apane viSayabhUta padArthase / yaha sambandha paramparA bahuta hI zIghra hotI hai, isIkA nAma sambandha yA sannikarSa hai / manake lie koI bhI vastu aga nahIM hai / jahA~ mana jAtA hai vahIM AtmA bhI pahu~ca jAtA hai ||1|| " $ 20. jJAna zabdakA grahaNa sukhAdimeM pratyakSarUpatAkA nirAkaraNa karaneke lie kiyA gayA hai, kyoMki sukhAdika ajJAnasvarUpa haiM / jJAna to padArthakA avabhrama arthAt bodha karAtA hai, vaha artha - kA grAhaka hotA hai, jabaki AhlAdarUpa sukhAdi grAhya hote haiM / yaha jJAna aura sukhAdikA bheda to pratyakSase hI anubhava meM AtA hai / 1. - vyatvaM bhava- A. ka., pa. 2 / 'AtmA manasA yujyate mana indriyeNa indriyamartheneti / " nyAyamA. 1 / / / 4 / 2. tulanA - AtmA manasA saMyujyate mana indriyeNa indriyamartheneti / " nyAyama. pR. 70 / 3. "atha jJAnagrahaNaM kimartham ? sukhAdivyavacchedArtham / " - nyAyavA. pR. 36 / "atha vA sukhAdivyAvRttyarthaM jJAnapakSopAdAnam / " -nyAyama, pramA. pR. 70 / Page #114 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 19. 6216 21. avyapadezyaM nAmakalpanArahitaM nAmakalpanAyAM hi zAbdaM syAt / avyapadezyapadagrahaNAbhAve hi vyapadezaH zabdastenendriyArthasaMnikarSeNa cobhAbhyAM yadutpAditaM jJAnaM tadapyadhyakSaphalaM syaattnivRttyrthmvypdeshypdopaadaanm| idamatra tattvam-cakSurgozabdayoApAre sati 'ayaM gauH' iti viziSTakAle yajjJAnamupajAyamAnamupalabhyate, tacchandendriyobhayajanyatve'pi prabhUtaviSayatvena zaibdasya prAdhAnyAcchAbdamiSyate, na punaradhyakSamiti / 622. indriyajanyasyaM marumarIcikAsUdakajJAnasya, zuktizakale kaladhautabodhAdezva nivatyarthamavyabhicAripadopAdAnam / yadatasmistadityutpadyate tadvayabhicAri jJAnam, tadvayavacchedena tasmistaditi jJAnamavyabhicAri / 23. vyavasIyate'neneti vyavasAyo vizeSa ucyte| vizeSajanitaM vyavasAyAtmakam / athavA vyavasAyAtmakaM nizcayAtmakam / etena saMzayajJAnamanekapadArthAlambanatvAdanizcayAtmaka 621, avyapadezya-zabdakI kalpanAse rahita / 'yadi pratyakSa jJAnameM zabdakalpanA ho jAye taba to vaha bhI zAbda hI ho jaayegaa| yadi avyapadezya pada na ho taba vyapadeza-zabda tathA indriyArtha sannikarSa donoMse jo jJAna utpanna hotA hai vaha pratyakSakA phala hai' yaha artha phalita hogA, isakI nivRttike lie avyapadezya padakA grahaNa kiyA hai| tAtparya yaha ki cakSurindriya tathA gozabdakA yugapat vyApAra honepara 'yaha gau hai' yaha viziSTa jJAna utpanna hotA hai| isa jJAnameM yadyapi AMkhakA gauke sAtha sannikarSa honA tathA go zabdakA sunanA donoM hI kAraNa ho rahe haiM phira bhI zabdakI mukhyatA honeke kAraNa athavA zabdake vyApArakA adhika bhAga honese isa jJAnako zAbda hI mAnate haiM pratyakSa nhiiN| zabdako pradhAnatAkA kAraNa hai 'yaha go hai' isa jJAnakI utpattimeM adhika hAtha baMTAnA, isameM mukhyarUpase bhAga lenA tathA adhika viSayakA honaa| 622. marusthalakI retameM jalakA jJAna tathA sIpameM cAMdokA jJAna viparIta hai, vyabhicAro hai, ataH aise jJAnoMkI nivRttike lie avyabhicArI padakA grahaNa kiyA hai| jo padArtha jisa rUpa nahIM hai usameM usa rUpakA jJAna honA viparyaya hai| isa viparyayakA vyavaccheda karake jo padArtha jisa rUpa hai usakA usI rUpameM jJAna karanevAlA avyabhicArI kahalAtA hai| 23. vi-vizeSa rUpase avasAya nizcaya kiyA jAye jisake dvArA, use vyavasAya arthAt vizeSa kahate haiN| vizeSajanita jJAna vyavasAyAtmaka kahalAtA hai| athavA vyavasAyAtmakakA sIdhA artha hai nizcayAtmaka / isa vizeSaNase aneka padArthoM meM calitarUpase jhUlanevAle anizcayAtmaka 1. "tatra vRddhanaiyAyikAstAvadAcakSate, vyapadizyate iti vyapadezyaM zabdakarmatAmApannaM jJAnamucyate yadindriyArthasaMnika dutpannaM sadviSayanAmadheyena vyapadizyate rUpajJAnaM rasajJAnamiti tavyapadezyaM jJAnaM pratyakSaphalaM mA bhUdityavyapadezyagrahaNam |"--nyaaym. pramA. pR. 73 / "yAvadarthaM vai nAmadheyazabdAstairarthasaMpratyayo'rthasaMpratyayAcca vyavahAraH tatredamindriyArthasannikarSAtpannamarthajJAnaM-rUpamiti jAnIte rasa iti jAnIte nAmadheyazabdena vyapadizyamAnaM sat zAbdaM prasajyate ata Aha-avyapadezya miti |"-nyaaymaa. 111 / 4 / 2. tacchabdobhayajanyAnvayiprabhUtaviSaya-bha. 2 / 3. zAbdasya bha. 2 / 4. -sya marIciSadaka- pa. 1, 2. bha. 1.2 / 5. "grISme marIcayo bhaumenomaNA saMsRSTAH spandamAnA dUrasthasya cakSuSA saMnikRSyante tatrendriyArthasannikarSAta udakamiti jJAnamutpadyate tacca pratyakSa prasajyate ityata Aha-avyabhicArIti / yad atasmin taditi tad vyabhicAri / yattu tasmin taditi tad avyabhicAri pratyakSamiti / " -nyAyamA. 1 / 14 / 6. "dUrAccakSuSA hathaM pazyan nAvadhArayati-dhUma iti vA reNuriti vA tadetad indriyArthasannikarSItpannamanavadhAraNajJAnaM pratyakSaM prasajyate ityata Aha-vyavasAyAtmakamiti / " -nyAyamA. 1 / 1 / 4 / Page #115 -------------------------------------------------------------------------- ________________ naiyAyika matam / - kA0 19. $ 26 ] tvAcca pratyakSa phalaM na bhavatIti jJApitam / 24. nanvevamapi jJAnapadamanarthakamantya vizeSaNAbhyAM jJAnasya labdhatvAt, na dharmipratipAdanArthatvAdasya, jJAnapadopAtto hi dharmondriyArthasannikarSajatvAdibhirvizeSyate / anyathA dharmyabhAve kAvyabhicArAdIn dharmAstatpadAni pratipAdayeyuH / $ 25. kecitpunarevaM vyAcakSate - avyapadezyaM vyavasAyAtmakamiti padadvayena nirvikalpakasavikalpakabhedena pratyakSasya dvaividhyamAha, zeSANi tu jJAnavizeSaNAnIti / $ 26. atra ca sUtre phalasvarUpa sAmagrIvizeSaNapakSAstrayaH saMbhavanti / teSu svarUpavizeSaNapakSo na yuktaH / yathoktavizeSaNaM jJAnaM pratyakSamiti hi tatrArthaH syAt / tathA cAkArakasya jJAnastha pratyakSatvaprasaktiH, na cAkArakasya pratyakSatvaM yuktam asAdhakatamatvAtsAdhakatamasyaiva ca pramANatvAt / saMzayajJAnakI vyAvRtti sUcita kI gayI hai| aisA anizcayAtmaka saMzayajJAna pratyakSakA phala nahIM ho sakatA / 89 24. zaMkA - jaba avyabhicAri tathA vyavasAyAtmaka ina do vizeSaNoMse hI jJAnakA bodha ho jAtA hai taba jJAna padakA grahaNa karanA vyartha hI hai ? samAdhAna - jJAnapadakA grahaNa dharmIkA pratipAdana karaneke lie hai / jJAnarUpa dharmI hI to iMndriyArthasannikarSajatva Adi vizeSaNoMvAlA hogA / yadi dharmI hI na ho taba ye avyabhicAra Adi dharma kahAM raheMge ? ataH avyabhicAri Adi padoMke dvArA jisameM avyabhicAra Adi dharmokA kathana kiyA jAtA hai usa AdhArabhUta jJAnakA kathana karanA ucita hI hai / $ 25. koI vyAkhyAkAra avyapadezya tathA vyavasAyAtmaka padoMse kramazaH pratyakSake nirvikalpaka tathA savikalpaka ina do prakAroMkA pratipAdana huA hai aisA kahate haiN| bAkI avyabhicAri Adi padoMko jJAnake vizeSaNa hI mAnate haiM / $ 26, isa sUtra meM indriyArthasannikarSajatva Adi vizeSaNoMke viSayameM phalavizeSaNa, svarUpavizeSaNa tathA sAmagrIvizeSaNa rUpase tIna pakSa sambhava haiN| inameM svarUpavizeSaNa pakSa to ThIka nahIM hai kyoMki svarUpavizeSaNa pakSameM 'ukta vizeSaNoMse viziSTa jJAna pratyakSa hai' yaha artha hotA hai / isa svarUpavizeSaNa pakSameM pramANatAkI prayojaka sAdhakatama rUpase kArakatA dyotita nahIM hotI, ataH isa pakSa meM akAraka jJAna bhI pratyakSa ho sakegA / parantu akArakako pratyakSa mAnanA ucita 1. kAni vyabhicArAdIn dharmA-bha. 2 / 2 - kalpakasa vikalpabhe - pa., 1, 2, 3 bha. 1 / - kalpasavikalpabhe -bha. 2 / 3. " atra codayanti - indriyArtha saMnikarSotpannatvAdivizeSaNaiH svarUpaM vA viziSyate sAmagrI vA phalaM vA, tatra svarUpavizeSaNapakSe yadevaMsvarUpaM jJAnaM tatpratyakSamiti tatsvarUpasya vizeSitatvAtphalavizeSaNAnupAdAnAcca lakSaNamavyAptyativyAptibhyAmupahataM syAt / nApi sAmagrIvizeSaNapakSaH tatra hIndriyArtha - saMnikarSotpannamiti indriyArthasaMnikarSopapannaM sAmagrayamiti vyAkhyAtavyam, avyapadezamavyabhicAri vyavasAyAtmakaM jJAnamiti ca tajjanakatvAdupacAreNa tathA sAkalyaM varNanIyamiti kliSTakalpanA, phalavizeSaNapakSo'pi na saMgacchate, jJAnapratyakSayoH phalakaraNavAcinoH sAmAnAdhikaraNyaprasaGgAt pramANalakSaNaprastAvAtpratyakSaM pramANamucyate tacca karaNamiti varNitam, jJAnaM tu tadupajanitaM phalamiti kathamaikAdhiraNyaM tasmAtpakSa trayasyApya yuktiyuktatvAtpakSAntarasyApya saMbhavAdayuktaM sUtramiti / atrocyate, svarUpasAmagrIvizeSaNapakSau tAvadyathoktadoSopahatatvAnnAbhyupagamyete, phalavizeSaNapakSameva saMmanyAmahe, tatra ca yadvaiyadhikaraNyaM coditaM tadyataH zabdAdhyAhAreNa parihariSyAmaH, yata evaM yadvizeSaNaviziSTaM jJAnAkhyaM phalaM bhavati tatpratyakSamiti sUtrArthaH itthaM ca na kvacidavyAptirativyAtirvA na kAcit kliSTakalpanA yataH zabdAdhyAhAramAtreNa niravadya lakSaNopavarNana samartha sUtrapadasaMgati saMbhavAt / " nyAyama. pramA. pR. 61 / 12 Page #116 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 19. 627tulAsUvarNAdInAM pradIpAdInAM saMnikarSendriyAdInAM 'cAbodharUpANAmapratyakSatvaprasaGgazca / iSyate caiSAM sUtrakRtA pratyakSatvam / tanna svarUpavizeSaNapakSo yuktH| 27. nApi sAmagrIvizeSaNapakSaH, sAmagrIvizeSaNapakSe hyevaM sUtrArthaH syAt-pramAtRprameyacakSurAdIndriyAlokAdikA jJAnajanikA sAmagrI indriyArthasaMnikarSotpannatvAdivizeSaNaviziSTajJAnajananAt upacAreNendriyArthasaMnikarSotpannatvAdivizeSaNaviziSTA satI pratyakSamiti / evaM ca sAmagryAH sUtropAttavizeSaNayogitvaM tathAvidhaphalajanakatvAdupacAreNaiva bhavati, na tu svata iti / na tu yuktsttpksso'pi| 28. phalavizeSaNapakSastu yuktisnggtH| atra pakSe 'yataH' ityadhyAhAryam / tato'yamartha:indriyArthasanikarSotpannatvAdivizeSaNaM jJAnaM yata indriyArthasaMnikarSAderbhavati, sa indriyArthasaMnikarSAdiH pratyakSa pramANam / jJAnaM ca prtykssprmaannphlm| yadA tu tato'pi jJAnAdvAnopAdAnAdibuddhaya utpadyante, tadA hAnAvibuddhayapekSayA jJAnaM pramANaM hAnAdibuddhayastu phalam / "yadA jJAnaM pramANaM tadA hAnAdibuddhayaH phlm|" [ nyAyabhA. 11113 ] iti vacanAt / yathA cAnubhavajJAnavaMzajAyAH smRtestathA cAyamityetajjJAnamindriyArthasaMnikarSajatvAtpratyakSaphalam / tatsmRtestu nahIM hai, kyoMki pramAke prati sAdhakatama kArakako hI pramANa kahate haiN| jo akAraka hai vaha sAdhakatama ho hI nahIM sktaa| svarUpavizeSaNa pakSameM jJAna hI pramANa hotA hai ataH taulane meM sAdhakatamabhUta tarAjU tathA soneke bA~Ta Adi, dIpaka Adi aura sannikarSa tathA indriya Adi ajJAnarUpa honese pratyakSapramANa nahIM ho skeNge| para, sUtrakArane inheM sAdhakatama honese pramANa mAnA hai| ataH svarUpavizeSaNa pakSa kisI bhI taraha yukta nahIM hai| 27. isI taraha sAmagrIvizeSaNa pakSa bhI ThIka nahIM hai, kyoMki sAmagrIvizeSaNa pakSameM sUtrakA yaha artha hotA hai-'pramAtA, prameya, cakSurAdi indriyA~ tathA prakAza Adi jJAnotpAdaka sAmagrI pratyakSa pramANa rUpa hai| cUMki indriyArthasannikarSajatva Adi vizeSaNoMse viziSTa jJAnako utpanna karatI hai ataH isameM bhI upacArase indriyArthasannikarSajatva Adi vizeSaNoMkA anvaya ho jAtA hai, yaha bhI ukta vizeSaNoMse viziSTa hokara pramANa hai| isa taraha sUtra meM kahe gaye vizeSaNoMkA sAkSAt sambandha sAmagrImeM nahIM huA, kintu ukta vizeSaNa viziSTa jJAnako utpanna karane ke kAraNa upacArase hI sAmagrImeM ukta vizeSaNoMkA sambandha huA svataH nhiiN| ataH upacArarUpa pramANatA lAnevAlA yaha pakSa bhI ucita nahIM hai| 28. hAM, phalavizeSaNa pakSa nirdoSa tathA yuktisaMgata hai / isa pakSameM 'yataH-jisase' zabdakA adhyAhAra karanA caahie| taba yaha artha hogA ki-indriyArthasannikarSajatva Adi vizeSaNavAlA jJAna yataH-jisa indriyArthasannikarSa Adise hotA hai vaha indriyArthasannikarSa Adi pratyakSa pramANa haiN| jJAna to pratyakSa pramANakA phala hai| hAM, jaba usa jJAnase bhI uttarakAlameM hAnopAdAnAdi buddhiyAM utpanna hotI haiM taba hAnopAdAnabuddhi kI apekSA jJAna pramANa hotA hai tathA hAnAdibuddhiyA~ phl| "jaba jJAnako pramANatA hotI hai taba hAnAdibuddhiyAM phalarUpa hoNgii|" yaha purAtana AcAryoMkA kathana hai| isI taraha anubhavajJAnase saMskAra hotA hai, tathA saMskArase honevAlI smRti 1.-vA bodha-pa. 1, 2, bha. 2 / 2. "yadA saMnikarSastadA jJAna pramitiH, yadA jJAnaM tadA hAnopAdAnopekSAbuddhayaH phalam / .." -nyAyamA. 1113 / "tatra sAmAnyavizeSeSu svarUpalocanamA pratyakSa pramANam""pramitiH dravyAdiviSayaM jJAnam"athavA sarveSu padArtheSu catuSTayasaMnikarSAdavitathamavyapadezya yajjJAnamutpadyate tatpratyakSa pramANam"pramitiH guNadoSamAdhyasthyadarzana miti / " -praza. mA. pR. 187 / -nyAyavA. pR. 29 / "pramANatAyAM sAmagraghAstajjJAnaM phalamiSyate / tasya pramANabhAve tu phlhaanaadibuddhyH||" -nyAyama. pramA, pR. 12 / 3. tu bha. 1, 2, k.| 4.-jJAtavaMza-bha. 2 / Page #117 -------------------------------------------------------------------------- ________________ -kA0 19 630] naiyAyikamatam / pratyakSatA / sukhaduHkhasaMbandhasmRtestvindriyArthasaMnikarSasahakAritvAttathA cAyamiti saaruupyjnyaanjnktvenaadhykssprmaanntaa| sArUpyajJAnasya ca sukhasAdhano'yamityAnumAnikaphalajanakatvenAnumAnapramANatA / na ca 'sukhasAdhanatvazaktijJAnamindriyArthasaMnikarSajaM zakterasaMnihitatvAt / Atmano manaindriyeNa saMnikarSe sukhAdijJAnaM phalam / manaindriyasya tatsaMnikaSasya ca prtykssprmaanntaa| evamanyatrApi yathAha pramANaphalavibhAgo'vagantavya iti| 29. etadevendriyArthasaMnikarSAdisUtraM granthakAraH padyabandhAnulomyenetthamAha / 'indriyArthasaMparkotpannam' ityAdi / atra saMparkaH sNbndhH| 'avyabhicAri ca' ityatra cakAro vishessnnsmuccyaarthH| avyabhicArikamiti pAThe tvavyabhicAryevAvyabhicArikaM svArthe kprtyyH| vyapadezo nAmakalpanA / atrApi vyAkhyAyAM 'yataH' itydhyaahaarym| bhAvArthaH sarvo'pi prAgvadeveti / 30. atha pratyakSatatphalayorabhedavivakSayA pratyakSasya bhedA ucyante / pratyakSaM dvadhA, ayogipratyakSaM yogipratyakSaM ca / yadasmadAdInAmindriyArthasaMnikarSAjJAnamutpadyate tadayogipratyakSam / tadapi dvividhaM nirvikalpakaM savikalpaM c| tatra vastusvarUpamAtrAvabhAsakaM nirvikalpakaM yathA prathamAkSasaMnipAtajaM jJAnam / saMjJAsaMjJisaMbandhollekhena jJAnotpattinimittaM sabikalpakaM yathA devadatto'yaM dnnddiityaadi| 'yaha usake samAna hai' isa indriyArthasannikaSaMja pratyabhijJAna rUpa pratyakSajJAnako utpanna karatI hai| yahA~ pratyabhijJAna pratyakSa pramANakA phala hai tathA smRti sAdhakatama honese pratyakSapramANarUpa hai| kintu sukhaduHkha sambandha kI smRti indriyArthasannikarSakI sahAyatAse 'usI taraha yaha hai' isa sAdRzyajJAnako utpanna karatI hai ataH vaha pratyakSa pramANarUpa hai| sAdRzyajJAna to 'usI taraha yaha bhI sukha sAdhana hai' isa anumAnarUpa phalako utpanna karaneke kAraNa anumAna pramANarUpa hai| kyoMki sukhasAdhanatvarUpa zaktikA jJAna indriyArthasannikarSase nahIM ho sakatA, kyoMki zakti atIndriya honese sannihita nahIM hai AtmAkA manarUpa indriyase sannikarSa honepara sukhAdikA jJAna hotA hai| yahAM sakhAdijJAna phalarUpa hai tathA manarUpa indriya evaM AtmA aura manakA sannikarSa pratyakSapramANarUpa hote haiN| isI taraha sarvatra sAdhakatama aMzameM pramANarUpatA tathA kAryarUpI aMzameM phalarUpatAkA vicArakara pramANa-phalavibhAga samajha lenA caahie| 29. granthakArane isI 'indriyArthasannikarSotpanna' sUtrako padyarUpameM parivartita karanekI icchAse 'sannikarSa' kI jagaha 'samparka' zabdakA prayoga kiyA hai / samparkakA artha hai sambandha, arthAt sannikarSa / avyabhicAri padake Age AyA huA 'ca' zabda anya vizeSaNoMkA samuccaya karatA hai| 'avyabhicArikam' isa pAThameM avyabhicArIko hI avyabhicArika (svArthameM ka pratyaya karanepara) kahate haiN| vyapadeza-zabdakalpanA / isa vyAkhyAmeM bhI 'yataH' zabdakA adhyAhAra kara lenA caahie| zeSa bhAvArtha pUrvokta prakArase hI samajha lenA caahie| 30. 'pratyakSa' zabdakA prayoga pramANa tathA phala donoMmeM hI hotA hai| ataH pratyakSa pramANa tathA usake pratyakSa phalameM abheda vivakSA karake pratyakSake bheda kahate haiN| pratyakSa do prakArakA hai1 ayogipratyakSa tathA 2 yogipratyakSa / hamalogoMko jo indriyArthasannikarSase jJAna utpanna hotA hai vaha ayogipratyakSa hai| yaha nirvikalpaka tathA savikalpaka rUpase do prakArakA hai / vastuke svarUpamAtra kA avabhAsa karAnevAlA jJAna nirvikalpaka hai| yaha indriyasannikarSa hote hI sabase pahale utpanna hotA hai / vAcaka-saMjJA tathA vAcya-saMjJAke sambandhakA ullekha karake honevAle zabda saMsRSTa jJAnake nimittako savikalpaka kahate haiM, jaise yaha devadatta hai, yaha daNDI hai ityaadi| 1. -dhanaza-bha. 2 / 2. iti / atra bha. 2 / 3. kaH pra-bha. 2 / 4. -kSarasa-bha. 2 / 5. saMjJAnaM sNjnyi-bh.2| Page #118 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 196316 31. "yogipratyakSaM tu dezakAlasvabhAvaviprakRSTArthagnAhakam / tadvividhaM yuktAnAM pratyakSaM viyuktAnAM c| tatra samAdhyaikAgryavatAM yogajadharmezvarAvisahakRtAdAtmAntaHkaraNasaMyogAdeva bAhyArthasaMyoganirapekSaM yadazeSArthagrahaNaM tayuktAnAM pratyakSam / etacca nirvikalpakameva bhavati, vikalpataH samAdhyaikAgryAnupapatteH / idaM cotkRSTayogina eva vijJeyaM yogimAtrasya tadasaMbhavAt / asamAdhyavasthAyAM yoginAmAtmamanobAhyendriyarUpAdyAzrayacatuSkasaMyogAdrUpAdInAm AtmamanaHzrotratrayasaMyogAcchabdasya, AtmamanodvayasaMyogAtsukhAdInAM ca yadgrahaNaM tadviyuktAnAM pratyakSam / tacca nirvikalpakaM savikalpakaM ca pratipattavyam / " vistarArthinA tu nyAyasAraTIkA vilokanIyeti / ... $32. athAnumAnalakSaNamAha 'anumAnaM tu tatpUrva trividhaM bhavetpUrvavaccheSavaccaiva' ityAdi / atra caivazabdau pUrvavadAdInAmarthabAhulyasUcakau / tathAzabdazcaMkArArthaH smuccye| zeSaM tu sUtravyAkhya. yaiva vyaakhyaasyte| sUtraM tvidam - "tatpUrvakaM trividhamanumAnaM, pUrvavaccheSavatsAmAnyato dRSTaM ca" [ ] iti / eke vyAkhyAnti-atrakasya pUrvakazabdasya sAmAnyazru tyA luptanirdezo drssttvyH| 31. yogipratyakSa dUradezavartI atItAnAgatakAlavartI tathA sUkSmasvabhAvavAle yAvat atIndriya padArthoM ko jAnatA hai| yogipratyakSa svAmIke bhedase do prakArakA hai| 1 yukta-yogipratyakSa, 2 viyukt-yogiprtykss| samAdhise jinakA citta parama ekAgratAko prApta huA hai una yukta yogiyoMko, yogajadharma tathA IzvarAdi jisameM sahakArI haiM aise AtmA tathA antaHkaraNake saMyogamAtrase jo sampUrNa padArthoMkA yathAvat parijJAna hotA hai vaha yukta-yogipratyakSa hai| isameM bAhya arthoM ke sannikarSa kI AvazyakatA nahIM hai| yaha pratyakSa nirvikalpaka hI hotA hai, kyoMki samAdhikI ekAgratAmeM vikalpa kI sambhAvanA hI nahIM hai, vikalpa hote hI samAdhikI ekAgratA TUTa jAtI hai| yaha pratyakSa utkRSTa yogiyoMko hI hotA hai, sabhI yogiyoMko isake honekA niyama nahIM hai| samAdhise rahita avasthAmeM viyukta samAdhizUnya yogiyoMko, AtmA, mana, bAhya indriyAM tathA rUpAdi padArtha ina cArake sannikarSase rUpAdikA, AtmA, mana aura zrotra ina tInake sannikarSase zabdakA tathA AtmA aura mana do ke saMyogase sukhAdikA jo jJAna hotA hai vaha viyukta-yogipratyakSa kahalAtA hai| yaha nirvikalpaka tathA savikalpaka donoM prakArakA hotA hai / inakA vizeSa vivaraNa nyAyasAraTIkAmeM dekhanA caahie| 32. 'anumAnaM tu tatpUrva trividhaM bhavet / pUrvavaccheSavaccaiva' ityAdi zlokAMzameM anumAnakA svarUpa kahA gayA hai| zlokameM Aye hae 'ca' aura 'eva' zabda pUrvavat Adi padoMkI aneka vyAkhyAoMkI sUcanA dete haiM / 'tathA' zabda cakArake sthAnameM prayukta huA hai| yaha samuccayArthaka hai / zlokakI zeSa vyAkhyA 'pUrvavat' Adi nyAyasUtrakI nimnalikhita vyAkhyAse hI gatArtha ho jAtI hai| "tatpUrvakaM trividhamanumAnaM pUrvavaccheSavat sAmAnyatodRSTaM ca'' yaha nyAyadarzanakA anumAnasUtra hai| koI vyAkhyAkAra 'tatpUrvaka meM eka pUrvakazabdakA luptanirdeza mAnate haiN| unakA tAtparya hai ki 'tatpUrvaka meM do pUrvakazabda the unameM-se samAnazruti honeke kAraNa vyAkaraNake niyamake anusAra eka pUrvakazabdakA lopa ho gayA hai aura eka pUrvaka zabda zeSa bacA hai| ataH artha karate samaya 'tatpUrvaka 1. "yogipratyakSaM tu dezakAlasvabhAvaviprakRSTArthagrAhakam / tadvividham / yuktAvasthAyAmayuktAvasthAyAM ceti / yatra yuktAvasthAyAmAtmAntaHkaraNasaMyogAdeva dharmAdisahitAdazeSArthagrAhakam / viyuktAvasthAyAM ctussttytrydvysNnikrssaadgrhnnm| yathAsaMbhAvanaM yojanIyam / atraivArSamapyanta taM prakRSTadharmajatvAvizeSAditi / tacca dvividhaM savikalpakaM nirvikalpakaM ceti / tatra saMjJAdisaMbandhollekhena jJAnotpattinimittaM savikalpakam yathA devadatto'yaM daNDItyAdi / vastusvarUpamAtrAvabhAsakaM nirvikalpakaM yathA prathamAkSasaMnipAtajaM jJAnam / yuktAvasthAyAM yogijJAnaM ceti / " -nyAyasA, pR.3| 2. yogadharme-A., ka.. pa. 2 / 3. yadi zeSArthasaMyoganirapekSaM yadaze-bha. 2 / 4-zcakAro'rthasa-bha. 2 / 5. sUtraM vyaakhyaasy-k.| 6. khyAtaM bhAvi sUtraM bha. 2 / Page #119 -------------------------------------------------------------------------- ________________ -kA0 19. 633] naiyAyikamatam / tatpUrvakamityatra tacchabdena pratyakSa pramAgamabhisaMbadhyate / tatpUrvakaM pratyakSaphalaM liGgajJAnamityarthaH / tatpUrvakapUrvakaM liGgijJAnam / ayamatra bhAvaH-pratyakSAdhUmAdijJAnamutpadyate, dhUmAvijJAnAcca vahnayAvijJAnamiti / indriyArthasaMnikarSotpannatvavarjANi ca jJAnAdivizeSaNAni pratyakSasUtrAdatrApi saMbandhanIyAni / eSAM ca vyavacchedyAni prAguktAnusAreNa svayaM pribhaavyaani| ___$33. tathA dvitIyaliGgadarzanapUvikAyA 'avinAbhAvasaMbandhasmRtestatpUrvakapUrvakatvAttajjanakasyAnumAnatvanivRttyarthamarthopalabdhigrahaNaM kArya, smRtestvayaM vinApi bhAvAt / tato'yamarthaH / arthopalabdhirUpamavyabhicaritamavyapadezyaM vyavasAyAtmakaM jJAnaM tatpUrvakapUrvakaM yato liGgAdeH samupajAyate tadanumAnamiti / tathA te dve pratyakSe liGgaliGgisaMbandhadarzanaM liGgadarzanaM ca pUrva yasya tattatpUrvakamiti vigrahavizeSAzrayaNAdanumAnasyAdhyakSaphaladvayapUrvakatvaM jJApitaM draSTavyam / tathA pUrvaka' yahI dRSTi meM rakhanA caahie| 'tatpUrvaka' meM 'tat' zabdase pratyakSa pramANa abhipreta hai ataeva tatpUrvaka zabdase pratyakSaphalajJAna arthAt liMgajJAnakA bodha hotA hai| ataH tatpUrvaka arthAt liMgajJAna jisakA pUrva arthAt kAraNa hai aise liMgajJAnako tatpUrvaka arthAt anumiti kahate haiN| tAtparya yaha ki pratyakSase dhUmAdi liMgakA jJAna hotA hai aura dhUmAdiliMgajJAnase agni Adi liMgI arthAt sAdhyakA jJAna hotA hai| isa anumAnake lakSaNameM 'indriyArthasannikarSotpanna' vizeSaNake sivAya pratyakSake lakSaNa meM prayukta anya sabhI vizeSaNoMkI anuvRtti kara lenI caahie| aura una vizeSaNoMse viparyaya Adi jJAnoMkI vyAvRtti bhI yahA~ kara lenI caahie| 33. dvitIyaliMgadarzana arthAt liMgake dUsare bAra honevAle pratyakSase avinAbhAva sambandhako smRti bhI hotI hai, ataH yaha smRti bhI tatpUrvaka kahI jA sakatI hai ataH isa smRtiko utpanna karanevAle dvitIyaliMgadarzanameM bhI anumAnapramANatAkA prasaMga hotA hai ataH isake vAraNake lie anumAnake lakSaNameM 'arthopalabdhi' kA adhyAhAra kara lenA cAhie / smRti to arthake binA bhI ho jAtI hai ataH vaha arthopalabdhirUpa nahIM hai ataH isako utpanna karanevAlA dvitIyaliMgadarzana anumAnapramANa nahIM kahA jA sktaa| isakA sAra yaha hai ki avyabhicArI avyapadezya vyavasAyAtmaka tatpUrvakapUrvaka jJAnarUpa arthAt pratyakSa pramANase honevAle liMgadarzanase utpanna liMgijJAnarUpa arthopalabdhi jisa liMga Adise utpanna hotI hai use anumAna kahate haiN| isa taraha do pratyakSa arthAt liMgaliMgisambandhadarzana aura liMgadarzana jisake kAraNa haiM vaha tatpUrvaka jJAna arthAt anumAna 1.-bhAvisa-bha. 2 / 2. liGgidarzanaM aa.| 3. athedAnoM sUtramanusarAmaH, tatpUrvakamityAdi, anumAnamiti lakSyanirdezaH tatpUrvakamiti lakSaNam, taditi sarvanAmnA prakrAntaM pratyakSamavamRzyate tat pUrva kAraNaM yasya tattatpUrvakam, etAvatyucyamAne nirNayopamAnAdI tatpUrvake prasaGgo na vyAvattaMte iti tadvyAvRttaye dvivacanAntena vigrahaH pradarzayitavyaH,te dve pratyakSepUrva yasyeti yadekamavinAbhAvagrAhi pratyakSa vyAkhyAtaM yacca dvitIyaM liGgadarzanaM te dve pratyakSe anumAnasyaiva kAraNaM nopamAnAdeH, tatra pratibandhagrAhi pratyakSa smaraNadvAreNa tatkAraNaM liGgadarzanaM tu svata eva |"-nyaaym. pramA. pR. 113 / "tatpUrvakamityanena liGgaliGginoH sambandhadarzanaM liGgadarzanaM cAbhisaMbadhyate, liGgaliGginoH saMbaddhayodarzanena liGgismRtirabhisaMbadhyate / smRtyA liGgadarzanena cApratyakSo'rtho'numIyate |"-nyaaybhaa. 115 / "tAni te tat pUrva yasya tadidaM tatpUrvakam / yadA tAnIti vigrahaH tadA samastapramANAbhisaMbandhAta sarvapramANapUrvakatvamanamAnasya vaNitaM bhavati / pAramparyaNa punastat pratyakSa eva vyavatiSThate iti tatpUrvakatvamuktaM bhavati / yadApi vivekAta te pUrve yasyeti, te dve pratyakSe pUrve yasya pratyakSasya tadidaM tatpUrvakaM prtykssmiti| te ca dve prtyksse| liGgaliGgisaMbandhadarzanamA dyaM pratyakSaM, liGgadarzanaM dvitIyam / bubhutsAvato dvitIyAliGgadarzanAt saMskArAbhivyaktyuttarakAlaM smRtiH smRtyanantaraM ca punaliGgadarzanamayaM dhUma iti / tadidamantimaM pratyakSaM pUrvAbhyAM pratyakSAbhyAM smatyA cAnugRhyamANaM parAmarzarUpamanumAnaM bhavati |"-nyaayvaa. pR. 13 / Page #120 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 19.634tAni pratyakSAdisarvapramANAni pUrva yasya tattatpUrvakamiti vigrahavizeSAzrayaNena sarvapramANapUrvakatvamapyanumAnasya lbhyte| na ca teSAM pUrvamaprakRtatvAtkathaM tacchandena parAmarza iti preym| yataH sAkSAdaprakRtatve'pi pratyakSasUtre vyavacchedyatvena prakRtatvAditi / asyAM vyAkhyAyAM' nAvyAptyAdidoSaH kshcnaapi| 34. ye tu pUrvazabdasyaikasya luptasya nirdezaM nAbhyupagacchanti teSAM pratyakSaphale'numAnatvaprasaktiH, tatphalasya pratyakSapramANapUrvakatvAt / athAkArakasyApramANatvAt kArakatvaM labhyate, tato'yamarthaH-avyabhicAritAvyapadezyavyavasAyAtmikArthopalabdhijanakamevAdhyakSaphalaM liGgajJAnamanumAnamiti ceta; ucyate-evamapi viziSTajJAnamevAnumAna prasajyate / na ca jJAnasyaivAnumAnatvam, "smatyanamAnAgamasaMzayapratibhAsvapnajJAnohAH sakhAdipratyakSamicchAdayazca manaso liGgAni" [ nyAyabhA. 131 / 16 ] iti vacanAt sarvasya bodhAbodharUpasya viziSTa phalajanakasyAnumAnatvAdityahai / aisA dvivacanAnta tat zabdase vizeSa vigraha karanese sUcita hotA hai ki anumAna pratyakSapramANake phalarUpa do pratyakSajJAnoMse utpanna hotA hai| isI taraha ve pratyakSa Adi sabhI pramANa jisake pUrvameM haiM usa tatpUrvakajJAnako anumAna kahate haiM / aise bahuvacanAnta tat zabdase vigraha karanese yaha jJAta ho jAtA hai ki-anumAnameM pratyakSa Adi sabhI pramANa kAraNa hote haiN| zaMkA-pratyakSase atirikta anya pramANoMkA to pahale prakaraNa nahIM AyA hai isalie bahuvacanAnta tat zabdake vigrahameM unakA grahaNa kaise kiyA jA sakatA hai ? samAdhAna-yadyapi anya pramANoMkA sAkSAt prakaraNa nahIM hai phira bhI pratyakSake lakSaNa sUtrameM una anya pramANoMkI vyAvRtti to kI hI gayI hai| ataH vyavacchedya rUpameM unakA prakaraNa thA ho / ataH tat zabdase unakA grahaNa kiyA jA sakatA hai| isa taraha pUrva zabdakA lupta nirdeza mAnakara kI jAnevAlI anumAnakI yaha vyAkhyA avyApti ativyApti Adi sabhI doSoMse rahita hai| usameM koI doSa nahIM hai| 634, jo vyAkhyAkAra eka pUrvazabdake lopakA nirdeza nahIM mAnate, unake matameM pratyakSake phalameM bhI anumAnatvakA prasaMga hotA hai; kyoMki pratyakSakA phala bhI pratyakSa pramANa pUrvaka to hotA hI hai, ataH tatpUrvaka honese vaha bhI anumAna rUpa ho jaayegaa| zaMkA-pramAke prati sAdhakatama kArakako pramANa kahate haiM, isalie akAraka pramANa nahIM bana sktaa| ataeva pratyakSa phalameM, jo ki akAraka hai, anumAnatvakA prasaMga nahIM ho sktaa| tAtparya yaha ki jo pratyakSapramANakA phalabhUta liMgajJAna avyabhicarita avyapadezya tathA vyavasAyAtmakarUpa arthopalabdhiko utpanna karatA hai vahI anumAna pramANa rUpa ho sakatA hai, anya nhiiN| samAdhAna-ApakI isa vyAkhyAke anusAra to viziSTa jJAna hI anumAnarUpa ho sakatA hai| para mAtra jJAna ho to anumAnarUpa nahIM hotA, zAstrameM to ajJAnAtmaka padArthoMko bhI ligijJAnameM sAdhakatama honese anumAnarUpa kahA hai| nyAyasUtrameM hI kahA hai ki-"smRti, na. Agama. saMzaya. pratibhA. svapnajJAna. Uha. sukhAdikA pratyakSa tathA icchA Adi manake liMga haiN|" isameM smRti Adi jJAnoMkI taraha icchA Adi ajJAnAtmaka padArthoM ko bhI liMgaanumAna mAnA hI hai| sUtrakArakA to yaha abhiprAya hai ki-liMgijJAnarUpa viziSTaphalako utpanna 1. -vyAptAdi -bha. 2 / 2. -NatvAt sAdhakatamasya kaa.-aa.| -mANatvAt asAdhakatamasya kaa-p.1,2| bha. 1 pratI tu 'akArakasya' iti padastha TippaNIsthale 'asAdhakatamasya' iti likhitam, tena jJAyate yat 'sAdhakatamastha, asAdhakatamasya' veti padaM TippaNIgatameva mUle prakSiptam / 3. -janakamadhyakSa-bha. 2 / Page #121 -------------------------------------------------------------------------- ________________ - kA0 19.636] naiyAyikamatam / 'vyaaptilkssnndossH| ato'rthopalabdhiravyabhicArAdivizeSaNaviziSTA tatpUrvakapUrvikA yatastadanumAnamityeva vyAkhyAnaM yuktimt| 635. nanvatrApi trividhagrahaNamanarthakamiti cet, na; anumAnavibhAgArthatvAt / pUrvavadAdigrahaNaM ca svabhAvAdiviSayapratiSedhena pUrvavadAdiviSayajJApanArtham / pUrvavadAyeva trividhavibhAgena vivakSitaM na svabhAvAdikamiti prathamaM vyAkhyAnam / 36. apare tvevaM sUtraM vyAcakSate -tatpUrvakaM pratyakSapUrvaka trividhamiti tribhedamanumAnam / ke punarbhedA ityAha-pUrvavadityAdi / pUrvazabdenAnvayo vyapadizyate, vyatirekAtprAgavasIyamAnatvAt pUrvo'nvayaH, sa evAsti yasya tatpUrvavatkevalAnvayyanumAnam // 1 // zeSo vyatirekaH, sa evAsti yasya taccheSavat kevalavyatireki ca // 2 // sAmAnyenAnvayavyatirekayoH sAdhanAGgayoryadRSTaM tatsAmAnyatodRSTamanvayavyatireki ceti // 3 // karanevAle padArthako anumAna kahanA cAhie, cAhe vaha padArtha jJAnarUpa ho athavA ajnyaanruup| isa taraha ukta vyAkhyAmeM avyApti doSa AtA hai| ataH avyabhicarita Adi vizeSaNoMse viziSTa tatpUrvakapUrvikA arthopalabdhi jisase bhI utpanna ho vaha anumAna hai| yaha jJAnarUpa bhI ho sakatA hai tathA ajJAnarUpa bhii|' yahI vyAkhyA yuktisaMgata hai| 35. zaMkA-jaba sUtra meM pUrvavat' Adi tIna nAma ginA hI diye haiM taba phira trividhapadakA prayoga kisalie hai ? vaha to nirarthaka hI mAlUma hotA hai ? . samAdhAna-trividha pada anumAnake bhedoMkA sUcaka honese sArthaka hai| 'pUrvavat' AdikA grahaNa to isalie hai ki-ve tIna prakAra 'pUrvavat, zeSavat tathA sAmAnyatodRSTa' rUpase hI ho sakate haiM, svabhAba, kArya Adi rUpa se nhiiN| yaha prathama vyAkhyAna huaa| 636. koI isa prakAra vyAkhyAna karate haiM ki pratyakSapUrvaka tIna prakArakA anumAna hotA hai| ve bheda isa prakAra haiN| pUrvavat-pUrva-anvaya / vyatirekake pahale anvayakA hI jJAna hotA hai ataH pUrva zabdase anvayakA grahaNa hotA hai / jisa anumAnameM kevala anvayavyApti milatI hai use pUrvavat arthAt kevalAnvayI anumAna kahate haiN| zeSa-vyatireka, jisa anumAnakI kevala vyatireka vyApti milatI hai vaha zeSavat arthAt kevalavyatireko anumAna hai| sAmAnyarUpase anvaya aura vyatireka donoM hI vyAptiyAM jisameM milatI hoM vaha sAmAnyatodRSTa arthAt anvaya-vyatirekI anumAna hai| 1. -vyaaptilkss-aa.| 2. "ubhayathA'pi na doSaH kAraNAvamarza tAvadindriyAdikaraNapUrvakaM tatphalaM liGgadarzanaM yata tadeva parokSArthapratipattau karaNamanumAnamiti na dviHpUrvakazabdasya pATha upayujyate, phale'pyavamRzyamAne pratyakSaphalaliGgadarzanapUrvakaM yadavinAbhAvasmaraNaM tadanumAnaM karaNameva tataH parokSArthapratipatteH, yaduktaM pratyutpannakAraNajanyA smRtiranumAnamiti spaSTameva sAmAnAdhikaraNyam, phale vA anumAnazabdaM varNayiSyAmaH anumitiranumAnamiti, yataH zabdaM vA adhyAhariSyAmaH pratyakSaphalapUrvakaM parokSArthapratipattirUpaM phalaM yato bhavati tadanumAnamiti, atra hi prathamaM liGgadarzanaM tataH pratibandhasmaraNaM tataH keSAMcinmate parAmarzajJAnaM tataH sAdhyArthapratItistataH lakSaNAvasaravaNitena krameNa heyAdijJAnamitIyati pratItikalApe yathopapattikAryakAraNabhAvo vaktavya ityevaM tatpUrvakapadameva kevalamanumAnalakSaNamiti guravo brnnyaanyckrH|"-nyaaym. pramA. pR.115 / 3. "triviSami'ti / anvayI vyatirekI anvayavyatirekI ceti / tatrAnvayavyatirekI vivakSitatajjAtIyopapattau vipakSAvRttiH yathA anityaH zabdaH sAmAnyavizeSatve satyasmadAdibAhyakaraNapratyakSatvAd ghttvditi| anvayI vivakSitatajjAtIyavRttitve sati vipakSahIno yathA sarvAnityatvavAdinAmanityaH zabdaH kRtakatvAditi / asya hi vipakSo nAsti / vyatirekI vivakSitavyApakatve sati sapakSAbhAve sati vipakSAvRttiH / yathA nedaM jIvaccharIraM nirAtmaka apramANAdimattvaprasaGgAditi / " -nyAyavA. pR. 46 / Page #122 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 19. 6 3737. athavA trividhamiti trirUpam / kAni trINi rUpANItyAha pUrvavadityAdi / pUrva mupAdIyamAnatvApUrvaH pakSaH so'syAstIti puurvvtpkssdhrmtvm| zeSa upayuktAdanyatvAtsAdharmyadRSTAntaH so'styatreti zeSavatsapakSe sttvm| sAmAnyatodRSTamiti vipakSe manAgapi yanna dRSTaM vipakSe sarvatrAsattvaM tRtIyaM rUpam / cazabdAtpratyakSAgamAviruddhatvAsatpratipakSatvarUpadvayaM ca / evaM ca paJcarUpaliGgAlambanaM yattatpUrvakaM tdnvyvytirekynumaanm| vipakSAsattvasapakSasattvayoranyatararUpasyA saMbandhAttu catUrUpaliGgAlambanaM kevalAnvayi kevalavyatireki cAnumAnam / tatra 'anityaH zabdaH, kAryatvAt, ghaTAdivadAkAzAdivacca' ityanvayavyatirekI hetuH||1||'adRssttaadiini kasyacitpratyakSANi, prameyatvAt, karatalAdivat' ityatra kasyacitpratyakSatve sAdhye'pratyakSasya kasyApi vastuno vipakSa. syAbhAvAdeva kevalAnvayI // 2 // sarvavitkartRpUrvakaM sarva kAryama, kAdAcitkatvAt, yatsarvavitkartR. pUrvakaM na bhavati tanna kAdAcitkaM ythaakaashaadi| atra sarvasya kAryasya pakSIkRtatvAdeva sapakSA. 637. athavA, trividha-trirUpa / hetuke tIna rUpa hote haiN| pUrvavat-sarvaprathama pakSakA prayoga kiyA jAtA hai ataH pakSako pUrvazabdase kahate haiM / pakSameM rahanevAle hetuko pUrvavat arthAt pakSadharmavAlA kahate haiN| zeSa-pakSase bhinna sadRza dharmI sapakSa, arthAt anvayadRSTAnta hai| jisa hetukA zeSaanvayadRSTAnta milatA ho vaha zeSavat arthAt sapakSasattvavAlA hai| 'sAmAnyatodRSTa' meM akArakA prazleSa karake 'sAmAnyato'dRSTa' ho jAtA hai / jo hetu kisI bhI vipakSameM kisI bhI taraha nahIM rahatA vaha sAmAnyatodRSTavivakSAsattva rUpavAlA hai| 'ca' zabdase abAdhitaviSayatva arthAt pratyakSa aura Agamase hetukA bAdhita na honA, tathA asatpratipakSatva arthAt sAdhyake abhAvako siddha karanevAle viparIta anumAnakA na honA, ina do rUpoMkA bhI grahaNa ho jAtA hai| isa taraha pAMca rUpavAle liMgase pratyakSapUrvaka honevAlA anvayavyatirekI anumAna hotA hai| kevalAnvayI hetumeM vipakSakA abhAva honese vipakSAsattva rUpa nahIM pAyA jAtA tathA kevalavyatirekImeM sapakSakA abhAva honese sapakSasattvarUpa nahIM milatA, isalie ye donoM anumAna-hetu cAra-cAra rUpavAle hote haiN| jaise-zabda anitya hai, kyoMki vaha kArya hai, jo-jo kArya hote haiM ve-ve anitya hote haiM, jaise ki ghaTa, jo anitya nahIM haiM ve kArya bhI nahIM haiM jaise ki AkAza / yaha anvaya-vyatirekI anumAna hai| adRSTa-puNyapApa Adi kisIke pratyakSa haiM, kyoMki ve prameya haiM, jo prameya hote haiM ve kisIke pratyakSa hote haiM jaise hAthakI hthelii| isa anumAnameM adRSTa Adi sabhI padArthoM ko kisI sarvajJa vyaktike pratyakSajJAnakA viSaya siddha karanA prastuta hai| saMsArameM sarvajJake apratyakSa to koI vastu hai hI nahIM jise vipakSa kaha sake, isa taraha vipakSakA abhAva honese isa hetumeM vipakSAsattva rUpa nahIM pAyA jAtA, isIlie yaha hetu kevalAnvayI hai| samastakArya sarvajJake dvArA utpanna kiye gaye haiM kyoMki ve 1. athavA trividhamiti / pUrvavaccheSavatsAmAnyatodRSTaM ceti / pUrva sAdhyaM tad vyAptyA yasyAstIti tat pUrvavat / sAdhyatajjAtIyaH zeSaH tadyasyAstIti tat zeSavat / nAma sAdhyavyApakaM zeSavaditi samAne'sti / sAmAnyatazcAdRSTam / cazabdAt pratyakSAgamAviruddhaM cetyevaM caturlakSaNaM paJca lkssnnmnumaanmiti|" -nyAyavA. pR. 46 / 2. "atrAhuH vAdAdikathAtraye'pi pUrvamupAdIyamAnatvAtyakSaH pUrvazabdenocyate so'syAstyAzrayatveneti pUrvavalliGgamityevamanena padena pakSadharmatvamuktaM bhavati, pakSe upayukte sati zeSaH sapakSo bhavati so'syAstyAzrayatveneti zeSavat, evamanena sapakSe vRttiruktA bhavati, sAmAnyatodRSTamityanena vipakSAvyAvRttaM kiGgamucyate, katham, akAraprazleSAt sAmAnyato'dRSTamiti tiSThatu tAvadvizeSaH sAmAnyato'pi na dRSTam, kveti pakSapakSayovRtteruktatvAtparizeSAdvipakSe sAmAnyato'pi na dRSTamityavatiSThate itthaM trirUpaM liGgamebhiH zabdairuktaM bhavati, tadAlambanaM jJAnamanumAnam / " -nyAyama. pramA. pR. 115 / 3. "vipakSe manAgapi yanna dRSTam' iti naasti-aa.| Page #123 -------------------------------------------------------------------------- ________________ - kA0 19. 6 39 ] naiyAyikamatam / bhAvAtkevalavyatirekI / prasaGgadvAreNa vA kevalavyatirekI / yathA nedaM nirAtmakaM jIvaccharIramaprANAdimattvaprasaGgAlloSTa vaditi prasaGgaH / prayogastvittham idaM jIvaccharIraM sAtmakam, prANAdimatvAt yanna sAtmakaM tanna prANAdimadyathA loSTamiti prasaGgapUrvakaH kevalavyatirekIti // 3 // $ 38. evamanumAnasya bhedAn svarUpaM ca vyAkhyAya viSayasya traividhyapratipAdanAyaiva mAhuHathavA tatpUrvakamanumAnaM trividhaM triprakAram / ke punakhayaH prakArA ityAha pUrvavadityAdi', pUrva kAraNaM vidyate yatrAnumAne tatpUrvavat, yatra kAraNena kAryamanumIyate yathA viziSTameghonnatyA bhaviSyati vRSTiriti / atra kAraNazabdena kAraNadharma unnatatvAdigrahyaH / prayogastvevam, amo meghA vRSTayutpAdakAH, gambhIragajitetve'ci ( tve ci ) raprabhAvatve ca 'satyatyunnatatvAt, ya evaM te vRSTayutpAdakA yathA vRSTya tpAdaka pUrvameghAH, tathA cAmI, tasmAttathA / 6 39. nanUnnatatvAdidharmayuktAnAmapi meghAnAM vRSTayaja nakatvadarzanAt kathamaikAntikaM kAraNAkAryAnumAnamiti cet / na, viziSTasyonnatatvAderdharmasya gamakatvena vivakSitatvAt / na ca tasya 97 kAdAcitka -- kabhI-kabhI niyata samaya meM hote haiM, anitya haiM, jo sarvajJakartAke dvArA utpanna nahIM kiyA gayA vaha kAdAcitka - anitya bhI nahIM hai jaise ki AkAza Adi / yahA~ samasta kAryoM ko pakSa kiyA hai, isalie saMsAra meM pakSase bahirbhUta koI kArya hI nahIM bacA jise sapakSa mAnakara sapakSa - sattva rUpakI siddhi kI jA sake / ataH yaha hetu kevalavyatireka vyApti milaneke kAraNa kevalavyatirekI hai / aniSTakA prasaMga dekara bhI kevalavyatirekI hetukA prayoga kiyA jAtA hai / jaise - yaha jIvita zarIra AtmazUnya nahIM hai anyathA isameM patthara AdikI taraha prANAdike abhAvakA prasaMga hogA / isake prayogakA prakAra yaha hai - yaha jIvita zarIra sAtmaka- AtmAse yukta hai, kyoMki isameM prANa Adi pAye jAte haiM, jo sAtmaka nahIM hai vaha prANAdivAlA bhI nahIM hai jaise ki patthara / yaha prasaMgapUrvaka kevalavyatirekI hetukA udAharaNa hai / 1 38. isa taraha anumAna sUtrakI bheda tathA svarUpako dRSTise vyAkhyA karake aba viSayadRSTise usake tIna viSayoMkA nirdeza karaneke lie tIsarI vyAkhyA karate haiM / athavA, tatpUrvaka anumAna tIna prakArakA hai / pUrvavat Adi tIna prakAra haiM / pUrvavat - jisa anumAna meM pUrva-kAraNa maujUda ho vaha pUrvavat hai arthAt jahAM kAraNase kAryakA anumAna kiyA jAtA hai vaha pUrvavat anumAna hai / jaise viziSTa - kAle aura ghane meghoMkA udaya ho arthAt viziSTa meghodaya dekhakara bhaviSyat kAlameM pAnI barasane kA anumAna / yahA~ kAraNa zabdase kAraNake unnatatva Adi dharmokA grahaNa karanA caahie| isakA prayoga isa prakAra hai -ye megha vRSTi avazya kareMge, kyoMki ye khUba ghar3aghar3Akara gambhIra garjanA kara rahe haiM, bahuta kAla taka sthira rahanevAle haiM, jaldI hI havA meM ur3anevAle nahIM haiM / tathA unnata - khUba saghana haiM, kAle haiN| jo megha ukta viziSTatA rakhate haiM ve avazya hI barasate haiM jaise ki pahale dekhe gaye barasanevAle megha, ye megha bhI to usI prakArake haiM, isalie ye bhI avazya hI baraseMge / 39. zaMkA- Apake dvArA kahe gaye unnatatva Adi dharmavAle bhI bahuta-se megha kevala garajakara hI raha jAte haiM, barasate to nahIM haiM, isalie kAraNase kAryakA anumAna ekAntika - satya kaise kahA jA sakatA hai ? vyabhicArI bhI ho sakatA hai / samAdhAna - yahA~ barasane vAle meghoM meM rahanevAle unnatatva Adi viziSTa dharmokI vivakSA hai / 1. " pUrvavannAma yatra kAraNena kAryamupanIyata iti bhASyam / / kathaM punarasya prayogaH / vRSTimanta ete meghAH gambhIradhvAnavattve sati bahulabalA kAvasve sati aciraprabhAvattve sati unnatimattvAt vRSTimanmeghavaditi / - nyAya vA. pR. 46, 47 / 2. tve ciraprabhA - bha. 2 / 3. satyunnata-ka. / 13 Page #124 -------------------------------------------------------------------------- ________________ 988 SaDdarzanasamuccaye [kA0 19. 640vizeSo nAsarvajJena nizcetuM pAryata iti vaktuM zakyam; srvaanumaanocchedprskteH| tathAhi-mazakAdivyAvRttadhUmAdInAmapi svasAdhyAvyabhicAritvamasarvavidA na nizcetuM zakyamiti vaktuM zakyata eva / atha "suvivecitaM kArya kAraNaM na vyabhicarati" iti nyAyAdedhUmAdergamakatvam, tattayatrApi samAnam / yo hi bhaviSyavRSTayavyabhicAriNamunnatatvAdivizeSamavagantuM samarthaH sa eva tasmAtAmanuminoti, nAgRhItavizeSaH / taduktam-"anumAturayamaparAdho nAnumAnasya" iti / $ 40. zeSaH kArya tadasyAsti taccheSavat, yatra kAryeNa kAraNamanamIyate, yathA nadIpUradarzanAvRSTiH / atra kAryazabdena kAryadharmo liGgamavagantavyam / prayogastvittham,-uparivRSTimaddezasaMbandhinI nadI, zIghrataratrotastve phalaphenasamUhakASThAdivahanatve ca sati pUrNatvAt, tadanyanadIvat / dikhAvaTI havAmeM kAphUra honevAle meghoMke unnatatva dharma to vyabhicArI hoMge hii| 'barasanevAle meghoMke unnatatva Adi viziSTa dharmoko hama loga jAna hI na sakate hoM yaha bAta to nahIM hai / yadi hama loga itanA bhI viveka na kara sakeM ki 'kauna-se megha barasanevAle haiM tathA kauna-se kevala garajanevAle' taba to saMsArake sabhI anumAnoMkA uccheda ho jaayegaa| kyoMki yaha bhI to kahA jA sakatA hai ki-'jhAle, macchara Adise dhUmakA bheda jAna bhI liyA jAya, para vaha dhUma sadA apane sAdhyakA vyabhicArI hogA yaha jAnanA asarvajJoMke sAmarthya kI bAta nahIM hai| lihAjA dhUmase agnikA anumAna karanA bhI kaThina ho jaayegaa| "acchI taraha dekhA evaM vicArA gayA kArya kAraNakA vyabhicArI nahIM ho sakatA" isa nyAyake anusAra dhUma hetuko yadi satya mAnA jAtA hai to yaha nyAya kAraNa hetumeM bhI acchI taraha lagAyA jA sakatA hai| ki jo vyakti barasanevAle meghoMke avyabhicArI unnatatva Adi vizeSa dharmoMkA viveka acchI taraha kara sakatA hai vaha avazya hI viziSTa meghodayase bhaviSyadvaSTikA anumAna kregaa| abhI bhI sAdhAraNa kisAna bAdalokA raMga-DhaMga dekhakara pAnI barasanekA avyabhicArI anumAna karate hI haiN| hAM, jo manda buddhi kevala garajanevAle tathA barasanevAle meghoMke dharmoM meM viveka nahIM kara sakatA use kAraNase kAryake anumAna karanekI anadhikAra ceSTA nahIM karanI cAhie / isI viSayako zAstrameM bhI kahA hai ki-"yaha to anumAna karanevAlekI buddhikA doSa hai, isameM anumAnakA koI doSa nahIM hai|" 40. zeSa arthAt kArya / kAryase kAraNake anumAnako zeSavat anumAna kahate haiM / jaise nadIkI bAr3ha dekhakara UparI dezoMmeM huI vRSTikA anumAna karanA / yahA~ kArya zabdase kAryake dharmabhUta hetukA grahaNa karanA cAhie / isakA prayoga isa prakAra hai-isa nadIke UparI pradeza meM vRSTi huI hai, kyoMki isakA pravAha bahuta teja hai, phala phena tathA kinArekI lakar3I Adiko bahAnevAlA tathA pUrNa hai, jaise ki anya bAr3havAlI ndii| 1. tulanA-"yatnataH parIkSitaM kArya kAraNaM nAtivartate iti cet stutaM prastutam / "- aSTa. za., aSTasaha. pR...| prameyaratnamA. 3 / 101 / laghI. tA. pR. 49 / sUvivecitaM kArya kAraNaM na vyabhicarati |"nyaaykumu. pR. 604 / 2. tasmAttamanu-A. k.| sanmati TI. pR. 266 / 3. "pratipattaraparAdho nAnumAnasyeti / " -aSTaza. aSTasa. pR. 7., nyAyakumu. pR. 73 / syA. ratnA. pR. 269 / "pramAtUraparAdho'yaM vizeSa yo na pazyati / nAnumAnasya doSo'sti prameyAvyabhicAriNaH // " -nyAyama. pramA. pR. 118 / 4. zeSaM kA-A., k.| 5. zeSavat-tad yatra kAryeNa kAraNamanumoyate pUrvodakaviparItamudakaM nadyAH pUrNatvaM zIghratvaM ca dRSTvA srotaso'numoyate-bhUtA vRSTiriti / " -nyAyabhA, 115 / "upari vRSTimaddezasaMbandhinI nadI srotaH zIghratve sati pUrNaphalakASThAdivahanavattve sati pUrNatvAt pUrNavRSTimannadIvaditi / nyAyavA. pR. 47 / Page #125 -------------------------------------------------------------------------- ________________ - kA0 19. $ 42 ] naiyAyikamatam / $ 41. sAmAnyatodRSTaM nAma akAryakAraNabhUtenAvinAbhAvinA liGgena yatra liGginosagamaH, yathA balAkayA salilasyeti / prayogastvayam - balAkAjahadvRttiH pradezo jalavAnvalAkAvasvAt saMpratipanna dezavat / yathA vAnyavRkSoparidRSTasyAdityasyAnyaparvatoparidarzanena gateravagamaH / prayogaH punaH - raveranyatra darzanaM gatyavinAbhUtaM, anyatra darzanatvAt, devadattAderanyatra darzanavat / atra yathA devadattAderanyatra dRSTasyAnyatra darzanaM vrajyApUrva, tathAdityasyApIti, anyatra darzanaM ca na gateH kArya saMyogAdergatikAryatvAt / 99 $ 42. anye tvevaM varNayanti / "samAnakAlasya sparzasya rUpAdakAryakAraNabhUtAtpratipattiH sAmAnyato dRSTAnumAnaprabhavA / atra prayogaH, IdRzasparzamidaM vastramevaMvidharUpatvAt, tadanyatAdRzavastravat / ekaM cUtaM phalitaM dRSTvA puSpitA jagati cUtA iti pratipattirvA / prayogastu, puSpitA jagati cUtAzcatatvAt dRSTacUtavadityAdi / 6 41. sAmAnyatodRSTa- kArya aura kAraNase bhinna aise kisI bhI avinAbhAvI sAdhanase sAdhyakA jJAna karanA sAmAnyatodRSTa hai; jaise bagulAko dekhakara jalakA anumAna karanA / prayoga - jisameM bagulA sadA rahate haiM aisA yaha pradeza jalavAlA hai, kyoMki yahA~ bagulA pAye jAte haiM, jaise koI gulAvAlA jalAzaya / athavA kisI vRkSake Upara dikhAI denevAle sUryako kAlAntara meM parvata Adipara dekhakara usakI gatikA anumAna karanA bhI sAmAnyatodRSTa hai / prayoga - samIpavartI vRkSapara dikhAI denevAle sUryakA thor3I hI derameM dUravartI parvatapara dikhAI denA gatikA avinAbhAvI hai arthAt vaha gatike binA nahIM ho sakatA, kyoMki vaha eka jagaha dekhI gayI vastukA anyatra darzana haiM, jaise eka jagaha dekhe gaye devadattakA anyatra dikhAI denA / jaise eka jagaha dekhe gaye devadattakA dUsare sthAna meM dikhAI denA gamanapUrvaka hai usI taraha sUryakA bhI / yaha 'anyatra dikhAI denA' hetu gatikA kArya nahIM hai, kyoMki gatike kArya to saMyoga Adi hote haiM / $ 42. koI vyAkhyAkAra kahate haiM ki rUpa dekhakara tatsamAnakAlavartI sparzakA anumAna karanA sAmAnyatodRSTa hai / yahA~ rUpa na to sparzakA kArya hI hai aura na kAraNa hI / prayoga - M vastrakA amuka sparza honA cAhie, kyoMki isameM amuka rUpa pAyA jAtA hai, usa prakAra ke rUpa-sparzavAle anya vastrakI taraha / athavA - eka Amake vRkSako phaloMse ladA huA dekhakara 'jagat ke saba AmravRkSoM meM phUla-bIra A gaye haiM' yaha anumAna karanA sAmAnyatodRSTa hai / prayoga - jagat ke saba AmoMke vRkSoMmeM baura A gaye haiM kyoMki ve Amake vRkSa haiM jaise ki sAmane dikhAI denevAlA bauravAlA AmakA vRkSa | 1. " sAmAnyatodRSTaM nAma akAryAkAraNobhUtena yatrAvinAbhAvinA vizeSeNa vizeSyamANo dharmI gamyate tat sAmAnyatodRSTaM yathA balAkayA salilAnumAnam / kathaM punarbalAkayA salilAnumAnam ? yAvAnasya dezo balAya jahadvRttitvena prasiddho bhavati tAvantamantarbhAvya vRkSAdikamarthaM pakSIkRtya balAkAvattvena sAdhayati / " -- nyAyavA. pR. 17 / 2. nAma kArya A. / 3 " sAmAnyatodRSTam -- vrajyApUrvakamanyatra dRSTasyA'nyatra darzanamiti tathA cAdityasya tasmAdastyapratyakSApyAdityasya vrajyeti / sAmAnyatodRSTaM nAma yatrApratyakSe liGgaliGginoH saMbandhe kenacidarthena liGgasya sAmAnyAd apratyakSo liGgI gamyate yathecchAdibhirAtmA / icchAdayo guNA guNAzca dravyasaMsthAnAH tad yadeSAM sthAnaM sa Atmeti / " nyAyamA, 9 / / / 5 / 4. ca gateH ka., bha. 2 / 5. " sAmAnyatodRSTaM tu yadakAryakAraNabhUtAlliGgAttAdRzasyaiva liGgino'numAnaM yathA kapityAdI rUpeNa rasAnumAnam, rUparasayoH samavAyikAraNamekaM kapitthAdi dravyaM na tu tayoranyonyaM kAryakAraNabhAvaH / " nyAyama. pramA. pR. 19 / Page #126 -------------------------------------------------------------------------- ________________ 100 SaDdarzanasamuccaye [ kA0 19.64343. athavA pUrveNa vyAptigrAhakapratyakSeNa tulyaM vartata iti pUrvavat saMbandhagrAhakapratyakSeNa viSayatulyatvAtkathaMcitpariccheda kriyAyA api tulyatAvAnumAne samastIti kriyAtulyatve vateH prayogaH siddhaH, tena pUrvapratipattyA tulyA pratipattiyato bhavati, tatpUrvavadanumAnam / icchAvayaH paratantrA guNatvAta rUpAdivaditi / / 644. zeSavannAma parizeSaH, sa ca prasaktAnAM pratiSedhe'nyatra prasaGgAsaMbhavAcchiSyamANasya saMpratyayaH, yathA guNatvAdicchAdInAM pAratantrye siddha zarIrAdiSu prasakteSu pratiSedhaH / zarIravizeSaguNA icchAdayo na bhavanti, tadguNAnAM rUpAdInAM svaparAtmapratyakSatvenecchAdInAM ca svAtmapratyakSatvena vaidhAt / nApIndriyANAM viSayANAM vA guNA upahateSvapyanusmaraNadarzanAt / na cAnyasya prasaktirasti, ataH prishessaadaatmsiddhiH| prayogazcAtra, yo'sau paraH sa AtmazabdavAcyaH, icchAdyAdhAratvAt / ye tvAtmazabdavAcyA na bhavanti, ta icchAdyAdhArA api na bhavanti, yathA shriiraadyH| atra pratyakSeNAgRhItvAnvayaM kevalavyatirekabalAdAtmanaHpramA zeSavataH phalam / 643. athavA, pUrvavat-pUrva arthAt prAkkAlIna vyAptiko grahaNa karanevAle pratyakSake tulya viSayavAlA anumAna / avinAbhAva rUpa sambandhako grahaNa karanevAle pratyakSake tulya hI isakA viSaya hotA hai ataH paricchitti bhI prAyaH usake tulya hI hotI hai| pUrvavatmeM vati pratyaya kriyAkI tulyatAke arthameM kiyA gayA hai| isalie jaise pahale sambandhagrAhi pratyakSane pratipatti kI, ThIka usI tarahakI pratipatti jisase ho use pUrvavat anumAna kahate haiN| udAharaNArtha-icchA Adi paratantra arthAt kisI dravyake Azrita rahate haiM kyoMki ve guNa haiM jaise ki ruupaadi| 44. zeSavat-parizeSAnumAna / prasakta arthAt jinameM prakRta padArthake rahanekI AzaMkA ho sakatI hai una padArthoM kA niSedha karanepara, jaba anya kisI aniSTa arthako sambhAvanA na rahe, taba zeSa bace hue iSTa padArthako pratipatti karanA parizeSAnumAna hai| jaise guNatva hetuse icchA AdimeM paratantratvako siddhi honepara zarIra viSaya aura indriyoMmeM bhI icchAke rahanekA prasaMga AyA ki'icchA Adi zarIra Adike Azrita bhI ho sakate haiM taba ina prasakta padArthoM kA niSedha karake aniSTa arthakI sambhAvanA nahIM rahanepara parizeSa rUpase iSTa-AtmAmeM hI icchA Adiko Azrita siddha karanA parizeSAnumAnakA kArya hai| prasakta pratiSedha isa prakAra kiyA jAtA hai-icchA Adi zarIrake vizeSa guNa nahIM ho sakate, kyoMki zarIrake vizeSa guNa rUpAdi sva tathA para sarvasAdhAraNake pratyakSa hote haiM, para icchA Adi to jisa AtmAke haiM usIke hI pratyakSa hote haiM anya AtmAke pratyakSa nahIM hote / icchAdi indriya tathA viSayake guNa bhI nahIM haiM, kyoMki amuka indriyoMkA tathA viSayoMkA nAza ho jAnepara bhI smaraNa Adi guNoMkA sadbhAva dekhA jAtA hai| yadi jJAna icchAdi indriyoM tathA viSayoMke guNa hote, taba guNIke nAza honepara anusmaraNa Adi guNoMkI pratIti kadApi nahIM ho sakatI thii| inake atirikta anya kisI aniSTa arthakI sambhAvanA nahIM hai ataH parizeSa arthAt zeSa bace hue iSTa AtmAkI hI una guNoMke AdhAra rUpameM siddha ho jAtI hai| prayoga-paratantrameM jo para hai vaha AtmazabdavAcya-AtmA hI hai kyoMki vahI icchA AdikA AdhAra ho sakatA hai| *jo AtmazabdavAcya AtmA nahIM hai vaha icchA AdikA AdhAra bhI nahIM ho sakatA jaise ki zarIra Adi / yahA~ pratyakSase anvaya vyApti gRhIta nahIM hai, ataH kevala-vyatireka dRSTAntake AdhArase AtmAkA jJAna zeSavadanumAnakA phala hai| 1. pUrvavaditi yatra yayApUrva pratyakSabhUtayoranyataradarzanenAnyatarasyApratyakSasyAnumAnaM yathA dhUmenAgniriti / nyAyabhA. 115 / 2. tulyatvavataH A., k.| 3. "zeSavad nAma parizeSaH sa ca prasaktapratiSedhe'nyatrAprasaGgAt ziSyamANe sNprtyyH|"-nyaaymaa, 11115 / 4. vatphalaM bha. 2 / Page #127 -------------------------------------------------------------------------- ________________ - kA0 19647 ] naiyAyikamatam / 45. yatra dharmI sAdhanadharmazca pratyakSaH sAdhyadharmazca sarvadA pratyakSaH sAdhyate tatsAmAnyatodRSTam / yathecchAdayaH paratantrA guNatvAdrUpavat / upalabdhirvA karaNasAdhyA kriyAtvAcchidikriyAvat / asAdhAraNakAraNapUrvakaM jagadvaicitryaM citratvAccitrAdivaicitryavadityAdi sAmAnyatodRSTasyAneka mudAharaNaM mantavyam / $ 46. nanu sAdhyadharmasya sarvadApratyakSatvena sAdhyena hetoH kathaM vyAmigrahaNamiti cet, ucyate / dharmaNa icchAdeH pratyakSapratipannatvaM guNatvakAryatvAderapi sAdhanasya taddharmatvaM pratipannameva / pAratantryeNa ca svasAdhyena tasya vyAptiradhyakSato rUpAdiSvavagataiva / sAdhyavyAvRttyA sAdhanavyAvRttirapi pramANAntarAdevAvagatA / 47. nanvevaM pUrvavaccheSavatsAmAnyatodRSTAnAM parasparataH ko vizeSaH / ucyate / icchAdeH pAratantryamAtrapratipattau guNatvaM kAryatvaM vA pUrvavat, tadevAzrayAntarabAdhayA viziSTAzrayatvena bAdhakena pramANenAvasIyamAnaM zeSavataH phalam, tasya sAdhyadharmasya dharmyantare pratyakSasyApi tatra dharmiNi sarvadApratyakSatvaM sAmAnyatodRSTavyapadeza nibandhanam / atastrayANAmekamevodAharaNam / 101 $ 45. jahAM dharmI aura hetu to pratyakSa ho tathA sAdhyadhamaM sadA apratyakSa rahatA ho vahA~ sAmAnyatodRSTa anumAna hotA hai / jaise--icchA Adi paratantra haiM kyoMki ve guNa haiM jaise ki rUpa upalabdhi rUpa kriyA karaNake dvArA hotI hai kyoMki vaha kriyA hai jaise ki basUlese honevAlI chedana kriyA / saMsArakI vicitratA kisI asAdhAraNa kAraNa - ( adRSTa ) se hotI hai kyoMki vaha vicitratA hai jaise aneka raMga Adise honevAlI citrako vividharUpatA ityAdi anekoM udAharaNa sAmAnyatodRSTa anumAnake svayaM samajha lenA cAhie / 46. zaMkA - sAmAnyatodRSTa anumAna meM yadi sAdhyadhamaM sarvadA apratyakSa hai to usakI sAdhanake sAtha vyAptikA grahaNa kaise hogA ? sambandhakA bodha to donoM sambandhiyoM ke pratyakSa honepara hI ho sakatA hai | uttara- icchAdi dharmI to 'ahamicchAvAn' isa mAnasa pratyakSase siddha hI hai, isI taraha usameM rahanevAle guNatva yA kAryatva rUpa sAdhana dharmokA bhI pratyakSa ho ho jAtA hai / una sAdhanoMkI pAratantrya rUpa sAdhya ke sAtha vyApti bhI rUpAdimeM pratyakSase dekhate hI haiM ki - 'rUpAdi guNa bhI hai aura ghaTa Adi Azrita bhI haiN| isI taraha paratantratva rUpa sAdhyakI vyAvRtti honepara guNatva rUpa sAdhana kI vyAvRtti bhI dUsare pramANoMse jAna hI lI jAtI hai / $47. prazna - yadi guNoMko paratantra siddha karanemeM pUrvavat zeSavat aura sAmAnyatodRSTa ina tInoM anumAnoM kA prayoga hotA hai, taba inameM paraspara kyA bheda hai ? uttara- icchAdimeM kevala paratantratA siddha karane meM prayukta guNatva yA kAryatva hetu pUrvavat haiM / ye hI jaba bAdhaka pramANoMke dvArA anya AzrayoMkA niSedha karake kisI AtmArUpa viziSTa Azraya meM icchAdikI vRtti siddha karate haiM taba parizeSAnumAna rUpa ho jAte haiM / aura cU~ki paratantrattra rUpa sAdhya dharma dUsare dharmI sapakSabhUta ghaTAdimeM to pratyakSa hai para dharmoM meM sadA apratyakSa rahatA hai isalie ise sAmAnyatodRSTa anumAna bhI kaha sakate haiM / isIlie ina tInoMkA eka hI udAharaNa diyA gayA hai / 1. sadA pra-bha. 2 / 2. " sAmAnyatodRSTaM tu nityaparokSe dharmiNi vyAptigrahaNAdanumAnam / yathecchAdinA kAryeNAtmAnumAnaM vakSyate / " - nyAyaka. pR. 3 / " sAmAnyatodRSTasya nityaparokSAnumeyeka viSayatvAt / " - nyAyama, prabhA. pR. 121 / 3. ekatrApyudAharaNe traiviSyamabhidhAtuM zakyate, yathA icchAdikAryamAzritaM kAryatvAd ghaTavad ityAzrayamAtre sAdhye pUrvavadanumAnam, prasaktazarIrendriyAdyAzrayapratiSedhena viziSTAzrayakalpane tadeva parizeSAnumAnam, anumeyasya nityaparokSatvAt tadeva sAmAnyatodRSTaM ca / " -nyAyama. prabhA. pU. 121 / Page #128 -------------------------------------------------------------------------- ________________ 102 SaDdarzanasamuccaye [ kA0 19.64848. tadevaM kAraNAditraividhyAttriprakAraM liGgaM pramiti janayattatpUrvakaM sadanumAnamiti dvitIyaM vyAkhyAnam / atra vyAkhyAdvaye prathamavyAkhyAnameva bahUnAmadhyayanaprabhRtInAmabhimatam / tatra ca pUrvavadAdInAM vyAkhyA dvitIyavyAkhyAne yA catuHprakArAbhihitA saiva draSTavyeti / atha zAstrakAra eva bAlAnAmasaMmohAthaM . zeSavyAkhyAprakArAnupekSyAnumAnasya trividhasya viSayajJApanAya pUrvavadAdIni padAni vyAkhyAnayannAha 'tatrAdyam' ityAdi / tatra teSu pUrvavadAdiSvAdyaM pUrvavadanumAnaM kimityAha-kAraNAlliGgAtkAryasya linino'numAnaM jJAnaM kAryAnumAnama, ihAnumAnaprastAve, gIyate procyte| kAraNAtkAryamanumAnamihoditamiti pATho vaa| tatrAstItizabdAdhyAhAre kAraNAtkAryamastItyanumAnam / kAraNAtkAryamastIti jJAnamihAnumAnaprastAva uditaM proktam / pAThadvaye'pyatra yalliGgijJAnamanumAnazabdenoce, tadvitIyavyAkhyAnakAriNAM matena, na tu prathamavyAkhyAnaka matena / prathamavyAkhyAkArimatena hi jJAnasya heturevAnumAnazabdavAcyaH syAt / evaM zeSavatyapi jJeyam / yatra kAraNAtsvajJAnaviziSTAtkAryasya jJAnaM bhavati, tatpUrvavadanumAnam / atra hyarthopalabdhihetuH pramANamiti vacanAtkAryajJAnamanumAnasya phalaM, taddhetustvanumAnaM pramANam / tenAtra kAraNaM vA tajjJAnaM vA kAryakAraNapratibandhasmaraNaM vA kArya jJApayatpUrvavadanumAnamiti // 17-18-19 // 649. tasyodAharaNamAha / yathA 48. isa prakAra kAraNa Adike bhedase tIna prakArakA liMga pratyakSa hokara liMgiviSayaka pramiti ko utpanna karatA hai ataH vaha anumAna hai| yaha dUsarA vyAkhyAna huaa| ina do vyAkhyAoMmeM pahalI vyAkhyA hI bahuta-se adhyayana Adi AcAryoMko mAnya hai| dvitIya vyAkhyAnameM pUrvavat AdikI jo cAra vyAkhyAeM kI haiM ve sabhIko abhimata haiN| ina aneka vyAkhyA bhedoMke jAlameM ziSyakI buddhi na ulajha jAya, vaha bhaTaka na jAya isalie granthakAra svayaM anya vyAkhyAoMkI upekSA karake trividha hetuoMkA viSaya batAneke lie pUrvavat Adi padoMkA vyAkhyAna karate haiM-una pUrvavat Adi hetuoMmeM pahalA pUrvavat anumAna hai| kAraNa rUpa hetuse kArya rUpa sAdhyake anumAna arthAt jJAnako isa prakaraNameM pUrvavad anumAna arthAt kAryAnumAna ( kAryakA anumAna ) kahate haiM / 'kAraNAt kAryamanumAnamihoditam' aisA bhI pATha dekhA jAtA hai| isa pAThameM 'asti' zabdakA adhyAhAra karake kAraNase 'kArya hai' aisA anumAna-jJAna karanA isa prakaraNameM pUrvavat anumAna kahA gayA hai / yaha artha hotA hai| donoM hI pAThoMmeM jo liMgajJAnako anumAna zabdase kahA gayA hai vaha 'pUrvavat' sUtrake dvitIya vyAkhyAkArake matase hai, prathama vyAkhyAkArake matase nhiiN| prathama vyAkhyAkArake matase to ukta sAdhyakA jJAna 'yataH' jisase hotA hai vaha hetu hI anumAna zabdakA vAcya hotA hai| isI taraha zeSavat AdikI vyAkhyAmeM bhI do pakSa samajha lenA caahie| tAtparya yaha ki jahA~ svajJAnaviziSTa kAraNase arthAt jJAyamAna kAraNase kAryakA jJAna hotA hai vaha pUrvavat anumAna hai| yahA~ "arthopalabdhike kAraNako pramANa kahate haiM" . aisA zAstrakAroMkA kathana honese kAryajJAna to anumAnakA phala huA hai tathA yaha kAryajJAna jisa hetuse hotA hai vaha hetu anumAna pramANa rUpa hai| isalie kAraNa yA kAraNakA jJAna athavA kArya-kAraNa rUpa sambandhakA smaraNa sabhI kAryakA anumAna-jJAna karAneke kAraNa pUrvavat anumAna haiM / / 17-19 // $ 49. isa pUrvavat anumAnakA udAharaNa kahate haiM / jaise 1. ne catuH bha. 2 / 2. seva A., k.| 3. kAryajJAnaM yat bha. / Page #129 -------------------------------------------------------------------------- ________________ -kA0 21. 651] naiyAyikamatam / 103 rolambagavalavyAlatamAlamalinatviSaH / vRSTiM vyabhicarantIha naivaMprAyAH payomucA // 20 // vyAkhyA--'yatheti' nidarzanadarzanArthaH / rolambA bhramarAH, gavalA araNyajAtamahiSAH, vyAlA duSTagajAH sapazci, tamAlAstApicchavRkSAH / tadvanmalinAH zyAmalAstviSaH kAntayo yeSAM te tathA / etena meghAnAM kAntimattA vacanenAnirvacanIyA kApyatizayazyAmatA vyajyate, 'evaMprAyAH' evaMzabda idNprkaarvcnH| prAyazabdo bAhulyavAcakaH / tata evamidaM prakArANAM prAyo bAhulyaM yeSu ta evaMprAyA IdRkaprakArabAhulyA ityarthaH / etena gambhIragajitatvA(tva)ciraprabhAvatvAdiprakArANAM bAhulyaM megheSu satsUcitam / uktavizeSaNaviziSTA meghA iha jane vRSTi na vyabhivaranti, vRSTikarA eva bhavantItyarthaH / prayogastu sUtravyAkhyAvasarokta evAtrApi vaktavyaH // 20 // 650. atha shessvdvyaakhyaamaah| kAryAkAraNAnumAnaM yacca taccheSatanmatam / tathAvidhanadIpUrAddevo vRSTo yathopari // 21 // - 651. vyAkhyA-kAryAlliGgAtkAraNasya liGgino'numAnaM jJAnaM yat, cakAraH prAguktapUrvavadapekSayA samuccaye, taccheSavanmatam / ayamatra tttvaarthH| yatra kAryAtkAraNajJAnaM bhavati, taccheSavada bhramara, bhaiMsA, sarpa yA madonmatta jaMgalI hAthI athavA tamAlavRkSako taraha gaharI zyAma kAntivAle tathA aura bhI isI prakArake megha vRSTike vyabhicArI nahIM hote, aise meghoMse avazya hI vRSTi hotI hai ataH isa prakArake meghoMko dekhakara bhAvI vRSTikA anumAna hotA hI hai // 20 // ___yathA zabda udAharaNake arthameM AyA hai| rolamba-bhauMrA, gavala-jaMgalI bhaiMse, vyAlamattahAthI athavA kRSNasarpa, tamAla-tApicchake per3a ina sabake samAna malina-zyAma kAntivAle megha bhacArI nahIM hote, ve avazya hI barasate haiN| yahA~ meghoMkI kAntikA kathana honese mAlUma hotA hai ki meghoMmeM koI aisA anirvacanIya vicitra atizaya kAlApana hotA hai jo dekhA to jA sakatA hai, kahA nahIM jA sakatA / evaM prAyaH zabdase sUcita hotA hai ki meghoMmeM mAtra vicitra zyAmalatA hI vRSTikA anumAna nahIM karAtI, kintu aura bhI isI prakArake aneka dharma dekhe jAte haiM jo ki vRSTike avyabhicArI hote haiN| jaise gambhIra ghar3aghar3Akara garajanA, havA Anepara bhI ur3a nahIM jAnA aura cirakAla taka maMDarAte rahanA, ityaadi| isa taraha anekoM vRSTike avinAbhAvI vizeSaNoMse viziSTa megha niyamase barasanevAle hote haiM isalie inase bhAvI vRSTikA nidRSTa anumAna hotA hI hai / isa anumAnake prayogakA DhaMga 'pUrvavat' sUtrakI vyAkhyA meM kahA jA cukA hai // 20 // 650. aba zeSavad anumAnakI vyAkhyA karate haiM kAryase kAraNake anumAnako zeSavat kahate haiN| jaise nadIke viziSTa pUrako dekhakara nadIke UparI bhAgameM huI vRSTikA anumAna karanA // 21 // 51. kAryarUpa liMgase kAraNarUpa liMgI-sAdhyakA jo anumAna hotA hai vaha zeSavat hai| cakAra pUrvavatkI apekSA samuccayake lie hai| tAtparya yaha ki-jahA~ kAryase kAraNakA jJAna kiyA 1. tulanA-"gambhIragajitArambhanibhinnagirigahvarAH / rolambagavalavyAlatamAlamalinatviSaH // tvaGgataDillatAsaGgapizaGgottuGgavigrahAH / vRSTiM vyabhicarantIha naiva prAyaH pyomucH||"-nyaaym. pramA. pR. 117 / "aavrttvrttnaashaalivishaalklussodkH| kallolavikaTAsphAlasphuratphenacchaTAJcitaH // vahadbahalazaivAlavanazAdvalasaMkulaH / nadopUravizeSo'pi zakyeta na niveditum ||"-nyaaym. prabhA. pR. 118 / 2. -tatvAt cira- bha. 2 / 3. janeSu vR-bh.2| Page #130 -------------------------------------------------------------------------- ________________ 104 SaDdarzanasamuccaye [ kA0 21. 652 - numAnam / atrApi prAgvatkAraNajJAnasya hetuH kArya kAryadarzanaM tatsaMbandhasmaraNaM cAnumAnazabdena pratipattavyam / yathetyudAharaNopanyAsArthaH prathamamatra yojyH| tathAvidhaH zIghratarasrotastvaphalaphenAdivahanatvobhayataTavyApitvadharmaviziSTo yoM nadIpUrastasmAlliGgAduparideze devo megho vRSTa iti jnyaanm| atra prayogaHprAgvat // 21 // ___ yacca sAmAnyatodRSTaM tadevaM gatipUrvikA / puMsi dezAntaraprAptiyathA sUrye'pi sA tathA // 22 // 652. vyAkhyA-caH punararthe, yatpunaH kAryakAraNabhAvAdanyatra sAmAnyato'vinAbhAvabalena dRSTaM liGga sAmAnyatodRSTaM, tadevam / kathamityaha-yathA puMsyekasmAddezAddezAntaraprApnirgatipUkkiA tathA sUrye'pi sA dezAntaraprAptistathA gatipUrvikA / atra dezAntaraprAptizabdena dezAntaradarzanaM jJeyam / anyathA dezAntaraprAptergatikAryatvena zeSavato'numAnAdasya bhevo na syAt / yadyapi gagane saMcarataH sUryasya netrAvalokaprasarAbhAvena gatirnopalabhyate, tathApyudayAcalAtkAlAntare'stAcalacUlikAdau taddarzanaM gati gamayati / prayogaH punaH pUrvamukta ev| ___653. athavA dezAntaraprAptergatikAryatvaM loko na pratyetIti idamudAharaNaM kAryakAraNabhAvAvivakSayAtropanyastam etatprayogastvevam, sUryasya dezAntaraprAptirgatipUrvikA dezAntaraprAptitvAddevadattadezAntaraprAptivat // 22 // jAya vaha zeSavadanumAna hai| yahA~ bhI pahalekI taraha kAraNabhUta sAdhyake jJAnameM hetu honevAle kArya, kAryakA jJAna tathA kAryakAraNabhAva rUpa sambandhakA smaraNa sabhI anumAna pramANa rUpa hote haiN| 'yathA' zabda udAharaNArthaka hai / vaisA zIghratara pravAha vAlA, phala phena Adiko bahAnevAlA, donoM taToMke anta taka DaTa kara phailA huA jo nadopUra hai usase UparI bhAgameM huI vRSTikA jJAnaanumAna hotA hI hai / prayogakA prakAra pahale kahA jA cukA hai // 21 // aura jo sAmAnyatodRSTa hai vaha isa prakAra hai-kisI puruSakA gamanapUrvaka dezAntarameM pahu~canA dekhakara sUryameM bhI dezAntara prAptise gatikA anumAna karanA // 22 // 652. 'ca' zabda punaH zabdake artha meM prayukta huA hai| jo liMga kAryakAraNabhAvake binA sAmAnya rUpase avinAbhAvake balapara hI anumApaka hotA hai vaha sAmAnyatodRSTa hai| udAharaNArtha-kisI puruSakA eka dezase dUsare dezameM pahuMcanA gamana karanepara hI hotA hai| isa taraha dezAntaraprAptikA gamana pUrvakatvake sAtha sAmAnyase avinAbhAva grahaNa karake sUryameM dezAntaraprAptise gatikA anumAna karanA sAmAnyatodRSTa hai| dezAntaraprAptikA artha hai dezAntarameM usa vastukA dekhA jaanaa| yadi dezAntara saMyoga hI dezAntaraprAptikA artha ho; taba yaha saMyoga to gamana kriyAkA kArya hai ataH zeSavadanumAnameM hI yaha antarbhUta ho jAyegA, ataH dezAntara prAptikA artha 'dezAntarameM usa vastukA dikhAI denA' hI karanA cAhie / yadyapi sUryake prakhara tApa evaM teja puMja kiraNa jAlake kAraNa netra cakacauMdhayA jAte haiM aura isalie usakA AkAza gamana netroMse nahIM dikhAI detA phira bhI prAtaHkAla udayAcalapara dikhanevAle saryako sAyaMkAla astAcalapara dekhanese usakI gatikA parijJAna sahaja hI ho jAtA hai / isa anumAnake prayogako saraNi pahale batAyI jA cukI hai| 653. athavA-'dezAntaraprApti gamana kriyAkA kArya hai' isa kArya-kAraNa bhAvako sAdhAraNa vyavahArI jana nahIM samajha pAte haiM atA kAryakAraNabhAvakI avivakSAmeM isa udAharaNako sAmAnyatodRSTa anumAna mAnanA cAhie / prayoga-sUryakA eka dezase dUsare deza meM pahu~canA gatipUrvaka hotA hai, kyoMki vaha dezAntaraprApti hai jaise devadattakA eka dezase gati karake dUsare deza meM pahu~canA / / 22 // 1. vidhazIghra-A., k.| tathAvidhAH zI- bha. 2 / 2. -ptigaMti-bha. 2 / 3. pratyetIdamu-bha. 2 / 4. prayo-A., k.| Page #131 -------------------------------------------------------------------------- ________________ 105 -kA0 23. 155] naiyAyikamatam / 654. upamAnalakSaNamAha prasiddhavastusAdhAdaprasiddhasya sAdhanam / 'upamAnaM samAkhyAtaM yathA gaugaivayastathA // 23 // 655. vyAkhyA-"prasiddhasAdhAsAdhyasAdhanamupamAnam" [nyAyasU. 13116] iti sUtram / atra yata ityadhyAhAryam, tatazca prasiddhena vastunA gavA yatsAdhamyaM samAnadharmatvaM tasmAtprasiddhavastusAdhAdaprasiddhasya gavayagatasya sAdhyasya saMjJAsaMjJisaMbandhasya sAdhanaM pratipattiryataH sAdhaya'jJAnAdbhavati tadupamAnaM samAkhyAtam / sAdharmyasya ca prsiddhiraagmvikaa| tata AgamasaMsUcanAyAha-yathA gaustathA gavaya iti / gvyo'rnnygvyH| ayamatra bhAvaH-kazcitprabhuNA gavayAnayanAya preSitastadarthamajAnAnastamevAprAkSIt kIdRggavaya iti, sa proce yAdRggaustAdRggavaya iti / tataH so'raNye paribhraman samAnamarthaM yadA pazyati, tadA tasya tadvAkyArthasmRtisahAyendriyArthasaMnikarSAd gosadRzo'yamiti yatsArUpyajJAnamutpadyate, tatpratyakSaphalaM, tadevAvyabhicAryAdivizeSaNamayaM sa gavayazabdavAcya iti saMjJAsaMjisaMbandhapratipatti janayadupamAnam / saMjJAsaMjJisaMbandhapratipattistUpamAnasya phalam / na punarAga 54. upamAnakA lakSaNa prasiddha vastuke sAdharmya-sAdRzyase aprasiddhako siddhi karanA upamAna pramANa hai| jaise gauke samAna gavaya hotA hai // 23 655. "prasiddha arthake sAdRzyase sAdhyakI siddhi upamAna hai" yaha nyAyadarzanakA upamAna sUtra hai| vahA~ bhI 'yataH' padakA adhyAhAra karanA caahie| ataeva prasiddha vastu gauke sAdharmyasAdRzyase gavayameM rahanevAle aprasiddha saMjJA saMjJisambandha ( gavayazabdakA vAcya yahI gosadRza padArtha hai ) kA sAdhana-pratipatti yataH jisa sAdRzyajJAnase hotA hai usa sAdRzyajJAnako upamAna pramANa kahate haiM / sAdRzyakA jJAna to Agamase hotA hai| ataeva usI Agama vAkyakI sUcanAke lie 'jaisI go hai vaisA hI gavaya arthAt jaMgalI roja hotA hai' yaha kahA hai| tAtparya yaha ki-kisI svAmIne apane sevakase kahA ki-'jAo, gavaya le Ao' / bicArA naukara gavayako jAnatA hI nahIM thA ataH usane apane svAmIse hI pUchA ki-'gavaya kaisA hotA hai ?' svAmIne use batA diyA ki-'jaisI gau hotI hai ThIka vaisA hI gavaya hotA hai| naukara svAmIkI batAyI huI gavayakI pahacAnako yAda karake jaMgala gyaa| ghamate-ghamate vaha eka jagaha goke samAna AkAravAle prANoko dekhatA hai| usI samaya use svAmIke dvArA batAyI huI 'jaisI gau vaisA hI gavaya' pahacAnakA smaraNa ho AtA hai / usa smaraNakI sahAyatAse indriyArtha sannikarSake dvArA 'yaha gauke sadRza hai' aisA sAdRzyajJAna utpanna hotA hai / yaha sAdRzyajJAna pratyakSakA phala hai / yahI avyabhicArI vyavasAyAtmaka Adi vizeSaNavAlA sAdRzyajJAna jaba 'yahI vaha gavayazabdakA vAcya prANI hai| isa saMjJAsaMjhiMsambandhakI pratipattiko utpanna karatA hai taba upamAnapramANa kahalAtA hai| saMjJAsaMjJisambandhakI 1. "yadA khalvayaM gavA samAnadharma pratipadyate tadA pratyakSataH tamathaM pratipadyate iti, samAkhyAsaMbandhapratipattirupamAnArtha ityAha / yathA gaurevaM gavaya ityupamAne prayukte gavA samAnadharmamartham indriyArthasaMnikarSAdupalabhamAnosya gavayazabdaH saMjJeti saMjJAsaMjJisaMbandha pratipadyate iti |"-nyaaymaa. 116 / 2. prasiddhavastusA- bha. 2 / 3. "atrApi yata ityadhyAhAryam / " -nyAyavA. tA. To. pR. 196 / 4. -sya prati-ka., bh.2| 5. "prasiddhirubhayI zrutimayI pratyakSamayo ca / zrutimayI yathA gaurevaM gavaya iti / pratyakSamayI ca yathA gosAdRzyaviziSTo'yamIdRzaH piNDa iti / tatra pratyakSamayI prasiddhi rAgamAhitasmRtyapekSA smaakhyaasNbndhprtipttihetuH|" -nyAyabhA, tA. TI. pR. 197 / 6. -nAya prAha pa. 1, 2, bha. 1, 2, / 7. tmrthmjaa-bh.2| Page #132 -------------------------------------------------------------------------- ________________ 106 SaDdarzanasamuccaye [ kA0 24. 656 - miko sA, zabdasya tajjanakasya tadAnImabhAvAt / gavayapiNDaviSaye ca heyAdijJAnaM yadutpadyate tadindriyArthasaMnikarSajanyatvAtpratyakSaphalam // 23 // 556. atha turya zAbdamAha zAbdamAptopadezastu mAnamevaM caturvidham / prameyaM tvAtmadehAyaM buddhIndriyasukhAdi ca // 24 // 657. vyAkhyA-zabdajanitaM zAbdamAgama ityrthH| tubhinnakrame, zAbdaM tu prmaannmaaptopdeshH| "Apta ekAntena satyavAdI hitazca, tasyopadezo vcnmaaptopdeshH| tajjanitaM tu jJAnaM zAbdasya phalam / mAnaM pramANamevamuktavidhinA caturvidham / / 658. tadevaM prathamaM pramANatattvaM vyAkhyAya saMprati dvitIyaM prameyatattvaM vyAkhyAtumAha"prameyaM tvAtmadehAdyam" prameyaM tu pramANaphalasyaM grAhyaM punarAtmadehAdyam, AtmA jIvaH, deho vapuH, tAvAdyau yasya tadAtmavehAdyam / buddhIndriyasukhAdi ca prameyam / buddhirjJAnaM, indriyaM cakSurAdimanaHparyantaM, sukhaM sAtaM tAnyAdiryasya tabuddhIndriyasukhAdi / cakAra AtmavehAdyapekSayA smuccye| atra vizeSaNadvaya AdyazabdenAdizabdena ca zeSANAmapi samAnAM prameyAnAM (pAda) saMgraho drssttvyH| tathA ca naiyAyikasUtram -"AtmazarIrendriyArthabuddhimanaHpravRttidoSapretyabhAvaphaladuHkhApavargapratipatti to upamAnakA phala hai| yaha pratipatti Agamajanya nahIM kahI jA sakatI, kyoMki usa samaya isa pratipattiko utpanna karanevAlA koI zabda nahIM hai| gavaya prANImeM jo heya upAdeya Adi buddhi hotI hai vaha to indriyArtha-sannikarSaja honese pratyakSakA phala hai // 23 // 656. aba cauthe zAbda-Agama pramANakA varNana karate haiM Aptake upadezako zAbda-Agama pramANa kahate haiM / isa taraha pramANa cAra prakArakA hotA hai| AtmA, zarIra Adi tathA buddhi, indriya, sukhAdi prameya haiM // 24 // 657. zabdase utpanna honevAlA zAbda-Agama hai| tu zabda bhinnakramavAlA hai-arthAt isakA jisa zabdake sAtha prayoga hai usase atiriktake sAtha anvaya hai / ataeva zAbda pramANa to Aplopadeza rUpa hai-aisA artha hogaa| jo ekAntase sarvathA satyavAdI tathA hitakArI hai vaha Apta hai| Aptake vacanako Aptopadeza kahate haiM / isa Aptopadeza rUpa vacanase honevAlA jJAna AgamakA phala hai / isa prakAra pramANa cAra bhedavAlA hai| 58. isa taraha pramANatattvakA vyAkhyAna karake aba dvitIya prameya tattvakA varNana karate haiMpramANake phalasvarUpa jJAnake grAhya-viSayako prameya kahate haiN| ve prameya Atma, deha Adi haiN| AtmA-jIva aura deha-zarIra jinakI AdimeM haiM, vaha tathA buddhi, jJAna, cakSu Adi mana paryanta chaha indriyAM tathA sakha-sAtA rUpa anubhava, ityAdi prameya haiN| 'ca' zabda samaccayArthaka hai| zlokameM Adya tathA Adi ina dokA vizeSaNoMmeM prayoga hai| inase mana Adi zeSa sAta prameyoMkA saMgraha ho jAtA hai| nyAyasUtra meM kahA bhI hai-"AtmA, zarIra, indriya, artha, buddhi, mana, pravRtti, doSa, pretyabhAva-paraloka, "AptopadezaH shbdH|"-nyaaysuu. 1117 / 2.-mAnameva catu-bha.2 3. AptaH khalu sAkSAtkRtadharmA yathAdRSTasyArthasya cikhyApayiSayA prayukta updessttaa|" -nyaaybhaa.10| 4. -phalaM grAhya A. k.| 5. tAnyAdIni yasya aa.| 6.-ye Adyazabdena ca zeSANAmapi prameyAnAM saptAnAM saMgraho draSTavyaH-bha. 2 / 7. sUtraM tacca Atma -1, 2, bha. 1,2 / 8. AtmazarIrendriyArthabuddhimana:pravRttidoSapretyabhAvaphaladuHkhApavargAstu prameyam / " -nyAyasU. / / 9 / Page #133 -------------------------------------------------------------------------- ________________ -kA0 24.658] naiyAyikamatam / 107 bhedena dvAdazavidhaM taditi prameyam / " [ nyAyasU. 12119] tatra zarIrAdiduHkhaparyantaM heyam , apavarga upAdeyaH, AtmA tu kathaMciddhayaH kathaMcidupAdeyaH sukhaduHkhAdi bhoktatayA heyaH tadunmuktatayopAdeya iti / tatrecchAdveSaprayatnasukhaduHkhajJAnAdInAmAzraya aatmaa| sacetanatvakartRtvasavaMgatatvAdidharmairAtmA pratIyate 1 / tadbhogAyatanaM zarIram 2 / 'paJcendriyANi ghrANarasanacakSustvadotrANi 3 / pazcArthA ruuprsgndhsprshshbdaaH| tatra gandharasarUpasparzAzcatvAraH pRthivIguNAH, rUparasasparzAstrayo'pAM guNAH, rUpasparzI tejaso guNau, ekaH spartho vAyorguNaH, zabda AkAzasya guNa iti 4 / ' buddhirupalabdhirjJAnamityarthaH, sA kSaNikA, bhogasvabhAvatvAcca saMsArakAraNamiti heyA 5 / indriyArthasaMnikarSe satyapi yugapajjJAnAnutpAdAdAntarasukhAdiviSayopalabdhezca bAhyagandhAdiviSayopalabdhivatkaraNasAdhyatvAdAntaraM karaNaM mano'numIyate, tatsarvaviSayaM taccANu vegavadAzusaMcAri nityaM phala, duHkha tathA mokSa ye bAraha prameya haiN| inameM zarIrase lekara duHkha paryanta daza prameya heya-tyAjya haiM / apavarga (jisake bAda pavarga-pa pha AdikA koI akSara nahIM ho arthAt pavargakA antima hI akSara-'ma' jisameM prayukta hotA ho aise mokSako apavarga kahate haiN|) upAdeya hai| AtmA to avasthA vizeSameM heya bhI hotA hai tathA upAdeya bhii| jaba AtmA sukha, duHkha AdikA bhoktA hotA hai taba vaha heya hai| aura jaba sukha, duHkha bhogase rahita hokara nirupAdhi ho jAtA hai taba upAdeya hai| AtmA icchA, dveSa, prayatna, sukha, duHkha tathA jJAnAdi guNoMkA Azraya hotA hai| cetanatva, kartRtva, sarvagatatva Adi dharmoMse AtmAkI pratIti hotI hai| (AtmA sarvagata hai ataH jina niyata pradezoMmeM AtmAko sukha, duHkhakA upabhoga hotA hai una niyata pradezoMkA avacchedaka tathA ) AtmAke bhogakA Ayatana zarIra hotA hai| ghrANa-nAka, rasanA-jIbha, cakSu, tvak-sparzana tathA zrotra ye pAMca bhogake sAdhanabhUta indriyAM haiN| rUpa, rasa, gandha, sparza tathA zabda ye pAMca indriyoMke viSaya rUpa artha haiN| pathivImeM gandha.rUpa. rasa tathA sparza ye cAra gaNa pAye jAte haiN| jalameM rUpa. rasata ye tIna, teja-agnimeM rUpa aura sparza ye do tathA vAyumeM kevala sparza guNa hI pAyA jAtA hai| zabda AkAzakA guNa hai| buddhi-upalabdhi jJAna ye saba ekArthaka haiN| buddhi kSaNika hotI hai| bhogarUpa honese saMsArakA kAraNa hai ataH heya hai| mana sabhI padArthoMko viSaya karanevAlA hai, aNurUpa hai, vegavAlA honese bahuta zoghra saMcAra karanevAlA hai tathA nitya hai| sabhI 1. "tatra dehAdiduHkhAntaM heyameva vyavasthitam / upAdeyo'pavargastu dvidhAvasthitirAtmanaH // sukhaduHkhAdibhoktRtvasvabhAvo heya eva sH| upAdeyastu bhogAdivyavahAraparAGmukhaH // " -nyAyama, prame. pR. / 2. -bhoktutayA aa.| 3. "tatrAtmA sarvasya draSTA sarvasya bhoktA sarvajJaH srvaanubhvii|"-nyaaymaa.11119 / "icchAdveSaprayatnasukhaduHkhajJAnAnyAtmano liGgamiti |-nyaaysuu. 11 / 10 / 4. "ceSTendriyArthAzrayaH zarIram / " -nyAyasU. 111 / / "tasya bhogAyatanaM zarIram / " -nyAyamA. 1919 / 5. "ghrANarasanacakSustvakzrotrANIndriyANi bhUtebhyaH |"-nyaaysuu. // 1 // 13 / "bhogasAdhanAni indriyANi / " -nyAyamA. // 1 // 9 / 6. "gandharasarUpasparzazabdAH pRthivyaadigunnaastdrthaaH|" -nyAyasU. 16114 / "bhoktavyA indriyaarthaaH|" -nyAyamA. / / 7. "gandharasarUpasparzazabdAnAM sparzaparyantAH pRthivyAH // " "asejovAyUnAM pUrva pUrvamapohyAkAzasyottaraH / / " -nyAyasU. 3 / 1 / 61, 12 / 'caturguNAH pRthivI' 'triguNA ApaH' 'dviguNaM tejaH' 'ekaguNo vAyuH' iti, niyamazcopapadyate |"-nyaaymaa. 3 / 1 / 15 / 8. "buddhirupalabdhirjJAnamityanantiram / " -nyAyasU. 101 / 15 / "bhogo buddhiH|" -nyAyabhA. 119 / nyAyaka. pR.7| 9. "yugapajjJAnAnutpattirmanaso liGgam |"-nyaaysuu. 1 / 3 / 16 / 10. "sarvArthopalabdhI nendriyANi prabhavantIti sarvaviSayamantaHkaraNaM mnH|"-nyaaymaa. 1119 / Page #134 -------------------------------------------------------------------------- ________________ 108 SaDdarzanasamuccaye [kA0 24.658ce| vAgmanaHkAyavyApAraH zubhAzubhaphalaH pravRttiH 7 / rAgadveSamohAstrayo doSA, IrSyAdInAmeteSvevAntarbhAvaH, tatkRtazcaiSa saMsAraH 8 / dehendriyAdisaMghAtasya prAktanasya tyAgena saMghAtAntaragrahaNaM pretyabhAvaH, eSa eva sNsaarH9| pravRttidoSajanitaM sukhaduHkhAtmakaM mukhyaM phalaM, tatsAdhanaM tu gauNam 10 / pIDAsaMtApasvabhAvajaM duHkham, phalagrahaNenAkSiptamapIdaM sukhasyApi duHkhAvinAbhAvitvAta duHkhatvabhAvanArthamupadizyate // 11 // Atyantiko duHkhaviyogo'pavargaH sarvaguNaviyuktasyAtmanaH pathArthoM ke sAtha indriyoMkA sannikarSa honepara bhI yugapat samasta rUpAdi jJAnoMkI utpatti nahIM hotI hai ataH jJAta hotA hai ki jisa indriyase manakA saMyoga hai usI indriyake dvArA jJAna utpanna hotA hai anyase nhiiN| isa taraha yugapat jJAnoMkI anutpattise manakA sadbhAva siddha hotA hai / tathA jaise gandhAdi bAhya padArthoM kI upalabdhi karaNa rUpa indriyoMke binA nahIM ho sakatI usI prakAra antaraMga sukhAdi viSayoMkI upalabdhike lie bhI eka karaNa sAdhakatamakaraNa nitAnta apekSaNIya hai yaha karaNa mana hI ho sakatA hai / isa prakArase manakA anumAna kiyA jAtA hai / zubha aura azubha phalako utpanna karanevAle vacana mana tathA kAyake vyApAra ko pravRtti kahate haiN| rAga dveSa tathA moha ye tIna doSa haiN| IrSyA AdikA isI tripuTImeM antarbhAva ho jAtA hai| inhIM doSoMke dvArA yaha saMsAra hotA hai / isa janmameM grahaNa kiye gaye deha indriya Adike saMghAtakA tyAgakara navIna dehAdikA grahaNa karanA pretyabhAva (pretya-marakara, bhAva-utpatti) honA hai / janmase janmAntarako paramparA hI saMsAra hai / pravRtti aura doSase utpanna hue sukha aura duHkha mukhya phala haiM tathA sukha-duHkhake sAdhanabhUta padArtha gauNa phala haiN| pIr3A tathA santApa svabhAvase utpanna honevAlA duHkha hai / yadyapi 'phala'ke kahanese duHkhakA kathana ho jAtA hai phira bhI saMsArako duHkharUpa dikhAne ke lie tathA sAMsArika kiMcit sukhalavako duHkhAvinAbhAvI honese duHkharUpa samajhAneke lie 'duHkha'kA pRthak grahaNa kiyA hai| tAtparya yaha ki saMsArako duHkharUpa dekhane kI bhAvanA honepara hI saMsArameM heya buddhi ho sakatI hai| duHkhake atyanta nAzako apavarga kahate haiN| arthAt Atyantika nAza honepara maujUda duHkhoMke abhAvake sAtha hI sAtha bhaviSyameM duHkhoMkI utpatti na honA bhI vivakSita hai| apavarga avasthAmeM AtmA apane buddhi Adi sabhI vizeSa guNoMse zunya hokara zuddha AtmasvarUpa meM sthita ho jAtA hai| isa saMsArameM sukha aura duHkhako pRthak kara tyAga karanA asambhava hai ataH duHkha chor3anekI icchAse 1. "indriyArthasaMnikarSe satyapi yugapajjJAnAnutsAdAt "taccANu vegavadAzusaMcAri nityam ""nyAyaka. pa. 7 / 2. "pravRttirvAgabaddhizarIrArabhya iti |"-nyaaysuu. 1 / 1 / 17 / nyAyaka. pR. 7 / "pravartanAlakSaNA dossaaH|" -nyAyasU. [18 / 3. "rakto hi tatkarma kurute yena karmaNA sukhaM duHkhaM vA labhate / tathA dviSTastathA mUDha iti, rAgadveSamohA ityucyamAno bahanoktaM bhavati / " nyAyamA. 1 / 1 / 18 / nyAyaka. pR. 7 / 4. "punarutpattiH pretybhaavH|" -nyAyasU. 1 / 1 / 19 / utpannasya kvacit sattvanikAye mRtvA yA punarutpattiH sa pretyabhAvaH, utpannasya = saMbaddhasya, saMbandhastu dehendriyamanobuddhivedanAbhiH, punarutpatti = punardehAdibhiH, sNbndhH,"| pretyabhAvaH = mRtvA punarjanma, so'yaM janmabharaNaprabandhAbhyAso'nAdirapavargAntaH pretyabhAvo veditavya iti / " -nyAyamA, 1119 / nyAyaka, pR. 7 / 5. "pravRttidoSajanito'rthaH phalam |"-nyaaysuu. 1 / 1 / 20 / "pravRttidoSajanakaM sukhaduHkhAtmakaM mukhyaM phalam / tatsAdhanaM tu gauNam |"-nyaayk. pR. 7 / 6. "bAdhanAlakSaNaM duHkham |"-nyaaysuu. 1012 / 7. "tadatyantavimokSo'pavargaH |"-nyaaysuu. 1 / 22 / "janmamaraNaprabandhocchedaH sarvaduHkhaprahANam apavarga iti / " nyAyamA. 119 / "Atyantiko duHkhaviyogo'pavargaH sarvaguNaviyuktasyAtmanaH svarUpAvasthAnam / sukhaduHkhayovivekahAnasyAzakyatA / duHkhaM jihAsuH sukhamapi jahyAt / tasmAtparamapuruSArtho'pavargaH / sa ca tattvajJAnAdavApyate |"-nyaayk. pR.8| / Page #135 -------------------------------------------------------------------------- ________________ - kA0 25. 6 61] naiyAyikamatam / svarUpeNAvasthAnam / sukhaduHkhayovivekena hAnasyAzakyatvAt duHkhaM jihAsuH sukhamapi jahyAd / yasmAjjanmajarAmaraNaprabandhocchedarUpaH paramaH puruSArtho'pavargaH, sa ca tattvajJAnAdavApyate 12 // 24 // 659. saMzayaprayojanayoH svarUpaM prAha kimetaditi saMdigdhaH pratyayaH saMzayo mtH| pravatete tadarthitvAttattu sAdhyaM prayojanam // 25 // 660. vyAkhyA-ayaM kiMzabdo'sti kSepe 'kisakhA yo'bhidruhyati' asti prazne kiM te priyaM' asti nivAraNe kiM te ruvitena' astyapalApe 'kiM te'haM dhArayAmi' astyanunaye ki te'haM priyaM karomi' astyavajJAne 'kastvAmullApayate' asti vitarke "kimidaM dUre dRzyate', iha tu vitarke dUrAvalokanena padArthasAmAnyamavabudhyamAnastadvizeSaM saMdihAno vitarkayati, etat pratyakSamUrdhvasthitaM vastu kiM tarke sthANurvA puruSo veti / yaH saMdigdho'nekakoTiparAmarzI pratyayo vimarzaH, sa saMzayo mata: saMmata iti| 61. atha prayojanam, yadathitvAdyasya phalasyAthitvamabhilASukatve yathitvaM, tasmAtpravartate 'tattadIyasAdhaneSu yatnaM kurute, tatta tatpunaH sAdhyaM kartavyatayeSTaM prayojanaM phalaM yasya vAJchayA kRtyeSu duHkhamizrita sukhako bhI chor3anA hI par3atA hai| jaise viSa chor3anekI icchAse viSamizrita annako bhI choDanA hI par3atA hai| janma, jarA tathA maraNakI avicchinna paramparA kA nAma hI saMsAra hai aura isa saMsArakA uccheda karanA paramapuruSArtha hai, yahI apavarga hai| isa apavargakI prApti tattvajJAnase hotI hai // 24 // 659, aba saMzaya aura prayojanakA svarUpa kahate haiM_ 'yaha kyA hai' isa prakArake sandigdha pratyayako saMzaya kahate haiN| jisako prAptike lie manuSya pravRtti karatA hai usa sAdhya arthako prayojana kahate haiM // 25 // 60. kiM zabdake aneka artha hote haiN| yathA, kiM zabda adhikSepa-tiraskAra arthameM prayukta hotA hai-'vaha kyA mitra hai jo droha karatA hai ?' prazna arthameM prayukta honevAlA kiM zabda, jaise 'Apako kyA priya hai ?' nivAraNa-rokane rUpa arthameM bhI ki zabdakA prayoga dekhA jAtA hai, jaise 'tumhAre ronese kyA lAbha hai ? arthAt mata roo|' kahIM apalApa arthameM bhI kiM zabda prayukta hotA hai, jaise 'kyA maiM terA denadAra hU~ ?' anunayArthaka bhI ki zabda hotA hai, jaise 'maiM ApakI kyA sevA karU~ ?' avajJAnArthaka bhI ki zabda hai, jaise 'kona tujhe bulAtA hai ?' vitarka arthameM bhI kiM zabdakA prayoga hotA hai-'yaha dUra kyA dikhAI detA hai ? prastuta prakaraNameM kiM zabda vitarthika hai| dUrase padArtha sAmAnyako dekhakara vizeSAMzakA pratyakSa na honeke kAraNa sandehase vitakaM karatA hai ki'yaha jo sAmane U~cI vastu dikhAI detI hai vaha sthANu-ThUTha hai athavA puruSa ?' tAtparya yaha kianeka koTiyoMmeM jhUlanevAle calita pratipatti rUpa sandigdha pratyayako saMzaya kahate haiN| vi arthAt viruddha koTiyoMmeM jhUlanevAle, marza arthAt jJAnako vimarza-saMzaya kahate haiN| 61. jisa phalako prApta karanekI abhilASAse usakI prAptike kAraNoMko juTAneke lie yatna kiyA jAtA hai vaha kartavya rUpase iSTa sAdhya vastu prayojana phala kahalAtI hai| jisakI vAMchA 1. "vizeSasmRtihetordhamasya grahaNAd vizeSasmRtezca jAyamAnaH kiMsvit iti vimarzaH sNshyH|"nyaayk. pR. / 2. "yamarthamadhikRtya pravartate tat prayojanam |"-nyaaysuu. 111114 / 3. te'haM karo- pa. 1, 2, bha. 1,2 / 4. vitarke pa. 1, 2, bha. 1, 2 / 5. -sya sakalasyA - bha. 2 / 6. yattadI-bha. 2 / Page #136 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 26.662pravartate tatprayojanamityarthaH / prayojanamUlatvAcca pramANopanyAsapravRtteH prameyAntarbhUtamapi prayojanaM pRthagupadizyate // 25 // 662. atha dRSTAntasiddhAnto vyAcikhyAsurAha 'dRSTAntastu bhavedeSa vivAdaviSayo na yaH / 'siddhAntastu caturbhedaH sarvatantrAdibhedataH // 26 // $ 63. vyAkhyA-dRSTo'nto nizcayo'treti dRSTAntaH, dRSTAntaH punareSo'yaM bhavet / eSa ka ityAha-ya upanyastaH san vivAdaviSayo vAdiprativAdinomitho viruddho vAdo vivAdaH, tasya viSayo gocaro na bhavati, vAdiprativAdinorubhayoH saMmata evAnumAnAdau dRSTAnta upanyastavya ityrthH| paJcasvavayaveSu vakSyamANo'pi dRSTAntaH sAdhyasAdhanadharmayoH pratibandhagrahaNasthAnamiti pRthgihopdishyte| tAvadeva hyanvayavyatirekayukto'rthaH skhalati, yAvana spaSTadRSTAntAvaSTambhaH / uktaM ca-"tAvadeva calatyartho" mantuviSayamAgataH / yAvannottambhanenaiva dRSTAntenAvalambyate // 1 // " 64. 'siddhAntastu' siddhAntaH punazcaturbhedo bhavet / kuta ityAha-sarvatantrAdibhevataH sarvatatrA. dibhedena / prathamaH sarvatantrasiddhAntaH, AdizabdAtpratitantrasiddhAnto'dhikaraNasiddhAnto'bhyupagamase karaNIya arthameM pravRtti kI jAtI hai usakA nAma prayojana hai| yadyapi isakA prameyameM antarbhAva ho jAtA hai phira bhI pramANa AdikA kathana tathA pravRtti prayojana mUlaka hotI hai ataH prameyase isakA pRthak nirdeza kiyA gayA hai / / 25 / / 662. aba dRSTAnta aura siddhAntakA svarUpa kahate haiM- ' jisameM kisIko vivAda na ho aisA sabako sampratipattikA viSayabhUta artha dRSTAnta hotA hai| sarvatantra Adike bhedase siddhAnta cAra prakArakA hai // 26 // $ 63. dRSTa arthAt dekhA gayA hai anta arthAt nizcaya jahA~ use dRSTAnta kahate haiN| jisake kahanepara vAdI tathA prativAdI kisIko bhI vivAda arthAt viruddhavAda na ho, jo donoMko samAnarUpase sammata ho vaha prasiddha nirvivAda padArtha dRSTAnta hai| anumAna AdimeM aise hI dRSTAntakA kathana karanA cAhie / yadyapi Age kahe jAnevAle paMcAvayavoMmeM dRSTAnta antarbhUta hai phira bhI dRSTAnta sAdhya aura sAdhanake pratibandha-avinAbhAva sambandhake grahaNa karanekA sthAna hai isalie usakA pRthak nirdeza kiyA gayA hai / anvaya vyApti yA vyatireka vyAptimeM tabhI taka zaMkA rahatI hai jabataka ki spaSTa rUpase prasiddha dRSTAntakA upanyAsa nahIM kiyA jaataa| kahA bhI hai "vicAraka buddhimeM AyA huA padArtha tabhI taka calAyamAna-sandigdha rahatA hai jaba taka use dRSTAntarUpI sAdhanevAle stambhakA sahArA nahIM miltaa|" 64. 'yaha aisA hI hai' isa rUpase nizcita arthako siddhAnta kahate haiN| siddhAnta sarvatantra Adike bhedase cAra prakArakA mAnA jAtA hai| 1. sarvatantra siddhAnta, 2. pratitantra siddhAnta, 3. adhikaraNa siddhAnta, 4. abhyupagama siddhAnta / tantrakA artha zAstra hai| apane zAstrameM mAne gaye 1. laukikaparIkSakANAM yasminnarthe buddhisAmyaM sa dRSTAnta / " -nyAyasU. 11 / 25 / 2. "ayamevamiti pramANamUlAbhyupagamaH viSayIkRtaH sAmAnyavizeSavAnarthaH siddhAntaH |"-nyaayk. pR. 9 / 3. "sarvatantrapratitantrAdhikaraNAbhyupagamasaMsthityarthAntarabhAvAt / " -nyAyasU. 1937 / 4.-nnAsya dRSTAnto'vaSTabha. 2 / 5. -tyarthamantaviSa-bha. 2 / 6. yAvatottambhanenaiva bh.2| 7. -valaMvati- bha. 2 / 8. -pagatazca bha. 2 / Page #137 -------------------------------------------------------------------------- ________________ - kA0 26. 9 64 ] naiyAyikamatam / siddhAntazca veditavyaH / iha tantrazabdena zAstraM vijJeyam / tatra sarvatantrAviruddhaH svatantre'dhikRto'rthaH sarvatantrasiddhAntaH sarveSAM zAstrANAM saMpratipattiviSayaH, yathA pramANAni prameyasAdhanAni, ghrANAdInIndriyANi gandhAdayastadarthAH pramANena prameyasya pariccheda ityAdi / samAnatantraprasiddhaH paratantrAsiddhaH pratitantrasiddhAntaH yathA bhautikAnIndriyANi ghaugAnAM kANAdAdInAM ca, abhautikAni sAMkhyAnAm / tathA sAMkhyAnAM sarvaM sadevotpadyate na punarasat, naiyAyikAdInAM sarvamasadevotpadyate sAmagrIvazAt, jainAnAM tu sadasadutpadyata ityAdi / yasya siddhAvanyasya prakriyamANasya pratijJArthasya prasaGgenAdhikasya siddhiH so'dhikaraNasiddhAntaH, yathA kAryatvAdeH kSityAdau buddhimatkAraNasAmAnya siddhAvanyasya tatkAraNasamarthasya nityajJAnecchA prayatnAdhArasya tatkAraNasya siddhiriti / prauDhavAdibhiH sveaise artha, jo sabhI darzanoM ke zAstroM meM sAdhAraNa rUpase svIkRta hoM ve sarvatantra siddhAnta haiM / tAtparyaM yaha ki jinake mAnanemeM kisIko bhI vivAda na ho, jaise pramANoMse prameyakI siddhi hotI hai, prANa Adi indriyA~ haiM; gandha Adi indriyoMke artha haiM, pramANase prameyakA pariccheda hotA hai / ityAdi / jo padArtha samAna- zAstroM meM svIkRta ho tathA parazAstroM meM asiddha ho use pratitantra siddhAnta arthAt apane-apane zAstra meM svIkRta padArtha kahate haiM / jaise 'indriyA~ pRthivyAdi bhUtoMse utpanna haiM, bhautika haiM' yaha naiyAyika tathA vaizeSikoM kA siddhAnta hai / 'indriyAM bhautika nahIM haiM kintu AhaMkArika haiM' yaha sAMkhyoM kA siddhAnta hai / sAMkhyoMkA siddhAnta hai ki kAraNameM kAryakA sadbhAva rahatA hai ata: kAraNa sat kArya kI utpatti hotI hai / naiyAyikAdi kAraNameM kAryakA sadbhAva nahIM mAnate / inake mata se sAmagrI milanepara kAraNameM asat kAryakI utpatti hotI hai / jaina loga kAraNa meM kAryako dravyarUpase sat tathA paryAyarUpase asat mAnate haiM / inake matase kAraNa meM kathaMcit sadasat kAryakI utpatti hotI hai / ityAdi tattat zAstroMke apane-apane siddhAnta pratitantra siddhAnta kahe jAte haiM / jisa eka siddhAnta kI siddhi honepara prasaMgase tatsambandhI anya padArthoMkI siddhi ho jAya use adhikaraNa- siddhAnta - anya siddhAntoMkI siddhikA AdhArabhUta siddhAnta kahate haiM / jaise kAryatva hetu pRthivI Adiko sAmAnya rUpase Izvara kartRka siddha honepara usa IzvarameM nitya jJAna, nitya icchA tathA nitya prayatnakI siddhi honA adhikaraNa siddhAnta hai| kyoMki Izvara meM nityajJAna Adi mAne binA pRthivyAdi kAryoM ke utpanna karanekI sAmarthyaM hI siddha nahIM ho sakatI / tAtparya yaha ki jisa mUla siddhAnta siddha honepara tadavinAbhAvI anya choTe-moTe aneka siddhAnta phalita ho jAte haiMapane hI Apa siddha ghoSita ho jAte haiM - use adhikaraNa siddhAnta kahate haiM / pror3havAdI apanI buddhi * 1. yaM sarva bha. 2 / 2. " sarvatantrAviruddhastantre'dhikRto'rthaH sarvatantrasiddhAntaH / // 28 // yathA ghrANAdInIndriyANi / gandhAdaya indriyArthAH / pRthivyAdIni bhUtAni / pramANairarthasya grahaNamiti / " nyAyabhA. 1 / 1 / 28 / 3. " samAnatantrA siddhaH paratantrasiddhaH pratitantrasiddhAntaH / // 29 // yathAnAsata AtmalAbhaH / na sata AtmhAnam / niratizayAzcetanAH / dehendriyamanassu viSayeSu tatkAraNe ca vizeSa iti sAMkhyAnAm / puruSakarmAdinimitto bhUtasargaH / karmahetavo doSAH pravRttizca / svaguNaviziSTAzcetanAH / asadutpadyate utpannaM virudhyate iti yogAnAm // " - nyAyabhA. 1 / 1 / 29 / 4. kANAdInAM ca pa 1, 2 kANAdAnAM ca bha. 1, 2 / 5. -nAM sadeva pa. 1, 2 / 6 siddhAntasya pra-A. 1 7. pratikriya - bha. 2 / 8. " yatsiddhAvanyaprakaraNasiddhiH so'dhikaraNasiddhAntaH // 30 // yasyArthasya siddhAvanye'rthA anuSajyante na tairvinA so'rthaH sidhyati te'rthAM yadadhiSThAnAH so'dhikaraNasiddhAntaH yathA -- dehendriyavyatirikto jJAtA darzanasparzanAbhyAmekArthagrahaNAdibhiH, atrAnuSaGgiNo'rthAH-_ indriyanAnAtvaM niyataviSayANIndriyANi svaviSayagrahaNaliGgAni jJAturjJAnasAdhanAni / vAdiguNavyatiriktaM dravyaM guNAdhikaraNam / aniyataviSayAzcetanA iti, pUrvArthasiddhAvete'rthAH sidhyanti / na vinAso'rthaH saMbhavatIti // " -nyAyamA 1 / 3 / 30 / 9. svadhyati - bha. 2 / 111 Page #138 -------------------------------------------------------------------------- ________________ 112 SaDdarzanasamuccaye [ kA0 27. 165 * buddhayatizaya cikhyApayiSayA yatkicidrastvaparIkSitamabhyupagamya vizeSaH parIkSyate, so'bhyupagamasiddhAntaH yathAstu dravyaM zabdaH, sa tu ki nityo'nityo veti zabdasya bravyatvamaniSTamabhyupagamya nityAnityatvavizeSaH parIkSyate evaM catuvidhaH siddhAntaH // 26 // $ 65. avayavAditattvatreyasvarUpaM prarUpayati / pratijJAhetudRSTAntopanayA nigamastathA / avayavAH paJca tarkaH saMdehoparame bhavet ||27|| yathA kAkAdisaMpAtAtsthANunA bhAvyamatra hi / UrdhvaM saMdehatarkAbhyAM pratyayo nirNayo mataH // 28 // yugmam // $ 66. vyAkhyA - avayavAH paJca, ke paJcetyAha pratijJA hetudRSTAnta upanayo nigamazabdena nigamanaM ceti / tatra pratijJa pakSaH dharmadharmavacanaM, kRzAnumAnayaM sAnumAnityAdi / "hetuH sAdhanaM 'liGgavacanaM, dhUmavattvAdityAdi / dRSTAnta udAharaNAbhidhAnaM tadudvividhaM, 'anvayamukhena vyatirekamukhena ca / anvaya mukhena yathA, yo yo dhUmavAn, sa sa kRzAnumAn, yathA mahAnasamityAdi / vyati kA atizaya camatkAra dikhAne kI icchAse jisa kisI padArthako parIkSA kiye binA hI tuSyatu durjana nyAya se svIkAra ke vizeSAMzakI parIkSA karate haiM use abhyupagama siddhAnta kahate haiM / jaise-- 'acchA zabda dravya hI sahI, para vaha nitya hai ki anitya ?" isa taraha zabda meM dravyatvako, jo ki use iSTa nahIM hai, parIkSAke binA hI svIkAra karake vaha zabdake nityatva aura anityatva rUpa vizeSAMzoMkI parIkSA meM pravRtta hotA hai / isa taraha siddhAnta cAra prakArakA hotA hai ||26|| 65. aba avayava, tarka tathA nirNaya ina tIna tattvoMkA nirUpaNa karate haiM pratijJA, hetu, dRSTAnta, upanaya aura nigamana ye pA~ca avayava haiN| sandehakA nAza honepara tarka hotA hai / jaise kauA AdikA sannidhAna dekhakara 'ise sthANu-ThUMTha honA cAhie' yaha bhavitavyatA pratyaya hai / sandeha tathA tarkake anantara jo nizcaya hotA hai use nirNaya kahate haiM / 27-28 // yugma / 66. pratijJA, hetu, dRSTAnta, upanaya tathA nigama - nigamana ye pA~ca avayava haiM / pratijJApakSa, dharma aura dharmI samudAyake kathanako pratijJA kahate haiM, jaise 'yaha parvata agnivAlA hai' / hetu-sAdhana, liMgake vacanakA nAma hetu hai, jaise 'dhUmavAlA honese yA dhUma honese / ' udAharaNa rUpa kathanako dRSTAnta kahate haiM / udAharaNakA kathana anvaya rUpase tathA vyatireka rUpase do prakArakA hotA hai / 'jo-jo dhUmavAlA hai vaha vaha agnivAlA hai jaise rasoI ghara' yaha anvayamukha kathana hai / 'jo agni 1. " aparIkSitAbhyupagamAt tadvizeSaparIkSaNamabhyupagamasiddhAntaH / 31 / yatra kiMcidarthajAtamaparIkSitamabhyupagamyate - astu dravyaM zabdaH sa tu nityo athAnityaH / iti dravyasya sato nityatAnityatA vA tadvizeSaH parIkSyate so'bhyupagamasiddhAntaH, svabuddhyatizayavikhyApayiSayA parabuddhayavajJAnAya pravartate iti / " -- nyAyamA, 1 / / / 31 / 2. tattvatrayaM pra- ka. / tattvatrayarUpaM pra. - pa. 1, 2, bha. 1, 2 / 3. " pratijJAhetUdAharaNopanayanigamanAnyavayavAH / " - nyAyasU. 1 / 1 / 32 / 4. " sAdhyanirdezaH pratijJA / " - nyAyasU. 1 / 1 / 33 | " tatra sAdhyadharmaviziSTasya dharmiNo nirdezaH pratijJA / yathA nityaH zabda iti / eSa eva pakSa ucyate / " nyAyaka. pR. 9 / 5. " udAharaNasAdharmyAt sAdhyasAdhanaM hetuH / " - nyAyasU. 1 / 1 / 34 / "liGgavacanaM hetuH / " - nyAyaka. pR. 10 / 6. liGgaM vahnirdhUma -bha. 2 / 7. " sAdhyasAdharmyAttaddharmabhAvI dRSTAnta udAharaNam / " - nyAyasU. 1 / 1136 / " dRSTAntavacanamudAharaNam / dRSTAnto dvividhaH / 8. sAdharmyeNa vaidharmyeNa ca / " nyAyaka. pR. 11 / 9 ca yathA bha0 2 | Page #139 -------------------------------------------------------------------------- ________________ -kA0 28.668] naiyAyikamatam / rekamukhena yathA, yo yaH kRzAnumAna bhavati, sa sa dhUmavAnna bhavati, yathA jalamityAdi / upanayo hetorupasaMhArakaM vacanam, dhUmavAMzcAyamityAdi / 'nigamanaM hetUpadezena sAdhyadharmopasaMharaNam, dhuumvttvaatkRshaanumaanityaadi| ___ 67. atha tarkatattvam / 'tarkaH sandehoparame bhavet / samyagvastusvarUpAnavabodhe kimayaM sthANurvA puruSo veti saMdehaH saMzayastasyoparame vyapagame tarko'nvayadharmAnveSaNarUpo bhavet / kathamityAha-'yathA kAkAdItyAdi' yathetyupadarzane kAkAdisaMpAtAt vAyasaMprabhRtipakSisaMpatanAdupalakSaNatvAnnizcalatvavalyArohaNAdisthANadharmebhyazcAtrAraNyapradeze sthANunA kolakena bhAvyaM bhavitavyam / hizabdo'tra nizcayotprekSaNArtho drssttvyH| saMprati hi vane'tra mAnavasyAsaMbhavAtsthANudharmANAmeva darzanAcca sthANurevAna ghaTata iti / taduktam-'AraNyametatsavitAstamAgato na cAdhunA saMbhavatIha maanvH| dhruvaM tadetena khagAdibhAjA, bhAvyaM smarArAtisamAnanAmnA // 1 // ityeSa trkH| $ 68. atha nirNayaitattvamAha-'UrdhvamityAdi' pUrvoktasvarUpAbhyAM saMdehatAbhyAmUrdhvamanantaraM yaH pratyayaH sthANurevAyaM puruSa eva veti pratItiH sa nirNayo nizcayo mto'bhiissttH| yattavAlA nahIM hai vaha dhUmavAlA bhI nahIM jaise jala' yaha vyatirekAtmaka kathana hai / hetukA upasaMhAra karanevAle vacana upanaya kahalAte haiM, jaise 'yaha bhI dhUmavAlA hai|' hetukA kathana karaneke anantara sAdhya dharmake upasaMhAra-duharAneko nigamana kahate haiM, jaise 'cUMki yaha bhI dhUmavAlA hai ataH agnivAlA hai|' 667. vastuke yathArtha svarUpakA bodha na honese 'yaha sthANu-ThUTha hai athavA puruSa ?' yaha sandeha hotA hai| jaba yaha sandeha bahuta kucha zAnta ho jAtA hai taba DhUMThameM rahanevAle anvayarUpa dharmoko khojanevAle sambhAvanAtmaka tarkakA udaya hotA hai / jaise-usapara kaue Adiko baiThA dekhakara arthAt kauA ciDiyA Adi pakSiyoMkA usapara baiThanA, usake Asa-pAsa uDanA. usakA nizcalaDule jaisekA taisA sthira rahanA, usapara latAoMkA lipaTanA ityAdi sthANugata dharmoMko dekhakara 'isa jaMgala meM aisA lUMTha hI ho sakatA hai, ise DhUMTha avazya hI honA cAhie' aisA bhavitavyatA pratyayarUpa tarka hotA hai| 'hi' zabda nizcayakI ora jhukanekA saMketa karatA hai-'ise avazya hI, sthANu honA caahie'| isa samaya isa nirjana vanameM manuSyako sambhAvanA to hai hI nahIM, tathA sthANuke dharma hI isameM pAye jAte haiM ataH yaha sthANu hI ho sakatA hai, yahA~ sthANuko sambhAvanA hI adhika hai| kahA bhI hai "yaha DarAvanA jaMgala hai, sUrya bhI isa samaya astAcalapara pahuMca cukA hai, andherA ho calA hai, isalie yahAM isa samaya manuSyakI sambhAvanA to hai nhiiN| phira, isake Upara pakSI Akara niHzaMka bhAvase baiThe hue cahaka rahe haiM, ataH avazya hI ise sthANu-ThUTha honA caahie| yaha avazya ho smarArAti kAmadevako bhasma karAnevAle zaMkarake samAna nAmavAlA paryAyavAcI sthANu hai| sthANa zaMkarakA paryAyavAcI hai // 1 // " 68. pUrvokta sandeha tathA tarkake anantara 'yaha sthANu hI hai' athavA 'yaha puruSa hI hai' aisA jo ekakoTika nizcaya hotA hai usa avadhAraNAtmaka pratyayako nirNaya kahate haiM / kahIM-kahIM yat 1. "udAharaNApe kSastathetyupasaMhAro na . tatheti vA sAdhyasyopanayaH // " -nyAyasU. 1 / 1138 / 2. "hetvapadezAta pratijJAyAH punarvacanaM nigamanam // -nyAyasU. 101 / 31 / 3. "avijJAtatatve'rthe kaarnnoppttitstttvjnyaanaarthmuuhstkH|"-nyaaysuu. 1140"avijJAtatattve miNi ekatarapakSAnukUlArthadarzanena tasmin saMbhAvanApratyayarUpa Uhastarka ucyate / yathA vAhake kipradeze UrdhvatvadarzanAt puruSeNAnena bhavitavyamiti sNbhaavnaaprtyyH|" -nyAyaka, pR. 13 / 4. sapratipakSisaM-bha. 2 / 5.. ityevaM tarkaH bha. 2 / 6. tarkamAha bh.2| 7."vimRzya pakSapratipakSAmyAmarthAvadhAraNaM nirnnyH||"nyaaysuu. 114 / Page #140 -------------------------------------------------------------------------- ________________ 114 SaDdarzanasamuccaye [ kA. 29. 6 69 - dAvarthasaMbandhAdanuktAvapi vacana gamyete, tenAtra to vyAkhyAtau / evamanyatrApi mantavyam // 27-28 // 6 69. atha vAdatattvamAha AcAryaziSyayoH pakSapratipakSa parigrahAt / yA kathAbhyAsahetuH syAdasau bAda udAhRtaH // 29 // 670. vyAkhyA-vAdiprativAdinoH pakSapratipakSaparigrahaH kathA, sA dvividhA, vItarAgakathA vijigISukathA ca / yatra vItarAgeNa guruNA saha ziSyastattvanirNayArtha sAdhanopAlambhau karoti, sAdhanaM svapakSe, upAlambhazca parapakSe'numAnasya dUSaNaM, sA vItarAgakathA vaadsNjyaivocyte| vAdaM pratipakSasthApanAhInamapi kuryAt / praznadvAreNaiva yatra vijogISujigISuNA saha lAbhapUjAkhyAtikAmo jayaparAjayArtha pravartate, vItarAgo vA parAnugrahArtha jJAnAGkarasaMrakSaNArthaM ca pravartate, sA caturaGgA vAdiprativAdisabhApatiprAznikAGgA vijigISukathA jlpvitnnddaasNjnyoktaa| tathA coktam"tattvAdhyavasAyasaMrakSaNArtha jalpavitaNDe, bIjaprarohasaMrakSaNArtha kaNTakazAkhAvaraNavat / " [ nyAyasU. aura tat sarvanAmakA yadyapi kathana nahIM hotA phira bhI unakA prakaraNase anvaya ho jAtA hai / isIlie yahAM yat aura tatkA anugama karake vyAkhyAna kiyA gayA hai / / 27-28 // 669, aba vAda tattvakA kathana karate haiM zAstrArthakA abhyAsa karaneke lie athavA tattvakA abhyAsa karaneke lie guru aura ziSya pakSa-pratipakSa lekara jo kathA-carcA-vArtA karate haiM use vAda kahate haiM // 29 // 670, vAdI tathA prativAdIke dvArA jisameM pakSa aura pratipakSakA grahaNa kiyA jAya use kathA kahate haiM / kathA do prakArakI hai-1 vItarAga kathA, 2 vijigISu kthaa| jaba vItarAga arthAt jaya-parAjayakI icchA na rakhanevAle guruke sAtha tattva-nirNayake lie ziSya apane pakSakA sAdhana tathA pratipakSakA upAlambha-khaNDana karatA hai taba vaha vacanavyApAra vItarAga kathA kahalAtA hai| isa vItarAga kathAkA hI nAma vAda hai / isa vAdameM pratipakSakA sthApana koI Avazyaka nahIM hai| eka hI pakSameM zaMkA-samAdhAna karake tattva-nirNaya kiyA jA sakatA hai| jahAM eka jigISa-jayakI icchA rakhanevAlA-dUsare vijigISu-vizeSarUpase savAgunI jItanekI icchA rakhanevAleke sAtha koI zarta lagAkara arthalAbhake lie athavA khyAtikI icchAse jaya-parAjayake lie zAstrArtha karatA hai, vaha vijigISa kathA hai| eka vItarAga vyakti bhI kisI vaitaNDikake sAtha tattva-jJAnarUpI aMkurake saMrakSaNake lie tathA paropakArArtha vijigISu kathAmeM pravRtta hotA hai / isa vijigISu kathA meM vAdI, prativAdI, sabhApati tathA prAznika ye cAra aMga hote haiN| ataH yaha caturaMgavAdake nAmase khyAta hai| isI vijigISu kathAko jalpa aura vitaNDA bhI kahate haiN| kahA bhI hai "jaise ki choTe aMkuroMkI rakSAke lie kAMToMkI bArI lagAyI jAtI hai, usI taraha tattvajJAnako samyak prakArase rakSA karaneke lie jalpa aura vitaNDA nAmaka kathAeM hotI haiN|" yathoktopapanna1. "pramANatarkasAdhanopAlambhaH siddhAntAviruddhaH paJcAvayavopapannaH pakSapratipakSaparigraho bAdaH // " -nyAyasU. 12 / / 2. "vAdiprativAdinoH pakSapratipakSaparigrahaH kthaa| sA dvividhAvItarAgakathA vijigISukathA ceti / yatra vItarAgo vItarAgaNava saha tattvanirNayArtha sAdhanopAlambhI karoti sA vItarAgakathA vAdasaMjJayocyate / taM pratipakSahInamapi vA kuryAt prayojanAyitvena / yathA ziSyo guruNA saha praznadvAreNaveti / " -nyAyasA. pR.15| 3. "vijigISurvijigISuNA saha lAbhapUjAkhyAtikAmo jayaparAjayArtha pravartate sA vijigiisskthaa| vItarAgo vA parAnugrahArthaM jJAnAphUrarakSaNArthaM ca pravartate sA ctrnggaa| vaadiprtivaadisbhaaptipraashnikaanggaa| vijigISukathA jllvitnnddaasNjnyoktaa|" -nyAyasA. pR. 16 / 4. 'kaNTakazAkhAparicaraNavat iti pratyantare-A. Ti. / kaNTakazAkhAparicaraNavat ka., pa. 1, 2, bha. 1, 2 / Page #141 -------------------------------------------------------------------------- ________________ -kA0 30. 6 72 ] naiyAyikamatam / 4 / 2 / 50 ] iti / "yathoktalakSaNopapannazchalajAtinigrahasthAnasAdhanopAlambho jalpaH / sa pratipakSasthApanAhIno vitaNDA / " [ nyAyasU. 22 / 2, 3 ] iti / vAvajalpavitaNDAnAM vyaktiH / 71. atha prakRtaM prastumaH AcAryo'dhyApako guruH, ziSyo'dhyetA vineyaH, tayorAcAryaziSyayoH 'pakSapratipakSaparigrahAt' pakSaH pUrvapakSaH pratijJAdisaMgrahaH, pratipakSa uttarapakSaH pUrvapakSapratipanthI pakSa ityarthaH, tayoH parigrahAtsvIkArAt abhyAsasya heturabhyAsakAraNam yA kathA prAmANikI vArtA asau kathA vAda udAhRtaH kIrtitaH / AcAryaH pUrvapakSaM svIkRtyAcaSTa ziSyazcottarapakSamurarIkRtya pUrvapakSaM khnnddyti| evaM pakSapratipakSasaMgraheNa nigrAhakasabhApatijayaparAjayacchalajAtyAdyanapekSatayAbhyAsArtha yatra guruziSyau goSThoM kurutaH, sa vAdo vijnyeyH||29|| 72. atha jalpavitaNDe vivRNoti vijagISukathA yA tu chalajAtyAdidUSaNA / sa jalpaH sA vitaNDA tu yA pratipakSavarjitA // 30 // amme vAdake lakSaNameM kahe gaye 'pramANa aura tarkase sAdhana aura dUSaNa hotA hai, siddhAntase aviruddha, paMcAvayavase yakta, tathA pakSa aura pratipakSakA jisameM parigraha kiyA jAtA hai| ina vizeSaNoMse jo sahita ho, tathA jisameM chala, jAti aura nigrahasthAna jese asadupAyoMse bhI svapakSasAdhana tathA parapakSa dUSaNa kiyA jAtA ho use jalpa kahate haiN| jisa jalpameM pratipakSa-(prativAdIke pakSakI apekSA vAdIkA pakSa pratipakSa-) arthAt apane pakSakA sthApana na karake kevala prativAdIkA khaNDana hI khaNDana kiyA jAtA hai, usa jalpako vitaNDA kahate haiN| yaha vAda, jalpa tathA vitaNDAkA spaSTa svarUpa hai| 671. aba prakRta zlokakA vyAkhyAna karate haiM-AcArya-adhyApaka guru, ziSya-adhyayana karanevAlA vinIta vidyArthI, ye donoM jaba pakSa arthAt pUrvapakSa jisameM apane siddhAntake sthApanakI pratijJA Adi hotI hai, aura pratipakSa arthAt uttarapakSa, pUrvapakSakA khaNDana karanevAlA pakSa, ko svIkAra karake abhyAsa karaneke lie jo kathA-prAmANika carcA karate haiM, vaha kathA vAda kahI jAtI hai| AcArya kisI pUrvapakSako lekara usakA sthApana karatA hai, ziSya uttarapakSa lekara apanI tarka zaktiko bar3hAneke lie apanI samajhake anusAra usakA khaNDana karatA hai / isa taraha guru aura ziSya pakSa aura pratipakSa rUpase abhyAsa karaneke lie jo goSThI-tattva carcA karate haiM vaha vAda hai| isa tattvacarcA meM jaya-parAjayako vyavasthA denevAle sabhApatikI, yena kena prakAreNa jaya-parAjaya prAptike upAyabhUta chala, jAti Adi asatprayogoMko tathA jaya aura parAjayako koI apekSA nahIM hotI hai| yaha to guru-ziSyako tattvajJAnagoSThI hai // 29 // 72. aba jalpa aura vitaNDAkA vyAkhyAna karate haiM jisameM chala, jAti Adise parapakSameM dUSaNa diye jAte hoM vaha vijigISukathA jalpa hai| jisa jalpameM vAdI apanA pakSa sthApita na kara kevala parapakSameM dUSaNa ho dUSaNa detA hai vaha vitaNDA hai // 30 // 1. -kathAyAM tu chalajAtyAdidUSaNAbhyAsaH sa bha. 2 / 2. "sa eva pakSapratipakSaparigraho vijigISayA prayuktaH chalajAtinigrahasthAnaprayogabahulo jalpaH / svapakSasAdhanopanyAsahIno jalpa eva vitaNDA bhavati / " -nyAyamA. pR. 13 / Page #142 -------------------------------------------------------------------------- ________________ SaDdarzanasamucca [ kA0 30 973 - 9 73. vyAkhyA - yA tu yA punarvajigISukathA vijayAbhilASibhyAM vAdiprativAdibhyAM prArabdhA pramANagoSThI, kathaMbhUtA, chalAni jAtayazca vakSyamANalakSaNAni, AdizabdAnnigrahasthAnAdiparigrahaH, etaiH kRtvA dUSaNaM paropanyastapakSAverdoSotpAdanaM yasyAM sA chalajAtyAvidUSaNA, sa vijigISukathArUpo jalpaH / 'udAhRta' iti pUrvazlokAtsaMbandhanIyam / 9 74. nanu chalajAtyAdibhiH parapakSAderdUSaNotpAdanaM satAM kartuM na yuktamiti cet, na / sanmArgapratipattinimittaM tasyAbhyanujJAtatvAt' / anujJAtaM hi svapakSasthApanena sanmArgapratipattinimittatayA chalajAtyAdyupanyAsairapi paraprayogasya dUSaNotpAdanam / tathA coktam "duH zikSita kutarkAMzalezavAcAlitAnanAH / zakyAH kimanyathA jetuM vitaNDATope maNDitAH // 1 // gatAnugatiko lokaH kumAgaM tatpratAritaH / mArgAditi chalAdIni prAha kAruNiko muniH ||2||" [ nyAyama, pramA. pU. 11] iti / saMkaTe prastAve ca sati chalAdibhirapi svapakSasthApanamanumatam / "paravijaye hi dharmadhvaMsAdidoSasaMbhavaH, tasmAdvaraM chalAdibhirapi jayaH / 116 $ 73. jo kathA vijayake abhilASI vAdo tathA prativAdI dvArA prArambha kI jAtI hai, tathA jisameM chala, jAti aura nigrahasthAna jaise asadupAyoMse pratipakSa meM dUSaNoM kA udbhAvana kiyA jAtA ho vaha pramANa goSThI jalpa kahI jAtI hai / isa zloka meM 'udAhRtaH' kriyAkA pUrva zlokase anuvartana kara lenA cAhie / 6 74. zaMkA- sabhya satpuruSoMko chala, jAti tathA nigrahasthAna jaise asaduttaroMse parapakSa meM dUSaNa denA to kisI bhI taraha ucita nahIM mAlUma hotA / uttara - ApakA kahanA ThIka hai, parantu sanmArgakI pratipatti yA rakSA karaneke lie chala AdikA bhI apavAda rUpase Azraya karanA hI par3atA hai / svapakSake sthApanake dvArA sanmArgakI pratipatti ke lie chala, jAti AdikA prayoga karake bhI parapakSakA khaNDana karanekI zAstrakAroMne anujJA dI hai / kahA bhI hai " durabhiprAyase sIkhe gaye choTe-moTe kutarkoMke balapara atyanta bakavAda karanevAle, athavA duHzikSita hone ke kAraNa kutarkajAlakI kalpanA karake jo atyanta bakavAsa karate haiM, tathA jo vitaNDA - nirarthaka vAgjAlake dvArA parapakSako phaTATopase ghUrtatApUrvaka khaMNDana karane meM kuzala haiM, kyA aise vAcAla kuvAdI 'zaThe zAThyam' vAlI nItike binA bhI jIte jA sakate haiM? inake jItane ke lie to chalAdi upAyoMkA Alambana karanA hI pdd'egaa| yadi ina vAcATa kuvAdiyoMse sanmArgakI rakSA na kI jAyegI; taba lokameM dharmaMkI ha~sI hogI / janatA to gatAnugatika hotI hai usameM viveka kama hotA hai, vaha to pravAdakA ho anusaraNa karatI hai / ata: 'mUr3ha janatA kuvAdiyoMkI vAcAlatAse bahakakara kumArgapara na jAve' isI sanmArga rakSaNa ke uddezyase dayAlu munine chala Adi upAyoMkA bhI upadeza diyA hai" // 1-2|| isa taraha saMkaTake samaya tathA prativAdIke dvArA zAstrArthaMkA prastAva upasthita kiye jAne para chala Adike dvArA bhI parapakSakA khaNDana kara svapakSa sthApanakI anumati hai / yadi prativAdI apanI vAcATatAke kAraNa jIta jAtA hai, taba dharmakA nAza evaM sanmArgakA apavAda Adi avazyambhAvI hai ataH yaha ucita hai ki chala Adise bhI prativAdIko jItakara dharmako apavAda se bacAkara sanmArgako saMrakSA kI jAya / 1. " mumukSurapi kvacitprasaGge tadupayogAt / " nyAyama. prame pR. 152 / 2. - paMDitAH bha. 2 / 3. mArgAdi A., ka. / 4. ca pratichalAdi bha. 2 / 5. hi na dharma - A., ka., pa. 1, 2, bha. 1 / Page #143 -------------------------------------------------------------------------- ________________ - kA0 31. 677] naiyAyikamatam / 117 675. 'sA vitaNDA tvityAdi'tuzabdo'vadhAraNArtho bhinnakramazca / sA tu saiva vijigISukathaiva pratipakSavijitA vAdiprayuktapakSapratipanthI prativAdyupanyAsaH pratipakSastena vijitA rahitA pratipakSasAdhanahInetyarthaH vitnnddodaahRtaa| 'vaitaNDiko hi svAbhyupagatapakSamasthApayan yatkicidvAdena paroktameva dUSayatItyarthaH // 30 // 676. atha hetvAbhAsAditatvatrayasvarUpaM prakaTayati hetvAbhAsA asiddhAdyAzchala kUpo navodakaH / jAtayo dRSaNAmAsAH pakSAdirdaSyate na yaiH // 31 // $ 77. asiddhaviruddhAnakAntikakAlAtyayApaviSTaprakaraNasamAH paJca hetvaabhaasaaH| tatra pakSadharmatvaM yasya nAsti, so'siddhaH, anityaH zabdazcAkSuSatvAditi 1 / vipakSe sansapakSe cAsan viruddhaH, nityaH zabdaH kAryatvAviti 2 / pakSAvitrayavattiranaikAntikaH anityaH zabdaH prameyatvA 675. tu zabda nizcayArthaka hai| yaha tu zabda bhinna kramavAlA hai| ataH pratipakSase rahita vaha jalpa hI vitaNDA kahalAtA hai / vAdoke dvArA sthApita pakSakI apekSA prativAdIkA pakSa pratipakSa kahalAtA hai| vitaNDAmeM prativAdI pratipakSakA arthAt apane pakSakA sthApana nahIM karatA, vaha to vaitaNDika banakara jisa kisI bhI taraha vAdIkA muMha banda karanemeM, mAtra usake pakSakA khaNDana hI khaNDana karane meM jhukA rahatA hai / tAtparya yaha ki apane pakSakA sthApana na karake mAtra parapakSa khaNDanako vitaNDA kahate haiM // 30 // 676. aba hetvAbhAsa chala aura jAtikA svarUpa kahate haiM asiddha Adi hetvAbhAsa haiN| 'isa kueMmeM navodaka hai' yahA~ nUtana jalake abhiprAyase prayukta navodaka zabdakA 'nava prakArakA jala' artha karanA chala hai / jaise jAtiyA~ dUSaNAbhAsa haiM, inake dvArA pakSa AdikA vastutaH khaNDana nahIM hotA // 31 // 77. asiddha, viruddha, anekAntika, kAlAtyayApadiSTa tathA prakaraNasama ye pAMca hetvAbhAsa arthAt hetuke lakSaNase rahita hokara hetukI taraha bhAsamAna honevAle haiN| jisa hetumeM pakSadharmatva na pAyA jAya arthAt jo hetu pakSameM na rahe vaha asiddha hai jaise zabda anitya hai kyoMki vaha cAkSuSacakSurindriyake dvArA dikhAI detA hai / zabda zrotragrAhya hotA hai ataH cAkSuSatva hetu zabdarUpa pakSameM na rahane ke kAraNa asiddha hai| jo hetu sapakSameM to na rahatA ho aura vipakSa meM rahatA ho vaha viruddha hai| jaise zabda nitya hai kyoMki vaha kArya hai| kAryatva hetu anityarUpa vipakSameM to rahatA hai para kisI bhI nitya sapakSameM nhiiN| pakSa, sapakSa tathA vipakSa tInoMmeM rahanevAlA hetu anaikAntika hai| 1. -dhanAhInA-pa. 1, 2, bha. 1, 2, k.| 2. "tayorekataraM vaitaNDiko na sthApayatIti / parapakSapratiSedhenaiva pravartate iti / " -nyAyabhA. 113 / 3. "savyabhicAraviruddha-prakaraNasama-sAdhyasamakAlAtItA hetvaabhaasaaH|" -nyAyasU. 124"ahetavo hetuvadavabhAsamAnAH hetvaabhaasaaH| hetoH paJca lakSaNAni pakSadharmatvAdIni uktAni / teSAmekaikApAye pazca hetvAbhAsA bhavanti / asiddh-viruddhanaikaantikkaalaatyyaapdissttprkrnnsmaaH|" -nyAyaka. pR. 14 / nyAyasA. pU. . / 4. "tatra pakSadharmatvaM yasya nAsti so'siddhH| yathAnityaH zabdaH cAkSuSatvAditi / " -nyAyaka. pR. 14 / "ttraanishcitpkssaavRttirsiddhH|"-nyaaysaa. pR. 7 / 5. "pakSavipakSayoreva vartamAno hetviruddhH|" -nyAyasA. puu..| "sapakSe sattvaM yasya nAsti vipakSe ca vRttirasti sa sAdhyaviparyayasAdhanatvAd viruddho bhavati / yathA azvo'yaM viSANatvAditi / " -nyAyaka. pR. 14 / 6.-tvAt pa-bha. 2 / 7. "pkss-spkss-vipkssvRttirnaikaantikH|-nyaaysaa. pR. / "vipakSAdaparicyataH pakSasapakSayorvartamAno hetuH savyabhicAritvAdanakAntiko bhavati / " nyAyaka. pR. 64 / Page #144 -------------------------------------------------------------------------- ________________ 118 SaDdarzanasamuccaye [ kA0 31.678diti / hetau prayogakAlaH pratyakSAgamAnupahatapakSaparigrahasamayastamatItyApaviSTaH prayuktaH pratyakSAgamaviruddha pakSe vartamAnaH ityarthaH, hetuH kAlAtyayApadiSTaH, anuSNo'gniH kRtakatvAta, brAhmaNena surA peyA 'dravadravyatvAt kSIravaditi 4 / svapakSasiddhAviva parapakSasiddhAvapi trirUpo hetuH prakaraNasamaH, prakaraNe pakSe pratipakSe ca tulya ityrthH| anityaH zabdaH pakSasapakSayoranyataratvAt, sapakSavadityekenokte dvitIyaH prAha yadyanena prakAreNAnityatvaM sAdhyate, tahi nityatAsiddhirapyastu, yathA nityaH zabdaH pakSasapakSayoranyataratvAt sapakSavaditi, athavAnityaH zabdo nityadharmAnupalabdherghaTavat, nityaH zabdo'nityadharmAnupalabdherAkAzavaditi / na caiteSvanyataradapi sAdhanaM balIyo yaditarasya bAdhakamucyate / nigrahasthAnAntargatA apyamI hetvAbhAsA nyAyapravivekaM kurvantoM vAde vastuzuddhi vidadhatIti pRthgevocynte| 678. "chalaM kUpo navodakaH" iti / paropanyastavAde svAbhimatakalpanayA vacanavighAtajaise zabda anitya hai kyoMki vaha prameya hai / prameyatva hetu nitya yA anitya sabhI padArthoMmeM rahatA hai / hetuke prayogakA samaya anukUla to vaha hai jaba vaha hetu pratyakSa aura Agamake dvArA abAdhita pakSameM prayukta ho / para jaba vaha hetu pratyakSa aura Agamake dvArA abAdhita pakSameM prayukta hotA hai taba vaha apane kAlake bIta jAnepara prayukta honese kAlAtyayApadiSTa ho jAtA hai| tAtparya yaha ki pratyakSa aura Agamase bAdhita pakSameM prayukta honevAlA hetu kAlAtyayApadiSTa hai / jaise 'agni ThaNDI hai kyoMki vaha kRtaka arthAt kArya hai' yahAM kRtakatva hetu pratyakSabAdhita pakSameM prayukta huA hai| tathA 'brAhmaNako madirA ponI cAhie' 'kyoMki vaha patalA dravya hai jaise ki dUdha' yaha hetu AgamabAdhita pakSa meM prayukta haA hai ataH donoM kAlAtyayApadiSTa haiN| svapakSasiddhikI taraha parapakSakI siddhi meM (svapakSakA abhAva siddha karane meM ) bhI samAna balavAle trirUpa hetukI upasthiti honepara prathamahetu prakaraNasama-samAna prakriyAvAlA ho jAtA hai / prakaraNa arthAt pakSa aura pratipakSa donoMmeM sama arthAt tulya balavAlA hetu / jaise, ekavAdIne 'zabda anitya hai kyoMki vaha anityapakSa aura anityasapakSa meM se kisI ekameM zAmila hai jaise ki sapakSa / ' isa hetukA prayoga kiyA / taba prativAdIse na rahA gayA / vaha bola hI uThA ki yadi isa praNAlIse tuma zabdako anitya siddha karate ho taba ThIka isI taraha zabdameM nityatAkI bhI siddhi honI caahie| yathA 'zabda nitya hai' kyoMki vaha nitya pakSa tathA anitya hI sapakSa, domeM se kisI eka rUpa hai, jaise ki sapakSa / athavA, eka vAdIne kahA ki-'zabda anitya hai kyoMki usameM nityatva dharma nahIM pAyA jAtA, jaise ki ghttmeN|' taba prativAdI kahatA hai ki-'zabda nitya hai, kyoMki usameM anityatva dharma nahIM pAyA jAtA jaise ki AkAzameM' isa taraha samAna balavAle pratipakSI hetuke milanepara pahalA hetu prakaraNasama ho jAtA hai| ina donoM hetuoMmeM koI eka sAdhana dUsarese balavAn nahIM hai jisase vaha dUsarekA bAdhaka ho sake / yadyapi hetvAbhAsa nigrahasthAnoMmeM antarbhUta haiM phira bhI inake dvArA vAdameM nyAyakA viveka hokara vastu zuddhi hotI hai, ataH inakA pRthak nirUpaNa kiyA gayA hai| 78. 'isa kuMemeM navodaka arthAt nayA jala hai yaha chala hai| yahAM navodaka zabda naye pAnIke abhiprAyase kahA gayA hai, parantu usakA nau prakArake jala yaha artha karanA chala hai / vAdIke 1. "pratyakSAgamaviruddhaH kAlAtyayApadiSTaH / abAdhitaparapakSaparigraho hetuprayogakAlaH tamatotyAsAvupadiSTa iti / anuSNo'gniH kRtaktvAt ghaTavaditi prtykssviruddhH| brAhmaNena surA peyA dravadravyatvAt kSoravat ityaagmviruddhH|" -nyAyaka. pR. 15 / "pramANabAdhite pakSe vartamAno hetuH kAlAtyayApadiSTaH / " nyAyasA. pR.7| 2. dravatvAta bha. 2 / 3. "svapakSaparapakSasiddhAvapi trirUpo hetuH prkrnnsmH|" nyAyasA. pR.., nyAyaka. pR. 15 / 4. nyAyaviveka A., ka. / 5. kurvato k.| kurvanti vAde bh.2| 6. pRthagatrocya-pa. 1, 2, bha. 1, 2 / Page #145 -------------------------------------------------------------------------- ________________ - kA0 31. 679] naiyAyikamatam / 119 2 ichlm| tattrividhaM ' vAkchalaM sAmAnyacchalamupacAracchalaM ca / parokte'rthAntarakalpanA vAkchalam / yathA navyaH kambalo'syetyabhiprAyeNa navakambalo mANavaka ityukte chalavAdyAha, kuto'sya navasaMkhyA: kambalA iti // 1 // $79 saMbhAvanayAtiprasaGgino'pi sAmAnyasyopanyAse hetutvAropaNena tanniSedhaH sAmAnyacchalam / yathA aho nu khalvasau brAhmaNo vidyAcaraNasaMpanna iti brAhmaNastutiprasaMge kazcidvadati saMbhavati brAhmaNe vidyAcaraNa saMpaditi / tacchalavAdI brAhmaNatvasya hetutvamAropya nirAkurvannabhiyuGkte / vrAtyenAnaikAntikametat, yadi hi brAhmaNe vidyAcaraNasaMpadbhavati, tadA vrAtye'pi sA bhavet / vrAtyo'pi brAhmaNa eveti // 2 // dvArA kahe gaye vacanoM meM apanI kapolakalpanAse dUsarA artha kalpita karake usake vacanakA khaNDana karanA chala hai / chala tIna prakArakA hai -1 vAk chala, 2 sAmAnya chala, 3 upacAra chala / dUsare ke dvArA kahe gaye vacanoMkA artha badalakara bhinna arthakI kalpanA karanA vAkchala hai / jaise 'yaha lar3akA nava kaeNmbala liye hai' yahA~ chalavAdI, 'nUtana' artha meM prayoga kiye 'nava' zabdakA jAna-bUjhakara 'navIna' arthakI apekSAkara 'no' artha karake kahatA hai ki 'isake no 9 kambala kahA~ haiM ?' isa taraha anekArthaka zabdoM kA manamAnA artha badalanA vAkchala hai / $ 79. sambhAvanA mAtra se kahI gayI bAtameM Aye hue sAmAnyadharmako avinAbhAvI hetu mAnakara usakA niSedha karanA sAmAnya chala hai / sAmAnya dharma atiprasaMgI arthAt vivakSita vizeSa dharma ke abhAva meM bhI rahanevAlA hotA hai / yathA, 'aho ! yaha brAhmaNa vidyA aura AcaraNa se sampanna hai' isa taraha vidyA aura cAritrakI bahulatA dekhakara sambhAvanA mAtrase brAhmaNakI stutike prasaMga meM ukta vAkya kahA gayA hai| isameM vAkya to brAhmaNatva jAtise viziSTa vyaktimeM vidyA aura AcaraNakI mAtra sambhAvanA kI gayI hai, brAhmaNatva rUpa sAmAnya dharmako vidyA aura AcaraNake sadbhAvameM hetu nahIM batAyA hai / parantu chalavAdoM brAhmaNatvarUpa ati sAmAnya arthAt vivakSita vidyAdi yuktatvarUpa vizeSake abhAva meM rahanevAle sAmAnyako avinAbhAvI hetu mAnakara usa vAkyakA isa prakAra khaNDana karatA hai - 'dekho' vrAtya (-jisa dvijakA saMskAra nahIM huA aisA asaMskRta brAhmaNa - ) bhI jAti brAhmaNa to hai para usameM na to vidyA hI hai aura na cAritra ho / yadi brAhmaNa meM vidyAcaraNa sampatti hotI hai to vrAtya meM bhI honI cAhie, vrAtya bhI Akhira brAhmaNa to hai hI / 1. " vacanavighAto'rtha vikalpopapattyA chalam / " nyAyasU. 1 / 2 / 10 / " tatra parasya vadato'rthavikalpopapAdanena vacanavighAtaH chlm|" nyAyakali. pR. 16 / 2. tattrividham vAkchalaM sAmAnya chalamupacArachalaM ceti / " - nyAyasU. 1 / 2 / 12 / 3. " avizeSAbhihite'rthe vakturabhiprAyAdarthAntarakalpanA vAkchalam / navakambalo'yaM mANavaka iti prayogaH / atra natraH kambalo'sya iti vakturabhiprAyaH, vigrahe tu vizeSo na samAse / tatrAyaM chalavAdI vakturabhiprAyAdavivakSitamanyArthaM nava kambalA asyeti tAvadabhihitaM bhavatA iti kalpayati / kalpayitvA ca asaMbhavena pratiSedhati eko'sya kambalaH kuto nava kambalA iti / " -nyAyamA 112 / 12 / 4. " saMbhavato'rthasya atisAmAnyayogAt asaMbhUtArthakalpanAsAmAnyachalam // 13 // aho khalvasau brAhmaNo vidyAcaraNasaMpanna ityukte kazcidAha- saMbhavati brAhmaNe vidyAcaraNasaMpaditi, asya vacanasya vighAto'rthavikalpopapattyA asaMbhUtArthavikalpanayA vriyate yadi brAhmaNe vidyAcaraNasaMpat saMbhavati vrAtye'pi saMbhavet, vrAtyo'pi brAhmaNaH so'pyastu vidyAcaraNasaMpanna iti / " --nyAyabhA. 3 / 2 / 13 / 5. -bhisaMyukte bha. 2 / Page #146 -------------------------------------------------------------------------- ________________ 120 SaDdarzanasamuccaye [ kA. 31. 680680. aupacArike prayoge mukhyArthakalpanayA pratiSedha upacAracchalam / yathA maJcAH krozantItyukte chalavAdyAha, maJcasthAH puruSAH krozanti, na maJcAsteSAmacetanatvAditi // 3 // atha granthakRcchalaM vyAcikhyAsurAdyasya vAkchalasyodAharaNamAha, 'kUpo navodaka' iti atra nUtanArthanavazabdasya prayoge kRte chalavAdI dUSayati / kuta eka eva kUpo navasaMkhyodaka iti / anena zeSachaladvayodAharaNe api sUcite draSTavye iti / 81. "jAtaya" ityAdi, dUSaNAbhAsA jaatyH| adUSaNAnyapi dUSaNavadAbhAsanta iti duussnnaabhaasaaH| yaiH pakSAdiH pakSahetvAdina dUSyata AbhAsamAtratvAnna dUSayituM zakyate, kevalaM samyaghetau hetvAbhAse vA vAdinA prayukte giti taddoSatattvApratibhAse hetupratibimbanaprAyaM kimapi pratyavasthAnaM jaatiH| sA ca catuvizatibhedA sAdhAvipratyavasthAnabhedena / yathA-sAdharmyavaidhayaM-utkarSa-apakarSa-varNya-avarNya-vikalpa-sAdhya-prApti-aprApti-prasaGga-pratidRSTAnta-anutpatti-saMzaya - prkrnnaaht-arthaaptti-avishess-upptti-uplbdhi-anuplbdhi-nity-anity-kaarysmaaH| 680. kisI vAkyakA upacArase arthAt lakSaNA yA vyaMjanAse prayoga karanepara usakA artha badalakara, mukhya arthako kalpanA karake khaNDana karanA upacAra chala hai| jaise 'maMca cillA rahe haiN| isa lAkSaNika prayogameM mukhya arthako kalpanA karake chalavAdI kahatA hai ki 'maMcapara baiThe ra puruSa cillA rahe haiM. na ki acetana mNc|' granthakArane chalakI vyAkhyA karanekI icchAse Adike vAkachalakA hI udAharaNa zlokameM diyA hai-'kueNmeM nava jala hai' yahA~ 'nUtana-tAjA' arthameM 'nava' zabdakA prayoga kiyA gayA hai, para chalavAdo nava zabdakA 9 nau' artha kalpanA karake kahatA hai ki'eka to kuA~ hai, usameM nau prakArakA jala kahA~se AyegA ?' granthakArane isIse zeSa chaloMke udAharaNakI bhI sUcanA de hI dI hai| 681, jAtiyAM dUSaNAbhAsa haiN| ye vAstavika dUSaNa na hokara dUSaNa-jaisI pratibhAsita hotI haiN| inake dvArA pakSa hetu AdimeM koI vAstavika dUSaNa udbhAvita nahIM kiyA jAtA, hA~, inake prayogase doSakA AbhAsa-jaisA hone lagatA hai| vAdIne kisI samyakahetu yA hetvAbhAsakA prayoga kiyA, usameM turanta hI kisI vAstavika doSakA bhAna na honepara zIghratAse kucha hetu-jaisA mAlUma honevAlA khaNDana kara denA jAti hai / yaha jAti sAdharmya-vaidharmya, Adi khaNDanake prakAroMkI apekSAse caubIsa prakArako hai / 1 sAdharmyasamA, 2 vaidharmyasamA, 3 utkarSasamA, 4 apakarSasamA, 5 varNyasamA, 6 avayaMsamA, 7vikalpasamA, 8 sAdhyasamA, 9 prAptisamA, 10 aprAptisamA, 11 prasaMgasamA, 12 pratidRSTAntasamA, 13 anutpattisamA, 14 saMzayasamA, 15 prakaraNasamA, 16 ahetusamA, 17 arthApattisamA, 18 avizeSasamA, 19 upapattisamA, 20 upalabdhisamA, 21 anupalabdhisamA, 22 nityasamA, 23 anityasamA, 24 kaarysmaa| 1. "dharmavikalpanirdeze'rthasadbhAvapratiSedha upacArachalam / " -nyAyasU. 1 / 14 / "aupacArike prayoge mukhyapratiSedhena pratyavasthAnamupacArachalam / maJcAH krozantIti ityukte paraH pratyavatiSThate maJcAH kathamacetanAH krozanti / maJcasthAH puruSAH krozantIti |"-nyaayk. pR. 16 / 2, "tadatra chalatraye'pi vaddhavyavahAraprasiddha zabdasAmarthyaparIkSaNameva samAdhAnaM veditavyamiti / " -pra. mI. pU. / 3. "prayukte heto samIkaraNAbhiprAyeNa prasano jaatiH|" -nyAyasA. puu.17| "samyagahetau hetvAbhAse vA prayukte jhaTiti taddoSatattvApratibhAse tu pratibimbanaprAyaM kimapi pratyavasthAnaM jaatirityucyte|" -nyAyaka. pa. 17 / "abhUtadoSodbhAvanAni dUSaNAbhAsA jAtyuttarANi |"-pr: mI. 129 / 4. se vAdinA bh.2| 5. jhaTiti bha. 2 / 6. taddoSatvApra-A., ka. / 7.-nnhe-aa.| 8.-samA A., k.| Page #147 -------------------------------------------------------------------------- ________________ -kA. 31. 184] naiyAyikamatam / 121 682. tatra sAdhamryeNa pratyavasthAnaM sAdharmyasamA jAtirbhavati / anityaH zabdaH kRtakatvAt ghaTavaditi prayoge kRte sAdhamryaprayogeNaiva pratyavasthAnam / yadyanityaghaTasAdhAtkRtakatvAvanityaH zabdaH iSyate, tahi nityAkAzasAdhAdamUrtatvAnnityaM prApnotIti / ___683. vaidhapeNa pratyavasthAnaM vaidharmyasamA jAtiH, anityaH zabdaH kRtakatvAt, ghaTavadityatraiva prayoge vaidhagheNokte pratyavasthAnam / nityaH zabdo'mUrtatvAt, anityaM hi mUtaM dRSTaM, yathA ghaTAvIti / yadi hi nityAkAzavaidhAtkRtakatvAdanitya iSyate, tahi ghaTAdyanityavaidhAvamUrtatvAnnityaH prApnoti, vizeSAbhAvAditi 2 / 684. utkarSApakarSAbhyAM pratyavasthAnamutkarSApakarSasame jAto bhavataH / tatraiva prayoge dRSTAntasAdhayaM kiMcitsAdhyamiNyApAdayannutkarSasamAM jAti prayukte / yadi ghaTavatkRtakatvAdanityaH zabdastahi ghaTavadeva mUrto'pi bhavet / na cet mUrto ghaTavadanityo'pi mA bhUditi zabde dharmAntarotkarSamApAdayati 3 / apakarSastu ghaTaH kRtakaH sannazrAvaNo dRSTaH, evaM zabdo'pi bhavatu / 82. sAdharmyase hetukA upasaMhAra karanepara sAdhayaM arthAt anya dRSTAntako samAnatA dikhAkara khaNDana karanA sAdharmyasamA jAti hai| yathA, 'zabda anitya hai kyoMki vaha kRtaka haikRtrima hai jaise ki ghar3A' isa taraha sAdharmyadRSTAnta dekara hetukA upasaMhAra karanepara isakA khaNDana karaneke lie yaha kahanA ki-'yadi kRtakatvarUpa dharmakI dRSTise ghar3e aura zabdameM samAnatA honeke kAraNa ghar3eke samAna zabda anitya hai to amUrtatva dharmakI apekSA AkAza aura zabdameM bhI samAnatA hai, isalie AkAzakI taraha zabdako bhI nitya mAnanA caahie|' sAdharmyasamA jAti hai| 683. vaidhaya'-vyatirekadharmake dvArA hetukA upasaMhAra karanepara anya dRSTAntakA vaidharmya dikhalAkara hI khaNDana karanA vaidharmyasamA jAti hai| jaise 'zabda anitya hai kyoMki vaha kRtrima hai jaise ghaTa' isI prayogakA 'jo anitya nahIM hai vaha kRtrima bhI nahIM jaise AkAza' isa prakAra vaidhaHdRSTAnta dekara upasaMhAra karanepara prativAdIkA yaha kahanA ki-'nitya AkAzase kRtrimatvarUpa vilakSaNatA hone ke kAraNa zabda anitya hai tI ghaTAdi anitya padArthoMse bhI jo ki mUrta haiM, amUrtatvarUpa vilakSaNatA zabdameM pAyI jAtI hai ataH zabdako nitya honA caahie| kyoMki AkAzako vilakSaNatA tathA ghar3ekI vilakSaNatAmeM sAdhakatvarUpase koI vizeSatA nahIM hai yA to donoM sAdhaka hoM yA donoM hI asAdhaka / ' vaidhaya'samA jAti hai| 684. dRSTAntakI samAnatAse usIke kisI aprakRtadharmakA sAdhyameM utkarSa-sadbhAvakA prasaMga dekara khaNDana karanA utkarSasamA jAti hai tathA dRSTAntakI samAnatAse sAdhyake kisI dharmakA apakarSa-abhAva dikhalAkara khaNDana karanA apakarSasamA jAti hai| 'zabda anitya hai kyoMki vaha ghar3ekI taraha kRtrima hai' isI prayoga meM dRSTAntakI samAnatAse kisI aprakRtadharmakA sAdhyameM ApAdana karanevAlA prativAdI utkarSasamA jAtikA prayoga karanevAlA hotA hai| vaha kahatA hai ki-'yadi ghar3ekI taraha kRtrima honese zabda anitya hai to zabdako ghar3ekI taraha mUrtIka bhI honA cAhie / yadi mUrtIka nahIM hai to ghar3ekI taraha anitya bhI na ho|' isa taraha zabdameM mUrtatvarUpa dharmAntarakA utkarSa dikhAkara khaNDana karanekI ceSTA kI gayI hai| apakarSasamA-'kRtrima ghar3A azrAvaNa 1. "sAdhayaMvaidhAbhyAmupasaMhAre taddharmaviparyayopapatteH sAdharmyavaidharmyasamau / " -nyAyasU. 502 / "sAdharyeNa samavasthAnaM sAdhamyasamA jAtirbhavati / vaidhahNa pratyavasthAnaM vaidhaya'samA jAtibhavati / " -nyAyaka pR. 17 / 2. tvAnnityatvaM praa-aa.| 3.- vaidhamryeNava bha. 2 / 4. ghaTAdIni ma. 1, 2 aa.| 5.-tyatvaM praa-paa.| 6. "utkarSArakarSAbhyAM pratyavasthAnamutkarSApakarSasame jAtI bhavataH / " --nyAyaka.pU. 17 / Page #148 -------------------------------------------------------------------------- ________________ 122 SaDdarzanasamuccaye [kA0 31.685no cet ghaTavadanityo'pi mA bhUviti zabde zrAvaNatvamapakarSati 4 / 85. vardhyAvAbhyAM pratyavasthAnaM vAvarNyasame jAtI bhvtH| lyApanIyo varthasta. dviparIto'vayaMstAvetau vAvau~ sAdhyavRSTAntadharmI viparyasyanvayA'vayaMsame jAtI pryungkte| yathAvidhaH zabdadharmaH kRtakatvAdirna tAhaka ghaTadharmo, yAdRk ca ghaTadharmo na tAdRk zabdadharma iti / sAdhyadharmo dRSTAntadharmazca hi tulyau kartavyo / atra tu viparyAsaH / yato yAdRg ghaTadharmaH kRtakatvAdirna tAdRk shbddhrmH| ghaTasya hyanyAdRzaM kumbhakArAdijanyaM kRtakatvaM; zabdasya hi tAlvoSThAdivyApArajamiti 5-6 / 686. dharmAntara vikalpena pratyavasthAnaM vikalpasamA jaatiH| yathA kRtakaM kicinmRdu dRSTaM tUlazayyAdi, kiMcittu kaThinaM kuThArAdi, evaM kRtakaM kiMcidanityaM bhaviSyati ghaTAdikaM, kiMcicca nityaM zabdAdIti 7 // arthAt zrotrendriya kA viSaya nahIM hotA, ataH ghar3ekI taraha zabdako bhI azrAvaNa hI honA caahie| yadi zabda ghar3ekI taraha azrAvaNa nahIM hotA to ghar3ekI taraha anitya bhI na ho|' isa taraha zabdake zrAvaNatvadharmakA apakarSa arthAt abhAva dikhAkara khaNDana karanA apakarSasamA jAti hai| 685. dRSTAnta aura sAdhya meM samAnatA honI cAhie, ataH yadi sAdhya varNya arthAt kathana karaneke yogya-siddha karaneke yogya asiddha hai to dRSTAntako bhI asiddha honA cAhie isa taraha 'varNya'kA prasaMga dekara khaNDana karanA varNyasamA jAti hai| yadi dRSTAnta avarNya arthAt siddha karane yogya nahIM hai svayaM prasiddha hai to sAdhyako bhI svayaMsiddha honA cAhie, isa taraha 'apaye kA prasaMga dekara khaNDana karanA avayaMsamA jAti hai| khyApanIya arthAt jisakA kathana karanA hai, jise siddha karanA hai use varNya kahate haiN| jo siddha karaneke yogya na hokara svayaMsiddha hai vaha avarNya hai| sAdhyadharma varNya-asiddha hotA hai tathA dRSTAntadharma avarNya-prasiddha / sAdhyameM avarNyatva arthAt prasiddhatvakA tathA dRSTAntameM varNyatva arthAt asiddhatvakA prasaMga denA varNyasamA-avaya'samA jAtiyAM haiM / prativAdI kahatA hai ki-'zabdameM jaise asiddha kRtakatvAdi dharma haiM vaise ghar3emeM nahIM haiM tathA ghar3emeM jaise prasiddha kRtakatvAdi dharma haiM vaise zabdameM nahIM pAye jAte / sAdhyadharma aura dRSTAntadharmameM to purIpUrI samAnatA honI caahie| para yahAM to ulaTA hI dekhA jA rahA hai; 'kyoMki jaise prasiddha kRtakatvAdidharma ghaDe meM haiM vaise zabdameM nahIM pAye jaate| ghaDeko kumhAra utpanna karanA hai ataH ghaDe meM kumhArase utpanna honArUpa kRtakatva hai jo ki prasiddha hai para zabda to tAlu, oTha Adike vyApArase utpanna hotA hai, ataH usameM tAlvAdi vyApArajanyatvarUpa vilakSaNa hI kRtakatA hai jo ki asiddha hai|' 686. dUsare dharmoM ke vikalpa uThAkara khaNDana karanA vikalpasamA jAti hai| jaise -- koI kRtrima vastu narama dekhI jAtI hai jaise rUIkI zayyA Adi, koI kulhAr3I AdikI taraha kaThina bhI dekhI jAtI hai, usI taraha koI kRtrima vastu anitya ho jaise ghar3A Adi tathA koI nitya bhI ho jAya jaise ki zabda Adi / isa prakAra kRtakavastumeM mRdu kaThina Adi vikalpoMko uThAkara sAdhya meM viparItadharma dikhAnA vikalpasamA jAti hai| 1. "vAvAbhyAM pratyavasthAnaM vAvarNyasame jAtI bhavataH / khyApanIyo varNyaH saadhydhrmH| tadviparyayAdavarNyaH siddho dRSTAntadharmaH / tAveto vaviyoM sAdhyadRSTAntadhauM viparyasyan vAvarNyasame jAtI prayuGkte / " -nyAyaka. puu.18| 2. tAdRk ca ghaTa-A., k.| 3. "dharmAntaravikalpena pratyavasthAnaM vikalpasamA jAtiH"-nyAyaka. pR. 18 / dudhAstavamI viSayasyan aviyatana Page #149 -------------------------------------------------------------------------- ________________ 123 -kA0 31. 690] naiyAyikamatam / 687. sAdhyasAmyApAdanena pratyavasthAnaM sAdhyasamA jaatiH| yadi yathA ghaTastathA zabdaH prAptaM tahi yathA zabdastathA ghaTa iti, zabdazca sAdhya iti ghaTo'pi sAdhyo bhavet, tatazca na sAdhyaH sAdhyasya dRSTAntaH syAt / na cedevaM tathApi vailakSaNyAtsutarAM na dRSTAnta iti / 688. prAptyaprAptivikalpAbhyAM pratyavasthAna prAptyaprAptisame jAtI / yadetatkRtakatvaM sAdhanamupanyastaM tatki prApya sAdhyAM sAdhayatyaprApya vaa| prApya cet, tahi dvayovidyamAnayoreva prAptirbhavati na sabasatoriti / dvayozca sattvAtki kasya sAdhyaM sAdhanaM vaa| aprApya tu sAdhanatvamayuktamatiprasaMgAditi 9-10 689. prasaMgApAdanena pratyavasthAnaM prasaMgasamA jaatiH| yadyanityatve kRtakatvaM sAdhanaM, tavA kRtakatve ki sAdhanaM, tatsAdhane'pi ki sAdhanamiti 11 // 690. pratidRSTAntena pratyavasthAnaM pratidRSTAntasamA jAtiH / anityaH zabdaH prayatnAnantarIya 687. dRSTAntameM sAdhyakI asiddhatvAdi rUpa samAnatAkA prasaMga dekara khaNDana karanA sAdhyasamA jAti hai / yathA 'jaisA ghar3A hai vaisA hI zabda hai' to isakA artha yaha bhI huA ki 'jaisA zabda hai vaisA ghar3A hai' kyoMki samAnatA to dutaraphA ho honI cAhie / cUMki zabda abhI sAdhya-asiddha hai isalie ghar3eko bhI sAdhya honA cAhie / aura jaba ghar3A sAdhya-asiddha ho gayA taba vaha dRSTAnta nahIM raha sakegA, kyoMki dRSTAnta to prasiddha hotA hai, jo svayaM sAdhya-asiddha hai vaha dUsare sAdhyako siddha karaneke lie dRSTAnta nahIM bana sktaa| yadi vaha sAdhya ke samAna asiddha nahIM hai, arthAt sAdhyakI samAnatA usameM nahIM pAyI jAtI, taba aisA vilakSaNa padArtha anvaya dRSTAnta kaise ho sakatA hai ? anvaya daSTAnta to sAdhyake samAnadharmavAlA hI hotA hai| 688. prApti aura aprAptikA prazna uThAkara khaNDana karanA prApti-aprAptisamA jAtiyAM haiN| jaise-yaha kRtakatvasAdhana apane anityatvarUpa sAdhyako prApta karake usase sambandha sthApita karake usakI siddhi karatA hai, athavA binA prApta kiye hI? yadi sambandha rakhakara sAdhyakI siddhi karatA hai; to prApti arthAt sambandha to do vidyamAna-siddha padArthoM meM hI hotA hai, eka maujUda tathA dUsarA gairamaujUda ho to unameM sambandha nahIM ho sakatA / isalie jaba hetu aura sAdhya donoM hI satvidyamAna-siddha haiM taba kauna kisakA sAdhana tathA kauna kisakA sAdhya hogA? eka sAdhana tathA dUsarA sAdhya kyoM hogA ? yA to donoM hI sAdhya hoMge yA donoM hI sAdhana / yadi hetu sAdhyako prApta kiye binA hI usakI siddhi kare, to dhUmahetuko jalarUpa sAdhyakI bhI siddhi karanI caahie| isa taraha isa pakSameM atiprasaMga doSa hotA hai| 689. dRSTAntameM bhI sAdhanako AvazyakatAkA prasaMga dekara khaNDana karanA prasaMgasamA jAti hai / jaise-yadi anitya sAdhyakI siddhike lie kRtakatva rUpa sAdhanakA prayoga kiyA gayA hai to kRtakatvakI siddhike lie kauna-sA sAdhana hogA? usa sAdhanakI siddhike lie bhI anya sAdhanakA prayoga honA caahie| $90. pratidRSTAnta arthAt sAdhyakA abhAva siddha karanevAle dRSTAntakA prasaMga dekara khaNDana karanA pratidRSTAntasamA jAti hai / yathA, 'zabda anitya hai kyoMki vaha prayatna karanepara utpanna hotA 1. "sAdhyasAmyApAdanena pratyavasthAnaM sAdhyasamA jaatirbhvti|" -nyAyaka. pR. 18 / 2. prAptastahi A., k.| 3. "prAptyaprAptivikalpAbhyAM pratyavasthAna prAptyaprAptisame jAtI bhvtH|"-nyaayk. pR.10| 4. ceta dvayovi-pa. 1, 2, bha. 1,2 / 5. "prasaGgApAdanena pratyavasthAnaM prasaGgasamA jaatirbhvti|" -nyAyaka. pR. 18 / 6."pratidRSTAnte pratyavasthAnaM pratidRSTAntasamA jaatiH|"-nyaayk. pR. 18 / Page #150 -------------------------------------------------------------------------- ________________ 124 SaDdarzanasamuccaye [ kA0 31. 691katvAt, ghaTavadityukte jaativaadyaah| yathA ghaTaH prayatnAnantarIyako'nityo dRSTaH, evaM pratidRSTAnta AkAzaM nityamapi prayatnAnantarIyakaM dRSTaM, kUpakhananaprayatnAnantaraM tadupalambhAditi / na cedamanaikAntikatvodbhAvanaM bhaGgyantareNa pratyavasthAnAt 12 / 691. anutpattyA pratyavasthAnamanutpattisamA jaatiH| anutpanne zabdAkhye dharmiNi kRtakatvaM dharmaH ka vartate / tadevaM hetvAbhAvAdasiddhiranityatvasyeti 13 / / 92. sAdharmyasamA vaidhaya'samA vA yA jAtiH pUrvamudAhAri saiva saMzayenopasaMhiyamANA saMzayasamA jAtirbhavati / kiM ghaTasAdhAtkRtakatvAdanityaH zabda uta tadvaidhAdAkAzasAdhAdamUrtatvAnnitya iti 14 / 93. dvitIyapakSotthApanabuddhayA prayujyamAnA saiva sAdhamryasamA vaidhaya'samA , jAtiH prakaraNasamA bhavati / tatraivAnityaH zabdaH kRtakatvAd ghaTavaviti prayoge nityaH zabdaH zrAvaNasvAcchandatvavaditi / uddhAvanaprakArabhedamAtreNa ca jAtinAnAtvaM draSTavyam 15 / hai jaise ki ghar3A' yaha kahanepara jAtivAdI kahatA hai ki-prayatna karanepara to padArthako utpatti bhI hotI hai tathA abhivyakti bhI, ataH yadyapi ghar3A prayatnAnantarIyaka arthAt prayatnakA avinAbhAvI hokara anitya dekhA gayA hai phira bhI nitya AkAzarUpa pratidRSTAnta maujUda hai| kuAM khodane. para gaDDhe meM AkAza nikala AtA hai, ataH jisa taraha prayatnAnantarIyaka honepara bhI AkAza nitya hai usI prakAra zabdako bhI nitya honA caahie|' yadyapi yaha jAti prayatnAnantarIyaka hetumeM vyabhicAra dikhAneke kAraNa anekAntika hetvAbhAsa sarIkhI mAlUma hotI hai| parantu anaikAntika hetvAbhAsameM jahA~ kevala hetukI mAtra vipakSavRtti dikhAI jAtI hai, taba isameM vyabhicArake sthAnako pratidaSTAntake rUpameM upasthita karake pakSame sAdhyAbhAvakA prasaMga diyA jAtA hai| isa taraha paripATImeM bheda honese yaha anaikAntika hetvAbhAsa rUpa nahIM hai| 91. dharmIke utpattike pahale kAraNoMkA abhAva dikhAkara khaNDana karanA anutpattisamA jaise-yadi zabda nAmaka dharmI anatpanna hai to kRtakatva heta kahAM rahegA? arthAta AzrayAsiddha hetvAbhAsa ho jAyegA / jaba hetu hI nahIM rahA taba sAdhyako siddhi kaise hogI? yadi utpattike pahale bhI zabda utpanna arthAt vidyamAna hai to vaha nitya ho jaayegaa| 92. pUrvokta sAdharmyasamA yA vaidhavsamA jAti jaba sAdhya meM sandeha utpanna karane ke lie prayakta hotI hai taba vahI saMzayasamA jAti kahI jAtI hai| jaise 'ghaTake kRtakatvarUpa sAdharmyase zabda anitya hai, athavA AkAzake amUrtatvarUpa sAdharmyase nitya ? athavA 'ghaTake kRtakatvarUpa sAdharmyase zabdako anitya mAnA jAya athavA ghaTake hI amUrtatvarUpa vilakSaNadharmase nitya ?' 93. pUrvokta sAdharmyasamA yA vaidhamyasamA jAti jaba dUsare viruddhapakSako khar3A karanekI dRSTise prayukta hotI hai taba vahI prakaraNasamA kahI jAtI hai| jaise-'zabda anitya hai kyoMki vaha ghar3ekI taraha kRtrima hai' isI prayogameM 'zabda nitya hai kyoMki vaha zrotra indriyake dvArA sunA jAtA hai jaise zabdatva' yaha kahakara zabda nityatva nAmakA eka dUsarA hI pakSa khar3A kara denA prakaraNasamA jAti hai| ina jAtiyoM meM kahaneke DhaMgakI vicitratAke kAraNa hI paraspara bheda hai| 1. na caitadana-bha. 2 / 2. "anutpattyA pratyavasthAnamanutpattisamA jAtirbhavati |"-nyaayk, pR. 11 / 3. "sAdharmyavaidharmyasamA jAtiryA pUrvamudAhRtA saiva saMzayenopakriyamANA saMzayasamA jAtirbhavati / " -nyAyaka. pR. 19 / 4. vA bha. 2 / 5. "dvitIyapakSotthApanabuddhayA prayujyamAnA saiva sAdharmyasamA vaidharmyasamA jAtiH prakaraNasamA bhavati |"-nyaayk. pR.19 / Page #151 -------------------------------------------------------------------------- ________________ -kA. 31. 97 ] naiyAyikamatam / 125 694 traikAlyAnupapatyA hetoH 'pratyavasthAnahetusamA 'jaatiH| hetuH sAdhanaM tatsAdhyAtpUrva pazcAtsaha vA bhavet / yadi pUrvamasati sAdhye tatkasya sAdhanam / atha pazcAtsAdhanaM hi pUrva sAdhyaM tasmizca pUrvasiddhe kiM sAdhanena / atha yugapatsAdhyasAdhane tahi tayoH savyetaragoviSANayoriva sAdhyasAdhanabhAva eva na bhavediti 16 / 695. arthApattyA pratyavasthAnamapattisamA~ jAtiH / yadyanityasAdhAtkRtakatvAdanityaH zabdo'ryAdApadyate, tadA nityasAdhAnnitya iti / asti cAsya nityenAkAzAdinA sAdharmyamamUrtatvamityudbhAvanaprakArabheda evAyamiti 17 / 696. avizeSApAdanena pratyavasthAnamavizeSasamA jaatiH| yadi zabdaghaTayoreko dharmaH kRtakatvamiSyate, tahi samAnadharmayogAttayoravizeSe tadvadeva sarvapadArthAnAmavizeSaH prasajyata iti 18 / 697. upapattyA pratyavasthAnamupapattisamA jAtiH / kRtakatvopapattyA zabdasyAnityatvaM, tadyamartatvopapattyA nityatvamapi kasmAnna bhavatIti pakSadvayopapattyAnadhyavasAyaparyavasAnatvaM vivakSitamityudbhAvanaprakArabheda evAyam 19 / - 694, tInoM kAloMmeM hetukI asiddhi batalAkara khaNDana karanA ahetusamA jAti hai| jaise hetu sAdhyake pahale rahatA hai, yA pIche rahatA hai, yA sAtha rahatA hai ? sAdhyake pahale to ho nahIM sakatA; kyoMki jaba sAdhya hI nahIM hai taba vaha sAdhana kisakA hogA ? yadi pIche rahatA hai to jaba sAdhya pahale hI raha gayA arthAt siddha ho gayA taba sAdhanako AvazyakatA hI kyoM hogI? sAdhana kAlameM sAdhya hI nahIM rahA taba kisakI siddhi kI jAyegI ? yadi sAdhya aura sAdhana sahabhAvI haiM; taba unameM gAyake dAyeM-bAyeM sIMgoMkI taraha paraspara sAdhya-sAdhana bhAva nahIM ho sktaa| usa samaya 'kauna sAdhana hai tathA kauna sAdhya ?" yaha sandeha bhI ho sakatA hai| 695. arthApattise zabdoMkA dUsarA artha phalita karake khaNDana karanA arthApattisamA jAti hai| jaise-yadi anitya ghaTAdi padArthake kRtakatvarUpa sAdhaya'se zabda anitya hotA hai to isakA yaha matalaba arthAt hI nikala jAtA hai ki 'vaha nitya padArthake sAdharmyase nitya bhI hogA, zabdameM nitya AkAzakA amUrtatvarUpa sAdharmya bhI pAyA jAtA hai ataH use nitya honA caahie|' ina jAtiyoMmeM paraspara prAyaH kahaneko zailIkA hI bheda hai| 696. dRSTAnta aura pakSameM avizeSatA arthAt samAnatA dekhakara kisI anya dharmase sabhI padArthoM meM-se avizeSatA batalAkara khaNDana karanA avizeSasamA jAti hai| jaise-yadi zabda aura ghaTameM kRtakatvarUpa eka dharmakI dRSTise avizeSatA hai to sattvarUpa eka dharmako dRSTise sabhI padArthoM meM avizeSatA arthAt samAnatA honI cAhie aura isa taraha sabhI padArthoMko anitya honA caahie| 697. sAdhya tathA sAdhyAbhAva donoMkI upapatti-yukti dikhAkara khaNDana karanA upapattisamA jAti hai / jaise-yadi kRtakatvarUpa yuktise zabdameM anityatA siddha hotI hai to amUrtatvakI upapattise nityatA kyoM nahIM siddha hotI? isa taraha donoM pakSakI yuktiyAM dikhAI jAnese zabdake kisI bhI dharmakA nizcaya nahIM ho skegaa| yaha bhI eka kahanekA hI DhaMga hai| 1. -sthAnaM hetu-A., ka., pa. 1, 2, bha. 1 / 2. "trakAlyAnupapattyA pratyavasthAnamahetusamA jAtirbhavati / " -nyAyaka. pR. 19 / 3. arthopapattyA bha. 2 / 4. "arthApatyA pratyavasthA nAma arthApattisamA jAtirbhavati / " -nyAyaka pR. 19 / 5. "avizeSApAdanena pratyavasthAnamavizeSasamA jAtirbhavati / " -nyAyaka.pU. 19 / 6.-dharmayoravizeSe bha.2 7. "upapattyA pratyavasthAnamupapattisamA jAtirbhavati |"-nyaayk. pU. 19 / Page #152 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 31.998 SS 98. upalabdhyA pratyavasthAnamupalabdhisamA jAtiH / anityaH zabdaH prayatnAnantarIyakatvAdityukte pratyavatiSThate / na khalu prayatnAnantarIyakatvamanityatve sAdhanam / sAdhanaM hi taducyate yena vinA na sAdhyamupalabhyate / upalabhyate ca prayatnAnantarIyakatvena vinApi vidyudAdAvanityatvaM, zabde'pi kvacidvAyuvegabhajyamAnavanaspatyAdijanye tathaiveti 20 / 99. anupalabdhyA pratyavasthAnamanupalabdhisamA jAtiH / tatraiva prayatnAnantarIyakatve tAvupanyaste satyAha jAtivAdI / na' prayatnakAryaH zabdaH prAguccAraNAdastyevAsI, AvaraNayogAtta nopalabhyate / AvaraNAnupalabhye'pyanupalambhAnnAstyevoccAraNAtprAkzabda iti cet na / atra hi yAnupalabdhiH sA svAtmani vartate na vA / vartate cettadA yatrAvaraNe'nupalabdhirvartate, tasyAvaraNasya yathAnupalambhastathAvaraNAnupalabdherapyanupalambhaH syAt / AvaraNAnupalabdhezcAnupalambhAdabhAvo bhavet / tadabhAve cAvaraNopalabdherbhAvo bhavati / tatazca mRdantarirtamUlakolAdivadAvaraNopalabdhikRtameva 126 $ 98. nirdiSTa sAdhana ke abhAva meM sAdhyakI upalabdhi banAkara khaNDana karanA upalabdhisamA jAti hai / jaise - ' zabda anitya hai kyoMki vaha prayatnAnantarIyaka - prayatnakA avinAbhAvI hai, prayatna ke bAda utpanna hotA hai' isa hetukA jAtivAdI isa prakAra khaNDana karatA hai ki - ' prayatnAnantarIyakatva anityatvakA sAdhaka nahIM ho sakatA / sAdhana to use kahate haiM jisake binA sAdhya na ho sake / para bijalI Adi meM prayatnAnantarIyakatvake abhAva meM bhI anityatva dekhA jAtA hai| isI taraha bhISaNa A~dhI Anepara TUTanevAlI vRkSoMkI zAkhAoM AdikI caramarAhaTa bhI prayatnake binA hI dekhI jAtI hai aura vaha anitya 1 99. anupalabdhikI bhI anupalabdhi dikhAkara khaNDana karanA anupalabdhisamA jAti hai / jaise - 'zabda prayatnAnantarIyaka hone se anitya hai' isa anumAnakA prayoga karanepara jAtivAdI kahatA hai ki - ' prayatnAnantarIyaka hoMnese zabdako kArya nahIM kaha sakate, uccAraNarUpa prayatnase to zabdakI abhivyakti hotI hai / uccAraNake pahale bhI zabda vidyamAna hai, AvaraNake kAraNa usakI upalabdhi nahIM hotI / ' anumAnavAdI - yadi AvaraNake kAraNa uccAraNake pahale zabdako upa for nahIM hotI to kamase kama AvaraNakI to upalabdhi avazya honI caahie| jaise yadi kapar3e - se Dha~kI huI cIja nahIM dikhatI to kapar3A to jarUra hI dIkhatA hai| cU~ki zabdakA AvaraNa bhI upalabdha nahIM hotA aura zabda bhI upalabdha nahIM hotA ataH uccAraNake pahale zabda hai hI nahIM, aura isIlie usakI uccAraNase utpatti mAnanI caahie| jAtivAdI - Apa jisa taraha AvaraNakI anupalabdhise AvaraNakA abhAva siddha karate haiM usI taraha AvaraNakI anupalabdhi bhI kahA~ upalabdha hotI hai ? arthAt vaha bhI to anupalabdha hI hai ataH AvaraNAnupabdhikI anupalabdhi honese AvaraNAnupalabdhikA abhAva hokara AvaraNakA sadbhAva hI siddha hotA hai / aura AvaraNakA sadbhAva honese uccAraNake pahale zabdakA sadbhAva siddha ho hI jAtA hai / hama jo AvaraNAnupalabdhikI anupalabdhi kaha rahe haiM tathA Apa jo AvaraNakI anupalabdhi kaha rahe haiM ve anupalabdhiyAM svarUpasat haiM; yA nahIM ? yadi haiM; to jisa prakAra AvaraNaviSayaka anupalabdhike svarUpasat honese Apa AvaraNakA abhAva siddha karate ho usI taraha AvaraNAnupalabdhiviSayaka anupalabdhi bhI svarUpasat hokara AvaraNAnupabdhikA abhAva siddha kregii| isa taraha AvaraNApalabdhikA abhAva honepara AvaraNopalabdhikA sadbhAva hI ho jAtA hai / ataH jaise miTTose 1. " upalabdhyA pratyavasthAnamupalabdhisamA jAtirbhavati / " - nyAyaka pR. 20 / 2. "anupalabdhyA pratyavasthAnamanupalabdhisamA jAtirbhavati / " nyAyaka. pR. 20 / 3. prayatnAnantarIyakaH kAryaH A. ka. 4. mUlakalI kAdi mA. / Page #153 -------------------------------------------------------------------------- ________________ -kA0 31.6101] naiyAyikamatam / zabdasya prAguccAraNAvagrahaNam / athAnupalabdhiH svAtmani na vartate cet, tahanupalabdhiH svarUpeNApi nAsti / tathApyanapalabdherabhAva upalabdhirUpastato'pi zabdasya prAgaccAraNAdapyastitvaM syAditi / dvedhApi prayatnakAryatvAbhAvAnnityaH zabda iti 21 / 100. sAdhyadharmanityAnityavikalpena zabdasya nityatvApAdanaM nityasamA jaatiH| anityaH zabda iti pratijJAte jAtivAdI viklpyti| yeyamanityatA zabdasyocyate sA kimanityA nityA veti / yadyanityA tadiyamavazyamapAyinItyanityatAyAH apAyAnnityaH shbdH| athAnityatA nityaiva tathApi dharmasya nityatvAttasya ca nirAzrayasyAnupapattestavAzrayabhUtaH zabdo'pi nitya eva syAt, tasyAnityatve taddharmasya nitytvaayogaat| ityubhayathApi nityaH zabda iti 22 / 6101. evaM sarvabhAvAnAmanityatvopapAdanena pratyavasthAnamanityasamA jAtiH / ghaTasAdharmyamanityatvena zabdasyAstIti tasyAnityatvaM yadi pratipAdyate, tadA ghaTena sarvapadArthAnAmastyeva kimapi sAvaya'miti teSAmapyanityatvaM syAt / atha padArthAntarANAM tathAbhAve'pi nAnityatvaM tahi zabdasyApi tanmA bhUditi, anityatvamAtropapAvanapUrvakavizeSodbhAvanAdavizeSasamAto bhinneyaM jAtiH 23 / DhaMkI huI vRkSako jar3a yA jamInameM gar3I huI kola AdikI miTTIrUpa AvaraNake kAraNa anupalabdhi hai usI taraha uccAraNase pahale zabdakI bhI AvaraNake kAraNa hI anupalabdhi hai| yadi anupalabdhi svarUpasat nahIM hai arthAt anupalabdhi nahIM hai, to AvaraNakI anupalabdhi na honese AvaraNakI upalabdhi hI phalita hotI hai / taba bhI uccAraNase pahale zabdakA astitva hI siddha hotA hai| isa taraha donoM hI prakArase zabda prayatnakA kArya nahIM ho sakatA ataH use nitya hI mAnanA caahie| $100. sAdhyameM nitya anitya vikalpa karake usameM nityatvakA ApAdana karanA nityasamA jAti hai| jaise-zabda anitya hai' isa pratijJAmeM jAtivAdo vikalpa karatA hai ki-'Apane jo yaha zabdako anityatA kahI hai vaha anitya hai yA nitya ? yadi anityatA anitya hai; taba yaha avazya hI naSTa hogI, ataH anityatAke naSTa honepara to zabda nitya hI ho jaayegaa| yadi anityatA nitya hai; zabdameM sadA rahatI hai| taba dharmake nitya honese usake AzrayabhUta zabdako bhI nitya hI honA cAhie, kyoMki dharma nirAzraya raha hI nahIM sakatA ataH nitya dharmakA Azraya bhI nitya hI honA caahie| yadi AzrayabhUta zabda anitya hai, to usameM rahanevAlA anityatvadharma nitya kaise ho sakatA hai ? isa taraha donoM hI vikalpoMmeM zabdameM nityatA hI siddha hotI hai| 101. eka padArthako anityatA dekhakara sabhI padArthoMmeM anityatAko siddhi karake dUSaNa denA anityasamA jAti hai| jaise-'yadi zabdameM anityatva rUpase ghaTakI sadRzatA pAyI jAtI hai isalie vaha anitya hai taba ghaTake sAtha sabhI padArthoM kI bhI to kisI na kisI rUpameM ( sadrUpameM ) samAnatA hai hI isalie sabhI padArthoM meM ghar3ekI taraha anityatA honI caahie| yadi anya saba padArthoM meM ghaTakI sadrUpase samAnatA honepara bhI anityatA nahIM mAnate taba zabdameM bhI anityatA nahIM mAnanI caahie| avizeSasamA jAtimeM to jisa kisI bhI dharmakI apekSAse saba padArthoM meM samAnatAkA prasaMga diyA jAtA hai parantu anityasamA jAtimeM kevala anityarUpa vizeSa dharmase hI saba padArthoM meM samAnatA dikhAI jAtI hai| 1. "sAdhyamanityatvavikalpena zabdanityatvApAdanaM nityasamA jAtirbhavati / " -nyAyaka. pR. 20 / 2. "sarvabhAvAnityatvopapAdanena pratyavasthAnamanityasamA jAtibhavati / " -nyAyaka. pR. 21 / 3.-mityeteSAma-bha.2 / Page #154 -------------------------------------------------------------------------- ________________ 128 SaDdarzanasamuccaye [ kA0 31. 6 102 - 102. prayatnakAryanAnAtvopanyAsena pratyavasthAnaM kAryasamA jaatiH| anityaH zabdaH prayatnAntarIyakatvAdityukte jAtivAdyAha / prayatnasya dvairUpyaM dRSTam / kiMcidasadeva tena janyate yathA ghaTAdikam / kicicca sadevAvaraNavyudAsAdinAbhivyajyate yathA mRvantaritamUlakolakAdi garbhagata. putrAdi vA / evaM prayatnakAryanAnAtvAdeSa zabdaH prayatnena vyajyate janyate veti saMzaya iti / saMzayApAdanaprakArabhedAcca saMzayasamAtaH kAryasamA jAtibhidyate 28 / .5 103. tadevamubhAvanaviSayavikalpabhedena jAtInAmAnantye'pyasaMkIrNodAharaNavivakSayA caturvizatirjAtibhedA ete prdrshitaaH| $ 104. pratisamAdhAnaM tu sarvajAtInAM pkssdhrmtvaadynumaanlkssnnpriikssaalkssnnmev| na hyaviplutalakSaNe hetAvevaMprAyAH pAMzupAtAH prabhavanti / kRtakatvaprayatnAnantarIyakatvayozca dRDhakRtapratibandhAta nAvaraNAdikRtaM zabdAnupalambhanamapi tvanityatvakRtameva / jAtipayoge ca parega kRte sampaguttarameva vaktavyam, na tu pratIpaM jAtyuttaraireva pratyavastheyemAsamaJjasyaprasaMgAditi // 31 // $102. prayatna ke utpatti abhivyakti Adi aneka kAryoMko dikhAkara khaNDana karanA kAryasamA jAti hai| jaise 'zabda prayatnAnantarIyaka honese anitya hai' isa anumAnakA prayoga karanepara jAtivAdI kahatA hai ki 'prayatna do prakArakA hotA hai| eka prayatna asat padArthako utpanna karatA hai jaise ghaDeko utpanna karanevAlA kumhArakA prayatna / dUsare prayatnase vidyamAna padArthakA AvaraNa haTAkara abhivyakti prakaTatA kI jAtI hai jaise jamIna khodakara jar3a yA gar3I huI kIlakA prakaTa kiyA jAnA, athavA garbhagata putrAdikA prakaTa honaa|' isI prakAra jaba prayatnake aneka kArya hote haiM taba sandeha ho sakatA hai ki 'yaha zabda uccAraNAdi prayatnase utpanna hotA hai yA prakaTa hotA hai ?' saMzaya utpanna karaneke prakArameM bheda honese yaha saMzayasamA jAtise bhinna hai| ' 103. yadyapi udbhAvanake prakAroM tathA viSayoMmeM bheda honese jAtiyoMke ananta bheda ho sakate haiM phira bhI asaMkIrNa arthAt parasparameM antarbhUta nahIM honevAle udAharaNoMkI apekSAse jAtiyoMke ye caubIsa bheda dikhAye gaye haiN| 6104. ina saba jAtiyoMkA samAdhAna isa prakAra karanA cAhie-jaba mUla anumAna hetumeM pakSadharmatva Adi paMcarUpa vidyamAna haiM taba anya kisI sAdharmya yA vaidharmya dRSTAntake upasthita karane mAtrase usakI vyAptikA khaNDana nahIM kiyA jA sktaa| sacce avinAbhAvI hetukI A~khoMmeM isa tarahakI jAti prayogarUpI dhUla nahIM jhoMkI jA sktii| jaba kRtakatva yA prayatnAnantarIyakatvakA kAryatvake sAtha nirdoSa dRr3ha sambandha maujUda hai taba zabdakI uccAraNase pahale anupalandhi AvaraNake kAraNa nahIM hai kintu zabdakA abhAva hI usameM kAraNa hai| ataH zabda anitya hI hai| jaba prativAdI jAtikA prayoga kare taba usakA khaNDana samyak uttara dekara hI karanA caahie| yadi jAtivAdIkA khaNDana jAtyuttarase hI kiyA jAve; taba to mithyAdUSaNoMkI paramparA honese zAstrArtha to bhAMr3oMkA tamAzA jaisA ho jaaygaa| aura isa taraha bar3I gar3agar3I utpanna ho jaayegii| ataH jAtivAdIkA khaNDana samyak sayuktika uttarase hI karanA cAhie // 31 // 1. "prayatnakAryanAnAtvopanyAsena pratyavasthAnaM kAryasamA jAtirbhavati |"-nyaayk. pR. 21 / 2. yathA mUlakolAdi bha. 2 / 3. tadevodbhA-bha. 2 / "tadevamudbhAvanaviSayavikalpabhedena jAtInAmAnantye'pi asaGkIrNodAharaNavivakSayA caturvizatirjAtibhedAH prdrshitaaH| pratisamAdhAnaM tu sarvajAtInAM pakSadharmatvAdyanumAnalakSaNe hetAvevamprAyAH pazupAtA bhavanti / " -nyAyaka, pR.11| 4. "jAtiprayoge ca pareNa kRte samyaguttaraM vaktavyam / pratipajjAtyuttareNaiva pratyavastheyamAsamajasyaprasaGgAditi |"-nyaayk. pR. 2) / 5. -yamasamaMjasasyapra-bha. 2 / Page #155 -------------------------------------------------------------------------- ________________ - kA0 32. 6107 ] $ 105. atha nigrahasthAnamAha / naiyAyikamatam / 'nigrahasthAnamAkhyAtaM paro yena nigRhyate / pratijJAhAnisaMnyAsavirodhAdivibhedataH // 32 // $ 106. vyAkhyA - yena kenacitpratijJAhAnyAdyuparodhena paro vipakSo nigRhyate, paravAdI, vacananigrahe pAtyate tanigrahasthAnam / parAjayastasya sthAnamAzrayaH kAraNamityarthaH / AkhyAtaM kathi tam / kuto nAmabhedata ityAha- 'pratijJAhAnItyAdi' / hAnistyAgaH; saMnyAso'pehnavanaM virodho toviruddhatA, teSAM dvandve hAnisaMnyAsavirodhAH / tataH pratijJAzabdenetthaM sambandhaH, pratijJAyAH pakSasya hAni saMnyAsavirodhAH pratijJAhAnisaMnyAsa virodhAste AdiryeSAM te pratijJAhAni saMnyAsa virodhAdayaH, Adizabdena zeSAnapi bhedAnparAmRzati teSAM vibhedato viziSTa bhedataH, yena pratijJAhAnyAdidUSaNajAlena paro nigRhyate, tannigrahasthAnamityarthaH / " 129 $ 107. nigrahasthAnaM ca sAmAnyato dvividhaM vipratipattirapratipatti / tatra vipratipattiH sAdhanAbhAse sAghanabuddhiH dUSaNAbhAse ca dUSaNabuddhiH / apratipattistu sAdhanasye dUSaNaM dUSaNasya cAnuddharaNam / dvidhA hi vAdI parAjIyate / yathA-- kartavyamapratipadyamAno viparItaM $ 105. aba nigrahasthAnakA kathana karate haiM jina zAstrArthaMke niyamoMse prativAdI parAjita hotA hai unheM nigrahasthAna kahate haiM / yaha pratijJAhAni, pratijJAsaMnyAsa, pratijJAvirodha Adike bhedase 22 prakArakA hai // 32 // 1 106. jisa kisI pratijJAhAni Adike kAraNa para-vipakSa nigRhIta hotA hai, prativAdI parAjaya meM DAla diyA jAtA hai use nigrahasthAna kahate haiM / nigrahasthAna arthAt parAjayakA kAraNa / hAni-tyAga, saMnyAsa- lopa, virodha- hetuse pratijJAkA ulaTA honA / inakA dvandva samAsa karake pratijJA zabdase samAsa karanepara pratijJAhAni, pratijJAsaMnyAsa tathA pratijJAvirodha phalita hote haiN| Adi zabdase anya hetvantara Adi nigrahasthAnoMkA grahaNa kara lenA caahie| ina saba vizeSa arthAt viziSTa bhedavAle pratijJAhAni AdirUpa dUSaNa jAlameM pha~sakara vAdI yA prativAdI parAjita ho hai| $ 107. nigrahasthAna sAmAnyase do bhAgoM meM bAMTe jA sakate haiM -1 vipratipatti mUlaka tathA dUsare apratipattimUlaka / vipratipatti-viruddha yA kutsita pratipatti-ulaTI samajha - sAdhanAbhAsako * sAdhana mAnanA tathA dUSaNAbhAsako dUSaNa samajha lenA / apratipatti- pratipatti-samajhakA abhAva nAsamajhI- jo karanA cAhie usakA jJAna na honA / vAdIke dvArA pratipAdita sAdhanameM doSa nahIM de sakanA tathA vAdIke dvArA kiye gaye khaNDanakA uttara nahIM de pAnA / vAdiyoM ko parAjaya do hI prakArase hotA hai - yA to ve kartavya arthAt sAdhana meM doSa deneke DhaMgake tathA dUSaNake uddhAra karane kI 1. "nigrahaH parAjayastasya sthAnamAzrayaH kAraNamityarthaH / " -nyAyama. prame pR. 190 / 2. pahnavaM vi - A. / 3 - mRzyati bha 24 "vipratipattirapratipattizca nigrahasthAnam // " nyAyasU. 1 / 3 / 19 / 5. " viparItA vA kutsitA vA pratipattivipratipattiH, vipratipadyamAnaH parAjayaM prApnoti nigrahasthAnaM khalu parAjayaprAptiH / apratipattistvArambhaviSaye'pyaprArambha = pareNa sthApitaM vA na pratiSedhati / pratiSedhaM vA noddharati / " nyAyamA 1 / 2 / 19 / 6. sya dUSa - bha. 2 / 7. "Arambhasya viSayaH sAdhanasya jJApanaM dUSaNasyoddharaNaM tayorakaraNamapratipattiH / dvidhA hi vAdI parAjIyate yathA vaktavyamapratipadyamAno viparItaM vA pratipadyamAna iti / " nyAyaka. pR. 22 / 17 Page #156 -------------------------------------------------------------------------- ________________ 130 SaDdarzanasamuccaye [kA0 32. $ 108 - vA pratipadyamAna iti vipratipattyapratipattibhedAcca dvAviMzatinigrahasthAnAni bhavanti / tadyathApratijJAhAniH pratijJAntaraM pratijJAvirodhaH pratijJAsaMnyAsaH hetvantaram arthAntaraM nirarthakam avijJAtArtham apArthakam aprAptakAlaM nyUnam adhikaM punaruktam ananubhASaNam ajJAnam apratibhA vikSepaH matAnujJA paryanuyojyopekSaNaM niranuyojyAnuyogaH apasiddhAntaH hetvAbhAsAzca / atrApyananubhASaNamajJAnamapratibhA vikSepaH paryanuyojyopekSaNamityapratipattiprakArAH, zeSAzca viprtipttibhedaaH|| 108. tatra hetAvanaikAntikIkRte pratidRSTAntadharma svadRSTAnte'bhyupagacchataH pratijJAhAnirnAma nigrahasthAnaM bhavati / anityaH zabda aindriyakatvAdghaTavaditi sAdhanaM vAdI vadan pareNa sAmAnyamaindriyakamapi nityaM dRSTamiti hetAvanaikAntikIkRte yadyevaM brUyAtsAmAnyavaghaTo'pi nityo bhavatviti sa evaM bruvANaH zabdAnityatvapratijJAM jahyAt / zabdo'pi nitya eva syAt / tataH pratijJAhAnyA parAjIyate / 6109. pratijJAtArthapratiSedhe pareNa kRte tatraiva miNi dharmAntaraM sAdhanIyamabhidadhataH pratiprakriyAko hI na samajheM, athavA samajheM bho to viparIta samajheM arthAt sAdhanako sAdhanAbhAsa aura dUSaNako dUSaNAbhAsa smjheN| tAtparya yaha ki viruddha samajha tathA asamajha rUpa vipratipatti aura apratipattike hI zAkhA-prazAkhA rUpa bAIsa nigrahasthAna ho jAte haiM-1 pratijJAhAni, 2 pratijJAntara, 3 pratijJAvirodha, 4 pratijJAsaMnyAsa, 5 hetvantara, 6 arthAntara, 7 nirarthaka, 8 avijJAtArtha, 9 apArthaka, 10 aprAptakAla, 11 nyUna, 12 adhika, 13 punarukta, 14 ananubhASaNa, 15 ajJAna, 16 apratibhA, 17 vikSepa, 18 matAnujJA, 19 paryanuyojyopekSaNa, 20 niranuyojyAnuyoga, 21 apasiddhAnta, 22 hetvaabhaas| inameM ananubhASaNa, ajJAna, apratibhA, vikSepa aura paryanuyojyopekSaNa ye pA~ca apratipattimUlaka haiM tathA zeSa nigrahasthAna vipratipattike prakAra haiN| . 108. prativAdoke dvArA hetuko vyabhicArI batAye jAnepara pravirodhI dRSTAnta yA pakSake dharmako apane dRSTAnta yA pakSameM svIkAra kara lenA pratijJAhAni nAmakA nigrahasthAna hai| jaisevAdIne kahA 'zabda anitya hai kyoMki vaha indriyakA viSaya hai' prativAdIne "yenendriyeNa yadartho gRhyate tena tanniSThA jAtistadabhAvazca gRhyate'-jisa indriyase jo padArtha gRhIta hotA hai usI indriyase usameM rahanevAlI jAti tathA usake bhAvakA bhI jJAna ho jAtA hai" isa niyamake anusAra ghaTatvanAmaka nitya jAtiko aindriyaka mAnakara vAdIke hetumeM vyabhicAra dikhAyA ki-'ghaTatva sAmAnya aindriyaka-indriyakA viSaya hokara bhI nitya hai' isa prakAra hetumeM anekAntika doSa Anepara vAdI yadi apanI hAra na mAnakara sabhAmeM kahe ki-'acchA ghar3A bhI nitya ho jAya' vAdIne isa prakAra pratidRSTAntarUpa nityatva ghaTatvake dharmako svadaSTAnta ghar3e meM svIkAra karake apano 'zabda anitya hai' isa pratijJAko hI tor3a diyaa| kyoMki dRSTAntameM nityatA mAna lenese zabdameM bhI nityatA mAnanI hI pdd'egii| isa prakAra pratijJAko tor3a denese vAdI parAjita ho jAtA hai / 6109. pratijJAke khaNDita honepara usa pratijJAko siddhike lie usI dharmImeM anya dharmako 1. -bhAsazca pa. 1, 2, bha. 1, 2 / 2. "pratijJAhAniH pratijJAntaraM pratijJAvirodhaH pratijJAsaMnyAso hetvantaramarthAntaraM nirarthakamavijJAtArthamapArthakamaprAptakAlaM nyUnamadhikaM punaruktamananubhASaNamajJAnamapratibhA vikSepo matAnujJA paryanuyojyopekSaNaM niranuyojyAnuyogo'pasiddhAnto hetvAbhAsAzca nigrahasthAnAni / ' nyAyasU. 5 / / / 3. "tatra ananubhASaNamajJAnamapratibhA vikSepo matAnajJA paryanuyojyopekSaNamityapratipattinigrahasthAnaM zeSasta vipratipattiriti / " -nyAyabhA. 1 / / 20 / 4. "pratidRSTAntadharmAbhyanujJA svadRSTAnte pratijJAhAniH ||"-nyaaysuu. paa2|2| Page #157 -------------------------------------------------------------------------- ________________ -kA0 32.6 112] naiyAyikamatam / 131 jJAntaraM 'nAma nigrahasthAnaM bhavati / anityaH zabda aindriyakatvAdityukte tathaiva sAmAnyena vyabhicAre nodite yadi yAdyuktaM yatsAmAnyamaindriyakaM nityaM taddhi sarvagatamasarvagatastu zabda iti / so'yamanityaH zabda iti pUrvapratijJAtaH pratijJAntaramasarvagataH zabda iti pratijAnAnaH pratijJAntaraNa nigRhIto bhavati 2 / $110. pratijJAhetvovirodhaH "pratijJAvirodho nAma nigrahasthAnaM bhavati / guNavyatirikta dravyaM rUpAdibhyo'rthAntarasyAnupalabdheriti so'yaM prtijnyaahetvovirodhH| yadi hi guNavyatiriktaM dravyaM na tahi ruupaadibhyo'rthaantrsyaanuplbdhiH| atha rUpAdibhyo'rthAntarasyAnupalabdhiH, kathaM guNavyatiriktaM dravyamiti / tadayaM pratijJAviruddhAbhidhAnAtparAjIyate 3 / 6111. pakSasAdhane pareNa dUSite taduddharaNAzaktyA pratijJAmeva nilavAnasya pratijJAsaMnyAso nAma nigrahasthAnaM bhavati / anityaH zabda aindriyakavAdityukte tathaiva sAmAnyenAnaikAntikatAyAmudbhAvitAyAM yadi brUyAtka evamAha anityaH zabda iti pratijJAsaMnyAsAtparAjito bhavati 4 / 6112. avizeSAbhihite hetau pratiSiddhe tadvizeSaNamabhidadhato hetvantaraM nAma nigrahasthAnaM sAdhya banAkara eka nayI ho pratijJA karanA pratijJAntara nAmakA nigrahasthAna hai| jaise-'zabda anitya hai kyoMki vaha indriya grAhya hai' isa pakSako pahale kI taraha ghaTatva sAmAnyase vyabhicAra dikhAkara khaNDita kiye jAnepara yadi vAdo kahe ki bhale hI sAmAnya aindriyaka honeke kAraNa nitya ho para vaha to sarvagata hai, kintu zabda to ghar3eke samAna asarvagata honese anitya hI hogA' isa prakAra yaha vAdI apanI pahalI anityatva pratijJAko siddha karaneke lie eka nayI hI 'zabda asarvagata hai' yaha pratijJA karatA hai| para isa nayI pratijJAse na to pUrvokta vyabhicArakA parihAra hI ho pAtA hai aura na pUrva pratijJAkI siddhi hI hotI hai| pratijJAse pratijJAkI siddhi nahIM hotI, pratijJAkI siddhike lie to avinAbhAvI hetukA prayoga karanA caahie| isa taraha pratijJAntara karanevAle vAdIkI parAjaya hotI hai| 6.110. pratijJA aura hetukA virodha honA pratijJAvirodha hai| jaise-'guNa dravyase bhinna hai kyoMki vaha dravyase judA nahIM mAlUma hotA' isa taraha guNa yadi dravyase judA nahIM mAlUma hotA taba dravya aura guNameM bhinnatA kaise ho sakatI hai ? isase to abhinnatA hI siddha hotI hai| isa taraha pratijJAke virodhI hetuko upasthita karaneke kAraNa vAdI parAjita hotA hai| 6111. prativAdIke dvArA pakSakA khaNDana kiye jAnepara dUSaNoMkA parihAra kara apane pakSake uddhArakI AzA na rahanepara pratijJAkA hI lopa kara denA pratijJAsaMnyAsa nAmakA nigrahasthAna hai| jaise-'zabda aindriyaka honese anitya hai' isI pratijJAmeM pahaleko taraha ghaTatvasAmAnyase vyabhicAra diye jAnepara vyabhicArakA parihAra karane meM apaneko asamartha pAkara yadi vAdI kahe ki 'maiMne zabdako anitya kaba kahA hai' to usakI pratijJAkA saMnyAsa lopa karaneke kAraNa parAjaya ho jaayegii| 112. pUrva hetuke khaNDita ho jAnepara doSakA kAraNa karaneke lie usameM koI vizeSaNa jor3a denA hetvantara nAmakA nigrahasthAna hai| jaise 'zabda aindriyaka honese anitya hai' isI prayogameM 1. "pratijJAtArthapratiSedhe dharmavikalpAttadarthanirdezaH pratijJAntaram ||"-nyaaysuu. 5 / 2 / 3 / 2. -cAreNa no-bha. 2 / 3. brUyAdayuktaM yatsA-pa. 1, 2,1 / ayAdayuktaM yasmAtsA-bha. 2 / 4.-ndriyaM nityaM bha. 2 / 5. "pratijJAhetvovirodhaH pratijJAvirodhaH // " nyAyasU. 5 / 6. "pakSapratiSedhe pratijJAtArthApanayanaM pratijJAsaMnyAsaH // " nyAyasU. 5 / 2 / 2 / 7. avizeSokte hetau pratiSiddhe vizeSamicchato hetvantaram ||"-nyaaysuu. 5 / 2 / / Page #158 -------------------------------------------------------------------------- ________________ 132 SaDdarzanasamuccaye [kA0 32. 6 113bhavati / tasminneva prayoga tathaiva sAmAnyasya vyabhicAreNa dUSite jAtimatve satItyAdi vizeSaNamupAdAno hetvantareNa nigRhIto bhavati 5 / 113. prakRtAdarthAdanyo'rtho'rthAntaraM tadanaupAyikamabhidadhato'rthAntaraM' nAma nigrahasthAnaM bhanati / anityaH zabdaH kRtakatvAditi hetuH / heturiti ca hinoterdhAtostupratyaye kRdantaM padam / padaM ca nAmAkhyAtopasarganipAtabhedAccaturvidhamita prastutya nAmAdIni vyAcakSANaH prakRtAnupayoginArthAntareNa nigRhyata iti / 114. abhidheyarahitavarNAnupUrvIprayogamAtraM nirarthaka nAma nigrahasthAnaM bhavati / anityaH zabdaH kacaTatapAnAM gajaDadabatvAta ghajhaDhadhabhavadityetadapi sarvathArthazUnyatvAnnigrahAya bhavati sAdhyAnupayogAdvA / $ 115. yatsAdhanavAkyaM dUSaNaM vA kiMcitrirabhihitamapi parSa prativAdibhyAM boddha na zakyate, tat kliSTazabdamaprasiddhaprayogamatihrasvoccAritamityevaMprakAramavijJAtArtha' nAma nigrahasthAnaM bhavati / asAmarthyasaMvaraNaprakAro hyayamiti nigRhyate 8 / sAmAnyase vyabhicAra Anepara doSa parihArake lie 'jAtimattve sati--sAmAnyavAlA honepara' isa vizeSaNako jor3a denA hetvantara nAmakA nigrahasthAna hai| 'jAtimattve sati' vizeSaNa denese ghaTatvasAmAnyake vyabhicArakA vAraNa ho jAtA hai kyoMki sAmAnya svayaM sAmAnyavAlA nahIM hotaa| 113. prakRta viSayase sambandha na rakhanevAlI sAdhyasiddhi meM anupayogI aNDa-baNDa asambaddha bAteM karanA arthAntara nAmakA nigrahasthAna hai| jaise 'zabda kRtrima honese anitya hai', hetu hidhAtuse kRdantameM tu pratyaya karane para siddha honevAlA pada hai| pada nAma AkhyAta upasarga tathA nipAtake bhedase cAra prakArakA hai| aura phira nAma AdikA vyAkhyAna zurU kara diyA jAtA hai, isa taraha sAdhyasiddhimeM anupayogI bAteM karanevAlekA arthAntara honese nigraha-parAjaya hotA hai| 6114. artharahita mAtra varNoMkA uccAraNa karane laganA nirarthaka nAmakA nigrahasthAna hai| jaise 'zabda anitya hai kyoMki ka ca Ta ta pa kA ga ja Da da ba hai jaise jha bha Dha dha bh|' yahA~- yaha vicAranA cAhie ki-'yaha varNoccAraNa sAdhyakI siddhi meM anupayogI honese nigrahasthAna hai athavA bilakula arthazUnya honese ? varNoccAraNa sarvathA arthazUnyatA to nahIM kahA jA sakatA; kyoMki baccoMko raTAne ke lie varNoccAraNakA artha 'anukaraNa karake ThIka usI taraha ghokhanA' ho sakatA hai| sAdhyasiddhi meM anupayogI honese to isakA arthAntara nAmake nigrahasthAnameM antarbhAva ho jAnA caahie|' isakA samAdhAna isa prakAra kiyA gayA hai ki-arthAntara nigrahasthAnameM prakRtAnupayogI kucha bhI pada, vAkya yA zloka kahe jA sakate haiM, para nirarthakameM kevala arthazanya varNoccAraNa ho vivakSita hai| 6115. aise sAdhana yA dUSaNa vAkyakA prayoga karanA, jise tIna bAra uccAraNa karanepara na to prativAdI hI samajhe aura na sabhAmeM upasthita sabhApati Adi hI, vaha avijJAtArtha nAmakA nigrahasthAna hai| apanI asAmarthyako DhaMkaneke lie atyanta kliSTa zabdoMkA uccAraNa, aprasiddhapadoMkA prayoga, bahuta dhIre kahanA Adi anekoM prakAra avijJAtArthameM hI antarbhUta haiN| 1. -darthAdarthAntaraM tadanau-pa. 1, 2, bha. 1, 2 / 2. "prakRtAdarthAdapratisaMbaddhArthamarthAntaram // " -nyAyasU. 5 / / / 3. "varNakramanirdezavad nirarthakam // " -nyAyasU. ||raa| 4. pariSatprativAdimyAM trirabhihitamapyavijJAtamavijJAtArtham ||"-nyaaysuu. 5 / 2 / 9 / Page #159 -------------------------------------------------------------------------- ________________ -kA0 32.6 120 ] naiyAyikamatam / 133 6116. pUrvAparAsaMgatapadasamUhaprayogAvapratiSThitavAkyArthamapArthaka' nAma nigrahasthAnaM bhavati / yathA daza dADimAni SaDapUpAH kuNDamajAjinaM palalapiNDa ityAdi 9 / / 117. pratijJAhetUbAharaNopanayanigamanavacanakramamullaMghyAvayavaviparyAsena prayujyamAnamanumAnavAkyamaprAptakAlaM' nAma nigrahasthAnaM bhavati svapratipattivatparapratipattejanane parArthAnumAnakramasyApagamAt 10 / 6118. paJcAvayave vAkye prayoktavye tadanyatamenApyavayavena honaM prayuJjAnasya nyUnaM nAma nigrahasthAnaM bhavati / pratijJAdInAM paJcAnAmapi parapratipattijanmanyupayogAditi 11 / / 6119. ekenaiva hetunovAharaNena vA pratipAdite'rthe hetvantaramuvAharaNAntaraM vA vadato'dhikaM nAma nigrahasthAnaM bhavati, niSprayojanAbhidhAnAt 12 / 6120. zabdArthayoH punarvacanaM punaruktaM nAma nigrahasthAnaM bhavati, anytraanuvaadaat| zabdapunaruktaM nAma, yatra sa eva zabda: punaruccAryate, yathAnityaH zabdo'nityaH zabda iti / arthapunaruktaM tu, yatra so'rthaHprathamamanyena zabdenoccAryate punazca paryAyAntareNocyate, yathAnityaH zabdo vinAzI dhvaniriti / anuvAde tu paunaruktyaM na doSo, yathA hetUpadezena pratijJAyAH punarvacanaM nigamanamiti 13 / -6116. jinakA koI pUrvApara sambandha nahIM hai aise asaMgata padoMkA prayoga karane ke kAraNa vAkyArthako apratiSThita sambandhazUnya kara denA apArthaka nAmakA nigrahasthAna hai / jaise 'dasa anAra, chaha puye, kuNDa, bakarekA camar3A, mAMsakA piNDa aadi'| 117. pratijJA, hetu, udAharaNa, upanaya aura nigamana ina pAMca avayavoMkA kramarahita (besilasile) prayoga karanA aprAptakAla nAmakA nigrahasthAna hai| anumAnameM pratijJAdikA krama (silasilA) bigar3a jAnepara na to unase apanI hI samajhameM kucha A sakatA hai aura na unase dUsarA hI kucha samajha sakatA hai arthAt unase na to svArthAnumAna hI ho sakegA aura na parArthAnumAna hii| 118. anumAnameM pratijJA Adi pAMca avayavoMke prayogakA niyama hai, para yadi kisI bhI avayavase hIna anumAnakA prayoga kiyA jAya to nyUna nAmakA nigrahasthAna hotA hai / kyoMki pratijJAdi pAMcoM hI avayava parakA jJAna karAne meM samAnarUpase upayogI hote haiM / 119. eka hI hetu aura udAharaNase sAdhyakI siddhi ho jAtI hai, phira bhI do yA adhika hetu aura udAharaNoMkA prayoga karanA adhika nAmakA nigrahasthAna hai| prayojanake binA hI yadi isa taraha hetu aura udAharaNoMke kahanekA silasilA jArI rakhA jAya taba to niSprayojana vAda bar3ha jaaygaa| 6120. anuvAdake sivAya zabda aura arthakA punaH dubArA kathana karanA punarukta nigrahasthAna hai| usI zabdakA bAra-bAra uccAraNa karanA zabda punarukta hai| jaise 'zabda anitya hai, zabda anitya hai|' aadi| jahAM artha to vahI ho para usakA bhinna-bhinna paryAyavAcI zabdoM-dvArA dabArA kathana karanA arthapunarukta hai| jaise, pahale kahanA ki 'zabda anitya hai', phira kahanA ki 'dhvani vinAzo hai'| anuvAdameM punaruktiko doSa nahIM mAnate; kyoMki anuvAdakA artha hI hai ki anupazcAt phirase vAda-kahanA / jaise hetukA dubArA kathana karake pratijJAkA dubArA kahanA nigamana hai / nigamanameM pratijJAkA anuvAda-punaH kathana hI to hotA hai| 1. "paurvAparyAyogAdapratisaMbaddhArthamapArthakam // " -nyAyasU. 5 / 2 / 10 / 2. "avayavaviparyAsavacanamaprAptakAlam ||"-nyaaysuu. 5 / 2 / 11 / 3. -syAnupagamAt bha. 2 / 4. "hInamanyatamenApyavayavena nyUnam ||"-nyaaysuu. 52 / 12 / 5. "hetUdAharaNAdhikamadhikam // " -nyAyasU. paa2|13| 6. niHprayo-pa. 1, 2, bha. 1,2 / 7. "zabdArthayoH punarvacanaM punaruktamanyatrAnuvAdAt ||"-nyaaysuu. 5 / 2 / 14 / "arthAdApannasya svazabdena punarvacanam ||"-nyaaysuu. 5 / 2 / / 5 / Page #160 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 32. 121 $121. parSadA viditasya vAdinA trirabhihitasyApi yadapratyuccAraNaM, tadananubhASaNaM' nAma prativAdino nigrahasthAnaM bhavati / apratyuccArayan kimAzrayaM dUSaNamabhivadhIta 14 / $ 122. parSadA vijJAtasyApi vAdivAkyArthasya prativAdino yavajJAnaM, tadajJAnaM nAma nigraha - sthAnaM bhavati, aviditottaraviSayo hi kimuttaraM brUyAt, na cAnanubhASaNamevedaM jJAte'pi vastunyanubhASaNAsAmarthyadarzanAt 15 / 134 $ 123. parapakSe gRhIte'pyanubhASite'pi tasminnuttarApratipattirapratibhA nAma nigrahasthAnaM bhavati 16 / $ 124. kAryavyAsaGgAtkathAvicchedo vikSepo nAma nigrahasthAnaM bhavati, sisAdhayiSita. syArthasyAzakyasAdhanatAmavasAya kathAM vicchinatti, idaM me karaNIyaM parihIyate pInasena kaNTha uparuddha ityAdyabhidhAya kathAM vicchindan vikSepeNa parAjIyate 17 / $ 125. svapakSe parApAditadoSamanuddhRtya tameva parapakSe pratIpamApAdayato matAnujJA' nAma nigrahasthAnaM bhavati / cauro bhavAnpuruSatvAt prasiddhacauravadityukte bhavAnapi cauraH puruSatvAditi prati bruvannAtmanaH parApAditaM cauratvadoSamabhyupagatavAn bhavatIti matAnujJayA nigRhyate 18 / $ 121. vAdIke jisa kathanako pariSadne samajha liyA aura vAdIne jisakA tIna bAra uccAraNa bhI kiyA, phira bhI yadi prativAdI usakA anuvAda na kara sake to use ananubhASaNa nAmakA nigrahasthAna hotA hai / prativAdI jaba vAdIke vAkyakA anuvAda- uccAraNa hI nahIM kara sakatA taba khaNDana kisakA karegA ? 6 122. vAdIke jisa vAkyakA arthaM pariSadne acchI taraha samajha liyA hai para yadi prativAdI use na samajha pAye to use ajJAna nAmakA nigrahasthAna hotA hai / jaba usane praznako hI nahIM samajhA taba vaha uttara kyA degA ? yaha ananubhASaNa meM antarbhUta nahIM hotA, kyoMki vastukA jJAna honepara zabdoMke dubArA uccAraNa karanekI asAmarthya raha sakatI hai / ananubhASaNa meM mAtra punaH zabdAnuvAda na kara sakanekI vivakSA hai aura ajJAnameM usake arthako na samajha sakanekI / 6 123. vAdI pakSako samajha bhI liyA, usakA anuvAda - punaH uccAraNa bhI acchI taraha kara diyA, para usakA uttara na sUjhanA apratibhA nAmakA nigrahasthAna hai / 124. apane pakSako giratA huA samajhakara anya Avazyaka kAryoMko karanekA bahAnA lekara zAstrArthako samApta karanA, prakRta bAtako ur3A denA vikSepa nAmakA nigrahasthAna hai / apane pakSako siddha karanA asambhava jAnakara zAstrArthako samApta karaneke lie yadi yaha kahA jAya ki'merA Avazyaka kArya par3A huA hai, use karake uttara dU~gA, pInasase merA galA ruMdha rahA hai' Adi, to usako vikSepa nAmaka nigrahasthAna hotA hai / $ 125. apane pakSa meM diye gaye doSakA uddhAra - khaNDana na karake, usa doSako mAnakara phira parapakSameM bhI usI doSako batalAnA matAnujJA nAmakA nigrahasthAna hai / jaise- 'Apa cora haiM kyoMki Apa puruSa haiM jaise koI prasiddha cora puruSa', yaha kahanepara apane Upara kiye gaye coratvake AropakA khaNDana nahIM karake yaha kahanA ki 'isa taraha to Apa bhI puruSa haiM ataH Apa bhI cora haiM' matAnujJA hai / kyoMki aisA kahanese vAdIne apaneko cora to mAna hI liyA / 1. " vijJAtasya pariSadA trirabhihitasyApyapratyuccAraNamananubhASaNam // " nyAyasU. 5 / 2 / 16 | 2. " avijJAtaM cAjJAnam ||" -- nyAyasU. 512107 / 3. " uttarasyApratipattirapratibhA // " - nyAyasU. 2184 " kAryavyAsaGgAt kathAvicchedo vikSepaH // " - nyAyasU. 5/2/19 / 5. "svapakSe dAbhyupagamAt parapakSe kSepaprasaGgo matAnujJA // " - nyAyasU. 5 / 2 / 20 / Page #161 -------------------------------------------------------------------------- ________________ 135 -kA0 32. 6 128] naiyaayikmtm| . 6126. nigrahaprAptasyAnigrahaH paryanuyojyopekSaNaM' nAma nigrahasthAnaM bhavati, paryanuyojyo nAma nigrahopapattyAvazyaM nodanIya idaM te nigrahasthAnamupanatamato nigRhIto'sIti vacanIyaH, tamupekSya na nigRhNAti yaH sa paryanuyojyopekSaNena nigRhyate 19 / $ 127. anigrahasthAne nigrahasthAnAnuyogo niranuyojyAnuyogo nAma nigrahasthAnaM bhavati, upapannavAdinamapramAdinamanigrahAhamapi nigRhIto'sIti yo brUyAt, sa evamasadabhUtadoSodabhAvanayA nigRhyate 20 / $ 128. siddhAntamabhyupetyAniyamAtkathAprasaGgo'pasiddhAnto nAma nigrahasthAnaM bhavati, yaH prathamaM kiMcitsiddhAntamabhyupagamya kathAmupakramate tatra ca sisAdhayiSitArthasAdhanAya vA paropalambhAya vA siddhAntaviruddhamabhidhatte, "so'pasiddhAntena nigRhAte, yathA mImAMsAmabhyupagamya kazcidagnihotraM svargasAdhanamityAha kathaM punaragnihotrakriyA dhvastA satI svargasya sAdhikA bhavatItyanuyuktaH prAha anayA kriyayArAdhito mahezvaraH phalaM dadAti rAjAdivaditi, tasya mImAMsAnabhimatezvarasvIkArAdapasiddhAnto nAma nigrahasthAnaM bhavati 21 / 6126. jisakA nigraha ho gayA hai phira bhI sabhAmeM usake nigrahasthAnako ghoSaNA na karanA paryanuyojyopekSaNa hai / paryanuyojya-arthAt nigraha prAptavAdI yA vAdIko 'tumheM yaha nigrahasthAna ho gayA hai ataH tuma parAjita ho' isa kathanakI upekSA karake jo cupa raha jAtA hai use paryanuyojyopekSaNa nAmakA nigrahasthAna hotA hai| $ 127. jisakA nigraha nahIM huA use nigrahasthAna kahakara parAjita batAnA niranuyojyAnuyoga hai| kisI sayuktika nirUpaNa karanevAle sAvadhAna sadvAdIse jo kisI bhI taraha parAjayanigrahake yogya nahIM hai, 'tuma parAjita ho' yaha kahanA niranuyojyAnuyoga nAmakA nigrahasthAna hai| aisA kahanevAlA svayaM hI asadbhUta doSako kahaneke kAraNa parAjita hotA hai| 6128. svIkRta siddhAntake viruddha kathana karake yadvA-tadvA aniyamitarUpase zAstrArtha karanA apasiddhAnta nAmaka nigrahasthAna hai| jo vAdI pahale kisI siddhAntako svIkAra karake zAstrArtha zurU karatA hai, pIche apane pakSakI siddhike abhiprAyase yA parapakSameM dUSaNa deneke vicArase svIkRta siddhAntake viruddha bola jAtA hai vaha apasiddhAnta nigrahasthAnake dvArA parAjita ho jAtA hai| jaise-koI vAdo mImAMsAsiddhAntako svIkAra kara agnihotra yajJako svargakA sAdhana siddha karatA hai / jaba usase prazna kiyA gayA ki 'agnihotra yajJa to eka kriyA hai, vaha to kucha derameM naSTa ho jAtA hai ataH vaha kAlAntarabhAvI svargakA sAdhana arthAt avyavahita kAraNa kaise ho sakatA hai ?' taba vaha isa dUSaNakA parihAra karaneke lie mImAMsakake akartRka siddhAntake viruddha bhI uttara detA hai ki-'isa kriyAse mahezvarakI ArAdhanA hotI hai aura Izvara isake phalasvarUpa svargameM pahuMcA detA hai, jaise ki, rAjA apane khairakhvAha sevakako sevAkA phala detA hai| isa taraha isane momAMsAke viruddha IzvarakartRtvakA pratipAdana kiyA ataH apasiddhAnta nigrahasthAnase isakA parAjaya ho jaaygaa| 1. "nigrahasthAnaprAptasyAnigrahaH paryanuyojyopekSaNam // " -nyAyasU. 5121 / 2. "anigrahasthAne nigrahasthAnAbhiyogo niranuyojyAnuyogaH // " -nyAyasU. 5 / 2 / 22 / 3. "siddhAntamamyupetyAniyamAt kthaaprsnggosssiddhaantH||"-nyaaysuu. 5123 / 4. so'pyapasi-bha. 2 / Page #162 -------------------------------------------------------------------------- ________________ 136 SaDdarzanasamuccaye [ kA0 32.61296 199. hetvAbhAsAzca yathoktA asiddhaviruddhAdayo nigrahasthAnam 22 / iti bhedAntarAnantye'pi nigrahasthAnAnAM dvAviMzatirmUlabhedA nivevitA iti|| $ 130. tadevaM chalajAtinigrahasthAnasvarUpabhevAbhijJaH svavAkye tAni varjayanparaprayuktAni samAdadhadyathAbhimatasAdhyasiddhi labhata iti // * jAtinigrahasthAnAnAM saMgrahazlokA yathA 'sAdharmyamatha vaidharmyamutkarSazcApakarSakaH / varSAvaNyavikalpAzca sAdhyaprAptyanavAptayaH / / 1 / / prasaGgaH pratidRSTAnto'nutpattiH saMzayastathA / tataH prakaraNAhetU arthApattyavizeSako // 2 // upapattizcopalabdhyanupalabdhI tathA kramAt / nityAnitye kAryasamA jAtayaH samudIritAH // 3 // pratijJAhAnisaMnyAsavirodhAzca tadantaram / hetvarthAntaranirarthA'vijJAtArthamapArthakam // 4 // aprAptakAlayuga nyUnamadhikaM punaruktayuk / syAnnAnubhASaNAjJAnAprajJAvikSepasaMjJakam / / 5 / / matAnujJApariniranuyojyo bhvtsttH| upekSaNAnuyogI cApasiddhAntApasAdhane // 6 // iti jAtinigrahasthAnasaMgrahazlokAH / * 129. pUrvokta asiddha viruddha Adi hetvAbhAsa nigrahasthAna haiM / isa taraha ananta avAntara bheda honepara bhI nigrahasthAnoMke bAIsa mUlabhedoMkA varNana kiyaa| $ 130. isa prakAra chala, jAti aura nigrahasthAnoMke svarUpako yathAvat jAnanevAlA svavAkyameM inake prayogase paraheja rakhatA hai tathA dUsareke dvArA prayukta chalAdikA ucita samAdhAna karake apane pakSakI siddhi kara jayalAbha karatA hai| jAti tathA nigrahasthAnoMke nAma isa prakAra haiM-sAdharmyasamA, vaidharmyasamA, utkarSasamA, apakarSasamA, varNyasamA, avarNyasamA, vikalpasamA, sAdhyasamA, prAptisamA, aprAptisamA, prasaMgasamA, pratidRSTAntasamA, anutpattisamA, saMzayasamA, prakaraNasamA, ahetusamA, arthApattisamA, avizeSasamA, upapattisamA, upalabdhisamA, anupalabdhisamA, nityasamA, anityasamA aura kAryasamA, ye caubIsa jAtiyAM haiN| pratijJAhAni, pratijJAsaMnyAsa, pratijJAvirodha, hetvantara, arthAntara, nirarthaka, avijJAtArtha, apArthaka, aprAptakAla, nyUna, adhika, punarukta, ananubhASaNa, ajJAna, apratibhA, vikSepa, matAnujJA, pariniranuyojya, upekSaNa, anuyoga, apasiddhAnta aura hetvAbhAsa ye bAIsa nigrahasthAna haiN| 1. "hetvAbhAsAzca yathoktAH ||"-nyaays.5|14| 2. asiddhAdayo bha. 2 / 3. "te ime deva nyAyapravivekaM kurvanto vastuzuddhi vidadhatIti pRthagucyante / ataeva nigrahasthAnAntargatAnAmapyeSAM pRthgupdeshH|"-nyaayk, pR.16| 4. "tadevaM chalajAtinigrahasthAnasvarUpAbhijJAH svavAkye tAni varjayan paraprayuktAni ca samAdadhan yathAbhimatasAdhyasiddhi labhate |"-nyaayk. pR. 27 / 5. *etadantargataH pATho nAsti A., k.| 6. -yava-bha. 2 / 7. -tAH iti jAtisaMgrahazlokAH prati-bha. 2, pa. 1, 2 / 8.-taramapArthaM ca nirarthAvijJAtArthakam bh.2| 9. paryanuyo bha. 2|10.iti nigra-bha. 2, pa. 1, 2 / Page #163 -------------------------------------------------------------------------- ________________ -kA0 32 $ 131] naiyAyikamatam / 137 $ 131. atrAnuktamapi kiMcinnigadyate / arthopalabdhihetuH' prmaannm| ekAtmasamavAyikAnAntaravedyaM jJAnam, pramANAdabhinna phalaM, pUrva pramANamuttaraM tu phalam / smRteraprAmANyam, parasparavibhaktau sAmAnyavizeSau nityAnityatve sadasadaMzau ca, pramANasya viSayaH pAramArthikaH, tamazchAye adravye, AkAzaguNaH 'zabdo'paudgalikaH, saMketavazAdeva zabdAdarthapratItirna punastatpratipAvana 6131. kArikAmeM nahIM kahI gayI kucha vizeSa bAteM bhI kahate haiM-arthopalabdhimeM jo sAdhakatama kAraNa hotA hai use pramANa kahate haiN| usI AtmAke dvitIyajJAna (anuvyavasAya) ke dvArA jisakA parijJAna hotA hai aisA prathamajJAna pramANakA phala hai| phalajJAna pramANase bhinna hotA hai| pUrva-sAdhakatama kAraNako pramANa tathA uttara-kAryako phala kahate haiN| smRtijJAna anubhavake dvArA gRhIta arthako hI grahaNa karaneke kAraNa apramANa hai| smRti pUrvAnubhavake paratantra hai| sAmAnya aura sAmAnyAzraya dravya guNa karmarUpa vizeSa paraspara atyanta bhinna haiN| nitya dravya tathA anityadravya pRthak-pRthaka haiM / bhAva tathA abhAva donoM pRthak padArtha haiN| ye hI saba pramANake viSaya haiM / tama aura chAyA dravyarUpa na hokara tejo'bhAva rUpa haiM / zabda AkAzakA guNa hai, paudgalika nahIM hai| saMketake 1. "upalabdhihetuzca pramANam / " -nyAyamA. 211 / 11 / 2. "jJAnAntarasaMvedyaM saMvedanaM vedyatvAta ghaTAdivata / " -praza. vyo, pR. 529 / "vivAdAdhyAsitAH pratyayAntareNava vedyAH pratyayatvAt / evaM prameyatvaguNatvasattvAdayo'pi pratyayAntaravedyatvahetavaH pryoktvyaaH|" -vidhivi-nyAyakaNi. pR. 267 / "karaNaM hi pramANamucyate pramIyate'nena iti / na ca kriyaiva kvacit karaNaM bhavati, kriyAyAM sAdhyAyAM kArakaM kimapi karaNamucyate yathA dAtreNa caitraH zAlistamba lunAti iti kartRkarmakaraNAni kriyAto bhinnAnyupalabhyante tathehApi cakSuSA ghaTaM pazyatIti darzanakriyAtaH pRthagbhAva eva teSAM yukto na darzanaM karaNameva iti, pramA pramANamiti tu phale pramANazabdasya sAdhutvAkhyAnamAtram kRtiH karaNamitivat" " tena cakSurAde jJAnakriyAmupajanayataH karaNatvaM jJAnasya phalatvameveti yuktaH tathAvyapadeza;"""-nyAyamaM. pR. 70 / svAtiriktetyAdinA zaMkarasvAmI pramANayati-svAtiriktakriyAkAri pramANaM kArakatvata: vaasyaadivt||1353||"-tsvsN.| 3. "yadA nirvikalpakaM sAmAnyavizeSajJAnaM pramANam tadA dravyAdiviSayaM viziSTaM jJAnaM pramitiH ityarthaH / yadA nirvikalpakaM sAmAnyavizeSajJAnamapi pramArUpamarthapratItirUpatvAt tadA tadutpattAvavibhaktamAlocanamAtra pratyakSam ""vizeSajJAnaM hi vizeSajJAnasya phalam vizeSaNajJAnaM na jJAnAntaraphalam""yadA nirvikalpakaM sAmAnyavizeSajJAnaM phalaM tadA indriyArthasannikarSaH pramANama, yadA vizeSyajJAnaM phalaM tadA sAmAnyavizeSAlocanaM pramANam ityuktaM tAvat / samprati hAnAdibuddhInAM phalatve vizeSyajJAnaM pramANamityAha"."-praza. kandalI pR. 199 / mImAMsAiko. sU. 4 zloka 72-73 / 4. "kathaM tarhi smRtervyavacchedaH ? ananubhavatvenaiva""na ca smRtihetI pramANAbhiyuktAnAM maharSINAM pramANavyavahAro'sti pRthaganupadezAt / -nyAyakusu. 4 / / 5. "drvygunnkrmnisspttivaidhaadbhaavstmH|" -vaize. sU. 5 / / 19 / "udbhtruupvdyaavttejHsNsrgaabhaavstmH|" vaze. upa. 5 / 2 / 20 / "ki puruSavacchAyApi gacchati Ahosvita AvArakadravye saMsarpati AvaraNasantAnAdasannidhisantAno'yaM tejaso gRhyata iti / sarvataH khalu dravyeNa yastejobhAga Aviyate tasya tasyAsaMnidhirevAvacchinno gRhyate iti |"-nyaaymaa. 218 / "bhAsAmabhAvarUpatvAta chaayaayaaH|"-prsh, vyo. pR. 45 / "tasmAdabhAva eva chAyA na tu satIti siddham / " -nyAyavA. tA. TI. pR. 342 / praza. kira. pR. 19 / 6. "zabdo'mbaraguNaH |"-prsh. bhA.,-vyo. pU. 645 / . 18 Page #164 -------------------------------------------------------------------------- ________________ 138 SaDdarzanasamuccaye [kA0 32. 6 132sAmAta, dharmarmiNo vaH, sAmAnyamanekavRtti, AtmavizeSaguNalakSaNaM karma, vapurviSayendriyabuddhisukhaduHkhAnAmucchevAvAtmasaMsthAnaM muktiriti nyAyasAre punarevaM nityasaMvedyamAnena sukhena viziSTAtyantiko vuHkhanivRttiH puruSasya mokSa' iti // 5 132. eSAM tarkagranthA nyaaysuutr-bhaassy-nyaayvaartik-taatpryttiikaa-taatpryprishuddhi-nyaayaalNkaarvRtyH| krameNAkSapAdavAtsyAyanodyotakaravAcaspatizrIudayanazrIkaNThAbhayatilakopAdhyAyaviracitAH 54000 'prmitaaH| bhAsarvajJapraNIte nyAyasAre'STAdaza ttokaaH|| tAsu mukhyA TokA nyAyabhUSaNAkhyA tenaiva racitA nyAyakalikA jayantaracitA, nyAyakusumAJjalitarkazca // 32 // $ 133. atha tanmatamupasaMharannuttaraM ca matamupakSipannAha / naiyAyikamatasyaiSa samAsaH kathito'JjasA / sAMkhyAbhimatabhAvAnAmidAnImayamucyate // 33 // kAraNa hI zabdoMse arthako pratIti hotI hai, zabdoMmeM svAbhAvika vAcaka zakti nahIM hai| dharma aura dharmImeM atyanta bheda hai / sAmAnya nitya aura eka hokara aneka vizeSoMmeM rahatA hai| karma-puNya-pApa AtmAke vizeSaguNarUpa haiN| zarIra, viSaya, indriya, buddhi, sukha, duHkha AdikA uccheda karake AtmatvarUpameM sthiti honA mukti hai| nyAyasArameM to Atyantika duHkha nivRtti karake nitya anubhavameM AnevAle viziSTa sukhakI prAptiko bhI mukti mAnA hai| 6132, inake akSapAdakRta, vAtsyAyanakRta, udyotakarakRta, nyAyasUtra, nyAyabhASya, nyAyavArtika, vAcaspatikRta nyAyavArtikatAtparyaTIkA, udayanakRta tAtparyaparizuddhi tathA zrIkaNTha abhayatilakopAdhyAya viracita nyAyAlaMkAra-vRtti Adi pramukha tarkagrantha haiN| inakA pramANa 54000 zloka pramANa hai / bhAsarvajJakRta nyAyasArakI aThAraha TIkAeM haiN| inameM nyAyabhUSaNa nAmakI TokA sarvapramukha hai| jayanta viracita nyAyakalikA tathA nyAyakusumAMjalitarka bhI nyAyazAstrake khAsa grantha haiN| 6133. aba nyAyamatakA upasaMhAra karake Age sAMkhyamatake pratipAdanakI pratijJA karate haiM isa prakAra naiyAyika matakA saMkSepase vAstavika nirUpaNa kiyA hai| aba sAMkhyake dvArA mAne gaye padArthoMkA vivecana karate haiM // 33 // 1. "svaviSayasarvagatamabhinnAtmakamanekavRtti..."-praza. bhA., vyo. pR. 677 / 2. "dharmaH puruSaguNaH / " praza. A. vyo. pR. 137 / 3. -mucchedAtmasaM-pa. 1, 2, bha. 2 / 4. "nvaanaamaatmvishessgunnaanaamtyntocchittirmokssH|" -praza. vyo. pR. 638 / "yAvadAtmaguNAH sarve nocchinnA vAsanAdayaH / tAvadAtyantikI duHkhavyAvRttivikalpate / / nanu tasyAmavasthAyAM kIdRgAtmAvaziSyate ? svarUpaikapratiSThAnaH pritykto'khilairgunnaiH|"-nyaaymaa. pR. 508 / "samastAtmavizeSaguNocchedopalakSitA svruupsthitirev|"-prsh. kanda. pR. 187 / "niHzreyasaM punarduHkhanivRttirAtyantikI / " -praza. kira. pR. 6 / 5. "kuto muktasya sukhopabhoga iti cet / AgamAt / uktaM hi-'sukhamAtyantikaM yattabuddhigrAhyamatIndriyam / taM ca mokSaM vijAnIyAt dusspraapmkRtaatmbhiH|| yathA, AnandaM brahmaNo rUpaM tacca mokSo'bhilakSyate / vijJAnamAnandaM brahmeti |....."ttsiddhmett nityasaMvedyam / anena sukhena viziSTA Atyantiko duHkha nivRttiH puruSasya mokSa iti / " -nyAyasA. pR. 40, 41 / 6. 'pramitAH' nAsti A. ka., pa. 1,2, bha. 2 / 7. -mupasaMharannAha bh.2| Page #165 -------------------------------------------------------------------------- ________________ -kA0 33 6134 ] naiyAyikamatam / 139 6134. vyAkhyA-eSo'nantarodito naiyAyikamatasya samAsaH saMkSepaH kathita ukto'JjasA 'drAg sAMkhyAbhimatabhAvAnAM sAMkhyAH kApilAsteSAmabhimatA abhISTA bhAvA ye paJcaviMzatitattvAdayaH padArthAsteSAmayaM samAsa idAnImucyate // iti zrItapogaNanabho'GgaNadinamaNizrIdevasundarasUripAdapanopajIvizrIguNaratnasUriviracitAyAM tarkarahasyada pikAbhidhAnAyAM SaDdarzanasamuccayavRttI naiyAyikamatasvarUpaprakaTano . nAma dvitIyo'dhikAraH // 6134. yaha pahale kahA gayA naiyAyika matakA vAstavika vivecana hai| aba kApiloMke pacIsa tattva evaM unake matake anya padArthoMkA nirUpaNa kiyA jAtA hai| iti tapogaNa-rUpI AkAzake sUrya zrI devasundara sUrike caraNakamaloMke parama upAsaka _ zrI guNaratnasUrike dvArA racI gayI yaha SaDdarzana samuccayakI sarkarahasya dIpikA nAmako TIkAmeM naiyAyikamatake svarUpako prakaTa karanevAlA dvitIya adhikAra pUrNa huaa| 1. prAga k.| 2. iti tarkarahasyadIpikAyAM guNaratnasUriviracitAyAM naiyAyikamatasvarUpaprakaTano nAma dvitIyo'dhikAraH // 2 // iha kaluSakarAle duHkhamAnAmakAle nijanijaguNagumniAyamAste prcaarH| tadapi jinapavAcAM yaH puraskArakArI bhavabhayahatihetoH svasti tasmai tato'smina / OMnamaH pAzrvAya trijagajjIvarAjIvajIvAtave svayaM atha sAMkhya bha. 2 / Page #166 -------------------------------------------------------------------------- ________________ atha tRtIyo'dhikAraH 61. athAdau sAMkhyamataprapannAnAM parijJAnAya liGgAdikaM nigdyte| tridaNDA ekadaNDA vA kaupInavasanA dhAturaktAmbarAH zikhAvanto jaTinaH kSuramuNDA mRgacarmAsanA dvijagRhAzanAH paJcagrAsoparA vA dvAdazAkSarajApinaH privaajkaadyH| tadbhaktA vandamAnA OMnamo nArAyaNAyeti vadanti, te tu nArAyaNAya nama iti prAhuH / teSAM ca mahAbhArate bITeti khyAtA dAravI mukhavatrikA mukhaniHzvAsanirodhikA bhUtAnAM dayAnimittaM bhavati / yadAhuste "ghrANAdito'nuyAtena zvAsenaikena jantavaH / hanyante zatazo brahmannaNumAtrAkSaravAdinAm // 1 // " 2. te ca jalajIvadayArtha svayaM galanakaM dhArayanti, bhaktAnAM copavizanti / "SaTtriMzadaGgalAyAmaM viMzatyaGgulavistRtam / dRDhaM galanakaM kuryAdbhUyo jIvAnvizodhayet // 1 // mriyante miSTatoyena pUtarAH kSArasaMbhavAH / kSAratoyena tu pare na kuryAtsaMkaraM tataH // 2 // lUtAsyatantugalite ye bindI santi jntvH| sUkSmA bhramaramAnAste naiva mAnti triviSTape // 3 // " iti galanakavicAro miimaaNsaayaam| 1. aba sAMkhya matakA parijJAna karane ke lie sAMkhyoMke liMga, veSa AdikA nirUpaNa karate haiN| sAMkhyoMke parivrAjaka tIna daNDoMke dhAraka yA eka daNDake dhArI hote haiN| laMgoTI mAtrake pahananevAle yA geruse raMge hue lAla vastroMko pahananevAle hote haiN| sirapara zikhA-coTI rakhanevAle yA jaTAdhArI hote haiN| churAse bhI sira mur3AnevAle hote haiN| mRgacarmakA Asana rakhanevAle, dvijoMke ghara bhojana karanevAle, pAMca grAsa pramANa AhAra karanevAle, tathA dvAdazAkSara mantrako japanevAle hote haiN| bhaktaloga ina parivrAjakoMkI vandanA karate samaya 'oM namo nArAyaNAya' kahate haiN| parivrAjaka 'namo nArAyaNAya' kahakara AzIrvAda dete haiM / ye dayAlu parivrAjaka mukhakI uSNa zvAsase jIvoMkI rakSA karaneke lie eka dAravI-lakar3IkI mukhavastrikA rakhate haiN| mahAbhAratameM isa mukhavastrikAko 'bITA' kahA hai| ve loga kahate haiM ki-"he brahman, eka hrasva akSarako uccAraNa karaneke samaya bhI nAka Adise nikalI huI eka zvAsase hI saikar3oM jantuoM kI hiMsA hotI hai|" 2: ve jalameM rahanevAle jIvoMkI dayA pAlanake lie svayaM pAnI chAnanekA galanA-channA rakhate haiM tathA apane bhaktoMko bhI pAnI chAnanekA upadeza dete haiN| kahA bhI hai-"chattIsa aMgula lambA, bAIsa aMgula caur3A dRr3ha-moTe gAr3heke galane-channese pAnI chAnanA caahie| chAnane ke bAda bhI jIvoMkI dayAkI ora vizeSa dhyAna rakhanA caahie|" mIThe kuMeke jalase khAre kuMeke tathA khAre kuMeke jalase mIThe kuMeke jalajIva mara jAte haiM ataH mIThe kuMeke pAnImeM khAre kuMekA pAnI tathA khAre kuMeke pAnImeM mIThe kuMekA pAnI nahIM milAnA cAhie // 2 // makar3Ike muMhase nikale hue sUkSma lArabinduke samAna atyanta sUkSma jalakaNameM itane sUkSmajIva rahate haiM ki yadi ve bhauMreke samAna sthUla ho jAyeM to ve tInoM lokoMmeM bhI nahIM samA sakate // " isa tarahake vicArase pAnI chAnanekA vidhAna kiyA gayA hai| 1. -grAmIparA bha. 2 / 2. tadbhaktA OM namo nArAyaNAyeti vadanti vandamAnAH te tu bha. 1, 2, pa. 1,2 / 3. tu (cA) pare mA. / Page #167 -------------------------------------------------------------------------- ________________ -kA0 33.65] sAMkhyamatam / 141 63. sAMkhyAH kecidIzvaradevAH, apare ca niriishvraaH| ye ca nirIzvarAsteSAM nArAyaNo devH| teSAmAcAryA vissnnuprtisstthaakaarkaashcaitnyprbhRtishbdrbhidhiiynte| teSAM matavaktAraH kapilA JcazikhabhArgavolakAdayaH, tataH sAMkhyAH kApilA ityaadinaambhirbhidhiiynte| tathA kapilasya paramarSiriti dvitIyaM nAma, tena teSAM pAramarSA ityapi nAma jJAtavyam / 64. vArANasyAM teSAM prAcuryam / 'bahavo mAsopavAsikA brAhmaNA acirgiviruddhadhUmamArgAnugAminaH / sAMkhyAstvacirmArgAnugAH / tata eva brAhmaNA vedapriyA yajJamArgAnugAH / sAMkhyAstu hiMsADhayavedaviratA adhyAtmavAdinaH / te ca svamatasya mahimAnamevamAmananti / taduktaM mATharaprAnte - "hasa piba lala khAda moda nityaM bhakSva ca bhogAn yathAbhikAmam / yadi viditaM te kapilamataM tatprApsyasi mokSasokhyamacireNa // 1 // " zAstrAntare'pyuktam - "paJcaviMzatitattvajJo yatra tatrAzrame rtH| zikhI muNDI jaTI vApi mucyate nAtra saMzayaH // 2 // 33 // 15. atha zAstrakAraH sAMkhyamatamupadarzayati / 3. kucha sAMkhya to Izvarako deva mAnate haiM tathA kucha nirIzvaravAdI haiN| jo nirIzvara haiM unake nArAyaNa hI devatA haiN| inake AcArya viSNu pratiSThAkAraka caitanya Adi zabdoMse pukAre jAte haiN| kapila Asari paMcazikha bhArgava tathA ulaka Adi sAMkhyamatake prakhyAta vaktA haiN| isIlie ye sAMkhya tathA kapila Adi zabdoMse vyavahRta hote haiN| kapilakA 'paramarSi' bhI nAma hai, ataH ye pAramarSa bhI kahe jAte haiN| 64. sAMkhya loga vArANasI meM pracuratAse rahate haiN| bahuta-se mAsopavAsI sAdhu eka-eka mAhakA upavAsa karanevAle haiN| brAhmaNa loga acimArgase viruddha dhUmamArgake anuyAyI hote haiN| sAMkhyaloga arcimArgakA hI anusaraNa karate haiN| isIlie brAhmaNa vedAnuyAyI tathA yAjJika anuSThAna karanevAle hote haiN| sAMkhya vaidikI hiMsAse virakta rahakara AdhyAtmika sAdhanA karate haiN| ye loga apane matakI mahimAkA isa prakAra varNana karate haiN| mATharavRttimeM kahA hai ki-"khUba haMso, majese pIo, lAr3a Ananda karo, khUba khAo, khuzIse mauja karo, hamezA roja-ba-roja icchAnusAra bhogoMko bhogo| isa taraha jo tabiyatameM Ave bekhaTake karo, itanA saba karake bhI yadi tuma kapilamatako acchI taraha samajha loge to vizvAsa rakho ki tumhArI mukti samIpa hai| tuma zIghra hI kapila matake parijJAnamAtrase sabakucha majAmauja karate hue bhI mukta ho jAoge // 1 // dUsare zAstroMmeM bhI kahA hai"sAMkhyake pacIsa tattvoMko yathAvat jAnanevAlA cAhe jisa AzramameM rahe, vaha cAhe zikhA rakhe, muNDa mur3Ave yA jaTA dhAraNa kare usakI mukti nizcita hai| sAMkhya tattvoMkA jJAtA binA zakake mokSalAbha karatA hai // 2 // " 65. aba zAstrakAra sAMkhyamatakA nirUpaNa karate haiM1. paMcazaMkha bha. 2 / 2. bAhyA mA-bha. 1, 2, pa. 1, 2 / 3. "hasa piba lala moda nityaM viSayAnupabhuja kuru ca mA zaGkAm / yadi viditaM te kapilamataM tatprApsyase mokSasaukhyaM ca // " -sAM. kA. mAThara. pR. 53 / 4. -uddhRto'yam-sA. kA. mAThara, pR. 3 / zAstravA. kA. 3 // 7 // tatvasaM. pa. pU. 17 / "tathA ca uktaM paJcazikhena pramANavAkyam-paJcaviMzatitattvajJaH""" -tatvayAthA. pR. 61 / sanmati TI. pR. 242 / nyAyAva. TI. pR. 14 / tatvasa. sU. vR. 124 // Page #168 -------------------------------------------------------------------------- ________________ 142 SaDdarzanasamuccaye [ kA0 34. 16 - sAMkhyA nirIzvarAH kecitkecidIzvaradevatAH / sarveSAmapi teSAM syAttattvAnAM paJcaviMzatiH // 34 // 66. vyAkhyA - ke citsAMkhyA nirgata Izvaro yebhyaste nirIzvarAH, kevalAdhyAtmaka mAninaH, kecidIzvaradevatAH - Izvaro devatA yeSAM te tathA / teSAM sarveSAmapi nirIzvarANAM sezvarANAM cobhayeSAmapi tattvAnAM paJcaviMzatiH syAt / sAMkhyamate kila duHkhatrayAbhihatasya puruSasya tadupaghAtahetustasvajijJAsotpadyate / AdhyAtmikamAdhidaivikamAdhibhautikaM ceti duHkhatrayam / atrAdhyAtmikaM dvividham, zArIraM mAnasaM ca / tatra vAtapittazleSmaNAM vaiSamyanimittaM yadduHkhamAtmAnaM dehamadhikRtya jvarAtIsArAdisamutpadyate tacchArIram, mAnasaM ca kAmakrodha lobhamoherthyAviSayAdarzananibandhanam / sarva caitadAntaropAyasAdhyatvAdAdhyAtmikaM duHkham / bAhyopAyasAdhyaM duHkhaM dvedhA - AdhibhautikamAdhidaivikaM ceti / tatrAdhibhautikaM mAnuSapazupakSimRgasarIsRpasthAvara nimittam, AdhidaivikaM yakSarAkSasagrahAdyAvezahetukam / anena duHkhatrayeNa rajaHpariNAmabhedena buddhivartinAbhihatasya prANinastevAnAM jijJAsA bhavati duHkhavighAtAya / tattvAni ca paJcaviMzatirbhavanti // 34 // sAMkhya do prakArake haiM - eka to nirIzvara arthAt Izvarako nahIM mAnane vAle tathA dUsare Izvarako devatA mAnanevAle / ye sabhI sAMkhya ( prakRti Adi ) pacIsa tattvoMko svIkAra karate haiM ||34|| 6. kucha sAMkhya Izvarako nahIM mAnakara kevala adhyAtmavAdI haiM / kucha sAMkhya Izvarako hI devatA mAnate haiM / sabhI sezvarasAMkhya tathA nirIzvarasAMkhya sAdhAraNarUpase pacIsa tattvoMko svIkAra karate haiM / sAMkhyamata meM kahA hai ki- puruSa jaba tIna prakArake duHkhoMse atyanta santapta ho jAtA hai, vaha duHkhoM ke AghAta se tilamilA uThatA hai taba use svabhAvataH duHkhoMke dUra karane ke upAyabhUta tatvoMke zaraNakI icchA hotI hai / AdhyAtmika, Adhidaivika tathA Adhibhautika ye tIna prakArake duHkha haiM / AdhyAtmika duHkha meM se kucha zarIrase sambandha rakhate haiM tathA kucha manase / vAta, pitta aura kapha ina tIna doSoMkI viSamatAse dehameM jvara, vratIsAra Adi vyAdhiyA~ utpanna ho jAtI haiM / daihika vyAdhiyA~ haiM / kAma, krodha, lobha, moha, IrSyA - ina vyAdhiyoMse AtmAko jo duHkhabecainI hotI hai vaha mAnasa - AdhyAtmika duHkha hai / ye donoM duHkha bhItarI kAraNoMse utpanna hone ke kAraNa AdhyAtmika kahe jAte haiM / arthAt vAta-pittAdikI viSamatA tathA manake kAma-krodhAdi vikAra bAhara se dikhAI nahIM dete, bhItara hI bhItara utpanna ho jAte haiM ataH ye AdhyAtmika duHkha haiM / bAhya kAraNoMse honevAlA duHkha Adhibhautika tathA Adhidaivikake bhedase do prakArakA hai / manuSya, pazu, pakSI, mRga, sarpa tathA vRkSAdi sthAvara - sthitizIla prANiyoMke nimitta se honevAlA du:kha Adhibhautika hai / yakSa, rAkSasa tathA bhUtAdike Avezase honevAlA duHkha Adhidaivika kahalAtA hai / ye tInoM duHkha rajoguNake pariNAma haiM / buddhi meM honevAle ina duHkhoMse jaba prANI acchI taraha satAyA jAtA hai vaha inake AghAta ko sahate-sahate ghabar3A jAtA hai taba use duHkhavighAtake kAraNa bhUta tattvoM kI jijJAsA hotI hai / tattva pacIsa hote haiM / 1. "duHkhatrayAbhighAtAjjijJAsA tadabhighAtake hetI / " -sAM. kA. / -- ki punastaduHkhatrayam ? tadAha - AdhyAtmikam, Adhibhautikam, Adhidaivikam / tatra prathamaM dvividhaM zArIraM mAnasaM ca / tatra zArIraM vAtapittazleSmaNAM dehaghAtUnAM vaiSamyAt yad duHkhamAtmAnaM dehamadhikRtya jvarAtIsArAdi pravartate / mAnasaM priyaviyogAdapriyasaMyogAcca dvividham / etadAdhyAtmikaM duHkhamabhihitam / AdhibhautikaM tu bhUtAnyadhikRtya yatpravartate mAnuSapazupakSisarIsRpasthAvaranimittam / AdhidaivikaM tu divamadhikRtya yatpravartate zItoSNavAtavarSAdikam / evametaistribhirduHkhaira bhihatasyAsurisagotrasya brAhmaNasya jijJAsA samutpannA / " - sAM. kA. mAThara. pu. 3 / 2. tatvajijJA - ma. 2 / 3. ni paMca bha. 2 / Page #169 -------------------------------------------------------------------------- ________________ -kA0 35.68] sAMkhyamatam / 143 $ 7. atha tattvapaJcaviMzatimeva vivakSurAdau sattvAdiguNasvarUpamAha / sattvaM rajastamazceti jJeyaM tAvadguNatrayam / prasAdatApadainyAdikAryaliGga krameNa tat // 35 // 68.tAvacchabdaH prakrame taccaivaM jJAtavyaM (vyH)| teSu paJcaviMzatau tattveSu sattvaM sukhalakSaNam, rajo duHkhalakSaNam, tamazca mohalakSaNamityevaM prathamaM tAvadguNatrayaM jeyam / tasya guNatrayasya kAni liGgAnItyAha-'prasAda' ityAdi / tatsatvAdiguNatrayaM krameNa prsaadtaapdainyaadikaarylinggm| prasAdaH-prasannatA, tApaH-saMtApaH, dainyaM-dInavacanAdihetuviSaNNatA, dvandva prasAdatApadainyAni, tAni AdiH prakAro yeSAM kAryANAM tAni prasAdatApadainyAdIni, prasAdatApadainyAdIni kAryANi liGga-gamakaM-cihnaM yasya tatprasAdatApadainyAdikAryaliGgam / ayaM bhaavH| prasAdabuddhipATava. lAghavaprasavAnabhiSvaGgAdveSaprotyAdayaH kArya sattvasya liGgam / tApazoSabhedacalacittatAratambhodvegAH kArya rajaso liGgam / dainyamohamaraNasAdanabIbhatsAjJAnAgauravAdIni kArya tamaso liGgam / ebhiH ... 7. ina pacIsa tattvoMke kahanekI icchAse sarvaprathama sattva Adi guNoMkA svarUpa kahate haiM sattva, raja aura tama ye tIna guNa haiN| prasAda, tApa tathA dInatA Adi kAryose unakA kramazaH anumAna hotA hai // 35 // 18. zlokameM 'tAvat' zabda prakramArthaka hai| vaha isa prakArakA hai-una pacIsa tatvoMmeM sarvaprathama sukhalakSaNavAlA sattva, duHkhAtmaka raja, tathA mohasvarUpa tama ina tIna guNoMkA svarUpa samajha lenA caahie| ye sattvAdi tInoM guNoMkA kramazaH prasannatA, tApa tathA dInatA Adi kAryoM dvArA anumAna hotA hai| prasAda-prasannatA khuzatabiyatI, tApa-santApa, jalana, DAha, dainya-dInatAke vacana kahanese honevAlI ceharekI viSaNNatA, viSAda Adi nAnAprakArake kArya hI sattva Adi guNoMke liMga arthAt pahacAna karAnevAle cihna hote haiN| tAtparya yaha ki prasannatA, buddhikI paTutAcaturAI, lAghava-nirabhimAnatA-cittameM ghamaNDa na honese halakApana, prasava-prajanana, anabhiSvaMgaanAsakti, dveSarahitatA, prIti Adi kArya sattvaguNake cihna haiM-arthAt inase sattvaguNakI pahacAna hotI hai / tApa-jalana, zoSa-DAhake kAraNa hRdaya tathA zarIrakA sUkha jAnA, bheda-kUTabuddhi, cittako caMcalatA, stambha-kisIko sampatti dekhakara bhauMcakkA ho jAnA, udvega-roSa Adi rajoguNake kArya haiM arthAt inase rajoguNakA anumAna hotA hai / dainya-dInatA, moha-mUDhatA, ajJAna, maraNa, sAdanadUsareko bAdhA pahu~cAnA, bIbhatsa-bhayAnakatA, DarAvanApana, ajJAna-mUrkhatA yA viparItajJAna, agaurava-svAbhimAnazUnya honA Adi tamoguNake kArya haiM / arthAt inake dvArA tamoguNakA paricaya hotA hai / ina kAryoMse sattvAdiguNoMkA anumAna kiyA jAtA hai| jaise-saMsArameM jo sukhI hotA hai vaha Arjava-saralatA, mAdeva-nirabhimAnavRtti, komalacittatA, satya, zauca-nirlobhavRtti yA 1. "sattvaM laghuprakAzakamiSTamupaSTambhakaM calaM ca rjH| guru varaNakameva tmH...||" -61. kA. 13 / "traigunnym||sttvN rajastama iti guNAH bhAve NyasvaiguNyam / prasAdo lAghavaM saGgaH prasaGgAt priitiraarjvm|| tuSTistitikSA sattvasya rUpaM sAkSAt sukhAvaham / shokstmbhdvesstaapkhedbhogaabhimaanitaa|| rajorUpANyanekAni bahuduHkhapradAni vai / tamo nAmAcchAdanAdi bIbhatsAvaraNAdi c|| dainyagauravanidrAdipramAdAlasyalakSaNam / mohAtmakamanantaM tadevaM traiguNyamIritam / sattvaM prakAzakaM vidyAdrajo vidyAt pravartakam // vinAzakaM tamo vidyAt traiguNyaM nAma saMjJitam |"-saaNkhysN. pR. 14 / bhagavadgI. 116-8 / 2. tAvacchabdaH avadhAraNe ( prakrame ) aa.| tAvacchabdo'pakrame bha. 2 / 3. -zatitattveSu bha. 2 / 4. trayameva jJeyam aa.| 5. "prakAzazIlaM sattvaM, kriyAzIlaM rajaH, sthitizIlaM tama iti |"-yogd. vyAsamA. 2018 / Page #170 -------------------------------------------------------------------------- ________________ 144 SaDdarzanasamuccaye [kA0 3569kAryaiH sattvAdIni jAyante / tathAhi-loke yaH kazcitsukhamupalabhate sa ArjavamAdavasatyazaucahI. buddhikSamAnukampAprasAdAdisthAnaM bhavati, tatsattvam / yaH kazciduHkhamupalabhate, sa tadA dveSadrohamatsaranindAvaJcanabandhanatApAdisthAnaM bhavati, tdrjH| yaH kaMcitkadApi mohaM labhate, so'jJAnama. dAlasyabhayadainyAkarmaNyatAnAstikatAviSAdonmAdasvapnAdisthAnaM bhavati, tattama iti / ...69. sattvAdibhizca parasparopakAribhitribhirapi guNaiH sarva jagadvyAptaM vidyate, paramUvaM. loke prAyo deveSu sattvasya bahulatA, adholoke tiryakSu nArakeSu ca tamobahulatA, madhyaloke manuSyeSu rajobahulatA, yaduHkhaprAyA manuSyA bhavanti / taduktam "UvaM sattvavizAlastamovizAlazca mUlataH srgH| madhye rajovizAlo brhmaadistmbpryntH||1|| [ sAMkhyakA. 54 ] atra brahmAdistambaparyanta iti brahmAdipizAcAnto'STavidhaH sarga iti // 35 // sApha-sutharA pavitra rahanA, lokalAja, buddhi-heyopAdeya viveka, kSamA, anukampA-dUsareko duHkhI dekhakara hRdayakA kapa jAnA-dayAlutA, aura prasannatA AdikA sthAna hotA hai| yahI to sAttvika arthAt sattva guNapradhAna puruSakI pahacAna hai| lokameM jo duHkhI hotA hai usake manameM sadA dveSa, vaira, matsara-IrSA, nindA, ThaganA, dUsareko bandhana-jhagar3emeM phaMsAnA, dUsareke abhyudayameM jalanA Adi vikAra utpanna hote rahate haiN| inhIM saba bAtoMse rajoguNapradhAna rAjasa puruSakA paricaya milatA hai| jo vyakti mohI-ajJAnI hotA hai vaha ajJAna, ghamaNDa, Alasya, bhaya, dInatA, akarmaNyatA, nAstikatA, dharma-karmase vimukha honA, viSAda, unmAda, bhISaNa svapna AnA Adi tAmasa bhAvoMkA AdhAra hotA hai / tAmasa puruSa inhIM kAraNoMse pahacAnA jAtA hai| 69. eka dUsarekA upakAra karanevAle paraspara sApekSa ina sattvAdi tIna guNoMse samasta jagat vyApta hai| parantu itanI vizeSatA hai ki kahIM sattvaguNakI pradhAnatA hai to kahIM rajoguNako tathA kahIM tmogunnkii| ekakI pradhAnatAmeM dUsare guNa gauNarUpase rahate haiM yahI inakI parasparopakAritA hai| UdhvaMlokameM devoMmeM prAyaH sattvaguNakI bahulatA rahatI hai| adholokameM tiyaMca, tathA nArako jIvoMmeM tamoguNako pracuratA pAyI jAtI hai| madhyalokameM manuSyoMmeM rajoguNakI pradhAnatA dekhI jAtI hai| isIse manuSya prAyaH duHkhI hI adhika hote haiN| kahA bhI hai-"brahmase lekara stambasthAvara paryanta yaha samasta sRSTi UrvalokameM utkRSTa caitanya devoMmeM sattvaguNa pradhAna, mUla-adholokameM apakRSTa caitanya vAle pazu AdimeM tamobahula tathA madhyalokameM madhyama caitanyayukta manuSyAdi meM rajaHpradhAna hai| brahmase stambha-sthAvara paryanta samasta sRSTimeM brAhma, prAjApatya, aindra, paitra, gAndharva, yakSa, rAkSasa tathA paizAca yaha ATha prakArakI devI sRSTi hai| 1.yo hi kazcit kvacit prIti labhate tatra ArjavamArdavasatyazaucahIbuddhikSamAnukammAjJAnAdi ca / tatsattvaM pratyetavyam / aprItyAtmakaM rajaH / kasmAt / duHkhalakSaNatvAt / yo hi kazcitkadAcit kvacit aprItimupalabhate tatra dveSadrohamatsaranindAstambhotkaNThAnikRtivaJcanAbandhavadhacchedanAni ca / tadrajaH pratyetavyama / viSAdAtmakaM tamaH / kasmAt / mohalakSaNatvAt / yo hi kazcit kadAcit kvacit mohamupalabhate tatra ajJAnamadAlasya bhayadainyAkarmaNyatAnAstikyaviSAdasvapnAdi ca tattamaH prtyetvym|"-saa. kA. mAThara. pR. 21 / sAMkhyasaM. 11 / 2. -ca bhI bru-bha. 3 / 3. -tA nareSu rajo A., ka., pa. 1, 2, bh..| Page #171 -------------------------------------------------------------------------- ________________ -- kA0 37.611] sAMkhyamatam / eteSAM yA samAvasthA sA prakRtiH kilocyate / pradhAnAvyaktazabdAbhyAM vAcyA nityasvarUpikA // 36 // $10. vyAkhyA-eteSAM sattvAdiguNAnAM yA samA-tulyapramANA avasthA-avasthAnaM, sA sattvAdInAM samAvasthaiva prakRtirucyate / kileti puurvvaartaayaam| sattvarajastamasAM guNAnAM kvaciddevAdau kasyacidAdhikye'pi mizraH pramANApekSayA trayANAmapi samAnAvasthA prakRtiH koyaMta ityarthaH / pradhAnAvyaktazabdAbhyAM vaacyaa| sA ca prakRtiH pradhAnamavyaktaM cocyate nAmAntarAbhyAm / nityama-apracyutAnatpannasthiraikasvabhAvaM kaTasthaM svarUpaM yasyAH sA nityasvarUpikAvicalitasvarUpetyarthaH / ata eva sAnavayavA sAdhAraNyazabdAsparzArasArUpAgandhAvyayA cocyte| ___maulikyasAMkhyA hyAtmAnamAtmAnaM prati pRthak pRthak pradhAnaM vadanti, uttare tu sAMkhyAH sarvAtmasvapyekaM nityaM pradhAnamiti pratipannAH // 36 // 11. prakRtyAtmasaMyogAtsRSTirjAyate / ataH sRSTikramamevAha / tataH saMjAyate buddhirmahAniti yakocyate / ahaMkArastato'pi syAttasmAtSoDazako gaNaH // 37 // ina guNoMko sAmyAvasthAkA hI nAma prakRtitattva hai| ise pradhAna tathA avyakta zabdase bhI kahate haiM / prakRti nitya hai // 36 // 10. ina sattvAdi guNoMkI sama-nyUnAdhikatAse rahita tulya sthiti hI prakRti kahI jAtI hai| 'kila' zabda pahale kahI huI bAtakI ora saMketa karatA hai / yadyapi deva AdimeM sattva, raja aura tama ina tIna guNoMmeM-se kisI eka guNakI adhikatA arthAt pradhAnatA batAyI hai phira bhI pramANa arthAt mikadArakI apekSA jaba ye tInoM guNa paraspara samAna avasthAko prApta hote haiM taba unakI vaha sAmyAvasthA prakRti kahI jAtI hai| pradhAna aura avyakta zabda prakRtike paryAyavAcI haiN| yaha nitya hai| isake kisI rUpakA nAza nahIM hotA, isameM koI nayA svabhAva utpanna nahIM hotA, isIlie yaha sthira ekarUpa kUTastha nitya hai| nityasvarUpakA saudhA artha hai avicalitasvarUpa / nitya honeke kAraNa hI yaha niravayava hai, sAdhAraNa hai, zabdazUnya hai, sparzarahita hai, rasa, gandha tathA rUpase bhI zUnya hai / bilakula avyaya--avinAzinI hai| mUla sAMkhya to haraeka AtmAke sAtha sambandha rakhanevAle pradhAnako bhI judA-judA mAnate haiN| inake matase ananta puruSoMkI taraha pradhAna-prakRti bhI ananta haiN| para uttarakAlIna sAMkhya sabhI AtmAoMse sambandha rakhanevAlA eka nitya hI pradhAna mAnate haiM // 36 // 11. prakRti aura AtmAke saMyogase hI sRSTi utpanna hotI hai, ataH sRSTikramakA nirUpaNa karate haiM 1. "pradhAnaM prakRtiH avyaktamavyAkRtaM cetyanaryAntaram / " -sakhyasU. vi. pR. 105 / "sA ca saamyaavsthyoplkssitsttvaaditryruupaa|" -sAMkhyasaM. pR. 2 / "prakarotIti prakRtiH pradhAnaM sattvarajastamasAM sAmyAvasthA / " -sAMkhyatatvako. kA. 3 / tasvamI. pa. 1.5 / sAMkhyasaM. pR. 14 / sau. tattvapra. 153 / 2. sAdhAraNA zabdA ma.2 / 3. "prakRtemahAMstato'haMkArastasmAdgaNava SoDazakaH / tasmAdapi SoDazakAt paJcabhyaH paJca bhUtAni // " "prakRtiH pradhAnamadhikurute / brahma avyaktaM bahudhAnakaM mAyeti paryAyAH / tasyAH prakRtermahAnutpadyate prathamaH kazcit / mahAn, buddhiH, matiH, prajJA, saMvittiH, khyAtiH, vitiH, smRtirAsurI, hariH, haraH, hiraNyagarbha iti pryaayaaH| tto'hNkaarH| tasmAnmahato'haMkAra utpadyate / / tasya ime paryAya: vaikRtastejaso bhUtAdirabhimAno'smitA iti |"-saaN.kaa. mAThara. pa. 36 / Page #172 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 38.6 12$12. vyAkhyA-tataH prakRterbuddhiH saMjAyata utpdyte| sA ca gavAdau puro dRzyamAne gaurevAyaM nAzvaH, sthANurevAyaM na puruSa iti viSayanizcayAdhyavasAyarUpA mahAniti yakA procyate mahadAkhyayA yaabhidhiiyte| buddhazca tasyA aSTau rUpANi / dharmajJAnavairAgyaizvaryarUpANi catvAri sAttvikAni, adharmAdIni tu tatpratipakSabhUtAni catvAri tAmasAnoti / tato'pi-buddherapyahaMkAraH syAtutpadyate / sa ca-'ahaM subhagaH, ahaM darzanIyaH' ityaadybhimaanruupH| tasmAt-ahaGkArAtSoDazako gaNa utpadyate / SoDazasaMkhyAmAnamasya SoDazako gaNaH-samudAyaH // 37 // 6 13. atha SoDazasaMkhyaM gaNaM zlokadvayenAha *sparzanaM rasanaM ghrANaM cakSuH zrotraM ca pazcamam / pazca buddhIndriyANyatra tathA karmendriyANi ca // 38 // pAyupasthavacaHpANipAdAkhyAni manastathA / anyAni paJca rUpAditanmAtrANIti SoDaza ||39||yugmm|| 14. vyAkhyA-sparzanaM-tvaka, rasanaM-jihvA, ghrANaM-nAsikA, cakSuH-locanaM, zrotraM ca zravaNaM paJcamam-etAni paJca buddhIndriyAmyatra-SoDazake gaNe bhavanti / svaM svaM viSayaM budhyanta iti kRtvendriyANyeva buddhIndriyANi procyante / tathAhi--sparzanaM sparzaviSayaM budhyate, evaM rasanaM rasa, ghrANaM gandhaM, cakSU rUpaM, zrotraM ca zabdamiti / tathAzabdaH paJcetipadasthAnukarSaNArthaH / paJcasaMkhyAni isa prakRtise mahAn-buddhi utpanna hotI hai| buddhise ahaMkAra tathA ahaMkArase solahagaNoMko utpatti hotI hai // 37 // 6 12. isa prakRtise buddhi utpanna hotI hai| sAmane dokhanevAlI gomeM 'yaha go hI hai ghor3A nahIM hai' ThUThameM 'yaha DhUMTha hI hai puruSa nahIM hai' isa prakArake padArthoMkA nizcaya karanevAlI buddhi hI mahAn kahI jAtI hai / 'mahAn' yaha buddhikA hI paryAyavAcI nAma hai| isa buddhike ATha rUpa hote haiM / dharma, jJAna, vairAgya aura aizvarya ye cAra sAttvika rUpa haiM tathA adharma, ajJAna, viSayAbhilASa aura anaizvarya ye cAra tAmasa rUpa haiN| isa buddhi-mahattattvase 'maiM sundara hU~ mujhe loga bar3e cAvase dekhate haiM-maiM darzanIya hU~' ityAdi abhimAna rUpa ahaMkAra utpanna hotA hai / ahaMkArase solahaMgaNa solaha padArthoMkA samudAya utpanna hotA hai // 37 // 13. ina solaha gaNoMkA do zlokoMmeM varNana karate haiM___ sparzana, rasana, ghrANa, cakSu aura dhotra ye buddhIndriyA~, malasthAna, mUtrasthAna, vacanake uccAraNa karaneke sthAna, hAtha aura paira ye pA~ca karmendriyA~, mana tathA rUpa, rasa, gandha, sparza aura zabda ye pA~ca tanmAtrAe~ ye saba milakara solaha gaNa haiM // 38-39 // 14. solaha gaNameM sparzana-tvacA sArA zarIra, rasana-jIbha, ghrANa-nAka, cakSu-netra, zrotra-kAna, ye pAMca jJAnendriyAM haiN| inake dvArA apane-apane sparza Adi viSayoMkA bodha hotA hai ataH inheM buddhIndriya yA jJAnendriya kahate haiN| jaise-sparzanendriyase sparzakA, rasanendriyase rasakA, nAkase gandhakA, netrase rUpakA tathA kAnase zabdakA parijJAna hotA hai| 'tathA' zabda 'paMca' 1. "adhyavasAyo buddhirdharmo jJAnaM virAga aizvaryam / sAttvikametadrUpaM tAmasamasmAdviparyastam ||"--saaN. kA. 23 / 2. "abhimAno'haMkArastasmAd dvividhaH pravartate sargaH / aindriya ekAdazakastanmAtrapaJcakazcaiva // " -sAM. kA. 24 / 3. "buddhIndriyANi zrotratvakvakSarasananAsikAkhyAni / vAmANipAyapasthAn karmendriyANyAhaH // ubhayAtmakamatra manaH saMkalpakamindriyaM ca sAdhamryAt / guNapariNAmavizeSAnnAnAtvaM grAhyabhedAcca |"-saaN. kA. 26 / 27 / Page #173 -------------------------------------------------------------------------- ________________ -kA0 40.616 ] sAMkhyamatam / 147 Gats FIE karmakAraNatvAtkarmendriyANi ca / kAni tAnItyAha-pAyUpasthavacaHpANipAdAkhyAni / tatra pAyuguMda, upasthaH-strIpuMzcihnadvayaM, vacazcehocyate'neneti vacaH, uraHkaNThAdisthAnASTatayA vacanamuccArayati, pANI pAdau ca prasiddhau, etairmalotsargasaMbhogavacanAdAnacalanAdIni karmANi sidhyantIti karmendriyANyucyante / tathAzabdaH smuccye| ekAdazaM manazca, mano hi buddhondriyamadhye buddhIndriyaM bhavati, karmendriyamadhye karmendriyam, tacca tattvArthamantareNApi sNklpvRtti| tadyathA-kazcidvaduH zRNoti "nAmAntare bhojanamasti" iti, tatra tasya saMkalpaH syAt "tatra yAsyAmi tatra cAhaM ki guDadadhirUpaM bhojanaM lapsya vA kimapina" ityevaMrUpaM mana iti| ta danyAnyaparANi rUpAditanma ni paJcotpadyante / tatra rUpatanmAtraM zuklakRSNAdirUpavizeSaH, rasatanmAtraM tiktAdirasavizeSaH, gandhatanmAtra surabhyAdigandhavizeSaH, zabdatanmAtraM madhurAdizabdavizeSaH, sparzatanmAtraM mRdukaThinAdisparzavizeSaH, iti SoDaza / ayaM SoDazako gaNa ityarthaH // 38-39 // $ 15. atha tanmAtrebhyaH paJcabhUtAnyutpadyanta ityAha rUpAttejo rasAdApo gandhAd bhUmiH svarAnnamaH / sparzAdvAyustathaivaM ca paJcabhyo bhUtapazcakam // 40 // 6 16. vyAkhyA-rUpatanmAtrAtsUkSmasaMjJAttejo'gnirutpadyate, rasatanmAtrAdApo jalAni jAyante, padake AkarSaNake lie hai / jJAnendriyoMkI taraha karmendriyAM bhI pAMca haiN| pAyu-gudA, upastha-strI aura puruSake cihna arthAt yoni aura liGga, vacana arthAt jinake dvArA vacanoMkA uccAraNa hotA hai aise hRdaya kaNTha Adi ATha sthAna, pANi-hAtha aura pAda-paira ye pAMca karmendriyAM haiM / inase malotsarga, mUtrotsarga aura sambhoga, vacana, vastuoMkA rakhanA-uThAnA, tathA calanA Adi kriyAe~ hotI haiM, isI lie inheM karmendriyAM kahate haiM / 'tathA' zabda samuccayArthaka hai / gyArahavAM mana hai| mana buddhIndriyoMke sAtha buddhIndriyarUpa tathA karmendriyoMke sAtha karmendriya rUpa ho jAtA hai| yaha mana vAstavika arthakI sthitike binA bhI mAtra saMkalpAtmaka hotA hai| jaise-kisI baTuka-brAhmaNa ziSyane sunA ki'Aja dUsare gAMvameM bhojanake lie nimantraNa AyA hai' vaha vicAratA hai ki-usa gAMvameM jAyeMge, to vahAM gur3a aura dahI donoM mileMge, yA kevala dahI, athavA dahI aura gur3a donoM hI na mileMge, aise saMkalpa bhI mana kahalAtA hai| ahaMkArase rUpAdi pAMca sUkSma saMjJaka tanmAtrAe~ utpanna hotI haiN| sapheda-kAlA Adi rUpa vizeSako rUpatanmAtrA kahate haiM. tItA-mIThA Adi rasako rasatanmAtrA. sugandha tathA durgandhako gandhatanmAtrA, madhura Adi zabdoMko zabdatanmAtrA tathA komala-kaThina Adi sparzoko sparzatanmAtrA kahate haiN| isa taraha pAMca jJAnendriyA~, pA~ca karmendriyAM, mana tathA pAMca tanmAtrAeM ye solahagaNa kahalAte haiM // 38-39 // 15. tanmAtrAoMse pAMca bhUtoMkI utpattikA varNana karate haiM rUpase agni, rasase jala, gandhase pRthivI, zabdase AkAza tathA sparzase vAyu isa prakAra pA~ca tanmAtrAoMse pA~ca bhUtoMko utpatti hotI hai // 40 // 16. sUkSma saMjJaka rUpa tanmAtrAse agni utpanna hotI hai| rasa tanmAtrAse jalakA AvirbhAva 1. -STatayI vacana-A. k.| 2. -rUpANi tanmA-pa. 1, 2, bha. 1, 2, k.| 3. "tatra zabdatanmAtrAdAkAzaM, sparzatanmAtrA vAyuH, rUpatanmAtrAttejaH, rasatanmAtrAdAsaH, gandhatanmAtrAtpRthivI ityAdikrameNa pUrvapUrvAnupravezenaikadvitricatuSpaJcaguNAni AkAzAdipRthvIparyantAni mahAbhUtAnIti sRSTikramaH / " -sAM. kA. mAThara. pR. 30 / Page #174 -------------------------------------------------------------------------- ________________ 148 SaDdarzanasamuccaye [ kA0 41. 6 17gandhatanmAtrAtpRthivI samutpadyate, svarAcchandatanmAtrAdAkAzamudbhavati, tathA sparzatanmAtrAdvAyuH prAdurbhavati, evaM ca paJcabhyastanmAtrebhyo bhUtapaJcakaM bhavatIti // 40 // evaM caturviMzatitattvarUpaM niveditaM sAMkhyamate pradhAnam / / anyastvakartA viguNazca bhoktA tatvaM pumAnityacidabhyupetaH // 41 // ..$ 17. vyAkhyA-evamamunoktaprakAreNa sAMkhyamate caturvizatitattvarUpaM pradhAnam / prakRtimahAnahaMkArazceti trayaM paJca buddhIndriyANi, paJca karmendriyANi, manazcaika, paJca tanmAtrANi, paJca bhUtAni ceti catuvizatitattvAni rUpaM svarUpaM yasya taccatuvizatitattvarUpaM pradhAnaM prakRtinivedi. tam / tathA coktam "prakRtemahAMstato'haMkArastasmAd gaNazca SoDazakaH / tasmAdapi SoDazakAtpaJcabhyaH paJca bhUtAni // " [ sAMkhyakA. 33 ] iti / 18. atra prakRtinaM vikAraH, anutpannatvAt / buddhacAdayazca sapta pareSAM kAraNatayA prakRtayaH, kAryatayA ca vikRtaya ucyante / SoDazakazca gaNo vikRtireva kAryatvAt / puruSastu na prakRtirna vikRtiH, anutpAdakatvAdanutpannatvAcca / tathA cezvarakRSNaH sAMkhyasaptato "mUlaprakRtiravikRtimahadAdyAH prakRtivikRtayaH sapta / SoDazakastu vikAro na prakRtirna vikRtiH puruSaH / / 1 / / [ sAMkhyakA. 3 ] iti / 6 19. tathA mahadAdayaH prakRtavikArAste ca vyaktAH santaH punaravyaktA api bhavantIti hotA hai / gandhatanmAtrAse pRthivIkI samutpatti hotI hai| svarazabdatanmAtrAse AkAzakA prAdurbhAva hotA hai / sparzatanmAtrAse vAyukA janma hotA hai| isa prakAra pA~ca sUkSma saMjJaka-tanmAtrAoMse pAMca sthUla bhUtoMkI utpatti hotI hai / / 40 // ___ isa prakAra sAMkhyamatameM caubIsa tattvarUpa pradhAna nAmake mUlatattvake svarUpakA nirUpaNa kiyA gayA hai| pradhAnase bhinna puruSatattva hai| yaha akartA, nirguNa, bhoktA tathA nitya cetana hai // 41 // 17. isa taraha sAMkhyamatameM prakRti Adi caubIsa tattvarUpameM pariNata honevAlA pradhAna tattva hai / svayaM prakRti, mahAn aura ahaMkAra ye tIna, pAMca buddhIndriyAM, pAMca karmendriyAM, mana, prAMca tanmAtrAe~ tathA pAMca bhUta ye caubIsa tatva haiM, jina rUpoMmeM pradhAna apanA vistAra dikhAtA hai| kahA bhI hai-"prakRtise mahAn, mahAnse ahaMkAra, ahaMkArase solahagaNa tathA solahagaNake antargata pAMca tanmAtrAoMse pAMca mahAbhUta utpanna hote haiN|" 18. inameM prakRti kisIkA vikAra arthAt kArya nahIM hai, kyoMki vaha kisIse utpanna nahIM hotii| mahAn ahaMkAra aura pAMca tanmAtrAeM ye sAta kAryoM ke utpAdaka honese prakRti arthAt kAraNarUpa haiM tathA kAraNoMse utpanna kAryarUpa honese vikRti bhI hai| solaha gaNa mAtra vikRti-rUpa hI haiM kyoMki ve kArya haiM / puruSa to na kisIko utpanna karatA hai aura na kisIse utpanna hI hotA hai ataH vaha na prakRti-kAraNa hai aura na vikRti-kAryarUpa hI hai| IzvarakRSNane sAMkhyasaptatimeM kahA hai-"mUlaprakRti avikRti arthAt akArya hai, kisIse utpanna nahIM hotii| mahAn Adi sAta kAryarUpa honese vikRti haiM tathA utpAdaka honese prakRtirUpa bhI haiN| solaha gaNa mAtra vikArarUpa hI haiM / para puruSa na prakRti-kAraNa hI hai aura na vikRti-kAryarUpa hii|" iti / / 19. mahAn Adi vyakta hokara bhI avyakta ho jAte haiM / isa taraha apane svarUpase cyuta 1. "tasmAcca viparyAsAta siddhaM sAkSitvamasya puruSasya / kaivalyaM mAdhyasthyaM draSTratvamakartabhAvazca / / -sAM. kA. 19 / 2.-yA vi-bh.|| Page #175 -------------------------------------------------------------------------- ________________ - kA0 41. $20 ] sAMkhyamatam / 149 "svarUpAdubhrazyantyanityatvAt / prakRtistvavikRtA nityAbhyupagamyate / tato na kadAcidapi sa svasvarUpAd bhrazyati / tathA ca mahadAdikasya prakRtezca svarUpaM sAMkhyairitthamUce | " hetumadanityamavyApi sakriyamanekamAzritaM liGgam / sAvayavaM paratantraM, vyaktaM viparItamavyaktam ||2||" [ sAMkhyakA. 20 ] iti / $ 20, tatra hetumatkAraNavanmahadAdikam anityamityutpattidharmakatvAdbuddhyAdeH, adhyApIti pratiniyataM na sarvagaM sakriyamiti saha kriyAbhiradhyavasAyAdibhirvartata iti sakriyaM - savyApAraM saMcaraNakriyAvaditi yAvat, anekamiti trayoviMzatibhedAtmakaM, Azrita mityAtmopakArakatvena pradhAnamavalambya sthitaM, liGgamiti yadyasmAdutpannaM tattasminneva layaM kSayaM gacchatIti liGgam / tatra bhUtAni tanmAtreSu lIyante, tanmAtrANIndriyANi manazcAhaMkAre, sa ca buddhau sA cAvyakte, taccAnutpAdyatvAnna kvacitpralIyate / sAvayavamiti zabdasparzarUparasagandhAtmakairavayavairyuktatvAt, paratantramiti kAraNAyattatvAdityevaMrUpaM vyaktaM mahadAdikam / avyaktaM tu prakRtyAkhyam, etadviparItamiti / tatra viparItatA suyojyaiva / navaraM pradhAnaM divi muvyantarikSe ca sarvatra vyApitayA vartata iti vyApitvaM tasya, tathAvyaktasya vyApakatvena saMcaraNarUpAyAH kriyAyA abhAvAnniSkriyatvaM ca. draSTavyamiti viGmAtramidaM darzitam / vizeSavyAkhyAnaM tu sAMkhya saptatyA destacchAstrAdavaseyamiti / hone ke kAraNa ye anitya haiM / prakRti to kabhI bhI vikAra - kAryarUpa nahIM hotI, prakRti to sadA prakRti arthAt kAraNa hI banI rahatI hai ataH yaha nitya hai / vaha kabhI bhI apane prakRti svarUpase cyuta nahIM hotI / mahadAdika vyakta tathA prakRtikA svarUpa sAMkhyoMne isa prakAra kahA hai - "vyaktakArya hetumat-sakAraNa, anitya, avyApi, sakriya, aneka, Azrita - kAraNAzrita, liGga - kAraNa meM lIna honevAlA, sAvayava tathA paratantra hotA hai / avyakta kAraNa isase viparIta hotA hai / " 20. mahadAdi vyakta sakAraNa haiM kAraNoMse utpanna hote haiM, utpanna honeke kAraNa hI anitya haiM, avyApi - pratiniyata dezavartI haiM, sarvagata nahIM haiM, sakriya-adhyavasAya Adi kriyAoMko karane ke kAraNa savyApAra saMcaraNa haiM, Adi kriyAe~ karate haiM / teIsa bhedarUpa honese aneka haiM, Azrita bhoga meM nimitta honeke kAraNa AtmAke upakAraka honese pradhAnarUpa kAraNake AdhIna haiM / liGgajo jisase utpanna hotA hai vaha pralayakAlameM usImeM lIna ho jAtA hai ataH ye layaM gacchati - kAraNa - meM lIna honeke kAraNa liMga rUpa haiM / layakA krama isa prakAra hai-mahAbhUta apane kAraNarUpa tanmAtrAoM meM lIna hote haiM / tanmAtrAe~, dasa indriyAM aura mana ye solahagaNa apane kAraNa ahaMkAra meM lIna ho jAte haiM / ahaMkAra mahAn - buddhimeM tathA buddhi avyakta - prakRtimeM lIna ho jAtI hai / prakRti svayaM kisIse utpanna nahIM huI ataH usakA kahIM bhI laya nahIM hotA / vyakta sAvayava - zabda, sparza, rUpa, rasa, gandhAdi avayavoMse yukta hotA hai, paratantra kAraNoMke AdhIna rahatA hai / mahadAdi vyaktapUrvokta hetumattva Adi dharmovAlA hai| avyakta - prakRti ThIka isase ulaTI hai, vaha kisIse utpanna nahIM hotI hai, nitya hai, vyApI hai, niSkriya hai, eka hai, anAzrita hai, kisI meM lIna nahIM hone se aliMga hai, niravayava hai, tathA svatantra hai / pradhAna svarga AkAza pRthivI Adi sabhI sthAnoMmeM vyApIrUpase rahatA hai isalie vaha sarvagata avyakta - pradhAna sarvavyApI honese usameM koI saMcaraNa Adi kriyAe~ bhI nahIM ho sakatIM isIlie vaha niSkriya hai| yahAM to inakA saMkSipta svarUpa hI dikhAyA gayA mAtra dizAsUcana kiyA hai / inakA vizeSa vyAkhyAna to sAMkhyasaptati Adi sAMkhyazAstroMse jAna lenA cAhie / 1. - ti svasvarU- bhA. / 2. sA svarUpAmA 2, pa. 2 / 3. teH svasva - ma. 2 / 4. -d buddhyAdivat avyA - ma 2 / 5. vilayaM bha. 2 / Page #176 -------------------------------------------------------------------------- ________________ 150 SaDdarzanasamuccaye [kA. 41. 621 - 621. atha paJcaviMzatitamaM puruSataratramAha-"anyastvakartA" ityaadi| prakRtezcatuvizatitattvarUpAyA anyastu pRthagbhUtaH, punarakartA viguNo bhoktA nityacidabhyupetazca pumAnpuruSastattvam / tatrAtmA viSayasukhAdikaM tatkAraNaM puNyAdikarma ca na karotItyakartA, AtmanastRNamAtrakubjIkaraNe.. 'pyasamarthatvAt / karvI tu prakRtireva, tasyAH pravRttisvabhAvatvAt / tathA viguNaH sattvAdiguNarahitaH, sattvAdInAM prakRtidharmatvAdAtmanazca tavabhAvAt / 22. tayA bhoktA anubhavitA / bhoktApi sAkSAnna bhoktA, ki tu prakRtivikArabhUtAyAM hacubhayamukhadarpaNAkArAyAM buddhau saMkrAntAnAM sukhaduHkhAdInAM puruSaH svAtmani nirmale pratibimbodayamAtreNa bhoktA vyapadizyate, "buddhayadhyavasitamathaM puruSazcetayate [ ] iti vacanAt / 21. aba pacIsaveM puruSatattvakA nirUpaNa karate haiM-puruSa-AtmA prakRti Adi caubIsa tattvoMse bhinna hai, akartA hai, nirguNa hai, bhoktA hai tathA nitya caitanyazAlI hai| AtmA viSaya sukha Adiko tathA inake kAraNa puNya Adi karmoM ko nahIM karatA isalie vaha akartA hai| AtmAmeM eka tinakeko bhI Ter3hA karanekI sAmarthya nahIM hai / karane-dharanevAlI to prakRti hai| kyoMki prakRtikA hI pravRtti karanA yaha svabhAva hai / puruSa sattvAdiguNoMse sarvathA rahita hai| kyoMki sattvAdi to prakRtike dharma haiM ve AtmAke dharma nahIM ho skte| 22. AtmA bhoktA-bhoganevAlA hai, vaha anubhava karatA hai| kintu viSayoMko sAkSAt nahIM bhogatA kintu prakRtike vikArarUpa buddhidarpaNameM sukha-duHkhAdi viSaya pratibimbita hote haiN| yaha buddhidarpaNa dutaraphA pAradarzI darpaNa hai isameM donoM ora pratibimba jhalakatA hai| ataH buddhidarpaNameM pratibimbita sukha-duHkhAdikI chAyA atyanta nirmala puruSameM par3atI hai| puruSake svaccha svarUpameM buddhipratibimbita sukha-duHkhAdikI chAyA par3anA hI puruSakA bhoga hai aura aise hI bhogake kAraNa puruSa bhoktA kahA jAtA hai| "buddhike dvArA adhyavasita arthoMkA puruSa anubhava karatA hai" yaha purAtana AcAyoMkA kathana hai / jaise japAkusuma Adi raMgIlI vastuke sannidhAnase svaccha sphaTika bhI lAla Adi raMgavAlA kahA jAtA hai ThIka usI taraha prakRtike saMsargake kAraNa svaccha puruSameM bhI sukhaduHkhAdike bhoktRtvakA vyapadeza ho jAtA hai| vAdamahArNavakA bhI mata hai ki-buddhirUpI darpaNameM 1. -karteti pr-bh.2| 2. -dirahi-ma 2 / 3. "sate pradIpakalpAH parasparavilakSaNA guNavizeSAH / kRtsnaM puruSasyArtha prakAzya buddhau prayacchanti ||36||"baahyendriyaannyaalocy manase samarpayanti manazca saMkalpya ahaMkArasya ahaMkArazcAbhimatya buddhau sarvAdhyakSabhUtAyAm / sarva pratyupabhogaM yasmAt puruSasya sAdhayati buddhiH / saiva ca vizinaSTi punaH pradhAnapuruSAntaraM suukssmm||37|| buddhirhi puruSasannidhAnAt tacchAyApattyA tadrUpeva sarvaviSayopabhogaM puruSasya saadhyti"||" sAMkhyakA. // 36,37 // "indriyapraNAlikayA arthasaMnikarSeNa liGgajJAnAdinA vA Ado buddherAkArA vRttirjAyate..." smRtirapi-"tasmizcid darpaNe sphAre samastA vastudRSTayaH / imAstAH pratibimbanti sarasIva taTadrumAH ||"-saakhypr. mA. 2 / / "buddhidarpaNe puruSapratibimbasaMkrAntireva buddhipratisaMveditvaM puMsaH tathA ca dRzicchAyApannA buddhayA saMsRSTAH zabdAdayo bhavanti dRzyA ityarthaH / yogasU. tasvavezA. 2020 / "bhoktabhogyazaktyoratyantavibhaktayoratyantAsaMkIrNayoravibhAgaprAptAviva satyA bhogaH klpyte|"-yogsuu. vyAsamA. 2 / / "yacca tatrava vindhyavAsino bhASyama-bhoktabhogyazaktayo"-nyAyavi.vi.pra.pU. 231 / "ameva ca tasya bhogo yattatra chAyAsaMkramaNasAmarthyam iti ca tanibandhanakArasthA"-nyAyavi. vi. pra. pR. 234 / "tasmizciddarpaNe sphAre samastAH vastudRSTayaH / imAstAH pratibimbanti sarasIva taTadrumAH // yathA saMlakSyate raktaH kevalasphaTeko janaH / raJjakAdyupadhAnena tadvatparamapUruSaH-ityAdismRtizatairapIti / " -yo. vA. pR. 22 / 4. uddhRtamidam-ta. iko. pR. 50 / prameyaka. pR.| nyAyaku. pR. 190 / nyAyavi. vi. pra, pR. 235 / syA. rasnA. pR. 233 / Page #177 -------------------------------------------------------------------------- ________________ - kA0 41. 123 ] sAMkhyamatam / yathA japAkusumAdisaMnidhAnavazAtsphaTike raktatAdi vyapadizyate, tathA 'prakRtyupadhAnavattvAtsukhaduHkhAdyAtmakAnAmarthAnAM puruSasya bhojakatvaM yuktameva vyapadizyate / vAda mahArNavo'pyAha--"buddhidarpaNa saMkrAntamartha pratibimbakaM dvitIyadarpaNakalpe puMsyadhyArohati, tadeva bhoktRtvamasya, na tvAtmano vikArApattiH / " [ ] iti tathA cAsuri: "vivikte dRkpariNatI buddho bhogo'sya kathyate / pratibimbodayaH svacche yathA candramaso'mbhasi || 1 || " va (vindhyavAsI tvevaM bhogamAcaSTe - "puruSo'vikRtAtmaiva svanirbhAsamacetanam / manaH karoti sAMnidhyAdupAdhiH (dheH) sphaTikaM yathA || 2 ||" iti / $ 23. tathA nityA yA ciccetanA tayAbhyupetaH, etena puruSasya caitanyameva svarUpaM, na tu jJAnaM, jJAnastha buddhidharmatvAdityAveditaM draSTavyam / kevalamAtmA svaM buddheravyatiriktamabhimanyate, sukhaduHkhAdayazca viSayA indriyadvAreNa buddhau saMkrAmanti, buddhizcobhayamukhadarpaNAkArA, tatastasyAM caitanyazaktiH pratibimbate, tataH sukhyahaM duHkhyahaM jJAtAhamityupacaryate / Aha ca pataJjali: 151 - "zuddho'pi puruSaH pratyayaM bauddhamanupazyati, tamanupazyannatadAtmApi tadAtmaka iva pratibhAsate " [ yogabhA. 2 / 20 ] iti / Aye hue padArthoMke pratibimbakA svaccha puruSarUpI dvitIya darpaNa meM pratiphalita honA - jhalakanA hI sukha-duHkhAdikA bhoga hai tathA usa pratibimbakA par3anA hI puruSakA bhoktRtva hai / isa pratibimbapratiphalanarUpa bhogako chor3akara AtmAmeM koI dUsare prakArakA bhoktRtva nahIM hai / AtmAmeM kisI bhI taraha isake kAraNa vikAra nahIM hotA / " Asuri AcAryaMne bhI kahA hai ki - " jisa prakAra svaccha jala meM candramA pratibimbakA udaya hotA hai usI taraha buddhise bhinna caitanyakA buddhi meM pratibimba par3anA hI bhoga hai / candrakA pratibimba jaise jalakA hI vikAra hai candramAkA nahIM hai usI prakAra buddhi par3A huA puruSakA pratibimba bhI buddhikA hI vikAra hai AtmAkA nahIM / yahI AtmA kA bhoga hai / " vindhyavAsIne to bhogakA svarUpa isa prakAra batAyA hai - " puruSa to svarUpase sarvathA avikArI hai, parantu acetana mana saMsargake kAraNa puruSa ke svacchasvarUpameM pratiphalita hokara use apane kAravAlA banA detA hai| jaise ki - japAkusuma Adi upAdhiyAM svacchasphaTikako apane samAna lAla, nIlA yA pIlA banA detI haiM / " $ 23. nitya cetanatva hI puruSakA yathArtha svarUpa hai / isa vizeSaNa se yaha spaSTa sUcita hotA hai ki- caitanya hI puruSakA svarUpa hai, jJAna nahIM / jJAna to buddhikA dharma hai| hAM, AtmA apane se sarvathA bhinnakI bhI buddhiko abhinna avazya mAna baiThatA hai| sukha-duHkha Adi viSaya indriyoMke dvArA buddhi taka Ate haiM, buddhi ubhayataH pAradarzI darpaNa ke samAna hai / ataH usameM jisa prakAra eka ora sukha-duHkhAdikA pratibimba par3atA hai usI taraha usameM dUsarI ora puruSake caitanyakA bhI pratibimba par3atA hai| basa, buddhirUpI mAdhyamameM caitanya aura viSayakA yugapat pratibimba par3ane se hI puruSa apaneko 'maiM jJAtA hU~, maiM bhoktA hU~' Adi mAnane lagatA hai| pataMjaline bhI kahA hai ki - "puruSa to sarvataH zuddha hai, vaha bauddha-buddhi sambandhI pratyaya arthAt jJAnavRttiko dekhatA hai| usa buddhi sambandhI 1. prakRtipradhA - ma 2 / 2. na hyAtma - bha. 2 / 3 pratibimbati -- bha. 2 / 4. " zuddho'pyo pratyayAnupazyo yataH pratyayaM bauddhamanupazyati, tamanupazyannadAtmApi tadAtmaka iva pratyavabhAsate / " -yo. mA. 2 / 20 / Page #178 -------------------------------------------------------------------------- ________________ 152 SaDdarzanasamuccaye [kA0 41. 624 - ___"buddhizcAcetanApi cicchaktisaMnidhAnAccetanAvatIvAvabhAsate" iti / 24. pumAnityatra jAtyapekSayaikavacanam, tenAtmA'neko'bhyupagantavyaH, janmamaraNakaraNAnAM niyamadarzanAddharmAdipravRttinAnAtvAcca / te ca sarve'pyAtmanaH sarvagatA nityaashvaavseyaaH| uktaM ca "amUrtazcetano bhogI nityaH srvgto'kriyH| akartA nirguNaH sUkSma AtmA kApiladarzane // 1 // " iti // 41 // $25. tattvAnyupasaMharannAha paJcaviMzatitattvAni saMkhyayaivaM bhavanti ca / pradhAnanarayozcAtra vRttiH paGgvandhayorivaM // 42 // 26. vyAkhyA-cakAro bhinnakramaH, evaM ca saMkhyayA paJcaviMzatitattvAni bhavanti / nanu prakRtipuruSAvubhAvapi sarvagato mithaHsaMyuktau kathaM vartete ityaashngkyaah-'prdhaantyaadi'| pradhAnapuruSayozcAtra vizve paGgvandhayoriva vRttivartanam / yathA kazcidandhaH sArthena samaM pATaliputranagaraM prasthitaH, sa saarthshcaurairbhihtH| andhastatraiva rahita itazcetazca dhAvan vanAntarapaGganA dRSTo'bhi. hitazca 'bho bho andha mA bhaiSIH, ahaM paGgurgamanAvikriyAvikalatvenAkriyazcakSuyA sarva pazyannasmi, pratyayako dekhaneke kAraNa hI vaha atadAtmaka arthAt jJAtRtvAdi dharmose zUnya hokara bhI tadAtmaka arthAt buddhayAtmaka jJAtA Adi rUpase pratibhAsita hone lagatA hai|" buddhi svayaM acetana hai, parantu puruSako caitanyazaktikA sannidhAna honese cetanAvAlI mAlUma hone lagatI hai|" 24. zlokameM 'pumAn' isa ekavacanakA prayoga puruSatva jAtikI apekSAse hai| vyaktirUpase to puruSa aneka haiN| eka puruSa utpanna hotA hai usI samaya dUsarA maratA hai, haraekakI buddhi Adi judI-judI haiM, eka sukhI hai to dUsarA duHkhI dekhA jAtA hai, ityAdi pratiniyata puNya-pApa Adi kI vyavasthAse spaSTa mAlUma hotA hai ki puruSa aneka haiM, eka nhiiN| ye sabhI AtmA sarvagata tathA nitya haiN| kahA bhI hai-"sAMkhya darzanameM AtmA amUrta hai, cetana, bhoktA, nitya, sarvagata, niSkriya, akartA, nirguNa tathA sUkSma hai|" iti // 41 // 625. aba tattvanirUpaNakA upasaMhAra karate haiM isa prakAra ginatI karanepara kula pacIsa tattva hote haiN| pradhAna aura puruSa donoMkA sambandha to andhe aura laMgar3e jaisA hai // 42 // cakAra bhinnakrama hai| ataH 'evaM' ke bAda usakA anvaya hotA hai| isa taraha saMkhyAse arthAt ginatI karanepara pacIsa tattva hote haiN| __ zaMkA-prakRti aura puruSa donoM ho sarvagata haiM ataH ve paraspara saMyukta hokara kisa DhaMgase rahate haiM ? samAdhAna-isa vizvameM pradhAna aura puruSakA saMyoga to andhe aura la~gar3eke samAna hai| jaise-eka andhA sArtha-vyApArI yAtrIke sAtha pATaliputra-paTanekI ora ravAnA huaa| mArga bIhar3a thaa| luTeroMne sArthako mAra ddaalaa| becArA andhA apane sAthIke viyogase tathA mArga nahIM sUjhaneke kAraNa vikala ho usa bhayAnaka jaMgalameM idhara-udhara bhaTakane lgaa| vahIM eka laMgar3A dRSTi sampanna hokara bhI calanekI zakti na honeke kAraNa par3A huA thaa| usane usa bhaTakate hue andheko dekhakara kahA-'he bhAI andhe, mata Daro, maiM kahatA hU~ so suno, maiM laMgar3A hU~ saba kucha dekhatA hU~ 1. te sarve-bha. 2 / 2. "puruSasya darzanArthaM kaivalyArthaM tathA pradhAnasya / paGgvandhavadubhayorapi saMyogastatkRtaH sargaH ||"-saaNkhy. kA. 21 / Page #179 -------------------------------------------------------------------------- ________________ - kA0 43. 628 ] sAMkhyamatam / 153 tvaM tu gamanAdikriyAvAnna 'pazyasi' / tato andhenoce --- ruciramidam, ahaM bhavantaM skandhe karayAmi, evamAvayorvartanamastu' iti / tato'ndhena paGgurdraSTRtvaguNena svaM skandhamadhiropito nagaraM prApya nATakAdikaM pazyan gItAdikaM cendriyaviSayamanyamapyupalabhyamAno yathA movate, tathA paGgukalpaH zuddhacaitanyasvarUpaH puruSo'pyandhakalpAM jaDAM prakRti sakriyAmAzrito buddhayadhyavasitaM zabdAdikaM svAtmani pratibimbitaM cetayamAno modate, modamAnazca prakRti sukhasvabhAvAM mohAnmanyamAnaH saMsAramadhivasati // 42 // $ 27 tahi tasya kathaM muktiH syAdityAha - prakRtiviyogo mokSaH puruSasya bataitadantarajJAnAt / mAnatritayaM cAtra pratyakSaM laiGgikaM zAbdam // 43 // $ 28. vyAkhyA - bateti pRcchakAnAmAmantraNe, etayoH prakRtipuruSayoryadantaraM vivekastasya jJAnAtpuruSasya yaH prakRte viyogo bhavati, sa mokSaH / tathAhi " zuddha cetanyarUpo'yaM puruSaH paramArthataH / prakRtyantaramajJAtvA mohAtsaMsAramAzritaH // 1 // " tataH prakRteH sukhaduHkhamohasvabhAvAyA yAvanna vivekena grahaNaM tAvanna mokSaH, prakRtevivekadarzane tu pravRtteruparatAyAM prakRtau puruSasya svarUpeNAvasthAnaM mokSa iti / mokSazca bandhavicchedAdbhavati, para calane kI tAkata na honese par3A hU~, tuma cala to sakate ho para dekha nahIM pAte' yaha sunate hI andhA khuzIke mAre uchala par3A aura bolA - 'are, bar3A acchA huA, maiM apane kandhepara tumheM baiThA letA hU~, basa hama tuma donoMkA kAma cala jaaygaa|' isa taraha andhene laMgar3eko draSTA honeke kAraNa apane kandhe para biThAyA aura andhA use deza-deza meM ghumAne lagA / la~gar3A nagara meM phuNcaa| vahA~ vaha nATaka dekhakara, gAnA sunakara tathA anya indriyoMke viSayoM kA yatheSTa anubhavana kara jisa prakAra khuza hotA hai ki isI taraha kriyAzaktise vikala-akartA zuddha caitanya svarUpI yaha la~gar3A puruSa andhe ke samAna sakriya saba kucha karane dharanevAlI jar3a prakRtike kandhepara car3hakara arthAt prakRtikA saMsarga pAkara buddhike dvArA adhyavasita zabdAdi viSayoMko, jo apane svaccha svarUpa meM pratibimbita ho rahe haiM, anubhava karatA huA khuza ho rahA hai / aura isa khuzI meM vaha ajJAnake kAraNa prakRtiko hI sukharUpa mAna baiThatA hai aura isIlie usa andhI prakRtike kandhepara car3hA huA saMsAra - paribhramaNa karatA rahatA hai / jaise ki laMgar3A andhe puruSake saMsargako sukharUpa mAna use kabhI bhI nahIM chor3anA cAhatA usI taraha puruSa bhI prakRtisaMsarga ko ho saba kucha mAnakara mohake kAraNa use chor3anA nahIM cAhatA aura saMsAra meM rahatA hai / / 42 / / $ 27. taba puruSa kI mukti kaise hogI ? isakA uttara dete haiM prakRti ke viyogakA nAma mokSa hai / yaha prakRti tathA puruSa meM bheda vijJAna rUpa tattvajJAna se hotA hai / sAMkhyamatameM pratyakSa, anumAna tathA Agama ye tIna pramANa haiM // 43 // $ 28. 'bata' zabda pUchanevAlekA dhyAna khIMcane ke lie hai / prakRti aura puruSa meM bhedajJAna hone se jo prakRtikA viyoga hotA hai vahI mokSa hai / jaise- "yaha puruSa vastutaH zuddha caitanya rUpa hai / 1. pazyannasi ma. 1, 2, pa. 1, 2 / 20 Page #180 -------------------------------------------------------------------------- ________________ 154 SaDdarzanasamuccaye [ kA0 43. $ 28bandhazca prAkRtikavaikArikaMdAkSiNabhedAt trividhaiH / tathAhi-prakRtAdhAtmajJAnAda ye prakRtimupAsate, teSAM prAkRtiko bandhaH / ye vikArAneva bhUtendriyAhaMkArabuddhIH puruSabuddhayopAsate, teSAM vaikaarikH| iSTApUrte dAkSiNaH, puruSatattvAnabhijJo hoSTApUrtakArI kAmopahatamanA baidhyata iti / "iSTApUrta manyamAnA variSThaM, nAnyacchyo ye'bhinandanti muuddhaaH| nAkasya pRSThe te sukRtena bhUtvA, imaM lokaM honataraM vA vizanti // 1 // " [muNDaka, 1 / 2 / 10] iti / bandhAcca pretyasaMsaraNarUpaH saMsAraH prvrtte| 629. sAMkhyamate ca puruSasya prakRtivikRtyanAtmakasya na bandhamokSasaMsArAH, kiM tu prakRtereva / tathA ca kApilA:__"tasmAnna badhyate naiva mucyate nApi saMsarati kazcit / __ saMsarati badhyate mucyate ca nAnAzrayA prakRtiH // 1 // " [ sAMkhyakA. 62 / ] iti / prakRtise apane svarUpako bhinna na samajhaneke kAraNa mohase saMsaraNa-saMsArameM paribhramaNa karatA rahatA hai|" isalie sukha-duHkha mohasvarUpavAlI prakRtiko jabataka AtmAse bhinna nahIM samajhA jAtA taba taka mokSa nahIM ho sktaa| prakRtiko AtmAse bhinna rUpameM dekhanepara to prakRtikI pravRtti apane Apa ruka jAtI hai aura prakRtikA vyApAra ruka jAnepara puruSakA apane zuddhacaitanya svarUpameM sthita ho jAnA hI mokSa hai| mokSa bandhana ke tor3anepara hotA hai / bandhana tIna prakArakA hai-1. prAkRtika, 2. vaikArika, 3. dAkSiNa / prakRtiko AtmA mAnakara jo prakRtiko upAsanA karate haiM, use hI apanA sarvasva samajhate haiM una mUr3ha prakRtidarziyoMko prAkRtika bandha hotA hai| jo vikAra arthAt pRthivyAdi bhUta, indriyAM, ahaMkAra tathA buddhiko puruSa samajhakara ina vikAroMkI hI upAsanA karate haiM una vyaktiyoMko vaikArika bandha hotA hai| zrutivihita yajJAdiko tathA smRti pratipAdita bAvar3I-kuoM Adi banavAneko hI utkRSTa kartavya mAnanA dAkSiNa bandha hai / puruSa tattvako nahIM samajhakara AtmajJAnake binA svarga Adi sAMsArika kAmanAoMse zrutivihita yajJa-dAna Adi karma karanese tathA smArta kuAM banavAne Adise dAkSiNabandha hotA hai| kahA bhI hai-"jo mUr3ha jana iSTApUrta-zruti pratipAdita yajJa Adi iSTa, tathA smRti vihita kuA~-bAvar3I Adi banAne rUpa pUrta karmako hI variSTha-sarvazreSTha mAnakara anya kisI bhI zubhakarma yA dhyAna Adiko kalyANakArI nahIM samajhate ve pahale yajJAdike phalase svargameM utpanna hokara bhI antameM isI manuSya loka meM athavA isase bhI hIna tiryagloka AdimeM janma lete haiN|" __ bandhase paralokameM janma lenA Adi saMsArakA janma-maraNa cakra calane lagatA hai| 6.29. sAMkhya matameM puruSa na to prakRti-kAraNarUpa hai aura na kAryarUpa hI ataH usako na bandha hotA hai na mokSa aura na saMsAra hii| ye saba bandha Adi to prakRtiko hI hote haiM / kApiloMne kahA hai-"cUMki puruSa sAkSI Adi svarUpavAlA hai ataH na to puruSako bandha hotA hai na vaha 1. dAkSiNakabhe-ma. 1 / 2. "sa ca bandhastrividhaH prakRtibandho vaikArikabandho dAkSiNabandhazca / tatra prakRtibandho nAma aSTAsu ( prakRtibuddhacahaGkAratanmAtreSa) prakRtiSa paratvenAbhimAnaH / vaikArikabandho nAma brahmA(buddhayA)disthAneSu zreyobuddhiH / dAkSiNabandho nAma gavAdidAnejyAnimittaH / " -sau. mATharavR. pR. 62 / "prakRtilayaH prakRtibandha ityucyate, yajJAdibhiH dAkSiNabandha ityucyate, aizvaryAdinimitto bhogo vaikArika ityucyate |"-saaN. mATharavR. pR. 63 / yogasU. tattvavaizA. 1 / 24 / / sAMkhyasaM. pR. 24 / syA. maM.pU. 191 / "prakRtibandhaH prakRtilayaH paratvenAbhimanyataH / saMnyAsinAmindriyeSu layo vaikAriko'paraH // gahiNAM dakSiNAbandho vdaanytvaabhimaaninaam| ityeSastrividho bandhastrividho mokSa ucyate // " -sAMkhyasaM. pa. 24 / 3.-nAdyaH pr-m.2|4.-tttvaabhi-bh 2. / 5. bAdhyate ma. 2 / 6.-te'pi ca yato hi naanaa-m.2| Page #181 -------------------------------------------------------------------------- ________________ -kA0 43.631] sAMkhyamatam / 155 navaramamI bandhamokSasaMsArAH puruSe upacaryante / yathA jayaparAjayau bhRtyagatAvapi svAminyupa. caryete tatphalasya kozalAbhAdeH svAmini saMbandhAt, tathA bhogApavargayoH prakRtigatayorapi vivekAgrahAtpuruSa saMbandha iti // 30. atra pramANasya sAmAnyalakSaNamucyate-'arthopalabdhihetuH pramANam' iti / athottarArdhe mAnatritayaM ca-pramANatritayaM ca, atra-sAMkhyamate / kiM tadityAha-pratyakSa-pratItaM, laiGga-anumAnaM, shaabd-caagmH| cakAro'trApi saMbandhanIyaH / tatra pratyakSalakSaNamAkhyAyate-'zrotrAdivRttiravikalpikA pratyakSam' iti / 'zrotraM tvak cakSuSI jihvA nAsikA ceti paJcamI' iti / zrotrAdInIndriyANi teSAM vRttirvartanaM pariNAma iti yAvat, indriyANyeva viSayAkArapariNatAni pratyakSamiti hi teSAM siddhAntaH / avikalpikA nAmajAtyAdikalpanArahitA zAkyamatAdhyakSavadvyAkhyeyeti / $31. IzvarakRSNastu "pratiniyatAdhyavasAyaH zrotrAdisamuttho'dhyakSam" iti prAha / ' mukta hotA hai aura na use saMsAra hI hotA hai| yaha saba svAMga to bahurUpiNI prakRti hI bharA karatI hai| vahI baMdhatI hai, chUTatI hai tathA saMsArameM paribhramaNa karatI hai // " itanA avazya hai ki prakRtimeM honevAle ye bandhAdi puruSameM upacarita hote haiN| jaise sainikoMkA jaya yA parAjaya svAmokA hI jaya aura parAjaya mAnA jAtA hai kyoMki jaya-parAjayake phalasvarUpa dhanAdikI prApti Adi rAjAko hI hotI hai usI taraha bhoga aura apavarga donoM hI yadyapi prakRtigata haiM parantu viveka arthAt bhedajJAna na hone se bhoktA puruSake kahe jAte haiM aura isIlie puruSameM saMsArI tathA mukta ye vyapadeza hote haiN| 30. aba sAMkhyoM kI pramANacarcA prArambha karate haiM / arthopalabdhimeM jo sAdhakatama kAraNa hotA hai use pramANa kahate haiM / zlokake uttarArdhameM sAMkhyoMke tIna pramANoMkA nirdeza kiyA hai| 1 pratyakSa, 2 laiGga-liGgase honevAlA anumAna, 3 Agama / nivikalpaka zrotrAdikI vRttiko pratyakSa kahate haiN| zrotra, sparzana, A~kheM, jIbha tathA nAka ye pA~ca indriyA~ haiN| zrotrAdi indriyoMko vRtti-pariNamana vyApArako zrotrAdivRtti kahate haiN| sAMkhya viSayAkAra pariNata indriyoMko hI pratyakSa pramANa mAnate haiN| nAma-jAti AdikI kalpanAse rahita vRtti nirvikalpaka hai| isa nirvikalpakakA vyAkhyAna bauddha-darzanameM kiye gaye pratyakSake vyAkhyAnakI taraha samajha lenA caahie| 631. IzvarakRSNane pratyakSakA lakSaNa isa prakAra kiyA hai-"pratyeka viSayake prati indriyoMke adhyavasAya vyApArako dRSTa-pratyakSa pramANa kahate haiN|" 1. "tAveto bhogApavargoM buddhikRto buddhAveva vartamAnau kathaM puruSe vyapadizyate iti / yathA vijayaH parAjayo vA yoddhRSu vartamAnaH svAmini vyapadiyazte sahi tasya phalasya bhokteti, evaM bandhamokSau buddhAveva vartamAnI paruSa vypdishyte|"-yo. bhA. 2018 / 2. "indriyapraNAlikayA cittasya bAhyavastUparAgAta tadviSayA sAmAnya vizeSAtmano'rthasya vizeSAvadhAraNapradhAnA vRttiH pratyakSam |"-yogsuu. vyAsamA. pR. 7 / "kApilAstu zrotrAdivRtteH pratyakSatvamicchanti |"."-prmaannsmu. pR. 64 / nyAyavA. pR. 43 / "vArSagaNyasyApi lakSaNamayuktamityAha-zrotrAdivRttiriti / " -nyAyavA. tA. TI. pR. 155 / nyAyamaM, pa. 100 / tkhop.65| 3.-kSamativavyAkhyeyeti Izva-ma. 1, pa., / -kSamitivavyAkhyeyeti Izva- bh.| 4. pratibimbakatAdhyava-bha. 3 / 5. "prativiSayAdhyavasAyo dRssttm"-saaNkhykaa.5| Page #182 -------------------------------------------------------------------------- ________________ 156 SaDdarzanasamuccaye [ kA0 43. 63232. anumAnasya tvidaM lakSaNam'-pUrvavaccheSavatsAmAnyatodRSTaM ceti trividhmnumaanmiti| tatra nadyumnatidarzanAdupari vRSTo deva ityanumoyate yattatpUrvavat / tathA samudrodakabinduprAzanAccheSaM jalaM kSAramanumAnena jJAyate, tathA sthAlyAM sikthai kacampanAccheSamannaM pakvamapakvaM vA jJAyate tat-zeSavat / yatsAmAnyato dRSTaM talliGgaliGgipUrvakam, yathA tridaNDadarzanAvavRSTo'pi liGgo parivrAjako'stItyavagamyate, iti trividham / athavA talliGgaliGgipUrvakamityevAnumAnalakSaNaM sAMkhyaiH samAkhyAyate / $ 33. zAbdaM tvAptazrutivacanam, AptA rAgadveSAvirahitA brahmasanatkumArAdayaH, zrutirvedaH teSAM vacanaM shaabdm| $34. atrAnuktamapi kiMciducyate / cicchaktiviSayaparicchevazUnyA nAthaM jAnAti, buddhizca jaDA na cetayate, sannidhAnAttayoranyathA pratibhAsanam, prakRtyAtmasaMyogAtsRSTirupajAyate, prakRtivikArasvarUpaM karma, tathA traiguNyarUpaM sAmAnyam, pramANaviSayastAttvika iti / atra trayo guNAH 32. pUrvavat, zeSavat tathA sAmAnyatodRSTake bhedase tIna prakArakA anumAna hai| nadImeM bAr3ha dekhakara UparI pradeza meM meghakI vRSTi honekA anumAna karanA pUrvavat hai| samudra ke eka bUMda jalako khArA pAkara zeSa samudrako khArA samajhanA, tathA baTaloImeM pakate hue annake eka dAneko hAthase masalakara zeSa annako pakA huA yA kaccA samajhanA zeSavat anumAna hai| jo sAmAnya rUpase liGgako dekhakara liGgIkA anumAna kiyA jAtA hai vaha sAmAnyatodaSTa hai| jaise bAhara tIna daNDoMko dekhakara bhItara parivrAjaka hai yaha jJAna krnaa| athavA liMga aura liMgIke sambandhako grahaNa kara liMgase liMgIkA anumAna karanA anumAna pramANa hai| yahI sAMkhyoMkA anumAnakA sAmAnya lakSaNa hai| 33. Apta aura vedoMke vacana zAbda pramANa haiN| rAga-dveSa Adise rahita vItarAga brahma sanatkumAra Adi Apta haiM / aura zruti arthAt veda inhIMke vacana-Agama zabda haiN| 34. mUlameM nahIM kahI huI kucha vizeSa bAteM isa prakAra haiM-"caitanyazakti zabdAdi viSayoMkA pariccheda nahIM karatI, vaha arthako nahIM jaantii| padArthoM ko jAnanevAlI to buddhi hai / buddhi jar3a hai, vaha saMcetana nahIM kara sktii| buddhi aura puruSake sannidhAnase yaha mAlUma hone lagatA hai kibuddhi cetanAvAlI hai tathA puruSa viSayoMko jAnanevAlA hai| prakRti aura puruSake saMyogase hI yaha sRSTi utpanna hotI hai| karma-puNya-pApa Adi saba prakRtike hI vikAra haiN|" triguNavAlA pradhAna 1. ".."trividhamanumAnamAkhyAtam / talliGgaliGgipUrvakam / " -sAMkhyakA. 5 / "tacca trividham / pUrvavat zeSavat sAmAnyatodRSTaM ca / tatra viziSTameghonnatidarzanAd bhavitrI vRSTi sambhAvayati / pUrvamiyaM dRSTeti pUrvavat / nadIpUradarzanAdupari vRSTo deva iti vA prtiitiH| zeSavadyayA samudrodakabinduM prAzya zeSasya lavaNabhAvo'numIyate iti zeSavat / sAmAnyatodRSTam-puSpitAmradarzanAt anyatra puSpitA AmrA iti / punaryathA bahirudyota iti kenApyuktaM, tatrApareNApyuktam / candra udito bhaviSyatItyarthasaGgatiH / talliGgaliGgipUrvakamiti / liGgana tridaNDAdidarzanenAdRSTo'pi liGgI sAdhyate nUnamasau parivADasti. yasyedaM tridaNDamiti |"-saaNkhykaa. mA. vR. pR. 13 / 2. megha- bha. 2 / 3. "AptA rAgadveSAdirahitA brahmasanatkumArAdayaH, zrutirvedaH tAbhyAM upadiSTaM tatheti zraddheyamAptavacanam |""aaptaa brahmAdaya AcAryAH, zrutirvedastadetadubhayamAptavacanam / AptiH sAkSAdarthaprAptiyathArthopalambhaH tayA vartata ityAptaH sAkSAtkRtadharmA yathArthAptyA zrutArthanAhI taduktamAptavacanam |"-saaNkhykaa. mA. vR. kA. / / Page #183 -------------------------------------------------------------------------- ________________ - kA0 43. 635 ] sAMkhyamatam / 157 sttvrjstmaaNsi| tataH svArthe "Nyo nandAdeH" iti NyaH, yathA trayo lokAstrailokyaM SaDguNAH SADguNyam, tatastraiguNyaM rUpaM svabhAvo yasya sAmAnyasya tat traiguNyarUpamiti / pramANasya ca phalamittham / pUrvaM pUrvaM pramANamuttaraM tu phalamiti / 35. tathA kAraNe kAryaM sadevotpadyate'sadakA (ka) raNAdibhyo hetubhyaH / taduktam"asadakA (ka) raNAdupAdAnagrahaNAtsarvasaMbhavAbhAvAt / zaktasya zakyakaraNAtkAraNabhAvAcca satkAryam || 1 ||" [ sAMkhyakArikA 9 ] iti // atra sarvasaMbhavAbhAvAditi, yadyasatkAryaM syAttadA sarva sarvatra bhavet / tatazca tRNAdibhyo'pi suvarNAdIni bhaveyuH, na ca bhavanti, tasmAtkAraNe kAryaM sadeva / tathA sAmAnya rUpa hai - sarvatra anvita hai, sabakA samAna rUpase bhogya hai / pramANakA viSayabhUta bAhya artha vAstavika hai kAlpanika nahIM / " ( svArtha meM 'Nyo nandAdeH' sUtra se Nya pratyaya karanepara ) triguNa hI guNya kahe jAte haiM, jaise ki triloka hI trailokya, SaDguNa hI SADguNya kahA jAtA hai| traiguNyarUpa sAmAnya hai / pUrva-pUrva pramANa hai tathA uttara uttara phala rUpa haiM arthAt sannikarSaMkI pramANatA meM nirvikalpa phala nirvikalpako pramANa mAnanepara savikalpakajJAna phala kahA jAtA hai / $ 35. kAraNameM kAryakI sattA rahatI hai ataH kAraNameM vidyamAna hI kArya utpanna hotA hai / sarakAryavAdakI siddhike lie sAMkhyakArikAmeM kahA hai- " asat vastu khara viSANakI taraha utpanna nahIM kI jA sakatI, kAryakI utpattike lie loga upAdAna kAraNako hI grahaNa karate haiM, saba kAraNoMse saba kAryoMko utpatti nahIM hotI, samartha bhI kAraNa apane karane yogya hI kAryako utpanna karatA hai, tathA saMsAra meM kArya-kAraNa bhAva dekhA jAtA hai isalie yaha mAnanA hI cAhie ki'kAraNameM kArya sat hai / ' sarvasambhavAbhAvAt - yadi kAraNameM kArya asat hokara bhI usase utpanna ho jAye to sabase sabakI utpatti honI cAhie, tRNase bhI suvaNaM ko utpanna honA cAhie / para saMsAra meM pratiniyata kAraNoMse pratiniyata hI kAryoM kI utpatti dekhI jAtI hai ataH yaha sahaja hI kahA jA sakatA hai ki- 'jisa kAraNa meM jisa kAryakA sadbhAva hai usase vahI utpanna hotA hai 1. - nantAdeH ka., ma. 1, 2, pa. 1, 2 / 2. -ttaraM ( uttaraM ) tu A. / 3. " iha loke sadeva sadbhavati / asata: kA ( ka ) raNaM nAsti / yadi syAttadA sikatAbhyastailaM kUrmaromabhyaH paTaprAvaraNam, bandhyAduhitRbhrUvilAsaH, zazaviSANaM, khapuSpaM ca syAt / na cAsti tasmAdanumIyate pradhAne prAgutpattermahRdAdikamastyeva / upAdAnagrahaNAt / iha loke yo yenArthI sa tadupAdAnagrahaNaM karoti / tannimittamupAdatte / tadyathA dadhyarthI kSIrasyopAdAnaM kurute / yadi cAsatkArya syAttadA dadhyarthI udakasyApyupAdAnaM kuryAt, na ca kurute, tasmAt mahadAdi kAryamastIti / kiM ca sarvasambhavAbhAvAt / iha loke yad yasmin vidyate tasmAdeva tadutpadyate / yathA tilebhyastailaM dadhno ghRtam / yadi cAsatkAryaM syAttadA sarvaM sarvataH sambhavettatazca 'tRNapAMsubAlukAdibhyo rajatasuvarNamaNimuktApravAlAdayo jAyeran / na ca jAyante tasmAtpazyAmaH sarvasambhavAbhAvAdapi mahadAdi kAryaM pradhAne sadeva saddbhavatIti / atazcAsti -- zaktasya zakyakaraNAt / iha loke zaktaH zilpI karaNAdikAraNopAdAnakAlopAyasaMpannaH zakyAdeva zakyaM karma Arabhate nAzakyamazakyAt / tadyathA zaktaH kumbhakAraH zakyAdeva mRtpiNDAt zakyadaNDacakrasUtrodakavidalatalAdibhiH saMpannoM ghaTazarAvodaJcanAdInyArabhamANo dRSTaH / na ca maNikAdi, azakyatvAttAvatA piNDena tasya / yadi punaH karaNaniyamo na syAt azakyA dapyazakyamArabhyeta / tasmAt satkAyaM syAmnAsat / kiM ca kAraNabhAvAcca / kAryaM sadeva syAt / iha loke yallakSaNaM kAraNaM tallakSaNaM kAryaM syAt / yathA kodravebhyaH kodravAH, brIhimyo brIhayaH syuH / yadi cAsatkAryaM syAt tadA kodravebhyaH zAlInAmapi niSpattiH syAt / na ca bhavati / tasmAkAraNabhAvAdapi pazyAmaH pradhAne mahadAdi kAryamastIti / sAghitamevametaiH paJcabhirhetubhiH sat kAryam / " mAMkhyakA. mA. vR. 9 / Page #184 -------------------------------------------------------------------------- ________________ 158 SaDdarzana dravyANyeva kevalAni santi, na punarutpattivipattidharmANa: paryAyAH ke'pi, AvirbhAva tirobhAvamAtratvAtteSAmiti / $ 36. sAMkhyAnAM tarkagranthAH SaSTitantroddhArarUpaM mATharabhASyaM sAMkhyaisaptatinAmakaM tattvakaumudI, gauDapAda, AyatantraM cetyAdayaH // 43 // $ 37. sAMkhyamatamupasaMjihIrSanuttaratra jainamatamabhidhitsannAhaevaM sAMkhyamatasyApi samAso gadito'dhunA / jainadarzanasaMkSepaH kathyate suvicAravAn ||44|| 6 38. vyAkhyA - evamuktavidhinA sAMkhyamatasyApi na kevalaM bauddhanaiyAyikayorityapi - zabdArthaH / samAsaH - saMkSepo'dhunA gaditaH / jainadarzanasaMkSepaH kathyate / kathaMbhUtaH suvicAravAn - suSThu sarvapramANairabAdhitasvarUpatvena zobhanA vicArAH suvicArAste vidyante yasya sa suvicAravAn, na punaravicAritaramaNIyavicAravAniti / anenAparadarzanAnyavicAritaramaNIyAnItyAveditaM mantavyam / yaduktaM paraireva - [ kA0 44. 6 36. - paraihi doSasaMbhAvanayaiva svamatavicAraNA nAdriyate / yata uktam"asti vaktavyatA kAcittenedaM na vicAryate / "purANaM mAnavo dharmaH sAGgo vedazcikitsitam / AjJA siddhAni catvAri na hantavyAni hetubhiH || 1 || " [ manu, 12 110 ] nirdoSaM kAJcanaM cetsyAtparIkSAyA bibheti kim ||1||" iti / anya nahIM' / mAtra dravyakI ho sattA hai, vaha nitya hai / utpanna aura vinaSTa honevAlI koI bhI paryAyeM nahIM haiN| paryAyeM to kevala AvirbhUta tathA tirohita hotI haiM / $ 36. sAMkhyoMke SaSTitantrakA punaH saMskaraNa rUpa mATharabhASya sAMkhyasaptati, tattvakaumudI, gaur3apAdabhASya, Atreyatantra ityAdi grantha haiM // 43 // $ 37. sAMkhya matakA upasaMhAra karake jainamatake nirUpaNa karanekI pratijJA karate haiMisa taraha sAMkhya matakA saMkSepase kathana kiyA gayA / aba pramANasiddha jaina darzanakA saMkSepa.. kathana karate haiM // 44 // $ 38, isa taraha. sAMkhyamatakA bhI saMkSepase kathana kiyA gyaa| aba samasta pramANoMse abAdhita hone ke kAraNa jisameM bahuta sundara yuktisaMgata vicAra haiM usa suvicArazAlI jainadarzanakA kathana karate haiM / arthAt isa jainadarzanake vicAra avicArita ramaNIya binA vicAre sundara mAlUma honevAle nahIM haiM / isa vizeSaNa se yaha sUcita hotA hai ki anya darzanoMkA jaba taka vicAra nahIM kiyA tabhI taka ve sundara mAlUma hote haiM, tarkakI kasoTIpara car3hate hI unakI sundaratA ur3a jAtI hai / paradarzanavAloMne svayaM hI kahA hai ki - "purANa, mAnavadharma - manusmRti Adi aMga- upAMga sahita veda, tathA AyurvedazAstra ina cArako AjJA siddha jaiseke taise bAbA vAkya ke rUpameM hI mAnanA cAhie, inameM tarka nahIM karanA cAhie / " aura na tarkake dvArA inakA khaNDana hI karanA cAhie / paramatavAle apane maMtameM doSoMkI svayaM sambhAvanA karate haiM, aura yahI kAraNa hai ki vicArase - tarkase Darate haiM, tarkakA Adara nahIM krte| kahA bhI hai- " jaba anyamatavAle apane darzanoMkA vicAra karane se Darate haiM to mAlUma hotA hai ki kucha dAlameM kAlA avazya hai, unameM kahane-sunane kI bahuta kucha 1. paryayAH ma. 2 / 2. mATharAcAryakRtA sAMkhyakArikAvRttiH / 3. sAMkhyakArikA IzvarakRSNakRtA / 4. vAcaspatimizrakRtA sAMkhyatatvakaumudI / 5. gauDapAdakRtaM sAMkhyakArikAbhASyam / Page #185 -------------------------------------------------------------------------- ________________ -kA0 44. 638] sAMkhyamatam / 159 ata eva jainA jinamatasya nidUSaNatayA parokSAto nirbhIkA evamupadizanti / sarvathA svadarzanapakSapAtaM parityajya mAdhyasthyenaiva yuktigataiH sarvadarzanAni punaH punarvicAraNIyAni, teSu ca yadeva darzanaM yuktiyuktatayAvabhAsate, yatra ca pUrvAparavirodhagandho'pi nekSyate, tadeva vizAradairAdaraNIyaM nAparamiti / tathA coktam "pakSapAto na me vIre na dveSaH kapilAdiSu / yuktimadvacanaM yasya tasya kAryaH parigrahaH // 1 // " [ lokatatvani. zlo. 38 ] iti zrI tapogaNanabhoGgaNadinamaNizrIdevasundarasUripAdapanopajIvinIguNaratnasUriviracitAyo tarkarahasyadIpikAbhidhAnAyAM SaDdarzanasamuccayavRttI sAMkhyamatarahasyaprakAzano nAma tRtIyo'dhikAraH // guMjAiza hai, ve pUrNa nahIM haiN| yadi sonA kharA sauTaMcakA hai to kasoTIpara kase jAnese kyoM Darate hai| usakI parIkSA hone do, nirdoSa meM to doSa nikala nahIM sakate // " iti| isIlie jena loga apane jinamatako nirdoSa honeke kAraNa DaMkekI coTa kahate haiM ki "Ao, khUba parIkSA karo' ve nirbhIka hokara parIkSAke lie sabakA AhvAna karate hue sApha-sApha kahate haiM ki-apane matakA pakSapAta chor3akara taTastha bhAvase sabhI darzanoMkA bAra-bAra khUba vicAra karo, vicAra karanepara jo darzana takako. kasauTIpara sauTaMcakA nikale, yuktisaMgata ho, jisameM pUrvApara virodhakI gandha bhI na ho usIkA vizArada-samajhadAroMko Adara karanA cAhie anyakA nhiiN|' jainiyoMkI to khulI ghoSaNA hai ki-"hamArA mahAvIrase koI rAga nahIM hai jisase unake pakSameM AMkha mUMdakara girA jAya aura na kapilase koI dveSa hI hai| hamArA to spaSTa vicAra hai ki-jisake vacana yuktiyukta hoM usIkA anusaraNa kro|" iti tapogaNarUpI AkAzake pratApI sUrya zrI deva sundara sUrike caraNasevaka zrI guNaratnasUri dvArA racI gayI SaDdarzana samuccayako tarkarahasyadIpikA nAmaka TokAmeM sAMkhyamata ke rahasyako prakaTa karanevAlA tIsarA adhikAra pUrNa huaa| 1. shriimttpognnggnaanggnntrnnishro-bh.2| zrItapAgacchagaganAGgaNanabhomaNizrI-ma., pa. 1,2 shriitpaagnn-k.| 2. sUrikramakamalopajIvi-bha,1,2, ka., pa. 1,2 / 3.-ratnAcAryavi-ma, 2 / 4. -kAyAm-bha. 1, 2, ka., pa. 1, 2 / 5. tRtIyaH prakAzaH- ma. 1, 2, ka., pa. 1, 21 6. paravacanavikalpAna kUpamaNDakakalpAna, viSamasadasi tAMstAna sIdato'nantasaMkhyAna / hasati yadatimAtra - sarvanImadvacastata, jayati jayati jainaM vizvatattvaikabIjam -ma / Page #186 -------------------------------------------------------------------------- ________________ OM atha caturtho'dhikAraH $ 1. athAvA jainamate liGgaveSAcArAdi procyate / jenA dvividhAH zvetAmbarA digambarAzca / tatra zvetAmbarANAM rajoharaNa mukhavastrikAloMcAvi liGgam, colapaTTakalpAdiko veSaH, paJca samitayastisrazca guptayasteSAmAcAraH / "IryAbhASeSaNAdAnanikSepotsargasaMjJikAH / paJcAH samitIstisro guptIkhiyoganigrahAt // 1 // " iti vacanAt / ahiMsAsatyAsteyabrahmA kizvanyavAn krodhAdivijayI dAntendriyo nirgrantho guruH, mAdhukaryA vRttyA naivakoTIvizuddhasteSAM nityamAhAraH, saMyamanirvAhArthameva vastrapAtrAvidhAraNam, vandyamAnA dharmalAbhamAcakSateM / 1. sarva prathama jainamatavAloMke veSa, AcAra AdikA varNana karate haiN| jainadarzanako mAnanevAle do sampradAya haiM - 1 zvetAmbara 2 digambara / zvetAmbara munike rajoharaNa, mukhapaTTI aura bAloMkA laMcana Adi liMga - cihna haiN| unakA veza colapaTTaka tathA kalpa - eka cAdara Adi hotA hai / pA~ca prakArako samiti ( dekha zodhakara sAvadhAnI pUrvaka pravRtti ) tathA tIna gupti ( mana-vacanakAyakI rakSA ) kA AcaraNa karate haiN| unake nAma haiM- "IryA - calate uThate-baiThate, bhASA bolate, eSaNA - bhikSAcaryA meM bhASA eSaNA, kisI cIjako AdAna-lene meM tathA nikSepa - rakhane meM, utsarga-malamUtra AdikA utsargaM karanemeM, samiti-bar3I sAvadhAnI hai| kahA bhI hai- " IryA cAra hAtha AgekI jamIna dekhakara calanA, bhASA-hita-mita priya vacana kahanA. eSaNA - zuddha antarAya Adi TAlakara bhojana lenA, AdAna nikSepa-dekhabhAlakara kisI bhI vastukA lenA aura rakhanA tathA utsarga-nirjIva bhUmipara mala-mUtrAdikA utsarga karanA ye pAMca samitiyA~ arthAt samyak pravRttiyA~ haiM / manogupti, vacanagupti tathA kAya gupti ye yoga vigraharUpa tIna gupti haiM / arthAt mana, vacana tathA kAyakI pravRttiyoM para saMyama rakhanA - inake vyApAroMko roka denA gupti hai / " guru nimrantha hote haiM jo ahiMsA, satya, asteya - AvazyakatA honepara bhI kisIkI vastuko binA diye na lenA, brahmacarya tathA AkiMcanya'merA kucha bhI nahIM hai' isa prakArase kisI bhI vastumeM mamatvabuddhi nahIM rakhanA, ina pAMca mahAvratoMkA pAlana karate haiM / krodha mAna mAyA chala kapaTa lobha Adi antaraMga zatruoMko jItate haiM, indriyoMkA damana karate haiM, indriyoMko viSayoMkI ora nahIM jAne dete / jisa taraha bhauMrA phUloM ko hAni pahu~cAye binA hI unase rasa le letA hai usI taraha sAghu madhukarIvRttise gRhasthoMko kaSTa nahIM pahu~cAkara hI nitya AhAra grahaNa karate haiM jo mana, vacana, kAyako kRtakArita evaM anumodanAse guNA karanepara phalita honevAlI nava koTiyoMse vizuddha hotA hai / zuddhasaMyamake pAlanake abhiprAyase saMyamako nibAhaneke lie hI vastra aura pAtra grahaNa karate haiN| jaba unheM koI namaskAra karatA hai taba ve AzIrvAdake rUpameM 'dharmalAbha' zabda kahate haiM / 1. "bhASaNAdAnanikSepotsargAH samitayaH / " tatvArthasU. 915 / 2. " samyagyoga nigraho guptiH " - tavArthasU. 94 / 3. manovacanakAyAnAM kRtakAritAnumataiH nava koTayaH / Page #187 -------------------------------------------------------------------------- ________________ - kA0 44. $ 2 ] jainamatam / 12. digambarAH punarnAnyaliGgAH pANipAtrAzca / te caturdhA kASThAsaGgha mUlasaGgha-mAthurabhedAt / kASThAsaGgha camarIbAlaiH picchikA, mUlasa mAyUrapicchaiH picchikA, mAthurasaGgha mUlato'pi picchikA nAdRtA, gopyA mAyUrapicchikAH / AdyAstrayo'pi saGghA vandyamAnA dharmavRddhi bhaNanti, strINAM mukti kevalinAM bhukti sadvratasyApi sacIvarasya mukti ca na manvateM, gopyAstu vandyamAnA dharmalAbhaM bhaNanti, strINAM mukti kevalinAM bhukti ca manyante / gopyA yApanIyA ityucyante / sarveSAM ca bhikSATane bhojane ca dvAtriMzadantarAya malAzca caturdaze varjanIyAH / zeSamAcAre gurau ca deve ca sarvaM zvetAmbaraistulyam, nAsti teSAM mithaH zAstreSu tarkeSvaparo bhedaH // 44 // 3 1 - 1 2. digambara ( dizAe~ hI jinake vastra haiM ) nagna rahate haiM tathA apane kara- pAtra se hI AhAra- pAnI lete haiM, khAne-pIne ke lie koI pAtra nahIM rakhate / digambaroMke cAra bheda haiM-1 kASThAsaMgha, 2 mUlasaMgha, 3 mAthura saMgha, 4 gopyasaMgha / kASThAsaMgha meM camarI gAyake bAloM kI picchikA - pIchI rakhI jAtI hai / mUlasaMgha meM tathA gopyasaMgha meM morake paMkhoMkI pIchI rakhate haiM / para mAthurasaMgha meM kisI bhI prakArakI pIchI nahIM rakhI jAtI / kASThAsaMgha, mUlasaMgha tathA mAthurasaMghake sAdhu namaskAra karanepara AzIrvAda ke rUpa meM 'dharmavRddhi' zabda kahate haiM / ye striyoMko tadbhava mukti, kevaliyoM ko kavalAhAra tathA vastradhArI sadmatIkI bhI mukti nahIM mAnate / gopyasaMgha ke sAdhu namaskAra karanevAloMko 'dharmalAbha' zabda kahakara AzIrvAda dete haiM tathA strI mukti evaM kevalIko kavalAhArI mAnate haiM / gopyasaMghavAle yApanIya bhI kahe jAte haiN| ye sabhI digambara sAdhu bhikSAke lie jAte samaya tathA bhojana karate samaya battIsa antarAya aura caudaha mala-doSoMko TAlate haiM / ina thor3e-se mAmUlI matabhedoMke sivAya digambaroMkA AcAra, gurukA svarUpa, devakA svarUpa Adi zvetAmbaroMke hI samAna haiM / inake zAstroM aura darzanagranthoMmeM anya kucha vizeSa bheda nahIM hai // 44 // 161 1. gopasaMgha - ma. 2 / 2. tulanA - " uktaM ca gopucchikaH zvetavAsA drAviDo yAvanIyakaH / nidhicchazceti paJcaite jainAbhAsAH prakIrtitAH / te jainAbhAsA AhAradAnAdike'pi yogyA na bhavanti kathaM mokSasya yogyA bhavanti / gopucchikAnAM mataM yathA, uktaM ca-ityoNaM puNa dikkhA khullayaloyasta vIracariyattaM / kakkasakesaggaNaM chaTuM ca guNavvadaM nAma // zvetavAsasaH sarvatra bhojanaM gRhNanti prAsukaM -mAMsabhakSaNAM gRhe doSo nAstIti varNalopaH kRtaH / tanmadhye zvetAmbarAbhAsA utpannAste svatIva pApiSThAH devapUjAdikaM kila pApakarmedamiti kathayanti maNDalavatsarvatra bhANDaprakSAlanodakaM pibanti ityAdi bahRdoSavantaH / drAviDAH sAvadyaM prAsukaM ca na manyante udbhojanaM nirAkurvanti / yApanIyAstu, vesarA ivobhayaM manyante, ratnatrayaM pUjayanti kalpaM ca vAcayanti strINAM tadbhave mokSaM, kevalijinAnAM kavalAhAraM, parazAsane sagranthAnAM mokSaM ca kathayanti / niSpicchikA mayUrapicchAdikaM na manyate / " - SaTprA. TI. - darzanaprA. pR. 11 / 3. SAM bhojane bhikSATane dvA-ma. 2 / 4. " kAgA mejjhA chaddI rohaNa ruhiraM ca astuvAda ca / jaNhU hiTThAmarisaM jaNhUvari vadikkamo ceva // nAbhiaghoNiggamaNaM paJcakkhiyasevaNA ya jaMtuvaho / kAgAdipiMDaharaNaM pANIdo piMDapaDaNaM ca // pANIe jaMtuvaho maMsAdIdaMsaNe ya uvasaggo / pAdaMtarammi jIvo saMpAdobhAyaNANaM ca // uccAraM parasavaNaM abhojagihRpavesaNaM tahA paDaNaM / uvavesaNaM sadaMsaH / bhUmisaMsparzaH niSThIvanaM // udaravikamiNiggamaNaM adattagahaNaM pahAragAmaMDAho / pAdeNa kiMci gahaNaM kareNa vA jaM ca bhUmIe // " - mULAcA. piNDa. gA. 76 -80 / 5. " naharomajaMtu aTThI - kaNakuMDaya cimma ruhira maMsAni / bIyapha kandamUlA chiNNANi malA cauddasA hoMti / " - mUlAcA piNDa, gA. 65 / 6. zAstra tarkeSu cAparo-ma. 2 7 tarkeSu paro ka. / 21 Page #188 -------------------------------------------------------------------------- ________________ 162 63. atha devasya lakSaNamAha SaDdarzanasamuccaye jinendro devatA tatra rAgadveSavivarjitaH / samoha mahAmanlaH kevalajJAnadarzanaH || 45 || surAsurendra saMpUjyaH sadbhUtA tArtha prakAzakaH / kRtsnakarmakSayaM kRtvA saMprAptaH paramaM padam ||46 // 14 vyAkhyA - tatra - jainamate jayanti rAgAdIniti jinA:- sAmAnyakevalinaH teSAmindrastAdRzAsadRza catustriMzadatizaya sanAthaparamaizvaryasamanvitaH svAmI jinendro devatA - devaH kRtsnakarmakSayaM kRtvA paramaM padaM saMprApta iti saMbandhaH / kIdRzaH sa ityAha- 'rAgadveSavivarjitaH mAyAlobhau rAgaH, [ kA0 45. 13 $ 3. aba devakA lakSaNa kahate haiM jaina darzanameM rAga-dveSase rahita - vItarAga, mahAmohakA nAza karanevAle, kevalajJAna aura kevaladarzanavAle, devendra aura dAnavendroMse saMpUjita, padArthoMkA yathAvat satya rUpameM prakAza karanevAle tathA samasta karmoMko nAza kara parama pada-mokSako pAnevAle jinendrako hI deva mAnA hai // 45-46 // 4. jainamata meM rAgAdiko jItanevAle sAmAnya kevalI jina kahalAte haiM / ina jinoM ke indra arthAt svAmI, tIrthaMkara jinendra jainamatameM devatA haiM / ye sAmAnya kevaliyoMmeM nahIM pAye jAnevAle cauMtosa asAdhAraNa atizaya rUpa aizvaryaMke dhArI hote haiM / ye samasta karmoMkA kSaya kara paramapadako * prApta hue haiM / mAyA aura lobha rAga rUpa haiM tathA krodha aura mAna dveSa rUpa haiM / ve ina donoM rAga 1. "cottIsaM buddhAisesA paNattA taM jahA avaTTiya ke samaM suromana he 1 nirAmayA nizvalepA gAyalaTThI 2 gokkhIra paMDure maMsasoNie 3 paumupalagaMdhie ussAsanissAse 4 pacchanne AhAranIhAre adisse maMsacakkhuNA 5 AgAsagayaM cakkaM 6 AgAsagayaM chattaM 7 AgAsagayAo seyavaracAmarAo 8 AgAsaphAligrAmayaM sapAyapIDhaM sIhAsaNaM 9 AgAsagao kurubhI sahassaparimaM yAbhirAmo iMdajjhao purao gacchai 10 jattha jattha vi ya NaM arahaMtA bhagavaMtA ciTThati vA nisIyaMti vA tattha tattha vi ya NaM takkhaNAdeva sacchannapattapupphapallavasamAulo sacchatto sajjhao saMghaTo sapabhAgo asogavarapAyave abhisaMjAi 11 Isi piTThao mau dvANammi teyamaMDalaM abhisaMjAya aMdhakAre vi ya NaM dasa disAo pabhAsei 12. bahusamaramaNijje bhUmibhAge 13 ahosirA kaMTayA jAyaMti 14 uUvivarIyA suhaphAsA bhavaMti 15 sI suhaphAseNaM surabhiNA mArueNaM joyaNaparimaMDalaM savvatro samaMtA saMyamajjijjai 16 juttaphusi eNaM meheNa ya nihayarayareNU pakijjai 17 jalathalaya bhAsurapabhUteNaM viTaTThAviyadasaddhavannaNaM kusumeNaM jANuse happamANamitte pupphovayAre kijjai 18 amaNunnANaM saddapharisara sarUvagaMdhANaM avakariso bhavai maNunnANaM saddapharisarUvarasagaMdhANaM pAubbhAo bhavai 19 ubhao pAsi ca NaM arahaMtANaM bhagavaMtANaM duve jakkhA karugaturiyarthabhiyabhuyA cAmarukkhevaNaM karati 20 pavvAharao vi ya NaM hiyayagamaNIyo joyanIhAro saro 21 bhagavaM ca NaM addhamAgahIe bhAsAe dhammamAikkhara 22 sA vi ya NaM addhamAgahI bhAsA bhAsijjamANI tesi sanvesi AriyamaNAriyANaM dupayaca uppayamiyata supakkhisarIsivANaM adhyayaNo saha dAe bhAsattAe pariNamai 23 pugvabaddhaverA vi ya NaM devAsuranAga suvaNa java kharakkhasakina rakiMpurieroidhavvamahoragA arahao pAyamUle pasaMtacittamANasA dhammaM nisAmaMta 24 annatitthiyapAvayaNiyA viya samAgayA vadati 25 AgayA samANA arahao pAyamUle nippaDivayaNA havaMti 26 jao jao vi ya NaM arahaMto bhagavaMto viharaMti tamro tao vi ya NaM joyaNapaNavosAeNaM Iti na bhavai 27 mArI na bhavai 28 sacakkaM na bhavai 29 paracakkaM na bhavai 30 aivuTThI na bhavai 31 aNAvuTTho na bhavai 32 dubhikkhaM na bhavai 33 puvvupannA vi ya NaM uppAiyA bAhIkhippA meva upasamati 34 / " sama. 35 / Page #189 -------------------------------------------------------------------------- ________________ - kA0 46.65] jainamatam / krodhamAnau dveSaH, rAgadveSAbhyAM vizeSeNa punaH punarbhAvena vajito rahito rAgadveSavijito vItarAga ityarthaH / rAgadveSau hi durjayo durantabhavasaMpAtahetutayA ca muktipratirodhako samaye prsiddhau| yadAha "ko dukkhaM pAvijjA kassa ya sukkhehi vimhao hujjaa| ko ya na labhijja mukkhaM rAgaddosA jai na hujjA // 1 // " iti / tatastayoviccheda uktH| 65. tathA 'hatamohamahAmalla.' mohanIyakarmodayAddhisAdhAtmakazAstrebhyo'pi - muktikAGkSaNAdi-vyAmoho mohaH, sa eva sakalajagadurjayatvena mahAmalla iva mahAmallaH hato mohamahAmallo yena sa tthaa| etena vizeSaNadvayena devasyApAyApagamAtizayo vyaJjito draSTavyaH, tathA rAgadveSamahAmoharahito'rhanneva deva iti jJApitaM ca / yaduktam-- "rAgo'GganAsaGgamato'numeyo dveSo dviSadAraNahetigamyaH / - mohaH kuvRttAgamadoSasAdhyo no yasya devaH sa sa caivamahan // 1 // " iti / dveSase vizeSa rUpase rahita arthAt sarvathA vItarAga haiN| ye rAga-dveSa hI ananta saMsArameM paTakanevAle haiM aura isIlie ye muktike pratibandhaka haiN| zAstrameM inheM mokSake kivAr3oMmeM argalA-beMDAke samAna kahA hai| inako jItanA bahuta kaThina hai| kahA bhI hai-"yadi saMsArameM rAga aura dveSa nahIM hote to kyoM koI duHkhI hotA, kyoM koI thor3A-sA sukha milane para vismita hokara apane Apako bhUla jAtA tathA kyoM na hara eka prANI mokSako prApta kara letA? yaha duHkha-sukha milanepara svarUpa vibhrama honA tathA mokSakI prApti na honA inhIM rAga-dveSakI kRpAkA phala hai|" ataH jinendra rAga-dveSake parityAgI hote haiN| 5. ye mahAmohamallako nAza karanevAle haiN| mohanIyakarmake udayase honevAlA AtmavikAra vyAmoha-svarUpavismRti hI moha hai| yaha moha samasta vikAroMkA janaka hai, yaha doSarUpI senAkA senApati hai tathA sakala jagatke dvArA isakA jItanA atyanta kaThina hai ataH yaha mahAmalla hai / isI mohake kAraNa hiMsAkA samarthana karanevAle. hiMsAmeM dharma mAnanevAle zAstroMmeM sazAstrakA unameM pratipAdita upAyoMse mukti prApta karanekA vyAmoha-mithyA abhiniveza hotA hai| isa mahAmohane sakala jagatpara apanA amiTa prabhAva jamA rakhA hai| isako jItanA mahA duSkara hai| para isa moharUpI mahAbhaTako jinendrane apanI vItarAgatAse pachAr3a diyA hai-usakA samUla uccheda kara diyA hai| ina donoM vizeSaNoMse jinendrakA apAyApagama-pAparahitatA-rUpa atizaya sUcita hotA hai| inase 'rAga-dveSa tathA moha-isa doSatripuTIkA nAza karanevAle ahaMnta hI sacce deva haiM' yaha bhI sUcita hotA hai| kahA bhI hai-"strIsaMgamase rAgakA tathA zatruoMko mAranevAle zastroMke dvArA dveSakA anumAna hotA hai, kucAritra tathA kuzAstroMmeM prIti yA unakA pratipAdana karanese mohakA anumAna hotA hai| parantu jinendrameM ina tInoM cihnoMmeM se eka bhI cihna nahIM dIkha par3atA ataH jinendra hI rAga-dveSa-mohase rahita haiM, arhana haiN|" 1. kaH duHkhaM prApnuyAt kasya ca sukhaiH vismayo bhavet / kazca na labhet mokSaM rAgadveSo yadi na bhavetAm / 2. sukkhaM ka. / 3. -SanmAraNaheti-bha. 2 / 4. sadaivamarhan-bha. 2 / Page #190 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 46.666. tathA kevale-anyajJAnAnapekSatvenAsahAye saMpUrNe vAjJAnadarzane yasya sa tathA kevalajJAnakevaladarzanAtmako hi bhagavAn, karatalakalitAmalakaphalavadravyaparyAyAtmakaM nikhilamanavarataM jagatsvarUpaM jAnAti pazyati ceti / kevalajJAnadarzana' iti padaM sAbhiprAyam, chapasthasya hi prathama darzanamutpadyate tato jJAnaM kevalinastvAdI jJAnaM tato darzana miti / tatra sAmAnyavizeSAtmake sarvasminprameye vastuni sAmAnyasyopasarjanIbhAvena vizeSANAM ca pradhAnabhAvena yagrAhaka tajjJAnam, vizeSANAmupasarjanIbhAvena sAmAnyasya ca prAdhAnyena yadgrAhakaM taddarzanam, etena vizeSaNena jJAnAtizayaH saakssaadukto'vgntvyH| 7. tathA surAH sarve devAH, asurAzca daityAH surazabdenAsurANA saMgraheNe'pi pRthagupAdAnaM lokarUDhayA jJAtavyam / loko hi devebhyo dAnavAMstadvipakSatvena pRthagnirdizatIti / teSAmindrAH svAminasteSAM tairvA saMpUjyo'bhyarcanIyaH / tAdRzairapi pUjyasya mAnavatiryakakheca'rakinnarAdinikarasevyatvamAnuSaGgikamiti / anena pUjAtizaya uktH| 68. tathA sadbhUtAH-yathAvasthitA ye'rthAH-jIvAdayaH padArthAsteSAM prkaashk:-updeshkH| anena vacanAtizaya uucaanH| 66. jinendra ke kevalajJAna aura kevaladarzana prakaTa ho gaye haiM arthAt jinendrake kevala-anya jJAnakI apekSA na rakhanevAle asahAya ataeva apane ApameM paripUrNa jJAna aura darzana hote haiN| bhagavAnko hathelIpara rakhe hue AMvalekI taraha yA sphaTikakI taraha samasta dravyako sarva paryAyoMkA yugapat sAmAnyAvalokana rUpa darzana tathA vizeSagrAhI jJAna hotA hai| ve samasta jagatkA sAmAnya rUpase Alocana tathA vizeSarUpase parijJAna karate haiN| chadmastha-alpajJAniyoMke jabataka kevalajJAna nahIM hotA tabataka pahale darzana aura bAdameM jJAna hote haiM parantu kevalajJAnIke pahale jJAna tathA bAdameM darzana hotA hai / isI abhiprAyase pahale kevalajJAna tathA bAdameM darzana pada rakhA gayA hai| saMsArako samasta vastuoMmeM kucha sAmAnya tathA kucha vizeSa dharma pAye jAte haiM / jJAna usa sAmAnya vizeSAtmaka prameyake sAmAnyadharmako gauNa kara vizeSAMzako mukhya rUpase grahaNa karatA hai / darzana vizeSAMzako gauNa kara sAmAnyadharmako hI pradhAna rUpase grahaNa karatA hai| isa vizeSaNase bhagavAnke jJAnAtizayakA sAkSAt varNana kiyA gayA hai| 7. jinendradeva surAsurendroMse saMpUjita haiM / yadyapi jainamatameM jitane sura-deva haiM tathA jitane asura-daitya haiM ve saba sAmAnya rUpase 'sura' zabdase hI gRhIta ho jAte haiM kyoMki sabhI sAmAnyarUpase devagatimeM samutpanna haiN| phira bhI saMsArameM deva aura dAnava ye do alaga-alaga hI prasiddha haiM, ataH usa lokarUr3hike kAraNa hI 'surAsurendra saMpUjita' vizeSaNameM sura aura asura donoMkA judA-judA nirdeza kiyA hai| loga to asuroMko suroMkA pratipakSI-zatru mAnate haiN| una sura tathA asuroMke svAmI indroM-dvArA ve saMpUjita haiN| jaba surendra aura asurendra bhI bhagavAnko pUjate haiM taba manuSya, tiyaMca, vidyAdhara tathA kinnara Adike dvArA to unakA pUjA jAnA apane Apa ho siddha ho jAtA hai / isa vizeSaNase bhagavAnkA pUjAtizaya sUcita kiyA gayA hai| 68. jinendra sadbhatArthaprakAzaka haiN| jinendra jIvAdi padArthoMkA jaisA svAbhAvika svarUpa hai usakA ThIka vaisA hI yathArtha nirUpaNa karanevAle haiM / unake vacana vastuke svarUpako prakAzita karate haiM / isa vizeSaNase jinendrakA vacanAtizaya prakaTa kiyA gayA hai / 1. iti sA-ma. 2 / 2. -Ne pRtha-bha. 2 / 3. lokA-ma. 2 / -zantoti-ma. 2 / 4-kkhacara-bha. 1, 2, pa.1,2; ka. / Page #191 -------------------------------------------------------------------------- ________________ -kA0 46.69 jainamatam / 69. tathA kRtsnAni-saMpUrNAni ghAtyaghAtIni karmANi-jJAnAvaraNAdIni, teSAM kSayaHsarvathA prlyH| taM kRtvA paramaM padaM-siddhi sNpraaptH| etena kRtsnakarmakSayalakSaNA siddhAvasthAbhidadhe / apare sugatAdayo mokSamavApyApi tIrthanikArAdisaMbhave bhUyo bhavamavataranti / yavAhuranye'- "jJAnino dharmatIrthasya kartAraH paramaM padam / gatvA gacchanti bhUyo'pi bhavaM tIrthanikArataH // 1 // " iti / na te paramArthato mokSagatibhAjaH karmakSayAbhAvAt / na hi tattvataH karmakSaye punrbhvaavtaarH| yaduktam "dagdhe bIje yathAtyantaM prAdurbhavati nAGkaraH / / karmabIje tathA dagdhe na rohati bhvaangkrH||1||" [ tattvArthAdhi0 bhA0 107] uktaM ca zrIsiddhasenadivAkarapAdairapi bhavAbhigAmakAnAM prabalamohavijambhitama "dagdhendhanaH punarupaiti bhavaM pramathya nirvANamapyanavadhAritabhIraniSTam / muktaH svayaM kRtatanuzca parArthazUrastvacchAsanapratihateSviha moharAjyam // 1 // " [siddha0 dvA0 ] ityalaM vistareNa / 69. jinendra sampUrNa dhAtiyA tathA aghAtiyA donoM prakArake jJAnAvaraNAdi AThoM karmoMkA samUla nAza karake parama-siddha padako prApta karanevAle haiN| arthAt jJAnAvaraNa, darzanAvaraNa, mohanIya tathA antarAya ye karma jIvake nijasvarUpa jJAnAdi guNoMkA ghAta karaneke kAraNa ghAtiyA kahalAte haiN| vedanIya, nAma, gotra tathA AyuSya ye cAra karma jIvake svarUpakA sAkSAt ghAta nahIM karake ghAtiyA karmoko sahAyatA karate haiM ataH ye aghAtiyA haiN| isa vizeSaNase siddhAvasthAkA samastakarmamalase rahita honA sUcita kiyA gayA hai / sugata Adi anya deva to mokSAvasthAko prApta karake bhI apane zAsanakA lopa yA tiraskAra dekhakara usake uddhArArtha phira avatAra lete haiM, jaisA ki ve svayaM kahate haiM ki-"dharmatIrthake pravartaka jJAnI tIrthaMkara paramapadako prApta karake bhI apane tIrthakI avanati yA tiraskAra dekhakara phirase saMsArameM avatAra lete haiN|" vAstavameM vicAra kiyA jAya to aise punaH avatAra lenevAle jJAniyoMko mokSagAmI ho nahIM kahanA cAhie, kyoMki unhoMne karmamalakA samUla nAza nahIM kiyA, anyathA punarjanma kaise sambhava ho sakatA hai| yadi vastutaH karmoMkA atyanta uccheda ho gayA hotA to inakA punaH avatAra lenA asambhava hI thaa| kahA bhI hai-"jisa taraha bojake acchI taraha jala jAne para usase aMkurakA utpanna honA nitAnta asambhava hai usI taraha karmarUpI bIjake bhasma ho jAnepara saMsAra rUpa aMkurakA uganA, saMsArameM punaH janma garaNa karanA atyanta asambhava hai||" zrIsiddhasena divAkarane saMsArameM pUnaH avatAra lenevAla tIrthaMkaroMkI prabala moha vRttiko prakaTa karate hue likhA hai ki- "he bhagavan, tumhAre zAsanako nahIM samajhanevAle logoMmeM isa prakArase prabala mohakA rAjya phailA huA hai-ve kahate haiM ki-jina AtmAoMne karmarUpI IMdhanako jalAkara saMsArakA nAza kara diyA hai ve bhI mokSako chor3akara phirase avatAra lete haiN| mukta hokara bhI niHzaMka zarIra dhAraNa karate haiN| tAtparya yaha ki ve apanI AtmAkA sudhAra arthAt use pUrNakarmanirmukta karane meM to asaphala rahe haiM para paropakArake lie saMsArameM avatAra lenekI zUratA dikhAte haiN| yahI to unapara mohanIya karmakI prabala chApa hai-jo apanA kalyANa to kara hI nahIM pAye para parArtha-parArthakI raTa lagAye hue haiN|" isa prakAra ina cAra atizayoMse yukta tathA anantamukta-jinakI mokSa avasthA anantakAla taka rahanevAlI hai, jinendra hI sacce deva haiM, unheM hI deva rUpase samajhanA caahie| ye svayaM karmokA nAza karake pUrNatAko pahuMce haiN| ye hI dUsare bhavya jIvoMko sadupadeza dvArA mokSamArgapara lagA sakate 1 -nye'pi jJA- ma. 2 / uddhRto'yam-syA. ma. pR. / Page #192 -------------------------------------------------------------------------- ________________ aamw anwar SaDdarzanasamuccaye [ kA0 46. 6 10tadevamebhizcatubhiratizayaiH sanAtho doSamuktazca yo devo bhavati, sa eva devatvenAzrayaNIyaH, sa eva ca parAn siddhi prApayati, na punaritaraH sarAgo bhave'vatAravAMzca deva ityAvevitaM mantavyam / 10. nanu mA bhUtsugatAviko devaH, jagatleSTAtvIzvaraH kimiti nAGgo kriyate / tatsAdhakapramANAbhAvAditi brmH| athAstyeva tatsAdhakaM pramANam-kSityAdikaM buddhimatkata kaM, kAryatvAta, ghaTAdivat / na cAyamasiddho hetuH kSityAdeH sAvayavatvena kAryatvaprasiddhaH / tathAhi-urvIparvatatarvAdika sarvaM kArya; sAvayavatvAt, ghaTavat / nApi viruddhaH, nizcitakata ke ghaTAdau kAryatvadarzanAt / nApya. naikAntikaH, nizcitAkata kebhyo vyomAdibhyo vyAvatamAnatvAt / nApi kAlAtyayApadiSTaH, prtykssaagmaabaadhitvissytvaat| haiM, anya sarAgI tathA bAra-bAra avatAra lenevAle deva apanI AtmAko hI jaba karmabandhase mukta nahIM kara sake haiM taba ve parArtha to kisa bharosepara kareMge? 10. IzvaravAdI-yaha to Apane ThIka hI kahA hai ki sugata Adi yathArtha deva nahIM ho sakate ise hama bhI mAnate haiN| parantu Apa isa samasta carAcara jagatke sirajanahAra (vidhAtA) Izvarako deva kyoM nahIM mAnate ? arthAta devameM to samasta jagatako racanekI zakti mAnI hI jAnI caahie| yaha ThIka hai ki-jo eka bAra mukta hotA hai vaho phira saMsArameM nahIM A sakatA / para Izvara ina sAdimukta jIvoMse vilakSaNa hai / vaha anAdimukta hai, ziSTAnugraha tathA duSTanigrahake lie usakA avatAra lenA kevala eka lIlA hai| kevala avatAra lenekI lIlA dikhAneke kAraNa use sakarmA nahIM kahanA caahie| ataH sRSTikartA Izvarako deva mAnanA hI cAhie? __ jaina- Izvarako jagatkA racayitA siddha karanevAlA koI bhI sAdhaka pramANa nahIM hai ataH Izvarako deva kaise mAnA jAya? IzvaravAdI-(pUrvapakSa ) Apane bhI khUba kahA ki-'Izvarako kartA siddha karanevAlA pramANa nahIM hai / Apa dhyAnase sunie, hama Izvara sAdhaka pramANoMkA varNana karate haiM-pRthivo, pahAr3a, vakSa Adi sabhI vastae~ kisI barbAddhamAna ke dvArA banAyI gayI haiM kyoMki ye saba kArya haiM, jese ghar3A kArya hai to vaha buddhimAn kumhArake dvArA racA gayA hai usI taraha saMsArake samasta kArya kisI na kisI buddhimAnke dvArA ho paidA kiye jAte haiN| pRthivyAdi padArtha sAvayava hone ke kAraNa kArya haiN| jinake avayava hote haiM ve padArtha kArya hote haiM / pRthivI, pahAr3a Adi sabhI padArtha kArya haiM kyoMki ve sAvayava-avayavoMvAle haiM jaise ki ghdd'aa| ataH kSityAdi pakSameM kAryatvahetukI vRtti honese yaha asiddha nahIM hai / jina padArthoM ke kartA nizcita haiM aise ghaTAdi sapakSameM kAryatva hetu rahatA hai ataH yaha viruddha bhI nahIM hai| jinake utpanna karanevAle kartA nahIM haiM aise nitya AkAzAdi vipakSameM kAryatva hetu nahIM pAyA jAtA ataH yaha anaikAntika bhI nahIM haiN| pratyakSa tathA Agamase pakSameM bAdhA nahIM AtI ataH kAryatva hetu kAlAtyayAdiSTa bhI nahIM hai| 1. -tho muktazca -ma.., pa. 1, ', ka., aa.| 2. STAnIzvaraH-bha. 2 / 3. "mahAbhUtacatuSTayamupalabdhimatpUrvaka kAryatvAt""sAvayavatvAt"-prazasta. kanda. pR. 54 / praza, vyo. pR. 301 / vaize. upa. pR. 62 / "zarIrAnapekSotpattikaM buddhimatpUrvakam kAraNatvAt " dravyeSu sAvayavatvena tadguNeSu kAryaguNatvena karmasu karmatvenaiva tadanumAnAt / " -prazasta. kiraNA. pR. 97 / nyAyalI. pR. 20 / nyAyamuktA. dina, pR. 13 / "vivAdAdhyAsitAH tanu-taru-mahogharAdayaH upAdAnAbhijJakartRkA utpattimatvAt acetanopAdAnatvAdvA"yathA prAsAdAdi / na caiSA mutpattimaravamasiddhama; sAvayavatvena vA mahattve sati kriyAvattvena vA vstraadivtttsiddheH|" nyAyavA. tA. TI. pa. 598 / nyAyamaM. pa. 194 / "kAryAprayojanadhRtyAdeH padAt pratyayataH zruteH / vAkya saMkhyAvizeSAcca sAdhyaH vizvavidavyayaH // 1 // " -nyASakusu. pnycmst.| 4. vattve kA-ma. 2 / Page #193 -------------------------------------------------------------------------- ________________ -kA0 46611] jainamatam / 167 $ 11. na ca vAcyaM ghaTakAdivRSTAntavRSTAsarvajJatvAsarvagatatvakartRtvAdidharmAnurodhena sarvajJAdivizeSaNaviziSTasAdhyaviparyayasAdhanAviruddho heturdRSTAntazca sAdhyavikalo ghaTAdau tathAbhUtabuddhimato'. bhAvAd iti / yataH sAdhyasAdhanayovizeSeNa vyAptI gRhyamANAyAM sakalAnumAnocchedaprasaktiH, kiMtu sAmAnyenAnvayavyatirekAbhyAM hi vyaaptirvdhaaryte| to cAnantyAvyabhicArAcca vizeSeSu gRhItuM na zakyau / tena buddhimatpUrvakatvamAtreNa kAryatvasya vyAptiH pratyetavyA,na shriiritvaavinaa| na khalu kartRtvasAmagrayAM zarIramupayujyate , tavyatirekeNApi jJAnecchAprayatnAzrayatvena svazarIrakaraNe kartRtvopalambhAt / akiMcitkarasyApi sahacaratvamAtreNa kAraNatve vahnipaiGgalyasyApi dhUmaM prati kAraNatvaprasaGgaH syAt / vidyamAne'pi hi zarIre jJAnAdInAM samastAnAM vyastAnAM vA'bhAve kulAlAdAvapi kartRtvaM 11. zaMkA-ghaTako banAnevAle buddhimAn kumhArameM to asarvajJatva zarIritva tathA asarvagatva Adi dharmoMse sambandha rakhanevAlA kartRtva pAyA jAtA hai ata: kSityAdikA kartA bhI asarvajJa sazarIra tathA asavaMgata hI siddha hogaa| isa prakAra sarvajJa azarIrI aura savaMgata Izvarase viparIta dharmavAlA kartA siddha honeke kAraNa hetu viruddha ho jaayegaa| yadi sarvajJa azarIrI aura vyApI kartAko sAdhya banAoge, to dRSTAntabhUta kumhAra meM ye azarIritva sarvagatatva aura sarvajJatvadharma nahIM pAye jAte ataH dRSTAnta sAdhyazUnya ho jaayegaa| samAdhAna-sAdhya aura sAdhanako vyApti sAmAnyadharmakI apekSAse grahaNa kI jAtI hai| yadi vizeSarUpase grahaNa kI jAya, to mahAnasIya agni ( rasoIgharakI agni) ke dharma parvatameM siddha honese aniSTa prasaMga hogA tathA parvatIya agnike dharmoko mahAnasAgnimeM nahIM pAye jAneke kAraNa dRSTAntameM sAdhyavikalatA AyegI aura isa prakAra samasta anumAnoMkA uccheda ho jAyegA / anvaya aura vyatireka-dvArA vyAptikA grahaNa sAmAnyarUpase hI hotA hai, kyoMki vizeSa to ananta haiM tathA eka vizeSakA dharma dUsare vizeSa meM na pAye jAneke kAraNa vyabhicArI bhI haiM ataH vizeSadharmakI apekSA anvaya vyatireka grahaNa karanA asambhava hI hai| isIlie prakRta anumAnameM bhI sAmAnyabuddhimAn rUpa kartAke sAtha hI kAryatva hetukI vyApti vivakSita hai asarvajJa yA zarIrI kartA vizeSake sAtha vyApti grahaNa karanA iSTa nahIM hai| kArya karanekI sAmagrImeM zarIra zAmila bhI nahIM hai, kyoMki zarIra na bhI ho, para kAraNasAmagrIkA parijJAna, kAryotpAdanakI icchA tathA tadanukUla prayatna honepara kAryotpatti ho hI jAtI hai / dekho, prANI jaba maratA hai aura naye zarIra dhAraNa karaneke lie taiyAra hotA hai usa samaya vaha azarIrI arthAt sthUlazarIrase rahita hokara bhI apane naye zarIrakA kartA ho jAtA hai / akiMcitkara zarora sahacArI hone mAtrase kAraNa nahIM ho sktaa| kAraNa bananeke lie to use kucha kArya karanA caahie| yadi sahacArI hone mAtrase hI padArthoMko kAraNa mAnanA prArambha kareM, to dhUmake prati agnike pIlepana yA bhUrepanako bhI kAraNa mAnanA pdd'egaa| dekho kumhAra jaba so rahA hai yA anya kisI kArya meM vyasta hai usa samaya zarIrake maujUda rahate hue bhI 1. -jJatvAsarvakartRtvAdi-ma. 1, pa. 1, 2 / -jJatvAsarvajJakartRtvAdi-bha. 2 / 2. bodhAdhAre adhiSThAtari sAdhye na sAdhyavikalpatvaM nApi viruddhatvam / na cAtra "bodhAdhArakAraNatvakAryatkyoH sAmAnyavyApteAghAtaH zakyasAdhanaH, vizeSeNa tu vyAptivirahAdasAdhanatve dhuumsyaapysaadhntvprsngg|" -praza, vyoma. pR. 302 / "kiMca vyAptyanusAreNa kalpyamAnaH prasiddhayati / kulAlatulyaH kati syAdvizeSaviruddhatA // vyApAravAnasarvajJaH zarIrI kleshsNkuulH| ghaTasya yAdazaH kartA tAdageva bhuvaH // vizeSasAdhyatAyAM ca sAdhyazUnyaM nidarzanam / kartasAmAnyasiddhau tu vizeSAvagatiH kutaH ||"(pR. 175 ) "yadapi vizeSaviruddhatvamasya pratipAditaM tadapyasamIkSitAbhidhAnamaH vizeSaviruddhasya hetvAbhAsasyAbhAvAt, abhyupagame vA sarvAnumAnocchedaprasaGgAt / " -nyAyamaM.pramANa. pR. 182 / prazasta. kanda. pR.55 / 3. -te yattadvya-bha. 2 / 4. kAryatve-ma. 2 / 5. -pi kaarykrttv-bh.2| Page #194 -------------------------------------------------------------------------- ________________ 168 SaDdarzanasamuccaye [kA0 46. 612noplbhyte| prathama' hi kAryotpAdakakAraNakalApajJAnaM tataH karaNecchA, tataH prayatnaH, tataH phalaniSpattirityamISAM trayANAM samuditAnAmeva kAryakartRtve srvtraavybhicaarH| 12. sarvajJatA' caasyaakhilkaarykrtRtvaatsiddhaa| prayogo'tra-IzvaraH sarvajJo'khilakSityAdikAryakartRtvAt / yo hi yasya kartA sa tadupAdAnAdyabhijJaH, yathA ghaTotpAdakaH kulAlo mRtpiNDAdyabhijJaH, jagataH kartA cAyam, tasmAtsarvajJa iti / upAdAnaM hi jagataH pArthivApyataijasavAyavIyalakSaNAzcaturvidhAH paramANavaH, nimittakAraNamadRSTAdi, bhoktAtmA, bhogyaM tnvaadi| na caitadanabhijJasya kSityAdau kartRtvaM saMbhavatyasmadAdivat / - 613. te ca tadIyajJAnAdayo nityAH, kulAlAvijJAnAdibhyo vilakSaNatvAt / ghar3ekI utpatti nahIM hotii| ataH yaha mAnanA hogA ki usa samaya jJAna, icchA tathA prayatna ina tInoMkA yA kisI ekakA abhAva honese hI ghar3eko utpatti nahIM huI, tIna hAthakA zarIra to maujUda thA hI, ataH jJAna, icchA tathA prayatna ina tInoMse hI kumhAra yA anya buddhimAnmeM kartRtA AtI hai| zarIra honese nhiiN| sarvaprathama kAryako utpattimeM upayogI kAraNa sAmagrIkA parijJAna karanA hotA hai, phira kArya karanekI icchA, tadanantara prayatna honepara kAryakI utpatti dekho jAtI hai| ataH jJAna, icchA aura prayatna tInoM samudita arthAt milakara hI kAraNa hote haiN| inakA kAryotpattimeM kabhI bhI vyabhicAra nahIM hotaa| $12. isa prakAra sAmAnya rUpase buddhimAn kartAkI siddhi honepara isa vicitra rahasyamaya jagatke utpAdaka buddhimAnko sarvajJa mAnanA caahie| usakI sarvajJatA samasta jagatko utpanna karanese siddha hai / yadi Izvara sarvajJa na ho to vaha isa samasta jagatko utpanna hI nahIM kara skegaa| ataH hama yaha anumAna kara sakate haiM ki-Izvara sarvajJa hai kyoMki vaha samasta pRthivI, pahAr3a Adi kAryoMko utpanna karatA hai| jo jisa vastukA kartA hotA hai use usa vastuke samasta upAdAna tathA sahakArikAraNoMkA yathAvat parijJAna hotA hai jaise ghar3eko banAnevAlA kumhAra ghar3eke upAdAnakAraNa miTTIke piNDa Adiko acchI taraha jAnatA hai| cUMki Izvara isa samasta carAcara jagatko utpanna karatA hai, ataH use isa jagatke upAdAnabhUta paramANuoMkA tathA sahakArikAraNa adRSTa kAla AdikA parijJAna honA hI cAhie aura isIlie vaha sarvajJa hai| pRthivI, jala, agni tathA vAyuke paramANu isa jagatke upAdAna kAraNa haiM / adRSTa karma Adi nimitta kAraNa haiM / jagatke prANI bhoktA haiM tathA zarIra Adi bhogya haiN| yadi Izvara isa upAdAnAdi kAraNa sAmagrIko nahIM jAnatA hai, to vaha hama jaise alpajJAniyoMkI taraha pRthivI Adi kAryoM ko utpanna karaneke yogya hI nahIM ho sktaa| ataH isa vicitra vizvake lAyaka sirajanahArako sarvajJa mAnanA hI cAhie, anyathA kAryoMkI sucAru rUpameM utpatti nahIM ho sakegI, saba kArya aMTa-saMTa yadvA-tadvA utpanna hokara sRSTiko virUpa kara deNge| 13. yaha Izvara kumhAra Adise vilakSaNa prakArakA hI kartA hai, isolie usake jJAna, icchA, prayatna Adi nitya haiM, sadA rahate haiN| kumhAra Adike jJAna, icchA, prayatna to anitya haiM para Izvarake nity| 1.-maM hi kAryo-ma. 2 / 2. yathA ca kulAlaH sakalakalazAdikAryakalApotpattisaMvidhAnaprayojanAdyabhijJo bhavastasya kAryacakrasya kartA tatheyatastrailokyasya niravadhiprANisukhaduHkhasAdhanastha sRSTisaMhArasaMvidhAnaM saprayojanaM bahuzAkhaM jAnaneva sraSTA bhavitumarhati mheshvrstsmaatsrvjnyH|"-nyaaym. pramANa. pa. 184 / 3. -yctu-m.| 4. "athAsya buddhinityatve ki pramANamiti / nanvidameva buddhimatkAraNAdhiSThitAH paramANavaH pravartanta iti / " -nyAyavA. pR. 464 / 'tasya hi jJAnakriyAzaktI nitye iti aizvarya nityam |"-nyaayvaa. tA. TI. pR. 597 / "nityaM tajjJAnaM kathamiti cet tasmin kSaNamapyajJAtari sati tadicchApreryamANakarmAvInanAnAprakAravyavahAravirAmaprasaGgAt |"-nyaaymN. pramANa. pR. 184 / Page #195 -------------------------------------------------------------------------- ________________ - kA. 46. $ 15 ] jenamatam / 169 14. ekatvaM ca kSityAdikarturanekakartRNAmekAdhiSThAtRniyamitAnAM pravRttyupapatteH siddham / prasiddhA hi sthapatyAdInAmekapUtradhAraparatantrANAM mahAprAsAdAdikAryakaraNe pravRttiH / $ 15. na ca IzvarasyaikarUpatve nityatve ca kAryANAM kAdAcitkatvaM vaicitryaM ca virudhyate iti vAcyam / kAdAcitkavicitrasahakArilAbhena kAryANAM kAdAcitkatvavaicitryasiddhau virodhAsaMbhavAt / $ 14. jisa prakAra bahuta-se choTe-moTe kAryakartA apane pradhAna saMcAlakake adhIna rahate haiM, jisa taraha choTe-moTe aneka rAjA-mahArAjA eka samrAT - cakravartIke izArepara calate haiM tathA jaise aneka deva Adi eka indrakI AjJAmeM rahate haiM usI prakAra saMsArake samasta cakravartI indra Adi eka mahAn vibhUtirUpa Izvara ke niyamase niyantrita hokara apanI pravRtti karate haiM / usake niyamake binA pattA bhI nahIM hila sakatA / vahI sarvazreSTha, sarvazaktizAlI antima adhiSThAtA Izvara hai / ataH vaha eka hI ho sakatA hai / apane nAyaka - netA mAnanepara to kArya naSTa ho jAya~ge / unameM matabheda honepara vicAre kAryoM kI durdazA ho jAyagI / ataH sabakA niyantA Izvara eka hI mAnA jAnA caahie| yaha to prasiddha hI hai ki - choTe-moTe aneka majadUra kArIgara Adi eka mukhya iMjIniyara ke adhIna rahakara hI bar3e-bar3e rAjamahala banAne meM pravRtta hote haiM / mukhya iMjIniyara hI una sabako dizA pradarzana karake unakA niyantraNa karatA hai / isI taraha isa vizvakA pradhAna kuzala iMjIniyara Izvara hai aura vaha eka hai, nitya hai / $ 15. zaMkA - Izvara jaba nitya tathA eka rUpa hai, usakA svabhAva sadA eka jaisA hI rahatA hai; taba usase utpanna honevAle isa jagat meM yaha AkAza, ye camacamAte tAre, vaha tar3akatI huI bijalI, yaha jhara-jhara jharanevAlA pAnI, vaha dhadhakatI huI Aga, yaha sanasanAnevAlI vAyu yaha saba vicitratA kaise hogI? eka rUpa kAraNase to eka hI prakArake kAryaM utpanna hoNge| isI taraha jaba nitya samartha hai taba kArya bhI sabhI eka hI sAtha utpanna hoMge, unakA kabhI-kabhI honA -- arthAt vasantameM hI AmakI baura AnA, barasAta meM hI sarvatra harI-bharI ghAsakA galIcA bichanA, ThaNDa meM kuharekA chA jAnA, dinameM hI sUryakA tapanA - yaha saba kabhI-kabhI honA - niyata samayapara niyata Rtu AdikA honA khaTAI meM par3a jaaygaa| kyoMki nitya kAryase to sabhI kArya yugapat hI utpanna hote haiM / kAryoMkA kabhI-kabhI honA to anya hetuoMkI apekSA rakhatA hai / yadi Izvara anya kAraNoM kI apekSA rakhe to vaha paratantra ho jAyagA / samAdhAna - akele Izvarase hI ye saba kAryaM utpanna nahIM hote Izvarake sivAya anya bhI sahakArI utpAdaka kAraNa haiM / saba milakara hI kAryoMko utpanna karate haiM / Izvara to una purajoMko phiTa karanevAlA hai / vaha to niyantA hai, nirdezaka hai / ataH Izvara bhale hI sadA eka rUpameM rahe, parantu anya sahakArIkAraNa to apane samayAnusAra kabhI-kabhI hI ikaTThe ho pAte haiM, una sahakAkAraNoM meM rahasyamaya vicitratAe~ bhI pAyI jAtI haiM isalie jaba-jaba jaise-jaise sahakArIkAraNa juTate jAte haiM Izvara unakA viniyoga kara arthAt unakA ThIka yathAsthAna upayoga kara vicitra kAryoMko utpanna karatA jAtA hai / ata: kAryoM meM vicitratA tathA unakA niyata samayapara hI honA vicitra-vicitra sahakArIkAraNoMkI kRpAkA hI phala hai / Izvara sadA taiyAra rahatA hai, ye sahakArIkAraNa hI dhIre-dhIre jur3a pAte haiM / 1. " ata evaika Izvara iSyate na dvau bahavo vA bhinnAbhiprAyatayA lokAnugrahopaghAtavaizasaprasaGgAt, icchAvisaMvAdasaMbhavena ca tataH kasyacitsaMkalpavighAtadvArakAnaizvaryaprasaGgAd ityeka evezvaraH / " nyAyamaM. pramANa, pR. 187 / 22 Page #196 -------------------------------------------------------------------------- ________________ 170 SaDdarzanasamuccaye [ kA0 46.61616. nanu kSityAderbuddhimaddhetukatve'kriyAdazino'pi jIrNakUpAdiSviva kRtabuddhirutpadyate [ chata] na cAtra sA utpadyamAnA dRSTA, ato dRSTAntadRSTasya hetomaNyabhAvAvasiddhatvam / tadapyayuktam; yataH prAmANikamitaraM vApekSyevamucyeta / yadItaraM tahi dhuumaavaavpysiddhtvaanussnggH| prAmANikasya tu nAsiddhatvaM, kAryatvasya buddhimatkartRpUrvakatvena pratipannAvinAbhAvasya kSityAdau prasiddhaH, parvatAdau dhUmAdivat / na ca yAvantaH padArthAH kRtakAH tAvantaH kRtabuddhimAtmanyAvirbhAvayantIti niyamo'sti, khAtapratipUritAyAM bhuvyakriyAzinaH kRtabuddhacutpAdAbhAvAt / 17. kiM ca, buddhimatkAraNabhAvotrAnupalabdhito bhavatA prasAdhyate / etaccAyuktam, dRshyaanuplbdherevaabhaavsaadhktvopptteH| na ceyamatra saMbhavati jagatkarturadRzyatvAt / anupalabdhasya 616. zaMkA-saMsArameM jitane kArya hote haiM una sabako hamane banate hae bhale hI na dekhA ho para jaba bhI hama unheM dekhate haiM to hamako 'yaha kitanA sundara banAyA gayA hai yA yaha ThIka nahIM banAyA gayA' isa prakAra kI kRtabuddhi utpanna ho hI jAtI hai| kisI purAnI bAvar3I yA kisI rAjaprAsAdake khaNDaharako dekhakara usake racayitAko kuzalatApara barabasa 'dhanya' nikala par3atA hai| parantu pRthivI aura pahAr3a yA nadI yA ina jhilamilAte tAroMko dekhakara to kabhI bhI 'kRta-bahuta acchA banAyA gayA' aisI kRtabuddhi nahIM hotii| isalie jIrNa kRpa Adi dRSTAntameM dekhA gayA kRtabuddhiko utpanna karanevAlA kAyaMtva pRthivI Adi dharmI meM nahIM pAyA jAtA, lihAjA yaha kAryatva hetu asiddha hai| pRthivI Adi prAkRtika vastuoMko dekhakara yaha nahIM lagatA ki inheM kisIne banAyA hogaa| samAdhAna-Apane kahA hai ki pRthivI AdimeM kRtabuddhi nahIM hotI, to batAie ki yaha kRtabuddhi kisI prAmANika-samajhadArako nahIM hotI, yA sAdhAraNa vyaktiko? yadi sAdhAraNa vyaktiko kRtabaddhi na honeke kAraNa kAryatva hetu asiddha mAnA jAya to vaha maDha to dhama aura bhAphameM bhI viveka nahIM kara sakatA ataH usakI dRSTise vicAra karanepara to sabhI hetu asiddha ho jAyaMge aura isa taraha samasta anumAnoMkA uccheda ho ho jaaygaa| prAmANika-samajhadAra vyaktiko to kAryatvakA buddhimatkartRkatvake sAtha avinAbhAva gRhIta hai hI aura vaha yaha bhI jAnatA hI hai ki-'kAryatvahetu pRthivI AdimeM pAye hI jAte haiM jaise ki parvatameM agni / ' samajhadArako jisakA ki IzvarameM vizvAsa hai-pRthivI Adiko dekhakara niyamase kRtabuddhi hotI hai| vaha to Izvarako kartA-dhartAhartA saba kucha samajhatA hI hai| phira yaha bhI koI niyama nahIM hai ki-"jitane kArya haiM unameM kRtabuddhi honI hI caahie| jisa jamInameM gaDDheko khodakara phira use bhara diyA hai, use caurasa kara diyA hai usa kAryarUpa jamInameM jisane use bharate hue nahIM dekhA hai usako kabhI bhI 'kRta' buddhi utpanna nahIM hotii| 17. Apa pRthivI AdimeM kartAkA abhAva anupalabdhise karate ho, parantu Apako anupalabdhise abhAva karate samaya isa bAtakA khAsataurase dhyAna rakhanA cAhie ki-jisako hama dekha sakate haiM, jAna sakate haiM aise dRzya padArthakA hI anupalabdhise abhAva siddha kiyA jA sakatA hai| jina pizAca paramANu Adi atIndriya padArthoM ko hama dekha nahIM sakate, jAna nahIM sakate, unakA anupalabdhise abhAva nahIM kara sakate, kyoMki ve padArtha mojUda bhI raheM taba hameM unakI anupalabdhi raha sakatI hai| pizAca paramANu AdikI taraha Izvara bhI adRzya hai, atIndriya hai, hama use dekha nahIM sakate, ataH anupalabdhise usakA abhAva siddha nahIM kiyA jA sktaa| yadi Izvara kahIM pahale dikhAI detA yA dikhaneke yogya hotA aura phira pRthivI AdimeM kartRtvake rUpase usake darzana na hote to barAbara usakA abhAva hotA parantu Izvara to dikhaneke yogya hI nahIM hai| jo cIja hameM Page #197 -------------------------------------------------------------------------- ________________ -kA0 46.618] jainamatam / cAbhAvasAdhyatve pizAcAderapi tatprasaktiH syAditi / 18. atra prtividhiiyte| tatra yattAvat kSityAderbuddhimaddhetukatvasiddhaye kAryatvasAdhanamuktaM, tat ki sAvayavatvaM 1, prAgasataH svakAraNasattAsamavAyaH.2, kRtamitipratyayaviSayatvaM 3, vikAritvaM 4 vA syAt / yadi sAvayavatvaM, tadevamapi kimavayaveSu vartamAnatvaM 1, avayavairArabhyamANatvaM 2, pradezavatvaM 3, sAvayavamitibuddhiviSayatvaM 4 vaa| tatrAdyapakSe'vayavasAmAnyenAnaikAntiko'yaM hetuH, taddhayavayaveSu vartamAnamapi niravayavamakAyaM ca procyte| dvitIyapakSe tu sAdhyasamo hetuH, yathaiva hi kSityAdeH kAryatvaM sAdhyaM, evaM paramANvAdyavayavArabhyatvamapi / tRtIyo'dhyAkAzenAnadikha hI nahIM sakatI usakA bhI yadi anupalabdhise abhAva mAna liyA jAya, taba to tamAma pizAca Adi atIndriya padArthoMkA abhAva hI mAnanA hogA kyoMki ve to kabhI bhI hamako upalabdha nahIM hote| 618. jaina-(uttarapakSa ) ukta Izvara kartRtva sAdhaka dalIloMkA khaNDana isa prakAra haiApane pRthivI Adiko Izvararacita siddha karaneke lie kAryatva hetukA prayoga kiyA hai| to sabase pahale usa kAryakI hI aisI sunizcita paribhASA batAie jisa paribhASAse yaha nizcaya kiyA jA sake ki saMsArameM amuka padArtha to kArya haiM tathA amuka padArtha akaary| kyA jo avayavavAlA hai use kArya kahA jAya ? yA jisakA pahale to abhAva thA para jo sattAkA sambandha honese tathA apane kAraNoMke sAtha samavAya-viziSTa sambandha rakhaneke kAraNa 'sat' kahA jAne lagA hai use kArya kaheM ? athavA jise dekhate hI 'kRtam' kiyA gayA hai yaha buddhi utpanna ho jAya vaha kArya hai ? yA jisameM vikAra hotA hai vaha vikArI padArtha kArya kahA jAya? yadi sAvayava-avayavavAle padArthako kArya kahate haiM, to yahI batAie ki sAvayava kise kaheM ? kyA jo padArtha avayavoMmeM rahatA hai vaha sAvayava hai, yA jo avayavoMke saMyogase utpanna huA hai vaha ? athavA jisake avayava-hisse maujUda hoM use sAvayava kahA jAya, yA jisameM 'yaha avayavavAlA hai' aisI buddhi utpanna ho use ? yadi jo avayavoMmeM rahatA hai vaha sAvayava honese kArya hai, to avayavoM meM rahanevAle avayavatva sAmAnyase yaha lakSaNa vyabhicArI ho jaaygaa| kyoMki 'yaha avayava hai yaha avayava hai' isa eka jaisI anugata buddhike dvArA jisakA parijJAna hotA hai vaha avayavatva nAmakI jAti Apake matase nitya hai ataeva kAryarUpa to ho hI nahIM sakatI. paranta vaha avayavatva jAti avayavoMmeM rahatI avazya hai| ataH vipakSabhUta akArya nityameM bhI isa lakSaNake pAsa jAnese yaha vyabhicArI hai| avayavatva sAmAnya avayavoMmeM rahatA to hai parantu vaha Apake matase niravayava-niraMza hai, usake avayava nahIM haiM / 'jo avayavoMse utpanna ho vaha kArya' yaha dUsarI paribhASA to sAdhyake samAna asiddha hI hai| jisa prakAra abhI pRthivI Adiko kArya siddha karanA hai usI taraha inakA paramANu Adi avayavoMse utpanna honA bhI to abhI siddha hI karanA hai| abhI isakI siddhi nahIM huI hai| tAtparya yaha ki jisa taraha kAryatva abhI vivAdameM par3A hai, asiddha hai, usI taraha avayavoMse utpanna honA bhI abhI vivAdakI hI cIja hai kyoMki cAhe kArya kaha lo yA avayavoMse utpanna honevAlA, donoM eka hI bAta hai| ataH yaha paribhASA sAdhyasama arthAt sAdhyake samAna asiddha hai| 'jo pradezavAlA ho ho, jisake hisse hoM vaha kAya' yaha tIsarI paribhASA akArya nitya AkAzameM bhI calI jAtI hai, ataH yaha ativyApta yA vyabhicAriNI (vi-vipakSase bhI abhicAra-sambandha rakhanA) hai| Apa AkAzako samasta jagatmeM vyApta rahanevAlA mAnate haiM tathA use nitya bhI 1. tulanA "yattAvat kSityAderbuddhimaddhetukatvasiddhaye kAryatvaM sAdhanamuktam; tatki sAvayavatvam, prAgasataH svakAraNasattAsamavAyaH, 'kRtam' iti pratyayaviSayatvam, vikAritvaM vA syAt ?"-nyAyakumu. pR. 101 / prameyarasnamA. pR. 64 / / Page #198 -------------------------------------------------------------------------- ________________ 172 SaDdarzanasamuccaye [kA0 46.6 19kAntikaH, tasya pradezavattve'pyakAryatvAt / prasAdhayiSyate cAnato'sya pradezavattvam / caturthakakSAyAmapi tenaivAnekAnto na cAsya niravayavatvaM, vyApitvavirodhAtparamANuvat 1 / 6 19. nApi prAgasataH svakAraNasattAsamavAyaH kAryatvaM, tasya nityatvena tallakSaNAyogAt / tallakSaNatve vA kAryasyApi kSityAdestadvannityatvAnuSaGgAt, kasya buddhimaddhetukatvaM saadhyte| 20. kiM ca, yoginAmazeSakarmakSaye pakSAntaHpAtinyapravRttatvena bhAgAsiddho'yaM hetuH, tatprakSayasya pradhvaMsAbhAvarUpatvena sattAsvakAraNasamavAyayorabhAvAt 2 / svIkAra karate haiM, ataH yaha kArya to nahIM hai; parantu yaha ghaTAkAza-ghaTameM rahanevAlA AkAza hai yaha maThAkAza-mandirameM rahanevAlA AkAza hai, yaha banArasa meM rahanevAlA AkAza hai' ityAdi rUpase AkAzameM bhI pradeza pAye jAte haiM / jo AkAzakA bhAga banArasameM hai vahI bhAga paTanAmeM to nahIM hai, ataH AkAzake aneka bhAga-avayava anubhavasiddha haiM hii| isa prakAra AkAza avayavavAlA to avazya hai para ise kAyaM to Apa svayaM hI nahIM maante| ataH yaha paribhASA vyabhicAriNI hai| AkAzameM vAstavika pradezoMkI sattA Age siddha kreNge| jisameM 'yaha avayavavAlA hai' yaha buddhi ho vaha cauthI paribhASA bhI akAryabhUta vijAtIya nitya AkAzake sAtha anucita sambandha rakhaneke kAraNa vyabhicAriNI hai| AkAzameM ghaTAkAza maThAkAza Adi rUpase sAvayava buddhi arthAt yaha avayavavAlA hai aisI buddhi to hotI hai parantu vaha kArya nahIM hai| AkAzako niravayava-avayavoMse rahita niraMza mAnanA to kisI bhI taraha ucita nahIM hai, kyoMki yadi AkAzake avayava na hoM to vaha paramANukI taraha eka pradezameM rahanevAlA hogA, samasta jagatmeM vyApI nahIM ho sakegA, jisake ananta avayava hoM yaha vahI apane bhinna-bhinna avayavoMse jagatmeM vyApta ho sakatA hai| niravayava padArthako to paramANukI taraha jagatke eka kSudratama-sabase choTe bhAgameM rahakara apanA gujArA karanA hogA samasta jagatmeM phailakara nhiiN| 19. 'asat vastumeM sattAkA sambandha honA tathA usakA apane kAraNoMmeM samavAya sambandhase rahane laganA' kAryakA yaha lakSaNa bhI yukti saMgata nahIM hai; kyoMki isa lakSaNameM samavAya sambandhakI bAta hai| samavAya sambandha eka nitya sambandha hai vaha jahA~ rahatA hai vahAM sadA rahatA hai / isI taraha isameM jisa sattAke sambandhakI carcA kI gayI hai vaha sattA bhI nitya hai| ataH nitya-samavAya anitya kAryakA lakSaNa ho ho nahIM sktaa| yadi nityasamavAyako anityakAryake lakSaNameM sthAna diyA jAyagA, to samavAyakI taraha pRthivI Adi bhI nitya hI ho jaayNge| isa taraha saMsArameM jaba koI kArya hI nahIM rahegA taba Izvara kisakA racanevAlA hogA? 20. dUsarI bAta, yogIjana apane dhyAnake balase karmokA nAza karate haiM, ataH karmoMkA nAza yogiyoMke dhyAnakA phala honese kArya to avazya hai, parantu isameM na to sattA hI rahata aura na samavAya hI isalie kAryakA yaha lakSaNa bhAgAsiddha-pakSake kucha hissoMmeM nahIM rahanevAlA ho jAtA hai| karmokA nAza pradhvaMsAbhAva rUpa honese abhAva nAmaka padArtha hai| aura sattA dravya, guNa aura karma ina tona padArthoM meM rahatI hai tathA samavAya dravya, guNa, karma, sAmAnya aura vizeSa ina pAMca padArthoM meM hI rahanevAlA hai ataH abhAvameM na to sattA hI rahatI hai aura na samavAya hI / ataH aisA saMkucita lakSaNa jo pUre pakSa meM nahIM rahatA kArya sAdhaka nahIM ho sktaa| 1.-zAvayavatve'pi-ma. 2 / 2. tulanA-"nApi prAgasataH svakAraNasattAsaMbandhaH kAryatvam tatsaMbandhasya samavAyAkhyastha nityatvena kAryalakSaNatvAyogAt / " -nyAyakumu. pR.101| 3. "tadA yoginAmazeSakarmakSaye pakSAntaHpAtini hetoH kAryatvalakSaNasyApravRttarbhAgAsiddhatvam / na ca tatra sattAsamavAyaH svakAraNasamavAyo vA samasti, tatprakSayasya pradhvaMsarUpatvena sattAsamavAyayorabhAvAt sattAyA dravyaguNakriyAdhAratvAmyanujJAnAt samavAyasya ca parairdravyAdipaJcapadArthavRttitvAbhyupagamAt |"-prmeyrsnmaa. sU. 2 / 12 / Page #199 -------------------------------------------------------------------------- ________________ -kA0 46. 622] jainamatam / 173 21. kRtamitipratyayaviSayatvamapi na kAryatvaM, khananotsecanAdinA kRtamAkAzamityakArye'pyAkAze vartamAnatvenAnaikAntikatvAta 3 / / 22. vikAritvasyApi kAryatve mahezvarasyApi kAryatvAnuSaGgaH, sato vastuno'nyathAbhAvo hi vikAritvam / taccezvarasyApyastItyasyAparabuddhimaddhetukatvaprasaGgAvanavasthA syAt, avikAritve cAsya kAryakAritvamatidurghaTamiti 4 / kAryasvarUpasya vicAryamANasyAnupapadyamAnatvAvasiddhaH kAryatvAdityayaM hetuH| 21. "jisameM 'kRtam-kiyA gayA yaha buddhi utpanna ho vaha kArya' kAryakA yaha lakSaNa bhI akArya-nitya AkAzameM rahaneke kAraNa anaikAntika (eka anta pakSapara DaTakara nahIM rahanevAlA) hai| kyoMki-jamIna khodakara kuAM banAte haiM, jaba jamIna khodakara miTTI tathA kIcar3a Adi ulIca dete haiM taba gaDDheke sAtha-hI-sAtha AkAza bhI nikalatA calA AtA hai| usa gar3hemeM nikale hue AkAzameM 'kRtam-kiyA gayA' yaha buddhi to hotI hai parantu vaha kArya nahIM hai vaha to Apake siddhAntake hI anusAra nitya hai| ataH isa anaikAntika lakSaNase ApakA pakSa siddha nahIM ho sktaa| -622. kAryakA 'jo vikArI ho, jisameM parivartana hera-phera hotA rahatA ho vaha kArya' yaha lakSaNa bhI tarkasaMgata nahIM hai, kyoMki Apake Izvarake jimme sRSTi, rakSA tathA saMhAra ye tInoM hI kArya haiM, kartA-dhartA-hartA sabhI vahI hai| usIne ghaTa-paTa tAre cAMda sUraja nadI pahAr3a sabhI vicitra kAryoMke utpanna karanekA ThekA le rakhA hai| aba vicAra kIjie ki jabataka Izvara sRSTi aura rakSAmeM lagA rahatA hai tabataka vaha pralaya to nahIM karatA hai| jaba vaha pralaya karane ke lie mahAkAlarUpa dhAraNa karatA hai taba usake svabhAvameM kucha parivartana hotA hai yA nahIM ? binA bhauMha car3hAye apane racanAtmaka svabhAvako badalakara saMhAraka svabhAva dhAraNa kiye binA pralaya kaise ho sakatA hai ? ghar3eko banAne ke samaya usakA jo svabhAva hai cAMdako banAte samaya bhI usakA yadi vahI svabhAva rahatA hai usameM kucha bhI raddobadala nahIM hotA taba cAMda bhI ghar3e jaisA hI pAnI bharaneke lAyaka hI banegA usameM vaha zItalatA, vaha ThaNDo camaka, vaha AhlAdakatA nahIM A paayegii| kAlA patthara banAte samaya usakA jo svabhAva hai vahI svabhAva binA kisI hera-pherake yadi sUraja banAte samaya bhI rahatA ho, taba sUraja kyA, vaha tArakolakI taraha kAle pattharakA eka ThIkarA taiyAra ho jaayegaa| usameM rozanI, garamI tathA kharI camacamAhaTa na A paayegii| isa taraha aneka vicitra kAryoMke eka mAtra racayitA Izvarake svabhAvameM parivartana-raddobadala to svIkAra karanA hI hogaa| ataH Apake isa lakSaNake anusAra parivartanazIla honese to Izvara svayaM kArya ho gayA, aba inako bhI kisI dUsare buddhimAnse utpanna hone dIjie; ve bhI isI taraha kArya hoMge unheM bhI koI tIsarA banAyegA isa prakAra aneka IzvaroMko kArya rUpa hote jAneke kAraNa anavasthA ( apramANIka ananta padArthoM kI kalpanA ) dUSaNa hotA hai / vikArakA tAtparya hI yaha hai ki-maujUda vastuke svabhAvameM kucha anyathAbhAva arthAt hera-phera ho jAnA / svabhAvakA hera-phera to IzvarameM mAnanA hI par3egA anyathA yaha vicitra jagat apane nizcita rUpameM utpanna hI nahIM ho skegaa| yadi IzvarameM kucha bhI parivartana nahIM hotA, vaha sadA ekarasa rahatA hai taba use sadA eka jaise hI kArya karanA cAhie, yA to vaha sRSTi ho sRSTi kare yA pralaya hI pralaya / jaba koI amuka kArya utpanna nahIM hotA taba IzvarameM akartRtva to mAnanA hI par3egA aura jaba vaha utpanna hone lagatA hai taba kartRtva bhI mAnanA hI hotA hai / binA yaha mAne vyavasthA bigar3atI hai| ataH Izvara jabataka apane akartRtva svabhAva 1. "tatrApi khananotse canAt kRtamiti gRhItasaMketasya kRtabuddhisaMbhavAt / " -pramerasnamA. sU. 2 / 12 / 2. -tvamiti durgha-ma, 2 / Page #200 -------------------------------------------------------------------------- ________________ 174 SaDdarzanasamuccaye [kA0 46. 62323. kiM ca, kAdAcitkaM vastu loke kAryatvena prasiddham / jagatastu mahezvaravatsadA sattvAkathaM kAryatvam / tadantargatataruNatuNAdInAM kAryatvAttasyApi kAryatve mahezvarAntargatAnAM buddhyAdInAM paramANavAdyantargatAnAM pAkajarUpAvInAM ca kAryatvAt, mahezvarAderapi kaarytvaanussnggH| tathA cAsyApyaparabraddhimaddhetakatvakalpanAyAmanavasthApasiddhAntazcAnuSajyate / 24. astu vA yathA kathaMcijjagataH kAryatvaM, tathApi kAryasvamAtramiha hetutvena vivakSitaM, ko chor3akara kartRtvako dhAraNa nahIM karegA, akartAse kartA nahIM banegA, apane meM akartRtvakA tyAga kara kartRtva rUpase parivartana nahIM karegA tabataka vaha anya kAryoMkA utpAdaka nahIM ho skegaa| tAtparya yaha ki use jagatkartA bananeke lie apanI akartRtA chor3anI hI hogii| aura jaba Izvara hI parivartanazIla honese kArya ho gayA taba usakA banAnevAlA dUsarA koI anya hogA, dUsareko banAnevAlA tIsarA tathA tIsareko cauthA isa taraha anavasthA dUSaNa spaSTa hI hai| isa taraha jyoM-jyoM kAryake svarUpakA vicAra karate haiM tyoM-tyoM vaha sar3I dhotIkI taraha cithar3A banatA jAtA hai| vaha vicAra kI mArako nahIM saha sakatA ataH yaha kAryatva hetu asiddha hai| 23. saMsArameM kArya to vahI kahA jAtA hai jo kabhI utpanna huA ho| parantu yaha jagat to IzvarakI hI taraha anAdi ( jisakI zurUAta nahIM, jo kabhI paidA hI nahIM huA ) mAnA jAtA hai, vaha IzvarakI hI taraha sadA rahatA AyA hai tathA rahegA taba ise kArya kaise kaha sakate haiM ? tathA Izvarako isakA banAnevAlA bhI kaise kahA jAya? IzvaravAdI-yadyapi sAdhAraNarUpase paramparA-pravAhakI dRSTise yaha samUcAkA samUcA jagat anAdi kahA jAtA hai aura yaha pUrAkA pUrA brahmANDa hai bhI anAdi, parantu isa jagatke bhItara rahanevAle vRkSa tinake ghaTa paTa pahAr3a AdikA vizeSa rUpase vicAra karane para to ye saba sAdi tathA kArya rUpa hI haiM / Apa jagatkA vizeSa svarUpa dekhie eka utpanna hotA hai to eka maratA hai| eka aMkura nikala rahA hai to dUsarA kumhalA rahA hai, Aja jo javAna hai vaha dhIre-dhIre bUr3hA hotA jA rahA hai| isa taraha vizeSa dRSTise yaha pravAhI jagat kArya bhI kahA jAtA hai| Akhira ina saba anaginatI kAryoMke eka samudAyako chor3akara jagat aura hai hI kyA ? isalie jagat kArya bhI hai aura Izvara usakA sirajanahAra hai| jaina-'samUcA jagat yadyapi pravAhakI apekSA anAdi hai phira bhI tadantargata vastueM nitya naye-naye rUpa dhAraNa karatI haiM ataH unakI dRSTise vaha sAdi hai tathA kArya hai, isa yuktise to svayaM mahezvara tathA paramANu Adi nitya padArtha bhI kArya rUpa hI siddha hote haiN| hama kaha sakate haiM ki 'yadyapi mahezvara utpanna nahIM hotA anAdi hai parantu usameM rahanevAle buddhi, icchA, prayatna Adi guNa to sadA utpanna hote rahate haiM tathA vinaSTa hote rahate haiN| isI taraha yadyapi paramANu utpanna nahIM hotA vaha anAdi hai phira bhI agnike saMyogase isake zyAmarUpakA lAla rUpameM parivartana hotA hI hai / ataH mahezvara bhI jaba kArya ho gayA taba usako banAneke lie kisI dUsare Izvarako tathA dUsareko banAneke lie tIsare IzvarakI apekSA karanese anavasthA dUSaNa hotA hai / tathA Apake zAstroMmeM paramANu tathA mahezvarako nityadravya mAnA hai, para jaba ye ApakI hI yuktise kArya siddha ho jAte haiM taba siddhAnta viruddha kathana honese apasiddhAnta-siddhAnta virodha-jAmakA doSa bhI hotA hai| 624. athavA, jisa kisI bhI taraha jagatko kArya mAna bhI liyA jAya, para Apa sAdhAraNa 1.-tukakalpa-ma.1,pa. 1,2, ka. -tukalpa-ma.2 2. "astu vA yathAkathaMcijjagataH kAryatvama; tathApi ki kAryamAtramatra hetRtvena vivakSitama, tadvizeSo vaa|" -nyAyakumu. pR. 102 / 3. mAtramatra hetu- ma.., pa. / -mAtrahetu-bha. 2, pa. 2 / Page #201 -------------------------------------------------------------------------- ________________ -kA0 46. 624 ] neyaayikmtm| 175 tadvizeSo vaa| 'yadyAdhaH, tahi na tato buddhimatkartRvizeSasiddhiH, tena samaM vyAptyasiddhaH, ki tu kartRsAmAnyasya, tathA ca hetorakiMcitkaratvaM sAdhyaviruddhasAdhanAdviruddhatvaM vA / tataH kAryatvaM kRtabuddhapatpAdakam, buddhimatkarturgamakaM na sarvam / sArUpyamAtreNa ca gamakatve vASpAderapyagni prati gamakatvaprasaGgaH, mahezvaraM pratyAtmatvAdeH sAdRzyAtsaMsAritvakicijjatvAkhilajagadakartRtvA . numApakAnuSaGgaH, tulyAkSepasamAdhAnatvAt / tato vASpadhUmayoH kenacivaMzena sAmye'pi tathA kutazcidvizeSAbhUmo'gni gamayati na vASpAdiH, tathA kSityAdItarakAryatvayorapi kshcidvishesso'bhyupgmyH| wwwwwwwwwwwwwwwwwwww kAryatva rUpa hetuse jagatko Izvara racita siddha karanA cAhate haiM yA kisI khAsa prakArake kAryatvase ? sAdhAraNa kAryatva-banAvaTase jagatko Izvara racita kahanA Izvarako ha~sI karanA hai / sAdhAraNa kAryasvakI to sAdhAraNa kartA-jisa kisI bhI anizcita kartAse vyApti hai na ki Izvara-jaise sarvajJatvAdi guNayuktavizeSa kartAse / isa taraha jisa kisIke kartA siddha honese to ApakA prayojana siddha nahIM ho skegaa| Apako to apane sarvajJa azarIrI Izvarako kartA siddha karanA hai| sAmAnya kAryatva hetune Apake vizeSakartAke viruddha sAmAnyakartAko siddha kiyA hai ataH yaha hetu iSTase ulaTA siddha karaneke kAraNa viruddha hai| kArya kisI na kisI kartAse utpanna hote haiM, yaha to moTI tathA sarvasammata bAta hai ataH ApakA sAmAnya kAryatva hetu isase adhika kucha bhI siddha na kara sakaneke kAraNa akicitkara bhI ho jAtA hai| kArya jina kAraNoMse utpanna hote haiM ve hI kAraNa unake kartA haiN| una kAryoMko bhoganevAle prANI bhI apane karmoM ke dvArA unake kartA ho sakate haiN| isalie jo kArya 'kRtabuddhi-Izvarane inako banAyA' isa kRtabuddhiko utpanna karate haiM ve hI kArya Izvarako apanA kartA siddha kara sakate haiM sabhI kArya nhiiN| yadi 'kArya kArya saba eka haiM, kArya kArya saba barAbara haiN| isa bAIsa paserIke bhAva sabhI kAryoko tologe aura sAmAnya kAryatva hetuse bhI vizeSa Izvarako kartA siddha karanekA asaphala prayatna karoge, taba koI mUrkha dhuMA aura bhAphameM bhI dhuMdhalepanakI samAnatA dekhakara unheM eka mAnakara bhAphase bhI agnikI siddhi karane lgegaa| bhApha aura dhuMAmeM dhuMdhalepanakI dRSTise to samAnatA hai hii| isI taraha 'AtmA AtmA saba barAbara' isa sAdhAraNa niyamase Izvara tathA hamArI AtmAmeM bhI samAnatA hai ataH Atmatva hetuke dvArA Izvarako bhI hamArI hI taraha saMsArI, asarvajJa tathA saMsArakA akartA siddha ho jAnA caahie| jo prazna tathA uttara Apa apane kAryatva sAmAnya hetuke samarthameM doge ve hI praznottara yahAM bhI kiye jA sakate haiN| ataH jisa prakAra bhApha aura dhuMAmeM dhuMdhalepanakI dRSTise thor3I-bahuta samAnatA honepara bhI apane vizeSa dharmoM ke kAraNa dhUma hI agnikA anumApaka hotA hai bhApha nahIM, athavA jisa prakAra Atmatvako dRSTise Izvara tathA hama logoMmeM samAnatA honepara bhI hamameM hI rahanevAlA ,karmayukta Atmatva ho saMsAritva yA asarvajJatA siddha karatA hai sAmAnya Atmatva nahIM; ThIka isI taraha pRthivI Adi kArya tathA ghar3e Adi kAryoM meM yadyapi kAryatva rUpa sthUla dRSTise samAnatA hai phira bhI usameM koI aisI vizeSatA avazya ho mAnanI par3egI jisase vaha vizeSakartAkA anumAna karA ske| ataH sAmAnyakAryatva hetu Izvarako jagatkartA siddha nahIM kara sktaa| 1. tahi na buddhimatkata vizeSabuddhiH-ma. 2 / 2. -sAdhanAdviruddhaM vA-pa. 1, 3 / -sAdhakatvAdviruddhaM vA- ma. 2 / 3. vA ki ca tatkAryatvam-bha. / / 4. -tyAnuSaGga:- bha. 2 / 5. -kAryatayo-ma. 2 // Page #202 -------------------------------------------------------------------------- ________________ 176 SaDdarzanasamuccaye [kA. 46. 6 25 - 6 25. atha dvitIyaH, tahi hetorasiddhatvaM kAryavizeSasyAbhAvAt, bhAve vA jIrNakUpaprAsAdAdivadakriyAzino'pi kRtbuddhghutpaadktvprsnggH| samAropAnneti cet / so'pyubhayatrAvizeSataH kiM na syAt ubhayatra karturatIndriyatvAvizeSAt / atha prAmANikasyAstyevAtra kRtbuddhiH| nanu kathaM tasya tatra kRtatvAvagamo'nenAnumAnAntareNa vA / Adye'nyonyAzrayaH / tathAhi-siddhavizeSaNAddhetorasyo. tthAnaM, tadutthAne ca hetovizeSaNasiddhiriti / dvitIyapakSe'numAnAntarasyApi savizeSaNahetorevo. tthAnam, ttraapynumaanaantraatttsiddhaavnvsthaa| tanna kRtabaddhathutpAdakatvarUpavizeSaNasiddhiH / tathA ca vizeSaNAsiddhatvaM hetoH| 626. yaducyate--'khAtapratipUritabhUmidarzanena kRtakAnAmAtmani kRtabaddhayatpAdakatvaniyamAbhAvaH' iti tadapyasata, tetrAkRtrimabhUbhAgAdisArUpyasya tadanutpAdakasya sdbhaavaattdnutpaadesyopptteH| $25. yadi kisI vizeSa prakArake kAryatvase Izvarako kartA siddha karanA cAhate ho; to yaha vizeSa kAryatva asiddha hai| kyoMki jagatmeM hama sabhI kAryoMko prAyaH samAna hI pAte haiN| jaise ghaTa-paTAdi kArya vaise hI pRthivI-pahAr3a aadi| yadi pRthivI Adi kAryoM meM kucha khAsa vizeSatA ho taba jina logoMne pRthivIko banate hue nahIM dekhA hai una logoMko bhI 'kRtam-yaha Izvarane banAyA hai' yaha buddhi honI caahie| jaise purAne kue~ tathA purAne rAjaprAsAdoMke khaNDahara Adiko dekhakara hama logoMko, jinhoMne unheM banate hue nahIM dekhA thA 'kRta-isake kArIgara bar3e kuzala the, ye kitane acche banAye haiM' isa prakArako kRtabuddhi hotI hai usI taraha pRthivI Adiko dekhakara bhI 'Izvarane kyA acchI pRthivI banAyI' yaha kRta buddhi honI cAhie / isa 'IzvarakRta' buddhike dvArA hI hama Izvarake kartA honekA anumAna kara sakate haiN| para duHkha to yaha hai ki pRthivI AdimeM 'ye Izvara kRta haiM' yaha buddhi hI nahIM hotii| IzvaravAdI-bAta yaha hai ki Apa logoMne pRthivI Adi ko banate hue to dekhA nahIM hai ataH yaha sambhAvanA ucita hI hai ki Apako pRthivI AdimeM kRtabuddhi utpanna nahIM / isake sivAya kucha mithyAvAsanAe~ bhI pRthivI AdimeM kRtabuddhi nahIM hone detii|| jaina-pUrAne kaeNA tathA purAne mahaloMko bhI to banate hae hama logoMne nahIM dekhA hai phira bhI jaise unameM kRtabuddhi ho jAto hai vaise pRthivI AdimeM kyoM nahIM hotI? yahI to hama pUcha rahe haiN| kartA to donoMkA isa samaya atIndriya hai-arthAt indriyoMse dikhane lAyaka nahIM hai| mithyAvAsanAkA to yaha nirNaya nahIM ho sakatA ki-'hama logoMko mithyAvAsanAke kAraNa kSityAdimeM kRtabuddhi nahIM hotI yA Apa logoMko hI mithyAvAsanAke kAraNa kRtabuddhi ho rahI hai ? IzvaravAdI-jo prAmANika haiM-samajhadAra zraddhAlu haiM unheM to pRthivI, jala, vanaspati Adiko dekhakara barAbara kRtabuddhi-inheM Izvarane banAyA hai hotI hI hai| Apa logoMkI na jAne kaisI samajha hai ? jaina-kauna prAmANika hai kauna aprAmANika isakI carcA to chor3a diijie| Apa to pahale yaha batAie ki-'pRthivI Adi IzvarakRta haiN| yaha kisa pramANase jAneMge?-isI anumAnase yA kisI dUsare anumAnase ? yadi isI kAryatvahetuse honevAle anumAnake dvArA pRthivI Adiko IzvarakRta mAnA jAya, to anyonyAzraya doSa hotA hai jaba kAryatvahetukA kRtabuddhayutpAdakatvarUpa 1. tadapyuktam-ma. 2 / 2. "tatra akRtrimabhUbhAgAdisaMsthAnasArUpyasya kRtabuddharanutpAdakasya sadbhAvataH tadanutpAdasyopapatteH |"siddhytu vA, tathApyasau viruddhH|" -nyAyakumu. pR. 103 / 3.-dasyopaA., k.| Page #203 -------------------------------------------------------------------------- ________________ - kA0 46928 ] janamatam / na ca kSityAdAvapyakRtrima saMsthAnasArUpyamasti, yenAkRtrimatvabuddhirutpadyate tasyaivAnabhyupagamAt, abhyupagame cApasiddhAntaprasaktiH syAditi / kRtabuddhaghutpAdakatvarUpavizeSaNAsiddhevizeSaNAsiddhatvaM hetoH / 27. sidhyatu vA, tathApyasau viruddhaH, ghaTAvAviva zarIrAdiviziSTasyaiva buddhimatkarturana sAdhanAt / 6 28. nanvevaM dRSTAntadAntika somyAnveSaNe sarvatra hetunAmanupapattiriti cet / na / dhUmAdyanumAne mahAnase tarasAdhAraNasyAgneH pratipatteH / atrApyevaM buddhimatsAmAnyaprasiddherna viruddhatvamityapyayuktaM dRzyavizeSAdhArasyaiva tatsAmAnyasya kAryatvahetoH prasiddhernAdRzyavizeSAdhArasya, tasya svapne'pyapratIteH, kharaviSANAdhAratatsAmAnyavat / tato yAdRzAtkAraNAdyAdRzaM kAryamupalabdhaM vizeSaNa siddha ho jAya taba usa siddhavizeSaNa hetuse prakRta anumAna ho, aura jaba prakRta anumAna ho jAya taba usase kAryatva hetu ke kRtabuddhayutpAdakatvarUpa vizeSaNa kI siddhi ho / dUsare pakSa meM yadi anumAnAntara se kRtabuddhayutpAdakatvarUpa vizeSaNako siddhi mAnI jAtI hai to usa anumAnAntarakA utthAna bhI savizeSaNa hetuse hI mAnanA caahie| aba isa anumAnAntara ke hetuke vizeSaNako kisI tRtIya anumAnase siddha karanA hogA tathA tRtIya anumAnake hetuke vizeSaNako cauthe anumAnase, isa taraha uttarottara anumAnoMkI kalpanAse anavasthA doSa AtA hai / ataH kAryatva hetuke kRtabuddhayutpAdakatva rUpa vizeSaNa ke siddha na ho sakaneke kAraNa kAryatva hetu vizeSaNAsiddha ho jAtA hai / $ 26. IzvaravAdI - hama pahale hI batA cuke haiM ki - jisa jamIna ko khodakara jaisAkA taisA bhara diyA hai usameM kisIko bhI kRtabuddhi nahIM hotI ataH yaha koI niyama nahIM hai ki 'jo kArya hoM ve kRtabuddhi utpanna kareM hI / ' jaina - ApakA kahanA yukta nahIM hai, kyoMki - jisa jamInako khodakara jaisAkA taisA bhara diyA vaha anakhodo jamInake hI samAna ho jAtI hai ataH vahA~ kRtabuddhi nahIM bhI ho, parantu pRthivI Adi kisa akRtrima vastukI samAnatA hai jisake kAraNa inameM kRtabuddhi nahIM ho pAtI aura akRtrima buddhi hI inameM sadA hotI hai ? koI bhI akRtrima pRthivI Adi to Apane mAnI hI nahIM hai yadi pRthivI Adi kisI nahIM racI gayI akRtrima vastukI samAnatA rakhatI hai to unameM kAryatva hetu asiddha hI ho jAtA hai / pRthivI Adiko akRtrima mAnanepara to Apake 'Izvara kRta' rUpa siddhAntakA bhI virodha hotA hai| isa taraha 'kRtabuddhiko utpanna karanA' isa vizeSaNake asiddha hone se hetu vizeSaNAsiddha ho jAtA hai / $ 27. athavA yaha mAna bhI leM ki pRthivI AdimeM 'ye Izvarane banAye haiM' yaha kRtabuddhi hotI hai phira bhI yaha kAryatva hetu viruddha hai, kyoMki isase ghar3e AdimeM jaisA zarIrI alpa buddhivAlA kartA dekhA jAtA hai vaisA hI zarIrI ora asarvajJa hI kartA siddha hogA / kintu Apako to sarvajJa aura azarIrI kartA iSTa hai aura siddha hotA hai usase bilakula ulaTA zarIrI ora asarvajJa, ataH iSTa viruddha siddha karaneke kAraNa yaha hetu viruddha hai / $ 28. IzvaravAdI - Apa to isa taraha kutarka karake bAlakI khAla khIMca rahe haiM / dRSTAnta tathA dAntika - jisakI siddhike lie dRSTAnta diyA jA rahA hai - meM pUrNarUpa se samAnatA to kahIM bhI nahIM dekhI jAtI / 'candramAke samAna mu~ha hai' yahA~ kyA candramAke, AkAza meM rahanA, rAtrimeM prakAza karanA Adi sabhI dharma mukhameM dekhe jAte haiM / dRSTAnta to kisI khAsa dharmakI mukhyatA se diyA jAtA hai / parvata meM agni siddha karaneke lie diye gaye jo rasoIgharakI agnikA dRSTAnta diyA jAtA hai usake bhI sabhI dharma parvatako agnimeM kahA~ pAye jAte haiM / dRSTAnta aura dAntika meM yadi isa 1. prasAdhanena nanvevaM ma. 2 / 2. - sAmAnyAnve - ma. 2 / 3. nanvatrA-bha 2 / 23 177 Page #204 -------------------------------------------------------------------------- ________________ 178 SaDdarzanasamuccaye tAdRzAdeva tAdRzamanumAtavyam, yathA yAvaddharmAtmakAdvahneryAvaddharmAtmakasya dhUmasyotpattiH sudRDhapramANAtpratipannA tAdRzAdeva ghUmAttA dRzasyaivAgneranumAnamiti / $ 29 etena 'sAdhyasAdhanayovizeSeNa vyAptau gRhyamANAyAM sarvAnumAnocchedaprasaktiH' ityAdyapAstaM draSTavyamiti / 30. tathAkRSTaprabhavaistarutRNAvibhivrvyabhicAryayaM hetuH / dvividhAni kAryANyupalabhyante, kAnicidabuddhimatpUrvakANi yathA ghaTAdIni kAnicittu tadviparItAni yathAkRSTaprabhavatRNAdIni / prakAra pUrNa samAnatA milAne kA Agraha kiyA jAya to sabhI anumAnoMkA uccheda ho jAyegA / hama kaha sakate haiM ki - 'jaisI lakar3IkI agni rasoIghara meM hai vaisI hI agni parvata meM siddha honI cAhie parantu parvata meM to tinake patte Adiko agni hai ataH hetu viruddha hai / ' jaina - parvata meM agnikA anumAna karate samaya to parvatakI agni tathA rasoIgharakI agni donoM vizeSa agniyoM meM rahanevAlA eka agnitva nAmakA sAmAnyadharma pAyA jAtA hai ataH isa sAmAnya agnikA anumAna karanA yukta hai parantu ghaTAdike zarIrI aura asarvajJakartA tathA pRthivI Adike azarIrI aura sarvajJakartA meM pAyA jAnevAlA koI sAmAnya kartRtva dharma prasiddha nahIM hai jisase sAmAnya kartAkA anumAna kiyA jA ske| kyoMki Aja taka kisIko bhI sarvajJa aura azarIrI kartA vizeSakA anubhava hI nahIM huA hai| yahAM to parvatakI agni tathA rasoIgharakI agni donoM hI agniyA~ dRzya haiM ataH unameM rahanevAlA agnizva nAmaka sAmAnyadharmaM prasiddha ho sakatA hai parantu kumhAra Adi zarIrI kartAke dRzya honepara bhI IzvaranAmake azarIrI aura sarvajJa kartAkA to svapna meM bhI anubhava nahIM hotA jisase donoMmeM rahanevAle sAmAnya kartRtvako kalpanA kI jA sake jaise gadhekA sIMga aprasiddha hai, ataH usameM rahanevAle kharaviSANatvarUpa sAmAnyadharmakI kalpanA nahIM kI jA sakatI hai usI taraha sarvajJa aura azarIrI kartA bhI aprasiddha hI hai ataH usameM rahanevAle kisI bhI sAmAnya kartRtvako kalpanA nitAnta asambhava hai / ataH jaise kAraNase jaisA kArya dekhA jAtA hai usase vaise hI kAryakA anumAna karanA prAmANika - samajhadAroMkA kartavya hai na ki dekhA to jAtA hai zarIrI kartA aura siddha kiyA jAya atyanta vilakSaNa azarIrI aura sarvajJa kartA / isI taraha jitane aura jaise dharmaMvAlI agnise jitane aura jaise dharmavAle ghUmakI utpatti nirbAdha pramANoM dvArA prasiddha ho utane aura vaise dharmavAle ghUmase vaisI ho agnikA anumAna karanA parIkSakoMko ucita hai vilakSaNakA nahIM / ataH dRSTAnta ke anusAra zarIrI ora asarvajJa kartAke siddha hone ke kAraNa kAryatva hetu viruddha hai / [ kA0 46. 929 . - 6 29. ataH ApakA yaha kathana bhI ucita nahIM hai ki- 'sAdhya aura sAdhanameM vizeSa rUpase vyApti grahaNa 'karanepara to samasta anumAnoMkA uccheda ho jAyegA' kyoMki hamane to sIdhA aura sahaja niyama banA diyA hai ki- 'jisase jaisA kArya dekhA jAya usase vaise padArthakA anumAna hotA hai' isa niyama meM koI bhI dUSaNa nahIM hai / 30. binA boye hue apane Apa uganevAle tRNa, jaMgalI vRkSa, pahAr3I paudhe Adi avayavavAle honese kAryaM to avazya haiM parantu unheM kisI buddhimAn ne nahIM banAyA hai, ataH kAryatvahetu anekAntika bhI hai| saMsAra meM do prakArake kArya hote haiM - kucha to buddhimAnoMke dvArA banAye jAte haiM jaise ki ghaTAdika / kucha aise bhI haiM jinheM kisI buddhimAnne utpanna nahIM kiyA hai kintu ve apane Apa prAkRtika rUpase hI utpanna hote tathA vinaSTa hote rahate haiM, jaise ki binA jote-boye uganevAle jaMgalI ghAsa-paudhe tathA pahAr3I vRkSa Adi / ina jaMgalI vRkSa Adiko bhI pakSameM zAmila karanA 1. vyAptau sakalAnumAnocchedaprasaktirityapA-ma 2 / 2. " akRSTaprabhavaistarutRNAdibhirvyabhicArI cAyaM hetuH / " - nyAyakumu. pU. 104 / 3. bhavAGkurAdIni ma 2 / Page #205 -------------------------------------------------------------------------- ________________ 179 -kA0 46 632] jainamatam / teSAM pakSIkaraNAdavyabhicAre, sa zyAmastatputratvAditaratatputravadityAderapi gamakatvaprasaGgAnna kazciddhaturvyabhicArI syAt, vyabhicAraviSayasya sarvatrApi pakSIkatuM zakyatvAt / 631. IzvarabuddhayAdibhizca vyabhicAraH, teSAM kAryatve satyapi samavAyikAraNAdIzvarAd vibhinnabuddhimatpUrvakatvAbhAvAt / tadabhyupagame caanvsthaa| 632. tathA kAlAtyayApadiSTazcAyaM akRSTaprabhavAGkarAdau 'kaJabhAvasyAdhyakSeNAdhyavasAyAt / agneranuSNatve sAdhye dravyatvavat / nanu tatrApyadRzya Izvara eva karteti cet, tanna / yatastatra tatsadbhAvo'smAdevAnyato vA pramANAsidhyet / prathamapakSe cakrakam / ato hi tatsadbhAve siddhe'syAdRzyatvenAnupalambhasiddhiH, tatsiddhau ca kAlAtyayApadiSTatvAbhAvaH, tatazcAsmAttatsadbhAvasiddhiriti / dvitIyaarthAt inheM bhI Izvara racita hI kahanA ucita nahIM hai; kyoMki jisa vastuse hetukA vyabhicAra gayA ho yadi usI vastako pakSameM zAmila karanekA rAstA nikala jAya, taba koI bhI heta vyabhicArI nahIM ho skegaa| jahAM bhI kisIne kisI hetukA vyabhicAra dikhAyA, basa turanta hI use pakSameM zAmila karake vyabhicAra vAraNa karanA baccoMkA khela-sA ho jaayegaa| aura 'garbhameM rahanevAlA maitrakA lar3akA sAMvalA hai kyoMki vaha maitrakA lar3akA hai jaise maitrake vahIM maujUda cAra sA~vale lar3ake' aise anumAna bhI gamaka ho jAyeMge kyoMki sarvatra vyabhicArake viSayako pakSameM zAmila karake apane hetako saccA batAyA jA sakatA hai| ataH jisa padArthase vyabhicAra diyA jAtA hai use pakSameM zAmila karanekI paripATI kisI bhI taraha ucita nahIM hai| 31, IzvarakI buddhi tathA usake prayatna Adi guNoMse bhI kAryatva hetu vyabhicArI hai / ye saba buddhi Adi guNa AtmAke vizeSa guNa honese anitya-kArya to haiM parantu inakI utpattimeM svayaM Izvara rUpa upAdAnako choDakara anya koI baddhimAna, Izvara nimittakAraNa nahIM hotaa| yadi isa Izvarako buddhi AdikI utpattimeM dUsarA Izvara kAraNa ho tathA usakI buddhi paidA karane ko tIsarA Izvara kAraNa mAnA jAya to anavasthA dUSaNa hotA hai| vahI Izvara to apanI buddhi Adiko utpattimeM samavAyikAraNa hotA hai nimitta kAraNa nhiiN| para prakRtameM to buddhimannimittatva rUpa kartRtva hI vivakSita hai| 32. kAryatva hetu pratyakSase bAdhita pakSa meM pravRtti karaneke kAraNa kAlAtyayApadiSTa-bAdhita bhI hai| binA jote-boye uganevAle vanake ghAsa-paudhe AdimeM kisI bhI buddhimAn kartIkA pratyakSa nahIM hotA balki pratyakSase to vahAM kartAkA abhAva hI nizcita hotA hai| jisa prakAra agniko ThaNDA siddha karaneke lie diyA jAnevAlA dravyatva hetu agniko garama jAnanevAle pratyakSase bAdhita pakSameM prayukta honeke kAraNa bAdhita hai usI taraha kAryatva hetu bhI jaMgalI paudhoM AdimeM kartAke abhAvako grahaNa karanevAle pratyakSase bAdhita pakSameM prayukta honeke kAraNa bAdhita hai| jaMgalI paudhoM AdimeM kartAko adRzya honeke kAraNa anupalabdhi mAnanA to bilakula kapolakalpanA hI hai, kyoMki vahA~ adRzya kartAkA sadbhAva karanA hI kaThina hai| Apa batAie ki-jaMgalI paudhoMmeM adRzya kartA isI anumAnase siddha hotA hai yA anya kisI dUsare pramANase ? yadi isI kAryatva hetuvAle anumAnase kartAkI siddhikA prayatna karoge, to cakraka dUSaNa hogaa| jahAM tIna yA tInase adhika padArthoM ko siddhi eka dUsareke AdhIna ho jAtI hai vahA~ cakraka dUSaNa hotA hai| jaba kAryatva hetuse kartAkA sadbhAva siddha to taba binA jote-boye apane Apa hI uganevAle jaMgalI vRkSoMmeM adRzya honese kartAko anupalabdhi mAnI jAya, aura jaba yaha nizcaya ho jAya ki-'jaMgalI paudhoMmeM kartAko anupalabdhi adRzya honeke kAraNa hai kartAkA abhAva honese nahIM' taba kAryatva hetumeM abAdhita viSayatA 1. - pakSo-ma. 2 / 2. karturabhAva-bha. 2 / Page #206 -------------------------------------------------------------------------- ________________ 180 SaDdarzanasamuccaye [kA046. 633pakSo'pyayuktaH, tatsadbhAvAvedakasya pramANAntarasyaivAbhAvAt / 33. astu vA tatra tatsadbhAvaH, tathApyasyAdRSTatve zarIrAbhAvaH kAraNaM, vidyAdiprabhAvaH, jAtivizeSo vaa| prathamapakSe kartRtvAnupapattiH azarIratvAda, muktAtmavat / nanu zarIrAbhAve'pi jJAnecchAprayatnAzrayatvena svazarIrakaraNe kartRtvamupapadyata ityapyasamIkSitAbhidhAnaM, zarIrasaMbandhanaiva tatpreraNopapatteH, zarIrAbhAve muktAtmavattadasaMbhavAt / zarIrAbhAve ca jJAnAdhAzrayatvamapyasaMbhAvyaM, tadutpattAvasya nimittakAraNatvAta, anyathA muktAtmano'pi tdutpttiprsktH| vidyAdiprabhAvasya cAdRzyatvahetutve kadAcidasau dRzyeta / na khalu vidyAbhRtAM zAzvatikamadRzyatvaM dRzyate, pizAAve, tathA jaba kAryatva hetu abAdhita honese kAlAtyayApadiSTa doSase zUnya ho jAya taba vaha jaMgalI paudhoMmeM kartAkA sadbhAva siddha kara ske| isa prakAra cakraka dUSaNa AtA hai| una jaMgalI tRNoM meM kartAkA sadbhAva siddha karanevAlA anya koI pramANa to dikhAI nahIM detaa| 633. athavA kisI taraha yaha mAna bhI liyA jAya ki 'una jaMgalI vRkSa tathA latAoMmeM kartA hai| phira bhI Apa yaha batAie ki vaha hama logoMko dikhAI kyoM nahIM detA ? kitanI lukIchipI vastu ho kabhI na kabhI usakA darzana ho hI jAtA hai| kyA vaha azarIrI hai isalie nahIM dikhAI detA athavA vidyAmantrAdise apaneko chipAkara rakhatA hai kiMvA vaha aisI hI kisI adRzya jAtikA hai ? yadi adRzyatAmeM usakA azarIrI honA kAraNa hai| taba vaha azarorI Izvara kartA bhI nahIM ho sktaa| jisa prakAra Izvarake sivAya anya muktajIva azarIrI haiM aura isIlie ve kata nahIM haiM usI taraha zarIrarahita Izvara bhI kartA nahIM ho skegaa| IzvaravAdI-zarIrakA kartRtvameM koI upayoga nahIM hai| kartA bananeke lie mAtra jJAna, icchA aura prayatna cAhie / dekho, jaba manuSya marakara nayA zarIra dhAraNa karanekI taiyArI karatA hai usa samaya vaha azarIrI arthAt sthUlazarIrase rahita hokara bhI naye zarIrako grahaNa kara letA hai, usa naye zarIrameM upayogI paramANu AdikI preraNA bhI karatA hai| ataH kartRtvake lie zarIrako AvazyakatA nahIM hai| jaina-maraneke bAda sthUla zarIra bhale hI na ho parantu sUkSmazarIra to rahatA hI hai| isI sUkSmazarIrake sambandhase hI vaha naye zarIrako grahaNa kara sakatA hai| yadi vaha sUkSmazarIra hI silakameM na bace taba to vaha sarvathA azarIrI hokara mukta hI ho jaayegaa| zarIrake nahIM rahanese to vaha mukta AtmAoMkI taraha naye zarIrako dhAraNa karanekI ora pravRtti ho nahIM kara sakatA aura yadi Izvarake zarIra nahIM hai taba usameM jJAna, icchA tathA prayatna Adi bhI nahIM ho skeNge| jJAnAdikakI utpattimeM zarIra nimitta kAraNa hotA hai / yadi zarIra rUpa nimitta kAraNake binA hI jJAnAdikI utpatti ho jAya; to mukta AtmAoMmeM bhI jJAnAdikI utpatti honI cAhie / aura taba ApakI da vizeSa gaNoMkI atyanta nivatti rUpa makti nahIM raha paayegii| yadi vidyA yA mantrAdike prabhAvase Izvara apaneko adRzya rakhatA hai to kabhI kisIko to dikhAI denA caahie| vidyA yA mantrAdike bar3e-se-bar3e prayoga karanevAle vidyAdhara apaneko pizAcoMkI taraha sadA nahIM chipA sakate ve kabhI-na-kabhI prakaTa ho hI jAte haiN| para IzvarakA vRkSa Adi banAte hue to kabhI bhI kisIko darzana nahIM huA hai| IzvarakI adRzyatAmeM jAti vizeSako kAraNa kahanA ki-'vaha isa tarahakI 1. "astu vA tatsadbhAvaH, tathApi asyA dRzyatve zarIrAbhAvaH kAraNam, vidyAdiprabhAvaH, jAtivizeSo vaa|" -nyAyakumu. pR. 105 / syA. ratnA. pR. 133 / 2. "azarIro hyadhicha tA nAtmA muktAtmavat bhavet // 78 // -mImAMsAzlo. pR. 660 / "tasyApi vitanukaraNasya tatkRterasaMbhavAt |"-assttsh, aSTapaha. pR. 271 / "tatsaMbandharahitasya muktAtmana iva jgtkrtRtvaanupptteH|" -sanmati.TI. pR. 119 / 3. - na zarIra -aa.k.| 4. dadRze-bha. 1,2, pa. 1,2 / Page #207 -------------------------------------------------------------------------- ________________ -kA0 46 635] jainamatam / 181 cAdivat / jAtivizeSo'pi nAdRzyatve heturekasya jaativishessaabhaavaadnekvyktinisstthtvaattsy|| 34. astu vA dRzyo'dRzyo vAsau, tathApi ki sattAmAtreNa 1, jJAnavattvena 2, jJAnecchAprayatnavattvena 3, tatpUrvakavyApAreNa 4,. aizvaryeNa 5, vA kSityAdeH kAraNaM syAt / tatrAdyapakSe kulAlAdInAmapi jagatkartRtvamanuSajyate, sattvAvizeSAt / dvitIye tu yoginAmapi krtRtvaapttiH| tRtIyo'pyasAMprataH, azarIrasya pUrvameva jJAnAdyAzrayatvapratiSedhAt / caturtho'pyasaMbhAvyaH, azarIrasya kAyavAkkRtavyApAravattvAsaMbhavAt / 35. aizvaryamapi jJAtRtvaM kartRtvamanyadvA / jJAtatvaM cet tatki jJAtRtvamAtra sarvajJAtRtvaM vA / AdyapakSe jJAtaivAsau syAnezvaraH, asmadAdyanyajJAtRvat / dvitIye'pyasya sarvajJatvameva syAnnaizvayaM, jAtikA hai jo daSTigocara na hokara guptarUpase hI kArya karatA rahatA hai' yaha bhI ThIka nahIM hai, kyoMki jaba Apa Izvarako akelA eka hI mAnate haiM, taba usakI kisI jAtikA kahanA nitAnta asaMgata hai / jAti to aneka vyaktiyoMmeM rahatI hai, akelI vyaktimeM nhiiN| 34. acchA. Izvara dRzya yA adRzya kaisA hI sahI parantu vaha apanI maujUdagI mAvase hI sRSTikA kartA ho jAtA hai yA jJAnavAlA honese, athavA jJAna, icchA aura prayatnavAlA honese kiMvA jJAnAdipUrvaka vyApAra karaneke kAraNa aizvaryavAlA honese ? yadi Izvara apanI niSkriya maujUdagI mAtrase hI binA izAreke hI isa jagatko utpanna kara detA hai, taba eka kumhAra bhI kaha sakatA hai ki-'yaha jagat merI maujUdagIke kAraNa utpanna huA hai' kumhAra hI kyoM, hama sabhI loga nitya aura vyApaka honese saba jagaha tathA hamezA maujUda rahanevAle haiM ataH hama sabhI kaheMge ki'hamArI maujUdagIke kAraNa hI yaha carAcara sRSTi huI hai' niSkriya maujUdagIse hI jaba 'sRSTikartA' kA bar3A pada mila rahA hai taba bahatI gaMgAmeM hAtha kona na dhoegA? sabhI Izvara bana jaayeNge| yadi samasta jagatkA parijJAna hone mAtrase Izvara jagatko banAtA hai, to sarvajJa yogiyoMko bhI jagatakA parijJAna rahatA hI hai ataH ve sabhI sarvajJa yogI sRSTike kartA ho jaayeNge| azarIrI Izvarake jJAna, icchA tathA prayatnakA honA to mukta AtmAoMkI taraha nitAnta asambhava hai yaha hama pahale kaha cuke haiM / ataH vaha jJAna icchA tathA prayatnavAlA hone ke kAraNa bhI sRSTikartA nahIM kahA jA sktaa| 'jJAnAdi pUrvaka vyApAra karanese Izvara jagatkA vidhAtA hai' yaha cauthA vikalpa bhI asaMgata hai, kyoMki jaba Izvarake zarIra hI nahIM hai taba usakA jJAnAdi pUrvaka mana, vacana, kAyakA vyApAra hI kese tathA kahAM hogA ? AtmAkA jJAnAdi pUrvaka vyApAra to zarIrameM hI yA zarIrake dvArA hI hotA hai| 635, Izvarako aizvaryake kAraNa sRSTikA racayitA kahanA bhI yuktiyukta nahIM mAlUma hotA; kyoMki abhI taka usa aizvaryakA svarUpa hI anizcita hai jisake kAraNa vaha isa jagatkA niyantA hotA hai / Apa batAie ki-IzvarameM kaisA aizvarya hai? kyA 'vaha jagatko jAnatA hai isalie usameM jJAtRtva rUpa prabhutA hai athavA vaha racanA karatA hai ataH kartRtvarUpa prabhutA hai athavA isameM koI anya prakArako hI prabhutA hai ? jAnane rUpa prabhutA bhI do prakArakI ho sakatI hai-eka to kucha hI 1, dUsare samasta padArthoMkA yathAvat parijJAna krnaa| yadi vaha sAmAnyase kucha padArthoMko jAnane rUpa prabhutA rakhatA hai; taba vaha isase 'jJAtA' to bana sakatA hai jagatkartA nahIM, aura Izvara bhI nahIM jaise hama loga kucha na kucha jAnate haiM ataH jJAtA to kahe jAte haiM para hama loga mAtra kucha 1. "astu vAdRzyo'sau, tathApi sattAmAtreNa, jJAnavattvena, jJAnecchAprayatnavattvena, tatpUrvakavyApAreNa, aizvaryeNa vA kSirayAde; kAraNaM syAt ?" -nyAyakumu. pR. 106 / 2. -dya vikalpe bha. 2 / 3. "aizvaryamapi jJAtRtvam, kartatvam, anyadvA syAt ?"-nyAyakumu. pR.10| 4. -mAtraM tadvizeSo vA ma. 2 / 5. jJAnyevAsI ma. 2 / 6. -jJAtRtvavat A., k.| Page #208 -------------------------------------------------------------------------- ________________ 182 SaDdarzanasamuccaye [ kA0 46. 6 36sugatAdivat / atha kartRtvam tahi kumbhakArAdonAmapyanekakAryakAriNAmaizvaryaprasaktiH / nApyanyat; icchAprayatnavyatirekeNAnyasyaizvaryanibandhanasyezvare'bhAvAt / 36. kiMca Izvarasya jagannirmANe yathAracipravRttiH 1, karmapAratantryeNa' 2, karaNayA 3, kroDayA 4, nigrahAnugrahavidhAnArtha 5, svabhAvato 6 vaa| 37. atrAdyavikalpe kadAcidanyAdRzyeva sRSTiH syAt / dvitIye svAtantryahAniH / tRtIye sarvamapi jagatsukhitameva kuryAt, athezvaraH kiM karoti pUrvAjitaireva karmabhirvazIkRtA duHkhamanubhavanti jAnanese hI sRSTikartA yA Izvara to nahIM ho jaate| yadi vaha samasta padArthoke jAnane kI prabhutA rakhatA hai taba bhI vaha isa prabhutAse buddha AdikI taraha sarvajJa to bana sakatA hai sRSTikartA Izvara nahIM / yadi vaha racanA karatA hai aura isalie Izvara hai, to ghar3eko racanA kumhAra bhI karatA hai, julAhA kapar3A bunatA hai, citrakAra citrakI racanA karatA hai isalie racanA karaneke kAraNa ye sabhI choTe-moTe kArIgara Izvarake Asanapara jA baittheNge| aneka kAryoMkI racanA karanA bhI koI khAsa prabhutA nahIM kahI jA sakatI, kyoMki aneka kalAoMmeM kuzala eka hI vyakti bhinna-bhinna sahakArikAraNoMkI madadase ghar3A, kapar3A, citra Adi anekoM kArya utpanna kara sakatA hai tathA karatA bhI hai, ataH vaha bhI Izvarake sarvocca padakA adhikArI ho jaayegaa| icchA aura prayatnake sivAya anya koI vastu Izvara meM prabhutA batAnevAlI hai bhI nahIM jisase usameM kisI anya prakArake aizvaryakI kalpanA kI jA ske| 636. acchA yaha bhI to batAo ki Izvara isa saMsArako kyoM banAtA hai ? kyA vaha apanI rucise jagatko gar3hane baiTha jAtA hai, athavA hama logoMke puNya-pApake adhIna hokara isa jagatkI sRSTi karatA hai, yA dayAke kAraNa vaha jagat banAtA hai yA usane krIr3Ake lie ye khela-khilaune banAye haiM ? kiMvA ziSToMkI bhalAI tathA duSToMko daNDa deneke lie yaha jagatjAla bichAyA hai ? yA usakA yaha svabhAva hI hai ki vaha baiThe-ThAle kucha-na-kucha kiyA ho kare ? 637. yadi Izvara apanI icchAnusAra jaisA manameM AtA hai usI taraha isa sRSTiko bamAtA hai, to IzvarakI kabhI anya prakArakI icchA honepara vilakSaNa prakArakI bhI sRSTi ho sakatI hai / Izvara to svatantra hai, usakI icchApara koI aMkuza bhI nahIM hai ataH usakA dUsare prakArake jagat banAnekI icchA honA bhI sambhava hai| parantu abhI taka isa jagatkA eka-hI rUpa eka hI jaisA niyama dekhA-sunA jAtA hai anya prakArakI sRSTi to na dekhI hI gayI hai aura na sunI hii| yadi Izvara hama logoMke puNya-pApake anusAra hI sRSTi karatA hai; taba Izvarako svatantratA kahAM rahI ? vaha kAhekA Izvara ? vaha to kevala hamAre karmoMke hukumako bajAnevAlA eka sAdhAraNa mainejara sarokhA hI huaa| yadi Izvara dayA karake isa jagatko racatA hai; taba saMsArameM koI duHkho prANI utpanna nahIM honA cAhie / sArA saMsAra khuzahAla sukho-hI-sukhI utpanna hove| IzvaravAdI-Izvara kyA kare, ye daHkhI jIva apane pUrvajanmameM kamAye gaye karmoMko bhogate haiN| jo jaisA karegA vaisA bhogegaa| isalie dayAlu Izvara-unake pApakarmoMke bhogake lie duHkhako sAmagrI bhI juTAkara unakA upakAra hI karatA hai| ve apane pApoMko bhogakara unase chUTa jaayeNge| 1."kiMca, Izvarasya jagannirmANe yathAruci pravRttiH, karmapAratantryeNa, karuNayA, dharmAdiprayojanoddezena, krIDayA, nigrahAnugrahavidhAnArthama, svabhAvato vA ?" -nyAyakumu. pa. 107 / 2.-Na vA k-m.3| "abhAvAccAnukampyAnAM nAnukampAsya jAyate / sRjecca zubhamevaikamanukampAprayojitaH // 53 // " -mImApAilo. pR. 152 / tattvasaM. pU. 01 / sanmati.TI. pR. 130 / syA. ratnA. pR. 447 / 3. -4 karoti ma. 1,pa. 1,2. aa..k.| Page #209 -------------------------------------------------------------------------- ________________ -kA. 46. 640] jainamatam / 183 tadA tasya kaH puruSakAraH, adRSTApekSasya ca kartRtve kiM tatkalpanayA, jagatastavadhInatevAstu, kimnenaantrgddunaatr| 38. caturthapaJcamayostu vItarAgadveSatAbhAvaH prasajyate / tathAhi-"rAgavAnIzvaraH krIDAkAritvAbAlavat, tathA anugrahapradatvAdrAjavata, tathA dveSavAnasau nigrahapradatvAttadvadeva" iti / 39. atha svabhAvataH, tahyacetanasyApi jagata eva svabhAvataH pravRttirastu ki 'tatkartRkalpanayeti / na kAryatvaheturbuddhimantaM kartAramIzvaraM sAdhayati / evaM saMnivezaviziSTatvAdacetanopAdAnasvAdabhUtabhAvitvAdityAdayo'pi svayamutthApyAH, tulyAkSepasamAdhAnatvAt / 40. kiMca kSityAverbuddhimatpUrvakatve sAdhye pradIyamAnAH sarve'pi hi hetavo viruddhA . jaina-yadi saba kucha sukha-duHkha hamalogoMko apane karmoM ke anusAra hI milatA hai taba Izvarane kyA puruSArtha kiyaa| Izvarase bar3hakara to karmokI hI zakti siddha hotI hai| jaba Izvarako bhI antameM karmoMke vaza hokara hI nAcanA par3atA hai taba bIcameM dalAlake samAna usakI kalpanA karanA hI nirarthaka hai, hamI loga sIdhe hI karmoM ke phala bhoga leNge| saccA puruSArthI to vaha hai jo karmoM kI paravAha na karake jagatko sukhI banAtA hai, vahI vastutaH Izvara hai| isase to yahI acchA hai ki yaha jagat sIdhA karmake paratantra rahe eka nirarthaka IzvarakI parAdhInatA kyoM jagatke sira lAdI jAtI hai| aisA Izvara to antagaDa-galemeM bar3he hae mAMsapiNDakI taraha bilakula nirarthaka hai bojharUpI hai| 38. yadi yaha jagat IzvarakA krIDAkSetra hai, aura apane manovinodake lie usane ye khelakhilone banAye haiM; taba Izvara to khilAr3I lar3akoMkI hI taraha rAga-dveSavAlA ho jaayegaa| manovinodake lie lIlA racanA to rAgavRttikA hI phala hai| aura jisa taraha bacce Ubakara apane banAye hue khilaunoMko tor3a dete haiM usI taraha Izvarako bhI Ubakara isa sRSTikA mahApralaya bhI jaba cAhe kara denA caahie| ataH hama nizcita rUpase kaha sakate haiM ki-'Izvara rAgI hai kyoMki vaha khela khelatA hai jaise ki baalk|' yadi ziSTAnugraha tathA duSToMko daNDa karaneke lie vaha jagat catA hai: taba bhI vaha vItarAgI tathA nirvaira nahIM ho sktaa| apane bhaktoMkA uddhAra rAgase tathA duSToMko daNDa denA dveSase hI ho sakatA hai| binA rAga-dveSa hue nigraha tathA anugraha nahIM kiye jA skte| vItarAgI vyakti isa nigraha-anugrahake prapaMcameM par3a hI nahIM sktaa| ataH yaha bhI nizcita rUpase kahA jA sakatA hai ki-'Izvara rAga aura dveSavAlA hai kyoMki vaha kisIkA anugraha tathA kisIkA nigraha karatA hai jaise ki raajaa|' 39. yadi Izvara svabhAvase hI isa lIlAmaya jagatko utpanna karatA hai, jaise agni jalatI hai, vAyu calatI hai ityAdi; to jaba AkhirameM svabhAva mAnanA hI par3atA hai taba acetana padArthoMkA hI yaha svabhAva mAna lIjie ki-'ve jese kAraNoMkA saMyoga milatA hai usI rUpase apanI pravRtti svabhAvase hI karate haiM tAtparya yaha hai ki jaise hAiDrojanameM jaba Aksijana amuka mAtrAmeM milatA taba svabhAvase hI vaha jala bana jAtA hai| isa bIcake ejeNTa Izvarako kyA AvazyakatA hai| isa prakAra kAryatva hetuse kisI bhI taraha IzvarakI siddhi nahIM hotii| $ 40. isI taraha 'pRthivI Adi buddhimAn kartAke dvArA race gaye haiM kyoMki unameM acetana paramANu upAdAna kAraNa hote haiM jaise ki ghaTameM', 'unameM ghar3ekI taraha eka banAvaTa pAyI jAtI hai', 1. -pekSya ca ma. 2 / 2. jagata eva tadadhInatAstu aa.| jagatastadadhInaM vAstu pa. 1, 3 / 3. "kimanenAntargaDanAtra' iti nAsti bha. 1, 2, pa. 1, 2, k.| 4.-stu rAgadveSatA bhAvaH A. k.| 5. "krIDArthAyAM pravRttau ca vihanyeta kRtArthatA ||56||"-miimaaNsaashlo. 653 / tazvasaM. pR. 77 / 6. tatkalpanayA bha. 2 / 7. -yamadhaskAryAH m.2| Page #210 -------------------------------------------------------------------------- ________________ dshitaa| SaDdarzanasamuccaye [kA0 46.641 - dRSTAntAnugraheNa sazarIrAsarvajJAsarvakartR pUrvakatvasAdhanAt / na ca dhUmAlpAvakAnumAne'pyayaM doSaH, tatra tArNapArNAdivizeSAdhAravahnimAtravyAptasya dhUmasya darzanAt / naivamatra sarvajJAsarvakartRvizeSAdhikaraNatarasAmAnyena kAryatvasyAsti vyAptiH, sarvajJasya krturto'numaanaatpraagsiddheH|| 41. vyabhicAriNazcAmI buddhimantamantareNApi vidhuvAdInAM prAdurbhAvavibhAvanAta, svapnAdyavasthAyAmabuddhimatpUrvasyApi kAryasya drshnaacceti| 42. kAlAtyayApaviSTAzcaite pratyakSAgamabAdhitapakSAnantaraM prayuktatvAt / 'tabAdhA ca pUrvameva drshitaa| 've pahale nahIM the phira utpanna ho jAte haiM jaise ki ghar3A,' ityAdi hetuoMkA khaNDana kAryatva hetukI taraha hI kara lenA cAhie / jaise-jaise zaMkA samAdhAna kAryatvahetumeM kiye gaye haiM vaise hI ina hetuoMmeM lagA lene caahie| jisa prakAra kAryatva hetumeM bhAgAsiddha, viruddha, vyabhicAra, bAdhA Adi anekoM doSa Ate haiM ThIka usI prakriyAse ina hetuoMmeM bhI ve doSa Ate haiN| sabase moTA doSa to yaha hai ki jisa ghar3eko bAra-bAra udAharaNake rUpameM peza kiyA jAtA hai usa ghar3ekI kRpAse to jagatkA kartA sazarIra asarvajJa evaM asavaMgata buddhimAn siddha hotA hai| isalie sarvajJatva Adi jo iSTa haiM unase viparIta asarvajJatva Adiko siddha karaneke kAraNa ye sabhI hetu viruddha haiN| dhUmase agnikA anumAna karane meM yaha doSa nahIM A sakatA; kyoMki-yahA~ pahAr3ameM rahanevAlI tinake aura pattoMkI vizeSa agnimeM tathA rasoIgharameM pAyI jAnevAlI lakar3I Adiko vizeSa agnimeM rahanevAle eka agnitva sAmAnyakA anubhava hotA hai aura isI agnitva sAmAnyakI badaulata sAmAnya rUpase agnikA anumAna karanA sahaja hai| parantu yahA~ pRthivI Adi sarvajJakartA aura ghaTa Adike asarvajJakartA rUpa do-vizeSa kartAoMmeM pAyA jAnevAlA koI bhI kartRtvanAmakA sAmAnyadharma anubhavameM nahIM AtA jisase pahale sAmAnya kartAkA anumAna kiyA jA sake; kyoMki kAryatva hetuvAleke yogake pahale kahIM bhI sarvajJakartAke darzana nahIM hote jisase usameM rahanevAle sAmAnyadharmakA parijJAna kiyA jA sake / vastutaH kisI bhI sarvajJa yA azarIrIkA kartRtvake rUpameM darzana huA hI nahIM hai / darzanakI bAta jAne dIjie, usakA anumAna karanA bhI nitAnta asambhava hai| 41. ye sabhI kAryatvAt, sannivezaviziSTatvAt' Adi hetu vyabhicArI bhI haiN| dekho 'bijalI camakatI hai, megha gar3agar3AtA hai' yahA~ bijalI tathA megha Adi kArya haiM, amuka sanniveza-- banAvaTavAle bhI haiM, inake upAdAna kAraNa bhI acetana hI paramANu haiM, ye pahale nahIM the pIche camakane lage tathA gar3agar3Ane lage isa taraha inameM sabhI hetu to pAye jAte haiM parantu inheM kisI bhI buddhimAnne banAyA nahIM hai-ye to apane-Apa paramANuoMkA saMyoga honese bana gaye haiN| ataH bijalI AdimeM hetuke raha jAnese tathA sAdhyake na rahane ke kAraNa ukta hetu vyabhicArI haiN| svapna tathA mUcchita Adi avasthAoMmeM buddhi ke binA bhI anekoM kArya dekhe jAte haiN| 42. Apake ye samasta hetu kAlAtyayApadiSTa bhI haiM; kyoMki binA jote-boye apane hI Apa uganevAle jaMgalI ghAsa AdimeM pratyakSase kartAkA abhAva nizcita hai| Apake AgamameM bhI 'na kartRtvaM na karmANi lokasya sRjati prabhuH'-IzvarameM lokakA kartRtva nahIM hai vaha karmako racanA nahIM karatA', 'yaha to svAbhAvika hai' ityAdi rUpase akartRtva rUpa meM bhI IzvarakA pratipAdana kiyA gayA hai| ataH pratyakSa aura Agamase bAdhita pakSameM ina hetuoMkI pravRtti honese ye bAdhita viSaya hone ke kAraNa kAlAtyayApadiSTa haiN| pratyakSAdise pakSameM bAdhA AnekA pradarzana pahale kiyA jA cukA hai| 1. tadbAdhAcca pUrvameva pradarzitAH bha. 2 / Page #211 -------------------------------------------------------------------------- ________________ -kA0 46.6 44] jainamatam / 185 43. prakaraNasamAzcAmI, prakaraNacintApravartakAnAM hetvantarANAM sadbhAvAt / tathAhiIzvaro jagatkartA na bhavati nirupakaraNatvAt, vaNDacakracIvarAyupakaraNarahitakulAlavat, tathA vyApisvAdAkAzavat, ekatvAttadvadityAdaya iti / $44. nityatvAdIni tu vizeSaNAni tadvayavasthApanAyAnIyamAnAni zaNDaM prati kAminyA. * rUpasaMpannirUpaNaprAyANyapakarNanIyAnyeva / vicArAsahatvakhyApanArthaM tu kiMciducyate / tatrAdau nityavaM vicAryate taccezvare na ghttte| tathAhi-nezvaro nityaH, svabhAvabhedenaiva kSityAdikAryakartRtvAta, apracyutAnutpannasthiraikasvabhAvaM kUTasthaM nityamiti hi nityatvalakSaNAbhyupagamAt / svabhAvabhedAnabhyupagame ca sRSTisaMhArAdiviruddhakAryakAritvamatidurghaTam / nApi tajjJAnAdInAM nityatvaM vAcyaM pratItivirodhAt, IzvarajJAnAvayo na nityA jJAnAditvAvasmadAvijJAnAdivadityanumAnavirodhAcca / etena tadIyajJAnAdayo nityA ityAvi yadavAdi tdpohitmuuhniiym| 643. jagatko akataMka siddha karanevAle aneka pratyanumAna-viparIta anumAnoMkI maujUdagI hone se Apake ye saba hetu prakaraNasama haiN| ye viparIta anumAna viruddha prakaraNakI cintA upasthita karake pahaleke mUlahetukI sAmarthya roka dete haiN| akartRtva sAdhaka anumAna ye haiM-Izvara jagatkA racanevAlA nahIM ho sakatA, kyoMki usake pAsa jagatko racaneke upakaraNa, hathiyAra Adi kAraNasAmagrI nahIM haiM, jaise ki daNDa, cAka tathA cIvara Adi upakaraNoMse rahita kumhAra ghar3eko nahIM bnaataa| isI taraha Izvara bhI binA hathiyAra jagatkA racanevAlA nahIM ho sktaa| isI taraha Izvara isa sRSTikA vidhAtA nahIM hai kyoMki vaha vyApI honese kriyAzUnya hai jaise ki AkAza / jo svayaM bilakula niSkriya hai-hila-Dula bhI nahIM sakatA usase isa jagatko utpatti kriyA nahIM mAnI / isI prakAra Izvara isa vicitra jagatkA kartA nahIM ho sakatA kyoMki vaha eka hai eka svabhAvavAlA hai jaise ki AkAza! ityAdi anekoM anumAna upasthita kiye jA sakate haiN| 44. IzvarakI siddhike lie usake nityatva sarvajJatva Adi vizeSaNoMkA upasthita karanA to usI taraha nirarthaka evaM hAsyAspada hai jaise kisI napuMsakako rijhAneke lie kiso kamanIya kAminIke rUpa, lAvaNya AdikI prazaMsA krnaa| ataH jaba Izvara mUlataH hI siddha nahIM hai taba usake sarvajJatva Adi vizeSaNoMkI kathAkA sunanA samaya kharAba karanA hai phira bhI una vizeSaNoMkI nirarthakatA dikhAneke lie kucha vicAra karate haiN| sabase pahale IzvarakI nityatAkA hI vicAra kiyA jAtA hai| Izvara nitya nahIM hai kyoMki vaha pRthivI, vana, nadI, parvata Adi vicitra kAryoM ko vibhinna svabhAvoMse banAtA hai / yadi Izvarake svabhAvabheda na mAnA jAya to ye vicitra kArya utpanna hI nahIM ho skeNge| eka svabhAvavAlI vastuse eka jaise hI eka Thappeke kArya hI utpanna hote haiN| para Izvara racanA karanA, saMhAra karanA Adi viruddha kAryoMko karatA hai ataH sRSTi karate samaya saMhAra svabhAvakA abhAva tathA saMhArake samaya sRSTi svabhAvakA abhAva mAnanA hI hogaa| jisameM svabhAva bheda hotA hai vaha nitya nahIM raha sktaa| jo vastu sadA eka jaisI rahatI ho, jisameM koI nUtana svabhAva utpanna hotA ho aura na jisake kisI pUrvasvabhAvakA nAza hI hotA ho vaha kUTastha -luhArakI nihAIke samAna sadA sthAyo vastu nitya kahI jAtI hai| para jisameM svabhAva bheda hotA hai vaha nitya nahIM raha sktaa| Izvarake jJAna, icchA tathA prayatna Adi guNa bhI nitya nahIM haiN| kyoMki vibhudravyake vizeSa guNa anitya hI huA karate haiM ataH Izvarake jJAnAdiko nitya kahanA pratItiviruddha hai / 'Izvarake jJAna Adi guNa nitya nahIM haiM kyoMki ve jJAna Adi vizeSa guNa haiM jaise 1. "bodho na veSaso nityo bodhatvAdanyabodhavat / iti hetorasiddhatvAnna vedhAH kAraNaM bhuvaH // 12 // " -tattvArthazlo. pa. 360 / 24 Page #212 -------------------------------------------------------------------------- ________________ 186 SaDdarzanasamuccaye [kA0 46. 64545. sarvajJatvamapyasya kena pramANena grAhyam / na tAvatpratyakSeNa, tasyendriyArthasannikarSotpannatvenAtIndriyArthagrahaNAsamarthatvAt / nApyanumAnena, avyabhicAriliGgAbhAvAt / nanu jagadvaicitryAnyathAnupapattirUpaM tadastyeveti cet na, tena sahAvinAbhAvAbhAvAt, jagadvaicitryasya sArvajyaM vinApi zubhAzubhakarmaparipAkAdivazenopapadyamAnatvAt / 46. kiMcAyaM yadi sarvajJaH, tadA jagadupaplavakaraNasvairiNaH pazcAdapi kartavyanigrahAnasurA hama logoMke jJAna Adi / ' isa anumAnase Izvarake guNoMkI nityatA khaNDita ho jAtI hai / ataH Izvarake jJAna AdikI nityatAkA jo varNana Apane kiyA hai vaha bhI khaNDita ho jAtA hai| 45. IzvarakI sarvajJatA bhI isI taraha kisI bhI pramANase siddha nahIM hotii| pratyakSa to indriya aura padArthake sambandhase utpanna hokara sthUla tathA vartamAna padArthoko jAnatA hai isalie IzvarakI atIndriya sarvajJatAko jAnanA usakI sAmarthya ke bAhara hai| usakI sarvajJatAkA niyata sahacArI, usake binA na honevAlA koI nirdoSa liGga bhI nahIM dikhAI detA jisake dvArA usakI atIndriya sarvajJatAkA anumAna lagAyA jA ske| .. IzvaravAdI-hama Apa ko Izvarako sarvajJatAko siddha karanevAlA akATya pramANa batAte haiN| dekho, yaha vizva kitanA vicitra hai / eka manuSyake hI zarIrapara vicAra karo to mAlUma ho jAyegA ki isakA sirajanahAra kitanA kuzala tathA buddhimAna hogaa| peTameM bhojana jAtA hai usakA kisa prakriyAse rakta Adi banakara yaha zarIrarUpI mazIna puSTa ho kara apanA kArya karatI hai| yaha vicArate hI Azcarya hotA hai / ASAr3hakA mahInA AyA, to bAdala ghira Aye, bijalI camakane lagI, vaha raMga-biraMgA indradhanuSa mAno pRthivIse svarga taka eka pula banAyA gayA ho, vaha harI-bharI ghAsa, vaha nadiyoMkI bAr3ha kahAM taka kaheM isa jagatkA eka-eka kaNa rahasyapUrNa hai| vaha apane bhItara apanI vicitratAkI lambI kahAnI chipAye baiThA hai| aise vicitra jagatko kyA koI sarvajJa hue binA banA sakatA hai ? dekho, nAkhUna ukhar3a jAtA hai to vahAM usI prakArakI kaThora khAlakA AnA zurU hotA hai aura nAkhUna phira bana jAtA hai| yadi isakA banAnevAlA na hotA to kaise nAkhUnakI jagaha cuna-cunakara kaThora paramANu phiTa kiye jAte tathA muMhake bhItara talue meM atyanta koml| ataH jagatkI rahasyamaya anokhI racanA hI IzvarakI sarvajJatAkA sabase bar3A pramANa hai| jaina-Apane jagatkI vicitratAkA jo citra khIMcA hai vaha hai to bahuta sundara, para usakA IzvarakI sarvajJatAke sAtha avinAbhAva rUpase gaThabandhana karanA nipaTa ajJAnatAkA pradarzana / jaba IzvarameM sAdhAraNa rUpase kartRtva siddha ho jAya, taba ho jagatkI vicitratAkA IzvarakI sarvajJatA ke sAtha sambandha jor3A jA sakatA hai| para duHkha to isI bAtakA hai ki kisI bhI hetuse IzvarakA kartRtva siddha nahIM hotaa| jagatko vicitratA anaginatI prANiyoMke asaMkhya prakArake puNya-pApoMse hotI hai| jisa prANIkA jisa jAtike zubha yA azubha karmakA udaya hotA hai usI jAtiko sukhaduHkha sAmagrI utpanna hotI jAtI hai| 46. yadi Izvara sarvajJa hotA to vaha saMsArameM atyAcAra karanevAle rAkSasoMko pahale kyoM banAtA? yaha to eka mAmUlI AdamI bhI samajhatA hai ki 'jisa cIjako pIche naSTa karanA par3e use ile hI utpanna na karanA hI behatara hai' kIcar3ameM paira lipaTAkara dhone kI apekSA kIcar3ase bacakara calane meM hI buddhimAnI hai| jina rAkSasoMko mAraneke lie use svayaM avatAra lenA par3A unako usa sarvajJane Akhira pahale banAyA hI kyoM thA? hama-jaise logoMko bhI, jo usakI sarvajJatA tathA 1. paripAka-vaze-ma. 2 / Page #213 -------------------------------------------------------------------------- ________________ - kA0 46.648] jainamatam / dostadadhikSepakRto'smadAdIzca kimartha sRjatIti nAyaM srvjnyH| $ 47. tathA bahUnAmekakAryakaraNe vaimatyasaMbhAvanAbhayena maheziturekatvakalpanA' bhojanAdivyayabhayAt kRpaNasyAtyantavallabhaputrakalatramitrAviparityajanena zUnyAraNyAnIsevanatulAmAkalayati / anekakoTikAsaraghAzatasaMpAdyatve'pi zakramUrdhamadhucchatrAvikAryANAmekarUpatayAvigAnenopalambhAt / 48. kiMca IzvarasyAkhilajagatkartRtve'bhyupagamyamAne zAstrANAM pramANetaratAvyavasthAvilopaH syAt / tathAhi-sarva zAstraM pramANamIzvarapraNItatvAditaratatpraNItazAstravat / prativAdyAdivyavasthAvilopazca, sarveSAmIzvarAdezavidhAyitvena tatpratilomAcaraNAnupapatteH prativAdyabhAvaprasaGgAt / iti na sRSTikarasya mahezvarasya kathaMcidapi siddhiH| sRSTikartRtAkI dhajjiyAM ur3A rahe haiM, usane kyoM banAyA ? kyA yahI usakI sarvajJatA hai ? yadi vaha vastutaH sRSTikA kartA hai taba usane hama jaise tathokta nAstikoMkI racanA karake to apane hI pairoMpara kulhAr3I paTakI hai| yahA~ to spaSTa ho usako buddhikA divAlA nikala gayA hai| 47. bahuta-se IzvaroMko mAnanepara kAryoMke karane meM vivAda ho sakatA hai tathA kAryoMkA silasilA bigar3a sakatA hai / isI Darase Izvarako eka mAnanA to usa kaMjUsake samAna hai jo khAne-pIneke kharaceke Darase apane pyAre dulAre bAla-baccoM tathA strI, mitra Adiko chor3akara zUnya jaMgalameM jA basatA hai| dekho, saikar3oM dImakake kIr3e milakara eka bAMbIko banAte haiM aura usameM binA kisI vivAdake hila-milakara basate haiN| hajAroM madhumakkhiyA~ milakara zahadakA eka chattA lagAtI haiM aura saba usImeM vyavasthAse raha jAtI haiN| phira ina vItarAgI IzvaroMmeM hI vivAdakA kyA kAraNa hai ? ve to sabake saba sarvajJa tathA vItarAgI hoMge unheM jhagar3anekI to koI AvazyakatA hI nahIM hai| balki aneka Izvara honese sabakI salAhase bar3I sundara prajAtantrAtmaka bhAvoMkI rakSA karanevAlI sRSTi hogii| 48. Izvara jaba saMsAra-bharake samasta kAryoMkA kartA hai, taba saMsArameM jitane mata-matAntara haiM unake zAstra bhI Izvarane hI banAye haiM, ataH sabhI zAstra paramapUjya tathA prAmANika mAne jAne cAhie / ataH hama logoMke Izvara khaNDanavAle zAstra to Apako avazya hI IzvarakRta mAnakara pramANa mAna lenA cAhie aura isa sRSTikartRtvake bakher3eko khatama kara denA caahie| phira usa samaya 'ye zAstra pramANa haiM, ye apramANa haiM ye bAteM Apako bhUla jAnA caahie| anyathA Apako IzvaradrohakA bar3A bhArI pApa lgegaa| hama kaha sakate haiM ki 'saMsArake sabhI zAstra aura khAsakara IzvarakA khaNDana karanevAle zAstra pramANa haiM kyoMki ye saba Izvarake dvArA race gaye haiM jaise Izvara praNIta veda Adi / aura jaba sabhI zAstra Izvara praNIta honese pramANa ho jAyeMge, taba 'yaha vAdo aura yaha prativAdo, yaha hamArA mata aura yaha tumhArA mata' ina saba vyavahAroMkA lopa ho jAyagA / hama jo IzvarakA khaNDana kara rahe haiM vaha bhI IzvarakI AjJA yA usake izArese hI kara rahe haiM, ataH Apako use Izvara vAkyakI taraha mAna lenA caahie| hama loga bhI Akhira vizvake bhItara hI haiM ataH usake izAreke khilAfa to jA hI nahIM skte| isa prakAra mahezvarako jaganniyantA mAnane meM anekoM dUSaNa tathA avyavasthAeM hotI haiM ataH vaha jagatkA kartA nahIM ho sktaa| koI bhI pramANa aisA nahIM milA jo mahezvarako sRSTikartA siddha kara sakatA ho| ataH saMsArake. padArthoM kA yathAvat prakAza karanevAlA jisakA jJAna hai vaha sarvajJa tathA vItarAga ho devatvake padapara baiTha sakatA hai use hI deva mAnanA ucita hai anyako nhiiN| 1. -kalpanaM bho-m.2| 2. "tathApi zAstrANAM pramANetaravyavasthAvilopaH, sarvazAstraM pramANameva syAt IzvarapraNItatvAt tatpraNItaprasiddhazAstravat ||"-nyaaykumu. pR. 108 / 3. "prativAdyAdivyavasthAvilopazca sarveSAmIzvarAdezavidhAyitvAt ||"--nyaaykumu. pR. 100 / Page #214 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 46. 149 $ 49 tataH sadbhUtArthaM prakAzakatvAdvItarAga eva sarvajJo devo devatvenAbhyupagamanArho nAparaH kazciditi sthitam / atra jalpanti jeminIyAH / iha hi sarvajJAdivizeSaNaviziSTo bhavadabhimataH kazvanApi devo nAsti, tadgrAhaka pramANAbhAvAt / tathAhi - na' tAvatpratyakSaM tadugrAhakam; "saMbaddhaM varttamAnaM hi gRhyate cakSurAdinA " [ mI. ilo. pratyakSa sU. zlo. 84 ] iti vacanAt / na cAnumAnam; pratyakSadRSTa evArthe tatpravartanAt / na cAgamaH sarvajJasyAsiddhatvena tavAgamasyApi vivAdAspadatvAt / na copamAnam, sarvajJasadRzasyA parasyAbhAvAt / na cArthApattirapi sarvajJasAdhakasyAnyathAnupapannArthasyAdarzanAt / tataH pramANapaJca kApravRtterabhAvapramANagocara eva sarvajJaH / taduktam "pramANapaJcakaM yatra vasturUpe na jAyate / vastvasattvAvabodhArthaM tatrAbhAvapramANatA || 1|| " [ mI. ilo. abhAva. zlo. 1 ] iti / 188 $ 49. mImAMsaka - ( pUrvapakSa ) jaimini praNIta mImAMsA matake anuyAyI mImAMsaka kahate haiN| ki- Apa devako sRSTikA kartA nahIM mAnate yaha bahuta sundara hai / parantu devako sarvajJa mAnanA nahIM ja~catA / dharma Adi atIndriya padArthoM meM to vedakA hI ekamAtra adhikAra hai inheM koI bhI pratyakSase nahIM jAna sakatA jisase vaha sarvajJa bana sake / dharma Adike viSaya meM anAdi paramparAse AyA huA apauruSeya - jise kisI puruSane nahIM banAyA - svayaMsiddha veda hI svataH pramANa hai / Apake sarvajJako grahaNa karanevAlA koI pramANa nahIM hai / indriyoMse sambandha rakhanevAlA tathA vartamAna padArthako jAnanevAlA pratyakSa to atIndriya sarvajJako jAna hI nahIM sakatA / "indriyoMse jinakA sambandha hai tathA jo padArtha vartamAna haiM una hI padArthoMmeM cakSurAdi indriyA~ pravRtti karatI haiM" yaha prasiddha hI hai / anumAnase bhI sarvajJakI siddhi nahIM ho sakatI; kyoMki pratyakSase siddha padArtha meM hI anumAnakI pravRtti hotI hai| jina padArthoMke sambandhako pratyakSase jAna sakeM unhIMkA anumAna kiyA jAtA hai / sarvajJakA to kabhI bhI pratyakSa hotA hI nahIM hai ataH anumAnako sAmarthya bhI sarvajJako jAnanekI nahIM hai / jaba sarvajJa hI asiddha hai taba usake dvArA kahA gayA Agama pramANabhUta ho hI nahIM sakatA, isalie Agama bhI sarvajJako siddha nahIM kara sakatA / sarvajJake samAna koI dUsarA prANI saMsAra meM dikhAI detA to use dekhakara sarvajJakA upamAna dvArA jJAna kiyA jA sakata thA, parantu sarvajJa-sarIkhA to koI dUsarA hai hI nahIM / sarvajJake vinA nahIM honevAlA koI avinAbhAvI arthaM dikhAI detA to usake dvArA arthApatti sarvajJako jAna pAtI; para aisA koI avinAbhAvI padArtha dRSTigocara nahIM hotaa| isa prakAra vastukA sadbhAva siddha karanevAle pratyakSAdi pAMca pramANa to sarvajJakI sattAko siddha nahIM kara sakate / aba chaThaveM abhAva pramANakA nambara hai, so vaha to sarvajJakI sattAkA samUla uccheda hI karanevAlA hai| kahA bhI hai- "jaba jisa vastukI sattA siddha karaneke lie pratyakSAdi pAMca pramANa asamartha ho jAte haiM taba usa vastukA abhAva abhAvapramANake 1. " sarvajJo dRzyate tAvannedAnImasmadAdibhiH / nirAkaraNavacchaktayA na cAsIditi kalpanA // 117 // " -mImAM. ilo. sU. 2, pR. 81 / " sarvajJo dRzyate tAvannedAnImasmadAdibhiH / dRSTo na caikadezo'sti liGgaM vA yo'numApayet // 3186 // " - tatva saM. / 2. " na cAgamena sarvajJaH tadIye'nyonyasaMzrayAt / narAntarapraNItasya prAmANyaM gamyate katham // 118 // na cApyevaM paro nityaH zakyo labdhumihAgamaH / nityazcedarthavAdatvaM tatpare syAdanityatA // 119 // " - mI. iko. pratyakSasU / 3. "sarvajJasadRzaH kazcid yadi dRzyeta samprati / tadA gamyeta sarvajJasadbhAva upamAbalAt // 3215 // " - tatvasaM. pR. 838 / 4. " upadezo buddhAderdharmAdharmAdigocaraH / anyathA nopapadyeta sArvazyaM yadi no bhavet // 3217 // - pratyakSAdI niSiddhe'pi sarvajJapratipAdake / arthApattyaiva sarvajJamitthaM yaH pratipadyate // 3218 || " tasaM. pR. 838 / Page #215 -------------------------------------------------------------------------- ________________ - kA0 46. $ 51] jainamatam / prayogo'tra-nAsti sarvajJaH, pramANapazcatvAnA(ga)hyamANatvAta, kharaviSANavata / 650. kiMca, yathA'nAderapi, suvarNamalasya kSAramRtpuTapAkAviprakriyayA vizodhyamAnasya nirmalatvam, evamAtmano'pi nirantaraM jJAnAdyabhyAsena vigatamalatvAtsarvajJatvaM kiM na bhavediti matistadapi na, abhyAsena hi zuddhastAratamyameva bhavenna paramaHprakarSaH, na hi narasya laGghanamabhyAsatastAratamyavadapyupalabhyamAnaM sakalalokaviSayamupalabhyate / uktaM ca "dazahastAntaraM vyomno yo nAmolplutya gacchati / na yojanazataM gantuM zatto'bhyAsazatairapi // 1 // " iti / ' 651. api ca se sarva vastujAtaM kena pramANena jAnAti / ki pratyakSeNa, uta yathAsaMbhavaM sarvaireva prmaannaiH| na tAvatpratyakSeNa, tasya saMnihitapratiniyatArthanAhitvAt / nApyatIndriyapratyakSeNa; tatsadbhAve pramANAbhAvAt / nApi sarvaireva pramANaiH, teSAM pratyakSapUrvakatvAt sarveSAM sarvajJatApattezceti / dvArA kiyA jAtA hai|" ataH yaha sunizcita rUpase kahA jA sakatA hai ki sarvajJa nahIM hai kyoMki vaha pratyakSAdi pAMca pramANoMkA viSaya nahIM hotA jaise ki gadhekA siiNg| - 650. prazna-jisa taraha khadAnameM par3A huA suvarNa anAdikAlase abhItaka malina rahA hai parantu suhAgA Adi zodhaka dravyoMke sAtha jaba vaha pariyAmeM rakhakara agnimeM tapa yA jAtA hai taba vaha nikharakara sauTacakA nirmala sonA ho jAtA hai usI prakAra anAdikAlase karmAndhameM jakar3A huA yaha AtmA ajJAnI bana rahA hai, parantu satata jJAnAbhyAsa tathA yoga japa-tapa mAAdi upAyoMse dhIredhIre jaba isake karmakalaMka dhula jAyeMge taba yaha bhI pUrNajJAnI tathA sarvajJa kyoM nahIM bana sakatA? uttara-ApakA yaha abhyAsake dvArA sarvajJa bananekA krama anubhavahInatAkA sUcaka hai| abhyAsase kucha pharka to par3a sakatA hai, jo AtmA Aja nipaTa ajJAnI hai vaha kala cAra akSarakA jJAna kara le / parantu abhyAsameM itanI tAkata nahIM hai ki vaha vastuke svabhAvakA AmUla parivartana kara ske| mUla vastumeM thor3A-bahuta atizaya abhyAsake bharose A sakatA hai| ataH abhyAsa yA japa-tapake dvArA zuddhimeM kamovezI ho sakatI hai parantu sarvajJatAko paidA karanevAlI zuddhi nahIM ho sktii| koI AdamI pratidina U~cA kUdanekA abhyAsa karatA hai, to yaha to sambhava hai ki jahAM sAdhAraNa AdamI 4-5 hAtha kUdate haiM vaha 7-8 hAtha hadase hada 10 hAtha kUda jAya / para kitanA bhI abhyAsa kyoM na kiyA jAya kyA kabhI 100 yojana UMcA kUdanekI yA lokako lAMgha jAnekI sAmarthya usameM A sakatI hai ? kahA bhI hai-"jo AdamI abhyAsa karanese AkAzameM daza hAtha UMcA uchala sakatA hai, kyA vaha saikar3oM varSa taka abhyAsa karanepara bhI 100 yojana UMcA uchala sakatA hai ?" tAtparya yaha ki-abhyAsakI bhI eka maryAdA hotI hai ataH jJAnakI bar3hatI bhI abhyAsase apanI maryAdAko nahIM lAMgha sktii| vaha itanA nahIM bar3ha sakatA ki sarvajJa bana baitthe| 51. acchA, yaha batAo ki tumhArA sarvajJa saMsArako samasta vastuoMko pratyakSa se jAnatA hai yA yathAsambhava sabhI pramANoMse ? pratyakSa to indriyoMse sambandha rakhanevAlI vartamAna vastuoMko hI jAnatA hai ataH usase atIta, anAgata, dUravartI tathA sUkSma atIndriya padArthoMkA parijJAna nahIM ho sakatA / atIndriya pratyakSa to vivAdagrasta hai, usameM koI pramANa nahIM hai| yathAsambhava sabhI pramANoMse thor3A-thor3A jAnakara ToTalameM sarvajJa bananA to ucita nahIM hai, kyoMki sabhI pramANoMkA mUla pratyakSa hai aura jaba pratyakSa hI himmata hAra rahA hai taba aura pramANa to apane Apa nirAza ho jAyeMge / aura isa taraha to saMsArake bahuta-se prANI kucha cIjoMko pratyakSase jAnakara kuchako 1. uddhRto'yam-tasaM. pR. 826 / Atapa. pR. 219 / siddhi vi. TI. / bRhassarvajJasi. pR. 125 / 2. sa hi sarva bha. 2 / Page #216 -------------------------------------------------------------------------- ________________ 190 SaDdarzanasamuccaye [kA0 46. 6 5252. anyacca, 'anAdyanantaH sNsaarH| tadvastUnyapyanantAni krameNa vidan kathamanantenApi kAlena sarvavedI bhaviSyati ? 653. kiMca, tasya yathAvasthitavastuveditve azucyAdirasAsvAdaprasaGgaH, teSAM yathAvasthitatayA saMvedanAt / Aha.ca ___ "azucyAdirasAsvAdaprasaGgazcAnivAritaH" iti| 54. kiMca atItAnAgatavastUni sa ki svena svena svarUpeNa jAnAti kiM vA vartamAnatayaiva / prathamapakSe tajjJAnasyApratyakSatApattiH, avartamAnavastugrAhitvAta, smaraNAdivat / dvitIye tu anumAna Adise jAnakara tathA dharma Adi atIndriya padArthoM ko vedarUpa Agamase jAnakara ToTala meM sarvajJatAkI parIkSA pAsa kara leMge aura sarvajJa bana jaayeNge| 652. aura bhI vicAro, yaha jagat anAdi ananta hai, isakI zurUAtakA patA nahIM hai aura na yahI mAlUma hai ki yaha kaba taka ThaharegA / isa jagat meM nita naye-naye saikar3oM padArtha utpanna hote rahate haiM tathA hote rheNge| una saba ananta vastuoMko, jo anantakAla taka naye-naye svarUpoMko dhAraNa karatI jAyagI, koI kramase jAnanevAlA anantakAlameM bhI nahIM jAna sktaa| isa taraha samasta padArthoM kA jAnanA nitAnta asambhava hai| 53. sarvajJa to samasta padArthoM ko yathAvat arthAt ve jaise haiM ThIka usI rUpameM jAnatA hai, isalie use azuci padArthoMkA rasAsvAdana bhI honA cAhie / sabameM azuci padArtha bhI to zAmila haiM hii| kahA bhI hai-"sarvajJa mAnanepara azuci padArthoMke rasAsvAdanakA doSa avazya hI AyegA usakA vAraNa karanA kaThina hogaa|" 654. acchA, yaha batAo ki sarvajJa bItI huI bAtoMko tathA Age honevAle padArthoMko atIta aura anAgatarUpase hI jAnatA hai yA unheM vartamAnakI taraha sAkSAt rUpase ? yadi vaha atotako atItarUpameM tathA anAgatako anAgatarUpameM hI jAnatA hai taba usakA jJAna sAkSAtkAra rUpa 1. "sAmprataM sAmaTayajJaTayomatena punarapi sarvajJadUSaNamAha" yugapacchucyazucyAdisvabhAvAnAM virodhinAm / jJAnaM nai kadhiyA dRSTaM bhinnA vA gatayaH kvacit // 3249 // bhUtaM bhavadbhaviSyacca vastvanantaM krameNa kaH / pratyekaM zaknuyAdborbu vatsarANAM zatairapi ||3250||"-tttvsN. pR. 844 / "api ca sarva na krameNa zakyAvagamam, AnantyAt / na hi pUrvAparakoTivirahiNo jJeyasyotpAdavataH pariniSThAsti / na yogapadyena, AnanyAdeva / iyattAnavadhAraNe sarvekadezapratipattyoravizeSAt |"ato nAnantyAkAramekaM jJAnaM, anantAni vA yugapad jJAnAni |".."api cAnantyameva sarvajJatve tadavadhAraNaM na saMbhavati / tathAhi-sarvA vyaktayo'vadhAritAzcettAvatya eva nAnantAH / anavadhAraNe hyanantatvaM tAsAM tadanavadhAraNaM cAnantamiti kathaM tadavadhAraNam ?" -vidhivi. pR. 199 / "azucyAdirasaMvAdasaGgamazcAnivAritaH / prApyakArIndriyatve ca sarvavit kathamucyate // 359 // yugapatsarvavijJAne'nAdisaMsAratA katham / yasmin parisamAptijJaH sa evAtrAdirucyate // 370 // " -pra. vArtikAla. pR. 50 / 2. "mathavA pratyutpannAkArameva jJAnamatItAnAgatAkAramapi vA / pUrvatra srvsyaatthaabhaavaanmithyaa| uttaratrA'tItAdirUpaMkalpanApravRttatvAnna pratyakSam / sarva vA jJAnakAle pratyutpannAtmanA jJAyeta, tathAvasthaM vA / pUrvasminmithyAtvam / uttaratra na sarva pratyakSamavasthAntarApratyakSIkaraNAt -vidhivi. pR. 598 / 3. "tatra niratizayaM sarvajJabIjam // 2 // yadidamatItAnAgatapratyuttannapratyekasamuccayAtIndriyagrahaNamalpaM bahviti sarvajJa bIjam, etaddhi vardhamAnaM yatra niratizayaM sa sarvajJaH / asti kASThAprAptiH sarvajJabojasya sAtizayatvAt parimANavaditi, yatra kASThAprAptiAnasya sa sarvajJaH sa ca puruSavizeSa iti |"-yogsuu. pAsamA. 1 / 25 / "prjnyaatishyvishraantyaadisiddhesttsiddhiH|-prmaannmii. bha. 1, A. 1, sU. 16 / Page #217 -------------------------------------------------------------------------- ________________ - kA0 46. 656 ] janamatam / tajjJAnasya bhrAntatvaprasaGgaH, anyathAsthitasyArthasyAnyathAgrahaNAt, dvicandrajJAnAdivaditi // 55. atra pratividhIyate / tatra yattAvaduktam- 'tadgrAhaka pramANAbhAvAt' iti sAdhanam / tadasamyak; tatsAdhakAnAmanumAnapramANAnAM sadbhAvAt / tathAhi jJAnatAratamyaM kvacidvizrAntaM taratamazabdavAcyatvAt | parimANavaditi / nAyamasiddho hetuH, pratiprANiprajJAmedhAdiguNapATavarUpasya jJAnasya tAratamyenopalabdheH / tato'vazyamasya sarvAntimaprakarSeNa bhAvyaM yathA parimANasyAkAze / sa ca -jJAnasya sarvavastuprakAzakatvarUpo yatra vizrAntaH sa bhagavAn sarvajJaH / 56. nanu saMtApyamAne pAthasa auSNyatAratamye satyapi sarvAntimavahnirUpatApattirUpaprakarSAdarzanAdvayabhicArya heturiti cet; na; yato 'yo dravyasya sahajo dharmo na tu sahakArisavyapekSaH, sahajo'pi ca yaH svAzraye vizeSamArabhate, so'bhyAsakrameNa prakarSaparyantamAsAdayati, yathA kaladhautastha puTapAkaprabandhAhitAvizuddhiH / na ca pAthasastApaH sahajo dharmaH, ki tvagnyAdisahakArisavyapekSaH / nahIM huA aura isIlie usakA jJAna pratyakSakI zreNI meM nahIM A sakatA / pratyakSa to vartamAnakI taraha sAkSAt spaSTa rUpase jAnanevAlA hotA hai / atItako atItarUpase jAnanevAlA jJAna to smaraNa AdikI taraha aspaSTa tathA apratyakSAtmaka hogaa| yadi sarvajJa atIta Adi padArthoMko vartamAnarUpase jAnatA hai; taba usakA jJAna arthoko viparIta rUpameM arthAt jo vartamAna nahIM haiM unheM vartamAnarUpa meM, jAnane ke kAraNa mithyA ho jAyegA / jaise eka candra meM do candrako dekhanevAlA jJAna anyathAgrAhI honese bhrAnta hai usI taraha sarvajJakA jJAna bhI atIta Adiko jo ki vartamAnarUpa nahIM haiM, vartamAnarUpa meM jAnaneke kAraNa jhUTha hI ThaharegA / iti / 55. jaina ( uttara pakSa ) - jaba sarvajJako siddha karanevAle aneka anumAna maujUda haiM taba grAhaka pramANoMkA abhAva kahanA kisI bhI taraha ucita nahIM hai / dekho, jJAnakA taratamabhAva - kramika vikAsa kahIM na kahIM apanI AkhirI hadako prApta ho jAtA hai kyoMki vaha kramika vikAsa hai / jaise parimANa - nApa paramANuse kramika vikAsa karate-karate AkAzameM apanI pUrNadazA arthAt mahAparimANa avasthA meM pahu~ca jAtA hai usI prakAra jJAnakA kramika vikAsa hote-hote kahIM-na-kahIM vaha pUrNa avasthA meM avazya hI phuNcegaa| jJAnakI yaha pUrNAvasthA hI sarvajJatA hai / jJAnakA kramika vikAsa asiddha nahIM hai, saMsArameM hara eka prANImeM prajJA-navIna padArthoMkI tarkaNA karanevAlI pratibhA tathA medhA - dhAraNazakti Adi guNoMkA kramika vikAsa barAbara dekhate haiN| kisIkI prajJA AdikA kama vikAsa hai to dUsarA usase bar3hA-car3hA hai| koI ema. e. hai to koI DAkTara hai Adi / jaba hama jJAnakA isa taraha kramika vikAsa pratyakSase dekha rahe haiM taba avazya hI jJAna bar3hatebar3hate kisI AtmA meM apanA carama vikAsa kara legA jaise ki parimANa bar3hate-bar3hate AkAza meM apanI carama sImAko pahu~cakara mahAparimANa kahalAtA hai, usI taraha jJAnakI carama avasthA sarvajJatA kahI jAtI hai / jJAnakA yaha carama vikAsa jisa AtmAmeM ho gayA hai vahI samasta vastuoM kA yathAvat prakAza karanevAlI AtmA sarvajJa hai / $ 56. zaMkA - jaba cUlhe para pAnI garama karate haiM taba usameM uSNatAkI taratamatA - kramavikAsa dekhA jAtA hai, parantu pAnIko kitanI hI dera taka kyoM na tapAyA jAya usameM uSNatAkI carama sImA -yAne agnirUpatA nahIM hotI / pAnIko kitanA hI tapAie vaha trikAlameM bhI agnirUpa nahIM ho sakatA / ataH ApakA yaha niyama 'jinameM taratamatA hotI unakA kahIM pUrNa prakarSa hotA hai' vyabhicArI ho jAtA hai / 191 1. santapyamAna - bha. 2 / 2. yo hi dra-bha. 2 / 3. " abhyAsena vizeSe'pi laGghanodakatApavat / svabhAvAtikramo mA bhUditi cedAditaH sa cet // 122 // punaryatnamapekSeta yadi syAccAsthirAzrayaH / vizeSo naiva varkheta svabhAvazca na tAdRzaH // 123 // |" - pra. vA. 1 / 122-323 | tattvasaM. pu. 492 / Page #218 -------------------------------------------------------------------------- ________________ 192 SaDdarzanasamuccaye [ kA0 46. 657tatkathaM tatra tApo'bhyasyamAnaH parA kASThAM gacchet / atyantatApe pratyuta pAthasaH parikSayAt / jJAnaM ta jIvasya sahajo dharmaH svAzraye ca vishessmaadhte| tena tasya nirantarAbhyAsAhitAdhikottarottaravizeSAdhAnAt prakarSaparyantaprApti yuktaa| etena 'laGghanAbhyAsa' ityAdi nirastaM, laGghanasyAsahajadharmasvAta, 'svAzraye ca vizeSAnAdhAnAta, pratyuta tena sAmarthyaparikSayAviti / 657. tathA jaladhijalapalapramANAdayaH kasyacitpratyakSAH, prameyatvAta, ghaTAdigatarUpAdivizeSavat / na ca prameyatvamasiddhaM, abhAvapramANasya vybhicaarprskteH| tathAhi-pramANapaJcakAtikrAntasya hi vastuno'bhAvapramANaviSayatA bhavatAbhyupagamyate / yadi ca jaladhi jalapalapramANAdiSu samAdhAna-padArthake svAbhAvika dharmoMkA hI abhyAsake dvArA pUrNa vikAsa hotA hai| jo dharma anya sahakAriyoMko apekSAse utpanna honeke kAraNa Agantuka haiM unameM pUrNa prakarSakA koI khAsa niyama nahIM hai / jalameM jo garamI AtI hai vaha usakA svAbhAvika dharma nahIM hai kintu agnike sambandhase honevAlA eka Agantuka-kirAyese basA huA bAharI dharma hai| ataH vaha bar3hate-bar3hate apanI carama sImA-agni rUpa taka kaise pahuMca sakatA hai ? balki pAnIko adhika tapAnese usakA samUla nAza ho jAyegA, vaha sUkhakara havA ho jaayegaa| suvarNako tapAnese usameM zuddhi AtI hai yaha zaddhi usakA svAbhAvika dharma hai ataH usakI carama-sImA sauTacI sone meM prakaTa ho jAtI hai| isI taraha jJAna jIvakA nijI dharma hai ataH vaha apane Azraya-AtmAmeM vizeSatA utpanna karatA hai| vaha satata abhyAsa karanese tathA dhyAna Adi upAyoM se kramika vikAsa ko pAtA huA antameM samasta jagatko sAkSAtkAra karanevAlA ho jAtA hai / yahI jJAnake vikAsako carama sImA hai / isa vivekase ApakI 'UMcA kUdanekA abhyAsa karanepara bhI koI sau yojana nahIM kUda sakatA' isa zaMkAkA bhI samAdhAna ho jAtA hai| UMcA kUdanA, lAMghanA AtmAkA yA zarIrakA svAbhAvika dharma nahIM hai| UMcA kUdanese AtmAmeM koI vizeSatA nahIM Ato, balki yadi zaktise bAhara kUdane kI koziza kI jAtI hai to dama hI TUTa jAtA hai aura hAtha paira TUTanekA bhI pUrA-pUrA andezA rahatA hai| U~cA kUdane meM to zarIrakA halakApana tathA phuratI vizeSa rUpase apekSita hai, ataH zarIrake hisAbase jo jitanA kUda sakatA hai usakA usa hada taka kUda lenA hI usakA carama vikAsa hai| adhika lAMghanese zarIrakA vikAsa na hokara usakA hAsa zurU ho jAtA hai| ataH jJAnakA carama vikAsa mAnanA yuktiyukta hai| 57. tathA, 'samudrake jalakI bAjibI taula kisIko pratyakSase pratibhAsita hotI hai, kyoMki vaha prameya hai jaise ki ghaTa AdimeM rahanevAle usake raMga rUpa aadi|' isa anumAnase bhI sarvajJakI siddhi hotI hai| samudra meM kitane mana pAnI hai yaha tola prameya-pramANakA viSaya to avazya hai| Akhira usake jala ko eka eka rattI taka ko bArIka tola hai to avazya ataH 'jo cIja sat hotI hai vaha kisI na kisI pramANakA viSaya bhI hotI hI hai| isa niyamake anusAra samudra kI ta meM prameyatva hetu asiddha nahIM hai / mAna lo ki, samudrake jalakI taulako hama loga pratyakSa anumAna Adi pAMca pramANoMse nahIM jAna sakate to kamase kama abhAva pramANake dvArA usakA abhAva to jAna sakate haiN| taba bhI samudrake jalako taula abhAva pramANakA viSaya honese prameya siddha ho jAtI hai| yaha to Apa svayaM hI mAnate haiM ki 'jo vastu sadbhAvagrAhI pratyakSa Adi pAMca pramANoMkA viSaya nahIM hotI vaha abhAva pramANakA viSaya hotI hai / ataH yadi samudrake jala ko tola antatogatvA abhAva 1. svAzraye vizeSAnAdhAnAcca pra-bha. 2 / 2. "sUkSmAntaritadUrArthAH pratyakSAH ksycidythaa| anumeya. tvato'nyAdiriti sarvajJasaMsthitiH ||5||"-aaptmii. 5 / "tato'ntaritatattvAni pratyakSANyarhato'jasA / prameyatvAdyayA'smAdaka pratyakSArthAH sunizcitAH // 88 // " -Aptapa. iko. 88 / 3. -jalapralayapra Page #219 -------------------------------------------------------------------------- ________________ -kA0 43. 6 59] jainamatam / pramANapaJcakAtikrAntarUpamaprameyatvaM syAt, tadA teSvapyabhAvapramANaviSayatA syAt / na cAtra 'tattve'pi sA saMbhAvinIti / yasya ca pratyakSAH, sa bhagavAn sarvajJa iti / 658. tathAsti kazcidatIndriyArthasArthasAkSAtkArI, anupadezAliGgAvisaMvAdiviziSTa. digdezakAlapramANAdyAtmakacandrAdigrahaNAdyupadezadAyitvAt / yo yaviSaye'nupadezAliGgAvisaMvAdya - padezadAyI tatsAkSAtkArI yathAsmadAdiH, anupadezAliGgAvisaMvAdya padezadAyI ca kazcit tasmA. ttatsAkSAtkArI, tathAvidhaM ca zrIsarvajJa eveti / 59. yaccoktaM 'pramANapazcakApravRtteH sarvajJasyAbhAvapramANagocaratvam; tadapi vAGmAtram; pramANapaJcakApravRtterasaMbhavAt / sA hi bAdhasadbhAvatvena syAt, na ca sarvajJe bAdhakasaMbhavaH / pramANakA hI viSaya huI taba bhI vaha prameya to huI ho| yadi samudrake jalakI taulameM pratyakSAdi pAMca pramANoMkI apravRtti rahane para bhI abhAva pramANakI pravRtti na ho to abhAva pramANa vyabhicArI ho jAyegA, usakA yaha niyama TUTa jAyegA ki 'jahAM pratyakSAdi pAMca pramANa pravRtta nahIM hoMge vahA~ maiM pravRtti kruuNgaa'| isa taraha jaba samudrake jalakI taula prameya hai taba usakA kisI na kisI mahApuruSako sAkSAtkAra avazya hogA / aura jisako usakA sAkSAtkAra hai vahI sarvajJa hai| -'658. tathA, 'koI AtmA atIndriya padArthoMkA sAkSAtkAra karanevAlA hai, kyoMki vaha zAstra tathA anumApaka hetaoMkI sahAyatAke binA hI candragrahaNa Adi jyotividyAkA yathArtha upadeza detA hai| isa dina itane bajakara itane minaTa honepara khagrAsa yA apUrNagrAsa Adi rUpase bhAvi candragrahaNakA upadeza atIndriyajJAnake binA nahIM ho sktaa| jo jisa viSayakA zAstra yA liMgakI sahAyatAke binA avisaMvAdI upadeza detA hai vaha usa padArthakA sAkSAtkAra karanevAlA hotA hai, jaise kisI ghaTa Adiko pratyakSa dekhakara usakA yathAvat varNana karanevAle hama log| binA kisI zAstrako sahAyatAke tathA anumAna karanevAle hetuoMkI madadake binA bhAvI candragrahaNa AdikA dina ghaNTA minaTa khagrAsa Adi niyata rUpase upadeza denevAlA koI AtmA isa jagatmeM hai, ataH vaha una bhAvi atIndriya padArthoMkA sAkSAtkAra avazya karatA hai| sarvaprathama jyotiSa vidyAkA sAkSAt upadeza denevAle jinendradeva haiM ataH ve atIndriya padArthoke dekhanevAle sarvajJa haiN|' isa anumAnase bhI sarvajJa siddha hotA hai| 659. Apane jo pahale kahA thA ki-'cUMki sarvajJako siddha karanevAle pratyakSAdi pAMca pramANa nahIM haiM ataH abhAvapramANake dvArA usakA abhAva hI siddha hotA hai' yaha yuktizUnya hai kevala pralApa mAtra hai; kyoMki jaba anumAna pramANa sarvajJako sattA Thoka-bajAkara siddha kara rahA hai taba pratyakSAdi pAMca pramANoMkI apravRtti kaise kahI jA sakatI hai ? pratyakSAdi pAMca pramANoMkI apravRtti to usa padArthameM hotI hai jisameM ina pramANoM dvArA bAdhA AtI ho| sarvajJameM to koI bhI pramANa bAdhA denevAlA nahIM miltaa| usakI sattA nirbAdha hai / Apa hI batAie kauna aisA pramANa hai jo sarvajJakA bAdhaka hotA ho-pratyakSa, anumAna, Agama, upamAna, yA arthApatti ? 'sarvajJakA pratyakSa 1. teSvapi ma 2 / 2. "sUkSmAdyarthopadezo hi tatsAkSAtkartRpUrvakaH / paropadezaliGgAkSAnapekSAvitathatvataH // 9 // " -tattva.3ge...11 / "sUkSmAntaritadUrArthAH kasyacitpratyakSAH anupadezaliGgAnvayavyatirekapUrvakAvisaMvAdinaSTa muSTicintAlAbhAlAbhasukhaduHkhagrahoparAgAdhupadezakaraNAnyathAnupapatteH |"-bRhssvjnysi. pR. 130 / "yo tadviSayAnupadezAliGgAnvayavyatirekAvisaMvAdivacanAnukramakartA sa tatsAkSAtkArI yathA asmadAdiyathoktajalazaityAdiviSayavacanaracanAnukramakArI taddaSTA naSTamuSTayAdiviSayAnupadezaliGgAnvaya. vyatirekAvisaMvAdivacanaracanAnukramakartA ca kazcidvimatyadhikaraNabhAvApannaH puruSa iti |"-lghusrvjnysi. pR. 100 / sanmati TI. pR. 65 / nyAyavi. vi. dvi. pR. 29. / 3. bAdhakatvena bha. 1, 2, pa. 1, 2, ka. / AptamI. vR. pR. / 25 Page #220 -------------------------------------------------------------------------- ________________ 194 SaDdarzanasamuccaye [kA0 46.660tathAhi-tabAdhakaM pratyakSam, anumAnam, AgamaH, upamAnam, arthApattirvA / tatrAdyaH pakSo na zreyAn yato yadi pratyakSaM vastunaH kAraNaM vyApakaM vA syAt, tadA tannivRttau vastuno'pi nivRttiyuktimatI, vahnayAdikAraNavRkSatvAdivyApakanivRttau dhUmatvAdizizapAtvAvinivRttivat / na cArthasyAdhyakSa kAraNam, tadabhAve'pi dezAdivyavadhAne'rthasya bhAvAt / nApi vyApakam tannivRttAvapi dezAdiviprakRSTavastUnAmanivartamAnatvAt / na cAkAraNAvyApakanivRttIvapyakAryA vyApyanivRttirupapannA, atiprasakteriti / 60. nApyanumAnaM 'tabAdhakam dhamisAdhyadharsasAdhanAnAM svruupaasiddhH| tatra hi dhamitvena kiM sarvajJo'bhipretaH, sugatAviH, sarvapuruSA vaa| yadi sarvajJaH, tadA kiM tatra sAdhyamasattvam, asarvajJatvaM nahIM hotA isalie pratyakSa hI sarvajJakA bAdhaka hai' isa prakAra pratyakSako bAdhaka kahanA samucita nahIM hai, kyoMki yadi pratyakSa vastukA kAraNa yA vastukA vyApaka hotA tabhI usakI nivRtti honese vastukA abhAva kiyA jA sakatA hai| jisa prakAra dhUmakA kAraNa agni hai ataH agnikI nivRtti honepara dhueMkA abhAva dekhA jAtA hai| vRkSatva sIsona nIma Adi sabhI vizeSa vRkSoMmeM pAyA jAnese zizapA AdikA vyApaka hai ataH vRkSatva rUpa vyApaka dharmake abhAvameM sIsona Adi vRkSavizeSoMkA abhAva hotA hai, usI taraha yadi pratyakSa vastukA vyApaka yA kAraNa hotA to avazya hI pratyakSa na honese vastukA abhAva hotA parantu pratyakSa na to padArthakA kAraNa hI hai aura na vyApaka hii| pratyakSake abhAvameM bhI dUra dezameM padArthakA sadbhAva dekhA jAtA hai ataH pratyakSa padArthakA kAraNa nahIM hai tathA pratyakSakI nivRtti honepara bhI dUradezavartI padArthoM kI nivRtti nahIM dekhI jAtI ataH vaha padArthakA vyApaka bhI nahIM hai| jaba pratyakSa padArthakA kAraNa yA vyApaka nahIM hai taba pratyakSakI nivRttise arthAt sarvajJako pratyakSatA na honese-sarvajJa rUpa padArthakA abhAva kaise mAnA jA sakatA hai ? jo vastu kAraNa yA vyApaka nahIM hai usakI nivRttise yadi jo kArya yA vyApya nahIM hai aise padArthakI nivRtti mAnI jAya to atiprasaGga arthAt avyavasthA doSa AtA hai| arthAt ghaTa kI nivattimeM bhI sumeruparvatako nivatti honI caahie| 60. anumAna bhI sarvajJakA bAdhaka nahIM ho sakatA; kyoMki bAdhaka anumAnameM Apa kise dharmI banAoge, kyA sAdhya rakhoge tathA kise hetu banAoge yahI anizcita hai| dharmI, sAdhya tathA hetuke svarUpakA nizcaya kiye binA to anumAna ho hI nahIM sktaa| batAie-Apa sarvajJako dharmI banAyeMge yA buddha Adiko, athavA sabhI puruSoM ko ? sarvajJako dharmI banAnepara Apa usakI 1. "atIndriyArthadazino hi bAdhakaM pramANaM pratyakSam, anumAnAdi, abhAvo vA syAt ?'-nyAyamu. pR. 89 / "na tAvat pratyakSaM bAdhakama, tasyAtadviSayatvAt / -tatvasaM. pa. pR. 848 / 3. "kAraNaM vyApakAbhAve nivRttizceha yujyate / hetumadvayAptayostasmAdutpatterekabhAvataH / / 3271 // kRzAnupAdapAbhAve dhUmAnAdinivRttivat / anyathA'hetutaiva syAnnAnAtvaM ca prasajyate ||3272||"-ttvsN. pa. pR. 5 / 4. -bhAvakAryA-bha, 1, pa. 1, 2, k.| 5. -vyApakani-pa. 1, 2 / 6. "nApyanumAnam, dharmi-sAdhyasAdhanAnAM svarUpAprasiddhaH, tadabAdhake hanumAne dhamitvena, sarvajJo'bhipretaH sugataH, sarvapuruSA vA? yadi sarvajJaH; tadA kiM tatra sAdhyam-asattvam, asarvajJatvaM vA / yadyasattvam; kiM tatra sAdhanamanupalambhaH, viruddhavidhiH vaktRtvAdikaM vA / yadyanupalambhaH; sa ki sarvajJasya, tatkAraNasya, tatkAryasya, tadvyApakasya vA / yadi sarvajJasya so'pi ki svasambandhI, sarvasambandhI vaa| svasambandhI cetaH so'pi kiM nivizeSaNaH, upalabdhilakSaNaprAptatvavizeSaNo vA?"-nyAyakumu. pR. 91 / syA. ratnA. pR. 382 / "kiM svopalambhanivRttistvayA srvjnyaabhaavsiddhye'nuplmbho'bhipretH| AhosvitsarvapuruSopalambhanivRttirvA / anupalambho'pi kiM nivizeSaNo'bhISTa upalabdhilakSaNaprAptasyetyetasya vizeSaNasyAnAzrayaNAt / Ahosvit savizeSeNa iti |"-tttvsN. pa. pR. 850 / nivRttimeM bhI suma Page #221 -------------------------------------------------------------------------- ________________ - kA0 46. 160 ] jainamatam / 195 vA ? yasattvam; ki tatra sAdhanamanupalambhaH, viruddhavidhiH, vaktRtvAdikaM vA / yadyanupalambhaH ki sarvajJasya, uta tatkAraNasya; tatkAryasya tadvaghApakasya vA / yadi sarvajJasya; so'pi kiM svasaMbandhI sarvasaMbandhI vA / svasaMbandhI 'cennivizeSaNaH, uta upalabdhilakSaNaprAptatvavizeSaNo vA / A paracittavizeSAdibhiranaikAntikaH 'anupalambhAt' iti hetu:, teSAmanupalambhe'pyasattvAnabhyupagamAt / nApyupalabdhilakSaNaprAptatvavizeSaNaH; sarvatra sarvadA ca sarvajJAbhAvasAdhanasyAbhAvaprasaGgAt / na hi sarvathApyasata upalabdhilakSaNaprAptatvaM ghaTate, kvacitkadAcitsattvopalambhAvinAbhAvitvAttasya / etena sarva saMbandhipakSo'pi pratyAkhyAtaH / kiM ca asiddhaH sarva saMbandhyanupalambhaH, asarvaMvidA pratipattumazakyaasattA siddha kareMge yA usameM asarvajJatA sAdheMge ? yadi Apa sarvajJakI asattA siddha karanA cAhate haiM, taba Apa anupalambhako hetu banAyeMge yA viruddha vidhiko athavA vaktRtva Adiko ? yadi sarvajJakI asattA siddha karanemeM anupalambha hetukA prayoga kiyA jAtA hai taba yaha jAnanA jarUrI hai ki yaha anupalambha sarvajJakA hai yA usake kAraNoMkA hai athavA usake kAryakA hai, kiMvA usake vyApaka dharmakA hai ? yadi sarvajJako asattA siddha karane meM sarvajJakA hI anupalambha heturUpameM upasthita - kiyA jAtA hai; taba yaha batAie ki kisako sarvajJakA anupalambha hai khuda Apako, yA saMsArake saba prANiyoMko ? yadi Apa apaneko honevAle sarvajJa ke anupalambhase sarvajJakA abhAva mAnate haiM; taba yaha jAnanA jarUrI hai ki - yaha anupalambha sAdhAraNa anupalambha hai athavA dRzya - dikhane lAyaka padArthakA hai / sAdhAraNa arthAt kisI dRzya Adi vizeSaNa rahita - anupalambhase sarvajJakA abhAva nahIM kiyA jA sakatA; kyoMki 'isa samaya devadattake mana meM kyA bAta hai' isako yajJadattakA koI bhI pramANa nahIM jAnatA parantu isa anupalambhase devadattako cittavRttikA abhAva to nahIM ho sakatA / dRzya padArthako anupalabdhi kisI khAsa dezameM yA kisI vizeSa samaya meM hI vastukA abhAva sAdha sakatI hai saba dezoM aura saba samayoM meM nahIM / jaise dRzya ghar3eko anupalabdhi ghar3eke abhAvako kisI khAsa jagaha yA kisI vizeSa samaya meM hI batA sakatI hai vaha ghar3ekA sarvathA tInoM kAla yA tInoM lokoMmeM abhAva siddha nahIM kara sakatI / Apa hI soco jisa vastukA sarvathA abhAva hogA vaha dRzya - dRSTigocara honeke yogya kaise ho sakatI hai| dRzya kahanekA matalaba hI hai ki vaha kabhI na kabhI kahIM na kahIM upalabdha hotI hai, usakI sattA hai / isalie dRzyAnupalabdhike dvArA sarvajJakA atyanta lopa nahIM kiyA jA sktaa| hAM, itanA kara sakate haiM ki 'isa samaya aura yahA~ sarvajJa nahIM haiN'| isI taraha dRzya padArthakI saba prANiyoMko anupalabdhi ho nahIM sakatI / vaha kisI na kisIko upalabdha hogA hI / sarvajJa jaisA sacetana padArthaM yadi anya kisIko upalabdha na bhI ho para khuda apane Apako to upalabdha hogA hI, ataH kisI bhI dRzyapadArthakI saba prANiyoMko anupalabdhi nahIM ho sakatI / ora Apa yaha kaise jAneMge ki saMsAra ke samasta prANI sarvajJako nahIM jAnate ?' kisI bhI asarvajJake lie 'sabako sarvajJakI anupalabdhi hai' yaha jAnanA nitAnta asambhava hai / jabataka saMsArake samasta prANiyoMkA tathA unake jJAnoMkA eka-eka karake yathArtha parijJAna nahIM hotA tabataka 'ina samasta prANiyoMke jJAnoM meM sarvajJa pratibhAsita nahIM hotA' yaha jAnanA asambhava hai | jaise darpaNako jAne binA darpaNa meM Aye hue pratibimbakA dekhanA asambhava hai ThIka usI taraha saba AdamiyoM ke jJAnoMko jAne binA usameM Aye hue sarvajJake abhAvakA pratibimba nahIM jAnA jA sakatA / jisa buddhimAn manuSyako yaha spaSTa mAlUma ho rahA hai ki - ye saMsAra ke samasta prANI sarvajJako nahIM jAna rahe haiM' basa vahI buddhimAn sarvajJa hai / isI taraha sarvajJatA ke kAraNoM kI anupalabdhi honese sarvajJakA abhAva honA bhI atyanta duSkara hai; kyoMki sarvajJatAmeM kAraNa hai 1. cennivizeSeNa, upalabdhilakSaNaprAptatvavizeSeNa vA ma. 2 / 2. gamanAt bha 2 / Page #222 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA. 46. 6 61 - tvAt / na khalu sarvAtmanAM tajjJAnAnAM cApratipattau tatsaMbandhI sarvajJAnupalambhaH pratipattuM zakyaH / nApi kAraNAnupalambhaH, tatkAraNasya jJAnAvaraNAdikarmaprakSayasyAnumAnenopalambhAt / etatsAdhaka cAnumAnaM, yuktayazcAgre vkssynte|| 661. kAryAnupalambho'pyasiddhaH, ttkaarysyaavisNvaadyaagmsyoplbdheH| 6.62. vyApakAnupalambho'pyasiddhaH, tadvayApakasya sarvArthasAkSAtkAritvasyAnumAnena prtiiteH| tathAhi-asti kazcitsarvArthasAkSAtkArI, tadgrahaNasvabhAvatve sati prakSINapratibandhapratyayatvAt / yadyadgrahaNasvabhAvatve sati prakSINapratibandhakaM tattatsAkSAtkAri, yathApagatatimirAdipratibandha locanaM rUpasAkSAtkArIti nAnupalambhAditi sAdhanaM sarvajJAbhAvaM sAdhayati / ___663. viruddhavidhirapi sAkSAtparaMparayA vA sarvajJAbhAvaM sAdhayet / prathamapakSe sarvajJatvena sAkSAdviruddhasyAsarvajJatvasya kvacitkadAcidvidhAnAtsarvatra sarvadA vaa| tatrAdyapakSe na sarvatra sarvadA sarvajJAbhAvaH sidhyet, yatraiva hi tadvidhAnaM tatraiva tadbhAvo nAnyatra / na hi kacitkavAcidagnevidhAne jJAnAvaraNa Adi pratibandhaka karmoMkA samUla nAza / so ina karmoMkA samUla nAza to ho hI sakatA hai| jaba hama ina karmoMke nAzakA car3hAva-utAra dekhate haiM tathA ye karma jaba Aye haiM, Agantuka haiM; svAbhAvika nahIM haiN| taba inakA pratipakSIke milanepara atyanta nAza to usI taraha ho jAyegA jaise ki garamIke Anese ThaNDakakA / 'karma atyanta naSTa hote haiM' isakI siddhi Age kI jaayegii| 661. sarvajJake kAryakI anupalabdhise usakA abhAva karanA bhI kevala manasUbe bAMdhanA hI hai; kyoMki sarvajJakA sabase bar3A tathA Thosa kArya hai usake dvArA racA gayA avisaMvAdI Agama / .662. sarvajJake vyApaka dharmakI anupalabdhi bhI nahIM kahI jA sakatI; kyoMki sarvajJakA vyApaka dharma hai samasta padArthoMkA yathArtha sAkSAtkAra krnaa| so yaha nimnalikhita anumAnake dvArA prasiddha hai hii| koI vyakti sakala padArthoMkA yathAvat sAkSAtkAra karatA hai, kyoMki usakA padArthoMke jAnanekA svabhAva hai tathA usake jJAnake pratibandhaka karma naSTa ho gaye haiM, jisakA jisa padArthako jAnanekA svabhAva hai tathA yadi vaha tadviSayaka pratibandhakoMse zUnya hai to vaha avazya ho usa padArthako jAnatA hai / jaise AMkhakA rUpako dekhanekA svabhAva hai aura yadi usameM koI timira Adi roga na hoM tathA andhakAra Adi rukAvaTeM na hoM to vaha avazya hI rUpako dekhatI hai / isa anumAnase sarvajJake sarvasAkSAtkAritva rUpa vyApaka dharmakI siddhi hotI hai ataH vyApaka dharmakI anupalabdhise sarvajJakA abhAva nahIM kiyA jA sktaa| 63. viruddha vidhi arthAt sarvajJase viruddha asarvajJakI vidhi bhI sarvajJakA abhAva nahIM kara sakatI; kyoMki usa samaya sarvajJako sAkSAt virodhI asarvajJakA vidhAna karake sarvajJakA abhAva kiyA jAyegA, athavA sarvajJako paramparAse virodha karanevAle anya kisI padArthakA vidhAna karake yadi sarvajJakA sIdhA virodha karanevAle asarvajJakA vidhAna karake usakI sattAkA lopa kiyA jAtA hai| taba yaha prazna hogA ki aise asarvajJakA kisI khAsa deza yA vizeSa samayameM vidhAna kiyA jAyegA yA tInoM kAla aura tInoM lokoMmeM ? yadi asarvajJakA kisI deza vizeSa yA kisI khAsa 1. "sarvasaMbandhisarvajJajJApakAnupalambhanam / na cakSurAdibhirvedyamatyakSatvAdadRSTavata ||"t. iko. pR. 14 / 2. nApi tatkAraNA m.2| 3.-NajJAnA-ma. 2 / 4. atastatsA-ma. 2 / 5. "tathAhi-kazcidAtmA sakalArthasAkSAtkArI, tadgrahaNasvabhAvakatve sati prakSINapratibandhapratyayatvAt / " -nyAya kumu. 91 / prameyaka. 255 / syA. ranA. pR. 270 / prameyaratnamA. 2012 / 6. sAdhayati ma. ', pa. 1, 2, A., k.| "nApi viruddhavidhiH yataH sAkSAta, paramparayA vA viruddhasya vidhiH sarvajJAbhAvaM prasAdhayet / " -nyAyakumu. pra. 92 / 7. sarvajJena ma. / / 8.-syAsarvajJasya-ma, 2 / 9. sadA vA bha. 2 / 10. tatrAdipakSe ma. 2 / Page #223 -------------------------------------------------------------------------- ________________ 197 -kA043.64] . jainamatam / sarvatra sarvadA vA tayApakaviruddhazItAbhAvo dRssttH| dvitIyo'dhyayuktaH, agdizaH sarvatra sarvadA vA sarvajJatvaviruddhAsarvajJatvavidharasaMbhavAt tatsaMbhave ca tasyaiva sarvajJatvApatteH siddhaM naH samohitam / 64. paramparayApi ki tadvayApakaviruddhasya, tatkAraNaviruddhasya tatkAryaviruddhasya vA vidhiH sarvajJAbhAvamAvirbhAvayet / na tAvadvayApakaviruddha vidhiH sa hi sarvajJasya vyApakamakhilArthasAkSAkAritvaM tena viruddhaM tadasAkSAtkAritvaM niyatArthagrAhitvaM vA tasya ca vidhiH kacitkadAcittadabhAvaM sAdhayenna punaH sarvatra sarvavA~ vA, tuSArasparzavyApakazItaviruddhAgnividhAnAta kvacitkadAcittuSArasparzaniSedhavat / kAraNaviruddhavidhirapi kacitkadAcideva sarvajJAbhAvaM sAdhayet, na sarvatra / sarvajJatvasya hi kAraNamazeSakarmakSayaH, tadviruddhasya karmAkSayasya ca vidhiH kvacitkadAcideva sarvajJA samayake lie vidhAna kiyA jAtA hai taba usase sarvajJakA sarvathA abhAva nahIM ho sktaa| jahA~ jisa samaya asarvajJakI vidhi rahegI vahAM usa samaya hI sarvajJakA abhAva kiyA jA sakatA hai, dUsare deza tathA dUsare samayameM nhiiN| apane makAnakI eka koTharImeM Aga sulagAnese sAre saMsArameM yA vahIM hamezAke lie to zItakA abhAva nahIM ho sktaa| jahAM aura jaba Aga sulagAoge vahIM aura tabhI ThaNDaka naSTa hogii| asarvajJake lie tInoM loka tathA tInoM kAlakA paTTA likha denA hama jaise asarvajJoMkA kArya nahIM hai| kyoMki asarvajJakI traikAlika tathA sArvatrika jimmevArI to vahI vyakti le sakatA hai jise tInoM kAla tathA lokoMkA yathAvat parijJAna ho| aura yadi aisA koI trikAla-trilokajJa milatA hai, to bar3I khuzIkI bAta hai / hamArA bhI to matalaba trikAlatrilokako jAnanevAle sarvajJase hI hai| hamAre lie to vahI sarvajJa hai| 64. sarvajJakA paramparAse virodha karanevAle padArthoMkA vidhAna karake sarvajJakA abhAva siddha karanA bhI manake laDDU khAne jaisA hI hai / Apa yaha batAie ki-Apa sarvajJake vyApaka dharmakA virodha karake sarvajJakA lopa karoge yA sarvajJake kAraNakA virodha karake athavA sarvajJake kAryoM kA virodha karake ? pahalA vikalpa mAnakara to sarvajJakA atyanta abhAva nahIM kiyA jA sakatA, kyoMki 'sarvajJakA vyApaka dharma hai sakala padArthoM kA sAkSAtkAra karanA, usake sIdhe virodhI ho to 'sakala padArthoM ko nahIM jAnanA' yA 'kucha padArthoMkA jAnanA' ye do hI ho sakate haiN| so ina donoMkA vidhAna karake bhI kisI khAsa deza yA kisI khAsa samayameM hI sarvajJakA niSedha ho sakatA hai| 'saMsArake samasta prANI sadA sakala padArthoMko nahIM jAnate yA kucha hI padArthoMko jAnate haiM' aisA traikAlika vidhAna karanA to asarvajJake vazako bAta nahIM hai| vaha to apane paricita logoMmeM hI aisA vidhAna kara sakatA hai, ataH jahAM aura jisa samayake lie una donoMkA vidhAna kiyA jAyegA vahIM aura usI samaya sarvajJakA niSedha ho sakatA hai / dUsarI jagaha tathA dUsare samayameM nhiiN| dekho, tuSArakA vyApaka dharma hai ThaNDaka, isa ThaNDakakI sAkSAt virodhI agni jaba aura jahAM sulagAyI jAyegI tabhI aura vahIM tuSAra tathA usakI ThaNDakakA lopa ho sakegA anyatra aura dUsare samayameM nhiiN| isI taraha sarvajJake kAraNoMke virodhIkA vidhAna karake bhI sarvajJakA kvacit tathA kisI khAsa samayameM hI niSedha kiyA jA sakatA hai tInoM lokoMmeM sadAke lie nhiiN| sarvajJatAkA kAraNa hai sarvajJatAko rokanevAle jJAnAvaraNa Adi kokA nAza, isakA sIdhA virodhI hai una karmoMkA sadbhAva / so ina jJAnAvaraNa Adi karmoMke sadbhAvakA vidhAna bhI jisa AtmAmeM jisa samaya kiyA 1. -mAdizeta A., k.| 2.-dhiH srv-m.2| "yadvA-arthAntarasya sAkSApAramparyeNa vA viruddhasyaiva vidhAnAttaniSeSaH, nAviruddhasya, tasya tatsahabhAvasaMbhavAt / yathA-nAstyatra zItasparzo vahveriti sAkSAdviruddhasya vahnavidhAnAcchItasparza niSedhaH, tadvatsarvajJaniSedhe'pi syAta"""-tasvasaM. pR.852| nyAyakumu. pR. 92 / 3.-dA tussaa-bh.3| 4. -yet sarvatra sarvadA srv-bh.2| 5. karmAprakSayasya ma. / Page #224 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 46. 6 65 - bhAvasAdhakaH, romaharSAdikAraNazItaviruddhAgnividhAnAt kvacitkadAcicchItakAryaromaharSAdiniSedhavata na punaH sAkalyena, sakalakarmAprakSayasya sAkalyena saMbhavAbhAvAt, kvacidapyAtmani tasyAgre prasAdhayiSyamANatvAt / nApi viruddhakAryavidhiH, sarvajJatvena hi viruddhaM kiMcijjatvaM tatkAyaM niyatArthaviSayaM vacaH tasya vidhiH sa ca na sAmastyena sarvajJAbhAvaM sAdhayet / yatraiva hi tadvidhistatraivAsya tadabhAvasAdhanasamarthatvAt, zItaviruddhavadanakAryadhUmaviziSTa pradeza evaM zItasparza niSedhavat, tanna viruddhavidhirapi 'sarvavido baadhkH|| 665. nApi vaktRtvAdikam, sarvajJasattvAnabhyupagame tasyAnupapattyAsiddhatvAt, tadupapatau ca svavacanavirodho 'nAsti sarvajJo vaktRtvAdidharmopetazceti' tanna sarvajJasyAsattvaM kuto'pi hetoH sAdhayituM zakyam / $ 66. nApyasarvajJatvaM sAdhyaM sarvajJo'sarvajJa ityevaM, virodhasyAtrApyaviziSTatvAt / jAyegA vahI AtmA usI samaya sarvajJatAse zUnya kahA jA sakatA hai na ki sabhI AtmAeM sabhI smyoNmeN| 'sabhI AtmAoMmeM karmoMkA sadA sadbhAva rahegA' yaha vidhAna karanA to sarvajJake hI adhikArakI bAta hai hama logoMke adhikArakI nhiiN| jaise ThaNDa meM ThiThuraneke kAraNa honevAle romAMca Aga tApanese zAnta ho jAte haiM, ataH jo AdamI jaba Aga tApegA tabhI usIke romAMca zAnta hoMge sabake romAMca sadAke lie zAnta nahIM ho skte| hama Age yaha siddha kareMge ki koI. viziSTa AtmAe~ apane yogabalase karmabandhanoMko tor3akara nirAvaraNa ho jAte haiN| isI taraha sarvajJake viruddha asarvajJake kAryoMkA vidhAna karake bhI sarvajJakA sarvathA, sarvadA tathA sarvatra niSedha nahIM kiyA jA sktaa| sarvajJatAkA sIdhA virodha alpajJatAse hai| alpajJatAkA kArya hai niyata padArthoM ke svarUpakA pratipAdana karanevAle vacana / so inakA vidhAna bhI jisa AtmAmeM jaba kiyA jAyegA vaha AtmA usI samaya sarvajJatAse rahita kahA jA sakatA hai| sabhI AtmAeM saba samayake lie asarvajJa nhiiN| jaise ThaNDaka Aga sulagate hI samApta ho jAtI hai, ataH jahA~ aura jaba AgakA kArya dhuMA hogA vahIM tabhI ThaNDakakA niSedha kiyA jA sakatA hai, usase saba jagaha aura saba samayoMmeM ThaNDakakA niSedha nahIM ho sktaa| isa prakAra jaba viruddha vidhikA koI bhI prakAra sarvajJakA abhAva siddha nahIM kara sakatA taba viruddha vidhi bhI sarvajJako bAdhaka nahIM ho sktii| 665. vaktRtva hetu bhI sarvajJakA bAdhaka nahIM hai / jaba sarvajJako sattA hI nahIM hai taba sarvajJakA bolanA kaisA ? jo AdamI apanA astitva rakhatA hai vaho to bolatA hai| yadi sarvajJa hai; taba usakA niSedha kaisA? 'sarvajJa hai bhI nahIM aura vaha bolatA bhI hai' yaha to spaSTa hI apane vacanakA khuda hI virodha karanA hai| jaba vaha hai hI nahIM taba bolatA kauna hai ? yadi vaha bola rahA hai taba usakA abhAva kaise ? 'usakA abhAva bhI ho, aura vaha bole bhI' ye donoM bAteM sAtha-sAtha nahIM bana sktii| yaha to aisA hI hai jaise koI sapUta apanI mAtAko bandhyA khe| isa taraha koI bhI hetu sarvajJakA atyanta abhAva siddha karane meM samartha nahIM hai| 666. sarvajJako dharmI banAkara usameM asarvajJatA siddha karanA bhI paraspara virodhI hai| jaba vaha sarvajJa hai hI taba usameM asarvajJatA kaise siddha ho sakatI hai ? 'sarvajJa bhI hai asarvajJa bhI hai' ye to paraspara virodhI bAteM haiN| 1. sarvajJabAdhakaH ma. 2 / 2. "ayaM ca vaktRtvAkhyo hetuH 'yasya jJeyaprameyatvavastusattvAdilakSaNA' ityatrAdizabdenAkSipta eveti |"tdtraadipdaakssipto vaktatve yo'bhimanyate / nizcayaM vyatirekasya parasparaviroSataH ||3359||"-tsvsN. pR.881| 3. etasyA-bha. 2 / Page #225 -------------------------------------------------------------------------- ________________ - kA0 46. 669 ] jainamatam / 199 67. kica asarvajJatve' sAdhye sarvajJasya pramANaviruddhArthavavatRtvam tadviparItam, vaktRtvamAtra vA hetutvena vivakSitam / prathamo'siddho hetuH, sarvajJasya tathAbhUtArthavaktRtvAsaMbhavAt / dvitIyapakSe tu viruddha, dRSTeSTAviruddhArtha vaktRtvasya sarvajJatve satyeva saMbhavAt / ' tRtIyapakSe'pyanaikAntikaH, vaktRtvamAtrasya sarvajJatvena virodhAsaMbhavAt / 3 68. etena sugatAdirghAma pakSo'pi pratyAkhyAyi, proktadoSAnuSaGgA vizeSAt / kiMca, pratiniyata sutAdeH sarvajJatA niSedhe'nyeSAM tadvidhiravazyaMbhAvI, vizeSaniSedhasya zeSAbhyanujJAnAntarIyakatvAt, 'ayamabrAhmaNa:' ityAdivaditi / 69. ataH sarvapuruSAnurarIkRtya teSAmasarvajJatA vaktRtvAdeH sAdhyate; tanna; vipakSAttasya SS 67. acchA yaha batAo ki - pramANavirodhI asatya kathana karaneke kAraNa Apa use sarvajJa kahate haiM, athavA satya kathana karaneke kAraNa, yA 'bolatA hai isIlie asarvajJa hai' isa taraha bolane mAtra ho ? pahalI kalpanA to ApakI nirI kalpanA hI hai; kyoMki jo sarvajJa hai vaha pramANa-virodhI asatya kathana kara hI nahIM sktaa| jaba vastuke yathArtha svarUpakA use parijJAna hai tathA vaha vItarAgI hai taba vaha mithyA kyoM bolegA ? padArthakA ThIka jJAna na honese athavA rAgaAdi kaSAyoM ke kAraNa ho manuSya mithyApralApa karate haiM, jJAnI aura vItarAgI mahAtmAoM meM to mithyA bolane kA koI kAraNa hI nahIM hai ? dUsarA vikalpa to viruddha hai / jaba vaha prAmANika arthAt pratyakSa aura anumAna Adise bAdhita na honevAlA satya kathana kara rahA hai taba asarvajJa kaise hogA ? prAmANika vaktRtva to asarvajJatAkA virodhI hai, vaha to sarvajJatAko hI siddha karatA hai / ataH Apa siddha karane to cale the asarvajJa aura siddha ho gayA sarvajJa / ataH yathArtha vaktRtva to asarvajJatAkA virodhI honese viruddha hai| bolanA to jaise asarvajJameM pAyA jAtA hai usI taraha sarvajJameM bhI rahatA hai / ataH bolane mAtrase sarvajJatA yA asarvajJatA siddha nahIM kI jA sakatI / bolane kA sarvajJatA se koI virodha tathA asarvajJatAse koI mitratA nahIM hai / cIja hai / ataH bolanA mAtra vyabhicArI honese asarvajJatA nahIM sAdha sakatA / vaha to eka sAdhAraNa $ 68. isI taraha buddha Adi kisI khAsa vyaktiko dharmI mAnakara usakI sarvajJatAkA niSedha karane meM bhI Upara kahe gaye sabhI dUSaNa Ate haiM / phira, Apa kisI khAsa sugata yA kapila meM sarvajJatA kA niSedha kara bhI doge to bhI isase sarvajJatAkA samUla lopa to nahIM ho sktaa| jaba Apa yaha kahoge ki - 'buddha yA kapila sarvajJa nahIM haiM' to isakA artha hI yaha hotA hai ki 'inake sivAya koI dUsarA vyakti sarvajJa hai / ' kisI vizeSa vyakti meM kisI vizeSa dharmakA niSedha karanese zeSa vyaktiyoMmeM usa dharmakA sadbhAva apane hI Apa siddha ho jAtA hai / jaise brAhmaNoM ke muhalle meM cArapA~ca lar3ake eka sAtha khela rahe the / unameM se kisI khAsa lar3ake kI ora izArA karake 'yaha brAhmaNa nahIM hai' yaha kahane kA matalaba hI yaha nikalatA hai ki bAkI saba lar3ake brAhmaNa haiM / usI taraha mahAvIra, kapila, sugata, ziva AdimeM se kisI kapila AdimeM ho sarvajJatAkA niSedha kara usameM asarvajJatA siddha karanekA tAtparya yaha hai ki bAkI mahAvIra Adi sarvajJa haiM / ataH isa DhaMga se bhI sarvajJatAkA atyanta niSedha nahIM kiyA jA sakatA / $ 69. 'saMsArake sabhI puruSa asarvajJa haiM, kyoMki ve vaktA haiM - bolate haiM' isa taraha sabhI puruSoMko dharmI mAnakara bhI asarvajJatA siddha karanA mahaja javAnakI bulAsa miTAtA hI hai; kyoMki jaba bolane kA sarvajJatAke sAtha koI bhI virodha tathA asarvajJatAse koI riztedArI nahIM hai taba kyoM 1. " kiM ca sarvavidaH pramANaviruddhArtha vaktRtvaM hetutvena vivakSitam, tadviparItam vaktRtvamAtraM vA / " -nyAyakumu. pR. 53 / prameyaka, pR. 263 / sammati TI. pR. 45 / syA, ratnA, pR. 384 / prameyaratna. pa. 57 / 2. dvitIyapakSo viru-ma. 2 / 3. satparijJAne satyeva ma. 2 / 4 - pakSo'pyanai- ma. 2 / Page #226 -------------------------------------------------------------------------- ________________ 200 SaDdarzanasamuccaye [ kA046.670vyatirekAsiddhayo saMdigdhavipakSavyAvRttikatvAt sarvajJo'pi bhaviSyati vaktApIti / tannAnumAna sarvajJabAdhakam / 70. nApyAgamaH, sa hi pauruSeyo'pauruSeyo vA / na tAvadapauruSeyaH tasyAprAmANyAta, vacanAnAM guNavadvaktrA (ktra) dhInatayA praamaannyopptteH| kiM ca asya kArya evArthe prAmANyAbhyupagamAna sarvataH svarUpaniSedhe prAmANyaM syAt / na cAzeSajJoM bhAvasAdhakaM kiMcidvedavAkyamasti, "hiraNyagarbhaH sarvajJaH" ityAdivedavAkyAnAM tatpratipAdakAnAmanekazaH shrvnnaat| usa becAre taTastha vaktRtvako isa jhagar3emeM ghasITA jAtA hai| usake lie to jaisI sarvajJatA hai vaisI hI asarvajJatA / Apa cAhe sarvajJa hoM to bhI boleMge, asarvajJa hoM to bhI boleNge| isa taraha vaktRtva hetu sarvajJarUpa vipakSameM bhI pAyA jAtA hai yA usameM pAye jAne meM usakA koI virodha nahIM hai ataH yaha sandigdhAnekAntika hai| sarvajJa honese kyA kisIkI jabAna banda ho jAtI hai? 'sarvajJa bhI rahe aura bole bhI' isameM kisI etarAjakI guMjAiza hI nahIM hai| isa vivecanase yaha acchI taraha siddha ho jAtA hai ki koI bhI anumAna sarvajJatAkA bAla bhI bAMkA nahIM kara sakatA, usake khaNDanakI to bAta hI kyaa| 70. Agamase bhI sarvajJatAmeM koI bAdhA nahIM aatii| batAo kauna-sA Agama sarvajJatAkA virodha karatA hai jo apauruSeya hai, arthAt kisI puruSane nahIM banAyA kintu jo svayaM siddha hai vaha veda sarvajJatAko nahIM saha sakatA, yA kisI puruSa vizeSake dvArA racA gayA pauruSeya Agama ? apauruSeyavedameM jaba pramANa hI siddha nahIM hai taba usase sarvajJatAko bAdhA honA dUrakI bAta hai| vacanoMmeM pramANatA to vaktAke guNoMse AtI hai / guNavAn nirdoSa vaktA hogA to vacana bhI yathArtha tathA prAmANika hoMge, vaktA yadi ajJAnI yA kaSAyavAlA hai to usake vacana bhI mithyA tathA visaMvAdI hoNge| jaba vedakA koI Adya vaktA ho nahIM hai taba usameM pramANatA kaise mAnI jA sakatI hai ? dUsare, Apa vedako svarUpa pratipAdaka hI nahIM mAnate / ApakA to mata hai ki-vedakA hara eka zabda agniSToma Adi yajJa rUpa kAryokA hI pratipAdana karatA hai aura vaha kArya artha meM hI pramANa hai| vaha kisIke svarUpa pratipAdana yA usake niSedha meM pramANa hI nahIM hai / vedameM jo 'sarvajJa, sarvavit' Adi zabda Ate haiM Apa unheM sarvajJake svarUpakA pratipAdaka hI nahIM maante| Apa to kahate jhe ki-ye sarvajJa Adi zabda kisI yajJa vizeSako stuti karaneke lie haiN| sarvajJake svarUpakA pratipAdana karane ke lie nahIM haiM / 'jo agniSToma yA anya koI vivakSita yajJa karatA hai vahI sarvajJa hai, vahI sarvavit hai' isa taraha kisI yajJa AdikI stuti karanA hI sarvajJa Adi zabdoMkA kArya hai| isa prakAra jaba vedakA koI bhI zabda svarUpArthaka nahIM hai taba usake kisI zabdake dvArA asarvajJatAkA vidhAna yA sarvajJatAkA niSedha kaise kiyA jA sakatA hai ? phira, vAlA koI vedavAkya bhI upalabdha nahIM hai| vedameM koI bhI aisA zabda nahIM jisase sarvajJatAkA sIdhA khaNDana hotA ho / balki vedameM "hiraNyagarbha sarvajJaH" ityAdi anekoM vAkya aise milate haiM 1. ".."uktyAderdoSasaMkSayaH // netyeke vyatireko'sya sNdigdhaavybhicaarytH|" -pra. vA. 114 / "ucyate yadi vaktRtvaM svatantraM sAdhanaM matam / tadAnImAzrayAsiddhaH sandigdhAsiddhatA'thavA // 3371 / asya cArthasya sandehAtsandigdhAsiddhatA sthiraa|"-tttvsN. pR. 44 / 2. vA syAt na ma. 2 / 3.-jJAnAbhAva-ma. 2 / A. k.| 4. "sa sarvavit sa lokavit ityAdeH hiraNyagarbhaH sarvajJaH ityAdezca aagmsy|" -svArthazlo. pR. 15 / "hirnnygrbh| prakRtasya srvjnyH|"-nyaaymu. pR. 87 / sanmati. TI. pR. 43 / syA. ratnA. pR. 364 / zAstravA. TI. pR. 49 pR.| vR. sarvajJasi. pR. 133 / Page #227 -------------------------------------------------------------------------- ________________ -kA0 46. 673 ] jainmtm| 201 671. nApyupamAnaM tadbAdhakam'; tatkhalupamAnopameyayoradhyakSatve sati gogavayavat syAt / na cAzeSapuruSAH sarvajJazva kenacidRSTAH yena 'azeSapuruSavatsarvajJaH sarvajJavadvA te' ityupamAnaM syAt / azeSapuruSadRSTau ca tasyaiva sarvajJatvApattiriti / 672. nApyarthApattistadbAdhikA; sarvajJAbhAvamantareNAnupapadyamAnasya kasyApyarthasyAbhAvAt, vedaprAmANyasya ca sarvajJe styevopptteH| na hi guNavadvakturabhAve vacasAM prAmANyaM ghaTata iti na sarvajJe bAdhakasaMbhavaH, tavabhAve ca prmaannpshckaaprvRttirpysiddhaa| 73. tathA yaduktam-'pramANapaJcakApravRttyAbhAvapramANaviSayatvama; tadapyanaikAntikam himavatpalaparimANapizAcAdInAM pramANapaJcakApravRttAMvapyabhAvapramANagocaratvAbhAvAditi-"pramANapaJcakaM yatra" ityAdyapAstaM drssttvym| jo sarvajJatAkA spaSTa rUpase pratipAdana karate haiN| 71. upamAna pramANase bhI sarvajJakA niSedha nahIM ho sktaa| jahAM upamAna tathA upameya donoM padArtha pratyakSase anubhavameM Ate haiM vahAM 'yaha gavaya-roja gauke samAna hai' yaha upamAna lagAyA jA sakatA hai| gau aura roja donoM hI pratyakSa siddha padArtha haiM ataH ve upamAna pramANake dAyaremeM A jAte haiN| para 'koI bhI alpajJa vyakti saMsArake samasta puruSoMkA tathA sarvajJakA pratyakSa nahIM kara sakatA, jisase vaha amuka sarvajJa hama saba prANiyoMkI taraha hai yA hama saba usake samAna haiN| isa upamAnako kara skeN| kyoMki jisa kSaNa bhI usane samasta puruSoMkA aura sarvajJakA sAkSAtkAra kiyA usI kSaNa vaha svayaM sarvajJa ho jAtA hai aura isa taraha sarvajJatAmeM bAdhA denekI bajAya vaha usakA jIvanta pramANa bana jAtA hai| tAtparya yaha ki upamAna pramANakI itanI zakti nahIM hai jo sarvajJatAkA niSedha kara ske| 672. arthApatti pramANa bhI sarvajJatAmeM bAdhA denekA sAhasa nahIM kara sktaa| yadi sarvajJake abhAvake sAtha hI khAsa sambandha rakhanevAlA sarvajJake abhAvake binA nahIM honevAlA koI padArtha milatA to usake dvArA sarvajJakA abhAva kiyA jA sakatA thA, parantu sarvajJa bhAvake hI sAtha rahanevAlA koI bhI padArtha dRSTigocara nahIM hotaa| vedameM pramANatA bhI sarvajJase hI A sakatI hai| sarvajJake binA 'isa veda vAkyakA yahI artha hai dUsarA nahIM isa taraha vedake arthakA nirNaya honA bhI asambhava hI hai| guNavAn vaktAke hI vacana pramANabhUta hote haiM / jisa vacanakA pratipAdaka guNavAn nirdoSa puruSa nahIM hai usameM pramANatAko bAta karanA to zekhacillIko kalpanA hI hai| isa prakAra arthApattise bhI sarvajJameM bAdhA nahIM A sktii| 673. isa taraha jaba pratyakSAdi koI bhI pramANa to sarvajJatAmeM bAdhA nahIM dete aura sarvajJako siddha karanevAle hI aneka anumAna maujUda haiM taba pA~ca pramANoMkI apravRtti kahakara sarvajJakA abhAva karanA sarAsara AMkhoMmeM dhUla jhoMkanA hai| phira yaha bhI to niyama nahIM hai ki 'jahA~ pAMca pramANoMkI pravRtti na ho usa vastukA abhAva hotA hai'| dekho, himAlaya parvatakA kitanI rattI vajana hai, pizAca kitanA bar3A tathA kaisA hai, ina sabameM hamAre kisI bhI pratyakSa Adi pramANoMkI 1. "nopamAnamazeSANAM nRnnaamnuplmbhtH| upamAnopameyAnAM tabAdhakamasambhavAt // " -Aptapa. zlo. 101 / nyAyakuma. pR. 14 / tatvasaM pR. 917 / 2. sarvajJAzca bh.2| 3. "nArthApattirasarvajJa jagatsAdhayituM kSamA / kSINatvAdanyathAbhAvAbhAvAttattadabAdhikA ||"-aaptp. iko.1.2 / nyAyakumu. pR. 94 / 4. "abhAvo'pi pramANaM te niSedhyAdhAravedane / niSedhyasmaraNe ca syAnnAstitAjJAnamaJjasA // 105 // na cAzeSajagajjJAnaM kuutshciduppdyte| nApi sarvajJasaMcittiH pUrva tatsmaraNaM kutaH // 106 // yenAzeSajagatyasya sarvajJasya niSedhanam / -Aptapa. zlo. 105-6 / nyAyakumu. pR. 9 / ta. iko. pR. 14 / 5. -pizAcAdibhiH teSAM pramANa-A. / Page #228 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 46. 674 9 74. yaccoktam- 'sarvaM vastujAtaM kena pramANena ityAdi; tadapyuktam; sakalajJAnAvaraNavilayotthAvikalakevalAlokena sakalalokAlokAdivastuve tRtvAtsarvajJasyeti / 202 6 75. yaccoktaM 'azucyAvirasAsvAda' ityAdi; tadapi paraM pratyasUyAmAtrameva vyanakti; sarvajJasyAtIndriyajJA nitvena karaNavyApAranirapekSatvAt jihvendriyavyApAranirapekSaM yathAvasthitaM taTasthatayaiva vedanaM na tu bhavadvattadvyApArasApekSaM vedanamiti / 6 76. yavayavAdi 'kAlato'nAdyanantaH saMsAraH' ityAdi, tadapyasamyak yugapatsaMvedanAt / na ca tadasaMbhavi vRSTatvAt / tathAhi- - yathA svabhyastasakalazAstrArthaH sAmAnyena, yugapatpratibhAsate gati nahIM hotI phira isase isakA abhAva to nahIM kiyA jA sakatA / ataH sarvajJAbhAva siddha karane ke lie ApakA 'pAMcoM pramANa jahA~ pravRtti na kareM vahA~ abhAva pramANakA rAjya hai' ityAdi kathana anaikAntika hai / 74. Apane yaha pUchA thA ki - 'sarvajJa samasta vastuoMko kisa pramANase jAnatA hai ?" so sarvajJa sabhI vastuoMko apane kevalajJAnarUpI Aloka dvArA pratyakSa rUpase hI jAnatA hai / kevalIne jJAnameM vighna karanevAle jitane pratibandhaka jJAnAvaraNa the una sabakA atyanta nAza kara diyA hai, isalie usakA jJAna apane pUrvarUpa meM prakAzamAna hai / usameM sabhI padArtha aise hI jhalakate haiM jaise ki nirmala darpaNa meM sAmane rakhI huI vastue~ / $ 75. ApakA azuci padArthoMke rasAsvAdanavAlA kutarka to buddhike viparyAsakA tathA hRdayakI jalanakA jItA-jAgatA pramANa hai / sarvajJakA jJAna indriyoMkI sahAyatA se utpanna nahIM hotA, vaha to atIndriya hai. AtmAkA nijI pUrNa prakAza hai| use indriyoMke vyApArakI koI AvazyakatA nahIM hai / rasakA AsvAdana dUsarI cIja hai tathA usakA jJAna eka pRthak hI vastu hai / AsvAdana jIbhake dvArA hotA hai jaba ki usake jJAnake lie use jIbhapara rakhanA koI Avazyaka nahIM hai / kevalIko apane atIndriya jJAnake dvArA rasakA jJAna hotA hai / AsvAdanakA majA to rAgI vyakti apanI jIbhake dvArA lete haiM / vItarAgI atIndriyajJAnI kevalIke viSayameM AsvAdanakI bAta karanA nipaTa mUrkhatA hai| jo vastu jaisI hai usakA usI rUpa meM taTastha bhAvase acchI aura burI kalpanA kiye binA kevalIko mAtra zuddha parijJAna hotA hai, usakA acche yA bure rUpameM darzana to rAgiyoMke dUSita jJAnameM hI huA karate haiM / vaha to jAnatA hai, kevala jAnatA hI hai / 6 76. ApakI 'kAla to ananta haiM, padArthaM bhI ananta haiM, unakA eka-eka karake parijJAna to anantakAla meM bhI nahIM ho sakatA' yaha zaMkA bhI ajJAnakA pradarzana hI hai / kyoMki -- hama pahale hI batA cuke haiM ki kevalIkA jJAna kramika nahIM hai, vaha to sabhI vastuoMko yugapat jAnatA hai / jaba aneka vastuoMkA yugapat jJAna to hama jaise alpajJa honazaktivAloMko bhI dekhA jAtA hai, taba bilakula nirAvaraNa anantajJAnavAle anantazaktizAlI kevalIko samasta padArthoMkA yugapat 1. " taTasthasya hi saMvittau na rAgitvAdisaMbhavaH / anenAzucirasAdivedane'pi doSaH pratyuktaH / apavitratvayogaH syAdindriyeNAsya vedane / karmajena na cAnyena bhAvanAbalabhAvinA // 576|| " pra. vArtikALa. pR. 330 / " tasmAnna viSayAnubhavaH kevala eva sukhaduHkhaharSaviSAdAmarSAdihetuH / kintu kAraNAntarasahitaH / tacca karmaiva bhavitumarhati / .... tacca nirastAzeSadoSAvaraNasya nAstIti kevalo viSayAnubhavastasyopekSAmeva sarvatra janayati na sukhaduHkhAdikam / niHzeSadoSAvaraNa vizleSaM ca samarthayiSyAmaH / " - bRhatsarvazasi pR. 179 / prameyaka. pR. 260 / 2. " ekajJAnakSa NavyApta niHzeSajJeyamaNDalaH / prasAdhito hi sarvajJaH kramo nAzrIyate tataH / / 3627 // " tatvasaM. pU. 929 / " tato'sya vItarAgatve sarvArthajJAnasaMbhavaH / samAhitasya sakalaM cakAstIti vinizcitam // 329 // iti cennAkrameNaiva sarvArthAnAM pravedanAt / " - pra. vArtikAla. pR. 330 / Page #229 -------------------------------------------------------------------------- ________________ -kA0 46 6 78] jainamatam / 203 evamazeSavizeSakalito'pi / tathA coktam "yathA sakalazAstrArthaH svabhyastaH pratibhAsate / __ manasyekakSaNenaiva tathAnantAdivedanam // 1 // " [pra. vArtikAla. 2 / 227 ] iti 77. yaccoktaM 'atItAnAgata' ityAdiH tadapi svapraNetarajJAnitvameva jJApayati. 'yato yadyapIdAnIMtanakAlApekSayA te'tItAnAgatavastanI asatI tathApi yathAtItamatItakAle'vatiSTa 'yathA ca bhAvi vatiSyate tathaiva tayoH sAkSAtkAritvena na kazcanApi doSa iti siddhaH sukhAdivatsunizcitAsaMbhavabAdhakapramANatvAta sarvajJa iti / 78. atha dikpaTAH prakaTayanti-nanu bhavatu sunishcitaasNbhvbaadhkprmaanntvaatsrvjnysiddhiH| kiM tvasya kavalAhAra iti na mRSyAmahe / tathAhi kevalinaH kavalAhAro na bhavati tatkAparijJAna honemeM kyA bAdhA hai ? kahA bhI hai-"jaise jina zAstroMkA acchI taraha talasparzI abhyAsa kiyA hai una zAstroMke sabhI padArtha upayoga lagAnepara eka hI sAtha manameM pratibhAsita hote haiM usI taraha anantazaktizAlI kevalajJAnameM anantapadArtha yugapat jhalakate haiM / / 1 / / " 77. jo Apane 'atIta anAgata padArthoMko vartamAna rUpase jAnatA hai yA atIta rUpase ?" ityAdi kutarka kiye haiM, ve to sacamuca hI ajJAnake bhadde pradarzana rUpa ho haiN| yadyapi AjakI dRSTase hama bIte hue padArthoMko atIta tathA Age honevAle padArthoMko anAgata kahate haiM aura ve isa samaya asat haiM vidyamAna nahIM haiM, parantu atItakAlameM to the hI, Age to hoMge hI, ataH bIte hue padArthoMko atItakAlameM asat tathA Age honevAle padArthoMko bhAvikAlameM to asat nahIM kaha sakate / sarvajJa to jo vastu jisa samaya jaisI hai usako usa samaya usI rUpa meM jAnatA hai| atItako atIta rUpameM, anAgatako bhAvi rUpameM tathA vartamAnako vartamAna rUpameM hI jAnatA hai| padArthako jaba jo hAlata thI, hai aura hogI vaha ThIka usI rUpameM sarvajJake jJAnameM jhalakatI hai| isa taraha samasta bAdhaka pramANoMkA nirAkaraNa karanese unakI acchI taraha asambhavatA siddha honepara sarvajJako sattA nirbAdha rUpase usI taraha siddha ho jAtI hai jaise sukhI puruSako 'maiM sukhI hU~' isa svasaMvedanase sukhakA nirbAdha anubhava hokara sukhakI sattA siddha hotI hai| ataH yaha bedhar3aka hokara kahA jA sakatA hai ki-'sarvajJa hai, kyoMki usakI sarvajJatAke bAdhaka pramANoMkI asambhavatA acchI taraha nizcita hai vaha pUrNataH nirbAdha hai, jaise ki sukhI vyaktikA sukha / ' 78. digambara (pUrvapakSa)-'bAdhaka pramANoMkI asambhavatA dikhAkara sarvajJakI siddhi karanA to ucita hI hai| parantu sarvajJa kevalI bhI hama logoMkI hI taraha kavalAhAra-eka-eka grAsa lekara bhojana karatA hai yaha bAta nahIM jNctii| hama siddha karate haiM ki-'kevalI grAsa lekara AhAra nahIM karate, kyoMki jina kAraNoMse prerita hokara manuSya AhAra karaneke lie becaina ho 1. yathA aa.| k.| 2. tato ma. 2 / 3. yathAtItaM gatakAle ma. 2 / 4. yathA bhAvi ca bhaviSyata kAle vati-ma. 2 / 5. "na caikena jJAnena paricchinnAnItyetAvatA vastUnAmAtmasvabhAvahAniH / yena tAnyekajJAnaparicchedavazAdanantatvamAtmasvabhAvaM jhyH|"yt evAsau paryantatayA na gRhNAti tata eva sarvajJo bhavati / anyathA'nantaM vastvantavattvena gRhNan bhrAnto bhavet / " -tazvasaM. pa. pR. 930 / nyAyakumu. pR. 16 / 6. siddhAH svasaMvedanapratyakSalakSaNasukhAdivat bha. 2 / 7. tadasti sunizcitAsambhavabAdhakapramANatvAt sukhAdivat // " -laghI. sva. iko. / siddhivi.| aSTaza.. aSTasaha. pR. 44 / Aptapa. pa. 226 / ta. ilo. pR. 185 / pramANani. pR. 29 / pra. mI. Page #230 -------------------------------------------------------------------------- ________________ 204 - SaDdarzanasamuccaye [kA0 46.678raNAbhAvAt, na ca kAraNAbhAve kAryasyotpattiH atiprskteH| na ca tatkAraNAbhAvo'siddhaH, AhArAdAnanidAnabhUte vedanAdiSaTke ekasyApi tasya kevalinyabhAvAt / tathAhi-na tAvattasya vedanotpadyate, tavedanIyasya dagdharajjusthAnikatvAt / satyAmapi vedanAyAM na tasya tatkRtA pIDA, anantavIryatvAt / vaiyAvRttyakaraNaM tu bhagavati trailokyapUjye na saMbhavatyeveti / IpithaM punaH kevalajJAnAjAtA hai tathA jina prayojanoMse vaha bhojana karatA hai ve saba kAraNa tathA prayojana kevalImeM nahIM pAye jaate| binA kAraNake kAryako utpatti mAnanA to eka alaukika bAta hogI, aura isase bar3I avyavasthA ho jaaygii| dekho, AhAra grahaNa karaneke lie manuSya vedanA Adi chaha kAraNoMse pravRtta hotA hai| zAstrameM kavalAhArake ye chaha kAraNa batalAye haiM-1. vedanA-bhUkhakI pIr3A honese jaba peTa aura pITha eka ho jAte haiM, bhUkhakI jvAlA asahya ho jAtI hai taba jisa kisI bhI taraha bhojana pA lenekI ora prayatna hotA hai / 2. yaha socakara ki-'maiM bhojana karatA rahU~gA to zarIra svastha rahegA aura maiM dUsaroMkI vaiyAvRttya-sevATahala kara skuuNgaa|' 3. yaha vicArakara ki-'yaha bhojana karatA rahU~gA to AMkhoMko jota ThIka rahegI aura isase meM acchI taraha dekhabhAla karake jAUMgA-AUMgA, yatnAcAra pUrvaka pravRtti karake IryApatha (sAvadhAnIse gamana) ko sAdha skuuNgaa|' '4. yaha samajhakara ki 'yadi bhojana karake zarIrako svastha-kAmacalAU hAlatameM rakheMge to saMyama tathA cAritra Adi acchI taraha pAle jA skeNge|' 5. yaha mAnakara ki-yadi AhAra lete raheMge to zeSa jIvanakA nirvAha sukhazAntise ho jAyegA, nahIM to bemota asamayameM hI marane kI bArI A jaayegii|' 6. yaha samajhakara ki-'yadi thor3A-bahuta bhojana lete raheMge to dimAga ThIka rahegA aura usase dharmatattvakA acchI taraha vicAra kara skeNge| parantu kevalIke ina chaha kAraNoMmeM se eka bhI kAraNa nahIM hai, taba batAo kevalI akAraNa hI bhojana kyoM kareMge? Apa svayaM vicAra kIjie-kevaloke vedanA-pIr3A to ho hI nahIM sakatI, kyoMki pIr3AmeM kAraNa hai asAtAvedanIya karmakA udaya / so mohanIya kamake naSTa ho jAnese becArA jalI huI rassIke samAna nAcIja hokara par3A hai| ataH jalI huI rassIke samAna kahaneko to vedanIyakA sadbhAva kevalImeM hai, parantu vaha asIma balazAlI kevalImeM pIr3A utpanna nahIM kara sktaa| pIr3A to kamajoroMko ho sakatI hai kevalI to anantazaktike dhanI haiN| 'dUsaroMke vaiyAvRttya-sevATahalakI to trilokya pUjya kevalImeM sambhAvanA hI nahIM hai| kona aisA hai jo jagatpUjya bhagavAnase apanI sevA-cAkarI karAyegA ? acchI taraha sAvadhAnIse dekhabhAlakara calanA 1. "Na balAusAuaTuMNa sarIrassuvacaya? tejaTuM / NANaTTha saMjamaTuMzANaTuM ceva bhaMjejjo ||62||"-muulaacaa. 6 / 62 / 2. "edeNa kAraNeNa dusAdasseva duNiraMtaro udao / teNAsAdaNimittA parIsahA jiNavare Natsi // " -go. karma. gA. 275 / "ghAtikarmodayasahAyAbhAvAt tatsAmarthyavirahAt / yathA viSadravyaM mantrauSadhibalAdupakSINamAraNazaktikamupayujyamAnaM na maraNAya kalpyate tathA dhyAnAnalanirdagdhaghAtikarmendhanasyAnantApratihatajJAnAdicatuSTayasyAntarAyAbhAvAgnirantaramupacIyamAnazubhapudgalasantatervedanIyAkhyaM karma sadapi prakSoNasahAyabalaM svayogyaprayojanotpAdanaM pratyasamarthamiti kSudhAdya bhAvaH, tatsadbhAvopacArAt dhyAnakalpanavat |"-t. vA. 9 / 11 / "avikalasAmathrya sAtAdivedanIyaM svakAryakAri, sAmarthyavaikalyaM ca mohanIyakarmaNo vinAzAtsuprasiddham / yathaiva hi patite sainyanAyake'sAmathrya sainyasya tathA mohanIyakarmaNi naSTe bhgvtysaamrthymghaatikrmnnaam| yathA ca mantreNa nirviSIkaraNe kRte mantriNopabhujyamAnamapi viSaM na dAhamUrchAdikaM kattu samarthama, tathA asAtAdivedanIyaM vidyamAnodayamapyasati mohanIye niHsAmarthyatvAnna-kSudaduHkhakaraNe prabhusAmagrItaH kaaryotpttiprsiddhH|" -prameyaka pu. 303 / nyAyakumu. pR. 859 / ratnaka. TI. pR. 6 / prava. TI. pR. 28 / 3. pIDA syAdananta- bha. 2 / 4.-pathaH punaH bha. 1, 2, pa.., 2 / 5. 'nApi kSudvedanA pratIkArArtha; anantasukhavIrye bhagavatyasyAH sambhavAbhAvasyoktatvAt / " -prameyaka. pR. 306 / nyAyakumu.pR. 860 / "yadi kSudhAbAdhAsti tahi kSadhAkSoNazaktaranantavoyaM nAsti, tathaiva kSudhA duHkhitasya anantasukhamapi nAsti |"-prv. TI. pr.28| Page #231 -------------------------------------------------------------------------- ________________ - kA. 46. 6 79 ] janamatam / 205 varaNakSayAt samyagavalokayatyasau / saMyamastu tasya yathAkhyAtacAritriNo niSThitArthatvAdanantavIryaM - tvAcca nAhArakAraNIbhavati / prANavRttirapi tasyAnapavartyAyuSTvAdanantavIryatvAccAnyathAsiddhaiva / dharmacintAva sarastvapagataH, niSThitArthatvAt / tadevaM kevalinaH kAvalikAhAro bahudoSa duSTatvAnna ghaTata iti / $ 79. atrocyate - tatra yattAvadUcAnam -- 'tatkAraNAbhAvAt' iti sAdhanam; tadasiddham; AhArakAraNasya vedanIyasya kevalini tathaiva sadbhAvAt / tathA ca kimiti sA zArIrI sthitiH prAktanI na syAt / prayogo'tra syAtkevalino bhuktiH samagra sAmagrIkatvAt pUrvabhuktivat / AdikA uddezya to kevalajJAnase bakhUbI siddha ho sakatA hai / kevalajJAnAvaraNI karma kSaya hone se ve jagatko hastAmalakavat dekhate - jAnate haiM hI / kevalIke yathAkhyAta ( jaisA AtmAkA zuddha rUpa hai usakI prApti honA) saMyama pUrNa rUpameM vikasita ho hI cukA hai, ve kRtakRtya haiM tathA anantazaktizAlI haiM ataH saMyamake uddezase AhAra karanA bhI nahIM jaMcatA / kevalIkI Ayu - umara anapavartya ( na ghaTanevAlI aura na bar3hanevAlI ) hai, ataH akAla mautakA to unheM Dara hI nahIM hai aura anantazakti ke bhaNDAra honese kamajorI Adiko bhI sambhAvanA nahIM hai, isalie unakI jIvana-yAtrA bakhUbI cala sakatI hai / ve to sarvajJa tathA dharma tIrthaMke netA haiM, kRtakRtya haiM ataH dharmacintAkI phikrase bhI unheM bhojana karanekI AvazyakatA nahIM hai / unakI dharmacintAkA samaya to gayA, aba to ve dharma pravartaka haiM / isa taraha kevalIko kavalAhAra mAnanemeM unake anantavIryakI kamI, tathA AhArakI icchA evaM pravRtti honese rAgI hone kA prasaMga Adi anekoM dUSaNa Ate haiM / ataH kevalIko kavalAhArI - eka- eka kaura khAkara bhojana karanevAlA mAnanA kisI bhI taraha ucita nahIM hai / 79. zvetAmbara ( uttarapakSa ) - Apane sabase bar3A hetu yaha diyA hai ki - 'kevalIko bhojana karanekA kAraNa hI nahIM hai' so ApakA yaha hetu asiddha hai; kyoMki bhojana karanekA sabase pradhAna kAraNa hai vedanIyakarmakA udaya / so jaba vaha kevalImeM usI taraha maujUda hai jaise ki hama logoM meM yA kevalako kevalajJAna honese pahale thA taba kyA kAraNa hai ki jo kevalI kevalajJAna hone ke pahale to acchI taraha bhojana karatA thA vahI kevalajJAna honese hI bhojanase hAtha sikor3a letA hai ? zarIra to Akhira zarIra hI hai, use to dAnApAnI cAhie ho, nahIM to yaha mazIna ruka jAyagI / isalie hama kaha sakate haiM - 'kevalI bhojana karatA hai, kyoMki bhojana karaneke sabhI kAraNa usameM maujUda haiM, jaise ki vaha apanI alpajJa avasthA meM vedanIya karmake udayake kAraNa bhojana karane ke lie pravRtti karatA thA usI taraha Aja bhI use bhojana karanA cAhie, kyoMki pahale aura Aja ke zarIrakI sthiti meM koI bhI pharka nahIM huA hai| pahale jitane kAraNa the Aja bhI ve 1. " nApi jJAnAdisiddhyartham, yato jJAnaM tasyAkhilArtha viSayamakSayasvarUpam, saMyamazca yathAkhyAtaH sarvadA vidyate / " -- prameyaka. pU. 306 / 2. "nApi AyuSo'pAdhitamuktikasya apavarttananivRttyartham, caramottama dehAnAmanapavattryAyuSkatvAdeva tathAviSasyAsya apavarttanAnupapatteH / " nyAyakumu. pu. 863 / prameyaka, pR. 306 / 3. draSTavyam - prameyaka, pR. 290 - 306 / nyAyaku. pR. 854-65 / ratnaka. TI. pU. 6 / prava. TI. 26 / 4. " asti ca kevalibhuktiH samagraheturyathA purA bhukteH / paryAptivedyataijasadIrghAyuSkodayo hetuH // naSTAni na karmANi kSuSo nimittaM virodhino na guNAH / jJAnAdayo jine ki sA saMsArasthitirnAsti / " - kevalibhu. iko. 1-2 / sanmati. TI. pU. 612 / sthA. ra. pU. 474 / AdhyAtmika. pU. 63 B " asti kevalino bhuktiH samagrasAmagrIkatvAt pUrvamuktivat / sAmagrI ceyaM prakSepAhArasya tadyathA paryAptatvaM vedanIyodayaH AhArapaktinimittaM taijasazarIraM dIrghAyuSkatvaM ceti / " - sUtraku. zI. pR. 345 / yuktipra. pU. 153 / Page #232 -------------------------------------------------------------------------- ________________ 206 SaDdarzanasamuccaye [ kA. 46. 679 - sAmanI ceyaM paryApnatvaM vedanIyodaya AhArapaktinimittaM taijasazarIraM dIrghAyuSTavaM ceti / sAca samagrApi kevalini samasti / 80 yadapi baggharajjusthAnikatvaM vedanIyasyocyate; tadapyanAgamikamayuktiyuktaM ca, Agame'tyanta-sAtodayasya kevalini pratipAdanAt / yuktirapi, yadi ghAtikarmakSayAjjJAnA'dayastasya bhaveyuH, vedanIyodbhavAyAH kSudhaH kimAyAtaM yenAsau na bhavati / 681. na tayozchAyAtapayoriva sahAnavasthAnalakSaNo bhAvAbhAvayoriva parasparaparihAralakSaNo vA kazcidvirodho'sti sAtAsAtayorantamuhartaparivartamAnatayA sAtodayavadasAtodayo'pyastItyanantavIryatve satyapi zarIrabalApacayaH kSududbhavapIDA ca bhavatyeva / na cAhAragrahaNe tasya kicittUyate kevalamAhopuruSikAmAtrameveti / saba maujUda haiM / bhojana karanekA sabase bar3A aura samathaM kAraNa hai vedanIya karmakA udaya / isake sAtha hI sAtha zarIrakI pUrNatA, AhArake pacAneke lie kAraNabhUta taijasa zarIra-jaTharakA dIpta rahanA, tathA lambI Ayu Adi bhI bhojana karane kI kAraNa sAmagrImeM zAmila haiN| ye saba kAraNa-kalApa kevalI meM pUrI taraha DaTakara maujUda haiM / ataH unheM bhojana karanemeM pravRtti karanA sakAraNa ucita hI hai| 680. Apane jo yaha kahA thA ki-'vedatIyakarma jalI huI rassIke samAna niHzaktika hai' vaha Agamaviruddha to hai hI, yuktise bhI usakA samarthana nahIM ho sktaa| AgamameM to kevalIke atyanta sAtAkA udaya batAyA hai| yadi ghAtiyA karmoMkA kSaya kevalIne kiyA hai to usake phalasvarUpa usameM kevalajJAna Adi utpanna hoM, yaha to ucita hI hai; para isase vedanIyake udayase honevAlI becArI bhUkhane kyA bigAr3A, jisase usakA niSedha kiyA jA rahA hai| jaba bhUkhakA kAraNa vedanIyakA udaya abhI hai hI to bhUkha laganI hI cAhie tathA usako zAntike lie bhojana karanA bhI ucita hI hai| 81. jisa prakAra dhUpa aura chAyA eka dUsareke virodhI honeke kAraNa eka sAtha nahIM raha sakate usa prakAra kevalajJAna Adi tathA bhUkha meM sahAnavasthAna ( eka sAtha nahIM raha sakanA) rUpa virodha to hai hI nhiiN| jJAnI bhI rahe tathA use bhUkha bhI lage isameM kyA virodha hai / tathA jisa taraha bhAva abhAvakA parihAra-niSedha karake apanI hastI kAyama karatA hai aura abhAva bhAvako nestanAbUda kara apanI sattA jamAtA hai usa prakAra kucha kevalajJAna Adi aura bhUkhameM parasparaparihArasthiti ( ekakA niSedha kara dUsarekI sattA honA ) rUpa virodha bhI nahIM hai / bhUkhake sadbhAva kA jJAnake abhAvase koI gaThabandhana nahIM hai / sAtA aura asAtA rUpa vedanIyakA udaya antarmuhUrta (48 miniTase kucha kama samaya ) meM badalatA rahatA hai| kabhI sAtAkA udaya hotA hai to kabhI asAtAkA / ataH bhale hI kevalImeM anantavIrya arthAt aparimitazakti ho, para jaba asAtAkA udaya AyegA taba zArIrika balako kamI tathA bhUkhakI pIr3A hogI hii| kevalokA AhAra kara lenese kucha bigar3atA to hai hI nahIM jisase usako nirAhArI mAnanekA Agraha kiyA jaaye| yaha to kevala nakkUpana hI mAlUma hotA hai| 1.ni sama-bha. 2 / 2. "na ca dagdharajjusaMsthAnIyatvAt tasya svakAryAjanakatvam tata eva sAtavedanIyasyApi svakAryAjanakatvaprasakteH sukhAnubhavasyApi bhgvtybhaavprsnggaat| yathA ca daggharajjusaMsthAnIyAyuSkarmodayakArya prANAdiSAraNaM bhagavati tathA prakRtamapyabhyupagamyatA vizeSAbhAvAt |"-snmti. TI. pra. 615 / syA. ratnA. pa. 16" / 3. nodayastasya bhavettahi veda -ma.2 4. "tama iva bhAso vRddho jJAnAdInAM ca tAratamyena / kSudha hIyate'tra na ca tad jJAnAdInAM virodhagatiH // " -kevalibhuktipra. iko. 3 / syA, rasnA. pR. 444 / Page #233 -------------------------------------------------------------------------- ________________ - kA0 46. 683] jainamatam / 207 682. yaducyate-'vedanIyasyodoraNAbhAvAt prabhUtatarapudgalodayAbhAvaH, tadabhAvAccAtyantaM pIDAbhAvaH' iti; tadayuktam; turyAdiguNasthAnakeSu vedanIyasya guNazreNIsadbhAvAt, pracurapudgalodaye satyapi tatkRtapIDAlpatvasyaiva darzanAta, jine sAtodayavat pracurapudagalodayAbhAve'pi tIvatvapradarzanAcceti / ..683. yadapyucyate 'AhArAkAGkSA kSuta, sA ca parigrahabuddhiH, sA ca mohanIyavikAraH, tasya cApagatatvAtkevalino na bhuktiH' iti; tadasamyaka 'yato mohanIyavipAkAt kSuna bhavati, tadvipAkasya pratipakSabhAvanAnivaya'mAnatvAt, krodhAdInAM tthoprmoplbdhH| yaduktam- "uvasameNa haNe koha" [ dazavai. bhA. 8 / 39 ] ityAdi / na ca kSudevanIyaM tadvadvipakSabhAvanayA nivaya'mAnaM dRSTam, ato na mohavipAkasvabhAvA kssuditi| 682. digambara-jaba vedanIya karmoko asamayameM jabardastI udayameM lAte haiM taba aneka karmoMkA eka sAtha udaya honese pIr3A hotI hai| parantu kevalIko jaba vedanIya karmoMkI udIraNA(asamayameM balAt udayameM lAnA ) nahIM hotI taba bahuta-se karmokA eka hI bAra udayameM Aneke kAraNa honevAlo pIr3A bhI unheM nahIM ho sktii| isa taraha jaba bhUkhakI pIr3A hI nahIM hai taba AhArakI carcA hI nirarthaka hai| zvetAmbara-bahuta karmoke udayase bahuta pIr3A hotI ho' aisA koI niyama nahIM hai| samyagdaSTi Adi cauthe Adi gaNasthAnoMmeM samyagdarzana Adike kAraNa gaNazreNi nirjarA arthAta kramazaH uttarottara asaMkhyAtaguNI nirjarA hotI hai| usa samaya unake bahuta karmoMkA eka sAtha udaya honepara bhI thor3I hI pIr3A hotI hai| kevalImeM sAtA vedanIya jAtike thor3e hI karmoMkA udaya pAyA jAtA hai para unheM sAtA to adhikase adhika hotI hai| ataH adhika karmoM ke udayameM Anese adhika pIr3A tathA thor3e karmoMkA udaya honese thor3e phala milanekA koI niyama nahIM hai| isalie vedanIya karmoMkI udIraNAse hI bhUkhakA sambandha nahIM jor3A jA sktaa| asAtAkA udaya hI bhUkha laganeke lie paryApta prabala kAraNa hai| 683. digambara-bhUkhakA sIdhA artha hai AhArakI icchA / aura icchA to mohanIya karmake udayase honevAlA eka vikAra hai| icchA abhyantara parigraha rUpa hai| kyoMki parigrahakA mUla kAraNa icchA hI hai / ataH nirmohI kevaloke mohake vikAra rUpa AhArakI icchA kaise ho sakatI hai| jaba icchA hI nahIM taba bhojana karanekI bAta kahanA to sarAsara jabaradastIkI bAta hai| zvetAmbara-bhUkha mohanIya karmake udayase honevAlA vikAra nahIM hai vaha to asAtAvedanIyake udayase lagatI hai| mohanIya karmase honevAle kAmAdi vikAra to pratipakSI brahmacarya AdikI bhAvanAoMse zAnta ho jAte haiN| krodha A rahA ho to kSamAkA vicAra kIjie, apane-Apa usakA vega kama ho jAyegA aura vaha dhIre-dhIre bilakula zAnta ho jaayegaa| kahA bhI hai-"upazamazAnta vicAroMse krodhako mAranA cAhie" parantu Apa kitanI hI pratipakSI-arthAt AhAra na karanekI-bhAvanA bhAie, para jabataka peTameM kucha pahu~ca na jAyegA tabataka sUkhI bhAvanAoMse kSudhA zAnta honevAlI nahIM hai| peTake lie sadvicAra nahIM cAhie use to cAhie hai rUkhA-sUkhA bhojana / isalie jaba pratipakSI bhAvanAoMse bhUkha nahIM miTatI to yaha mAnanA hI hogA ki bhUkha 1. "anudorNavedya iti ced na kSudavIyaM kimatra nahi vIryam / kSudabhAve kSudabhAvena sthityai kSudhi tanovilayaH // " -kevalibhaktipra.zlo. 15 / 2. nakSada vimohapAko yat pratisaMsthAnabhAvana nivAM / na bhavati vimohapAkaH sarvo'pi hi tena vinivartyaH ||"-kevlibhuktim. iko.7 / syA. ratnA. pU. 47 / / 3. "upasameNa haNe kohaM, mANaM maddavayA jiNe / mAyamajjavabhAveNa, lobhaM saMtosao jiNe // ' ( upazamena hanyAt krodha, mAnaM mArdavena jayet / mAyAmArjavabhAvena, lobhaM saMtoSato jayet ||)-dshvai. 8139 / Page #234 -------------------------------------------------------------------------- ________________ 208 6 84. etena yaducyate SaDdarzanasamuccaye "apavartyate kRtArthaM nAyurjJAnAdayo na hIyante / jagadupakRtAvanantaM 'vIryaM kiM gatatRSo bhuktiH ||1||" [kevalibhukti. ilo. 16] ityAdi nirastam / evaMvidhaudArikatvAdisAmagrIsadbhAvena chadyasthAvasthAyAmapi kevalino - bhuktiprasakteH / samastavoryAntarAyakSayAbhAvAcchAsthasya bhuktiriti cet tadayuktam; yataH kiM tatrAyuSkasyApavartanaM syAtki vA caturNAM jJAnAnAM kAciddhAniH syAt, yena bhuktiH ? tena yathA dIrghakAlasthiterAyuSkaM kAraNamevamAhAro'pi yathAsiddhigatervyuparata kriyAdhyAnacaramakSaNaH kAraNam evaM samyakkAdikamapIti anantavIryatApi tasyAhAragrahaNe na virudhyate / tathA tasya devacchandAdIni [ kA0 46 6 84 mohakA vikAra nahIM hai, vaha icchA rUpa nahIM hai / vaha to vedanIyake udayase honevAlI eka becainI hai, jo peTameM kucha DAle binA haragija nahIM miTa sakatI / SS 84. ataH ApakA yaha kahanA bhI khaNDita ho jAtA hai ki - " kRtakRtya kevalIkI Ayu meM nyUnAdhikatA hone kA Dara nahIM hai jisase usakI akAla mRtyu ho, pUrNa evaM nirAvaraNa honese usake jJAnAdikI bhI hAni nahIM ho sakatI, saMsArakA upakAra karaneke lie anantavIrya maujUda hai taba tRSNArahita vItarAgI kevalI ke pIche bhojana karanekI balA kyoM lagAyI jAye ?" jaba kevalajJAna utpanna honepara bhI vahI odArika-sthUla zarIra rahatA hai usameM kevalajJAna hone ke kAraNa kucha bhI hera-phera nahIM hotA taba bhojana karanemeM kyA hAni hai ? Apake dvArA diye gaye tarkoMse to phira Apako hI kevalI alpajJa avasthAmeM nirAhArI mAnanA caahie| Apa hI socie ki chadmasthaalpajJa avasthAmeM kevalIko apanI Ayuke hrAsa hone kA Dara hai hI nahIM, kyoMki caramazarIrIkI-- arthAt usI zarIrase mukta honevAlekI AyukA akAlameM uccheda nahIM hotA, usake matijJAna, zrutajJAna, avadhijJAna tathA mana:paryayajJAna bhI kSINa nahIM ho sakate, taba kyoM alpajJa avasthA meM use bhojana karanevAlA mAnA jAye / usa samaya bhI use nirAhArI hI kahie / 'vIryAntarAya arthAt zaktiko rokanevAle karma --- kA sampUrNa rUpase nAza nahIM huA ataH zaktikI sthiratA ke lie alpajJaavasthA meM bhojana karanA cAhie' yaha tarka bhI ucita nahIM hai; kyoMki alpajJako zaktikI sthiratAkI bhI koI AvazyakatA nahIM hai / yadi use akAlameM maranekA yA apane jJAnAdimeM zithilatA AnekA Dara hotA to yaha vAjiba hai ki vaha AhAra kare / parantu use donoM bAtoMkA Dara nahIM hai, vaha ina donoM bAtoM se nizcinta hai, ataH isa prakArake tarkoMse to alpajJako bhI AhArakA niSedha kiyA jA sakatA hai / isalie yadi Ayukarma kevalIkI lambI umarakA pradhAna kAraNa hai to usI taraha AhAra -pAnI lenA bhI usake cirakAla taka jIne meM eka sahakArI kAraNa hai / jisa taraha mukta honemeM samasta mana-vacana-kAyake vyApAroMkA atyanta virodha karanevAle vyuparatakriyA dhyAnakI pUrNatA sAkSAt kAraNa hai usI taraha usameM samyagdarzana Adi bhI paramparAse kAraNa haiM hii| ataH jisa taraha anantavIryavAle kevalIkI muktimeM vyuparatakriyA dhyAna aura samyagdarzana Adi sabhIkI apekSA hotI hai, usI taraha kevalIke cirakAla taka jIneke lie Ayukarma ke sAtha hI sAtha AhAraat bhI apekSA honI cAhie; isase usake anantavIryatva meM koI bAdhA nahIM A sakatI / jisa prakAra 1. vIryaM vA yattRSoM ma. 2 / 2. kiM tatrodAri-bha 2 / 3. "AyurivAbhyavahAro jIvanahetuvinAbhyavahRteH / cet tiSThatvanantavIrye vinAyuSA kAlamapi tiSThet // " - kevalibhuktipra. iko. 20 / 4 -kriyAdhyAna - A. ka. / " dhyAnasya samucchinna kriyasya caramakSaNe gate siddhiH / sA nedAnImasti svasya pareSAM ca kartavyA // " kevalibhuktipra zlo. 18 1 Page #235 -------------------------------------------------------------------------- ________________ -kA0 46 6 86] jainamatam / 209 vizrAmakAraNAni gamananiSodanAni ca bhavanti evamAhAra kriyApi virodhAbhAvAt / na ca balavattarasya vIryavato'lpIyasI kSataH vybhicaaraat| 85. kiM cAgamo'pi kevalino bhukti prtipaadyti|tthaahi-tttvaarthsuutrm"ekaadsh jine" [ta. sU. 9 / 18] iti / vyAkhyA-ekAdaza parISahAH kSutpipAsAzItoSNadaMzamazakacaryAzayyAvadharogataNasparzamalAkhyA jine kevalini bhavanti, tatkAraNasya vedanIyasyAdyApi vidyamAnatvAt / na ca kAraNAnucchede kAryasyocchevaH saMbhAvyate, atiprskteH| ata eva kevalini kSudvedanIyapIDA saMbhAvyate, ki tvasAvanantavIryatvAnna vihvalobhavati, na cAsau niSThitArthoM niHprayojanameva pIDAM shte| 686. na ca zakyate vaktuM 'evaMbhUtamevai bhagavataH zarIraM; yaduta kSutpIDayA na bAdhyate' iti; anumAnena tasyAstatra siddhatvAt / tathAhi-kevalizarIraM kSudAdinA pIDyate zarIratvAt, kevalI vizrAma karaneke lie devacchanda arthAt devoMke dvArA race gaye sthAnavizeSa AdikI apekSA rakhatA hai, tathA vaha gamana karatA hai, baiThatA hai, uThatA hai usI taraha vaha AhAra bhI yadi karatA hai to isameM koI bAdhA nahIM hai / yaha bhI koI niyama nahIM hai ki 'jo jitanA balazAlI hogA usako utanI hI kama bhUkha lagegI'; kyoMki saMsArameM isa niyamakA ulaTA bhI rUpa dekhA jAtA haibalki yahA~ to jo jitanA adhika balavAna hotA hai usako utane hI jorase kar3Ake ko bhUkha lagatI hai| 85. Agamase bhI kevalIke AhAra karane kI siddhi hotI hai| dekho, tattvArtha sUtrameM hI kahA hai ki-"kevalI jinake gyAraha parISaha-bAdhAeM hotI haiM" jina arthAt kevalImeM bhUkha, pyAsa, ThaNDa, garamI, DAMsa-maccharakA kATanA, calane meM kATe AdikA cubhanA, bhUmipara sonese kaMkar3a Adi gar3anA, dUsareke dvArA pITA jAnA, roga, tIkhe DAbha Adi tinakoMkA cubhanA, aura zarIrapara maila laga jAnA ye gyAraha parISaha arthAt apane Apa sahI jAnevAlI bAdhAeM haiN| ina bAdhAoMkA kAraNa hai vedanIya karmakA udaya / so kevalImeM usakA sadbhAva tathA udaya hai hii| jaba vedanIya karma rUpI kAraNa maujUda hI hai taba usake dvArA honevAle bhUkha Adi kAryoMkA abhAva kaise mAnA jA sakatA hai ? samarthaM kAraNake rahanepara bhI yadi kAryakI utpatti na ho; to saMsArase kAryakAraNa bhAva hI bidA ho jaayegaa| yahI kAraNa hai ki kevalIke bhI bhUkha-pyAsa AdikI pIr3A mAnanI par3atI hai| hA~, yaha avazya hai ki kevalI ananta zaktizAlI hone ke kAraNa bhUkha laganese tar3apa nahIM jAtA, vaha hamalogoMkI taraha vihvala nahIM hotaa| vaha to kRtakRtya hai, ataH binA matalabake pIr3A kyoM sahegA ? bhUkhako pIDAko sahanA bhI eka tapa hai, parantu kevalI to kRtakRtya hai, use jo kucha karanA thA usako vaha kara cukA hai ataH use tapa karane kI aba koI AvazyakatA nahIM rahI hai| 686. 'bhagavAnkA aisA hI vilakSaNa zarIra hai ki use kabhI bhI kSudhAko pIr3A nahIM hotI' yaha tarka upasthita nahIM kiyA jA sakatA; kyoMki aise anumAna maujUda haiM, jinase bhagavAnke zarIrameM bhI kSudhAkI bAdhAkA sadbhAva sAdhA jA sakatA hai| jaise, kevalIkA zarIra bhI bhUkha Adi 1. "jJAnAdyalaye'pi jine mohe'pi syAd kSud udbhaved bhuktiH / vacanagamanAdivacca prayojanaM svaparasiddhiH syAt // " -kevalibhuktima. zlo. 17 / 2. "rogAdivat kSudho na vyabhicAro vedniiyjnmaayaaH| prANini 'ekAdaza jina' iti jinasAmAnyaviSayaM ca // tadhetukarmabhAvAt parISahoktirna jina upskaaryH| nazcAbhAvAsiddharityAdenaM kSudAdigatiH // " -kevakibhuktipra. zlo. 29-10 / 3. "kAyastathAviSo'sau jinasya yadabhojanasthitiritIdam / vAGamAtra nAtrArthe pramANamAptAgamo'nyada vaa||"-kevkibhuktipr. iko. 26 / Page #236 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 46.987 asmadAdyadhiSThitazarIravat / tathA 'yathA taccharIraM svabhAvena prasvedAdirahitaM evaM prakSepAhAra - rahitamapi' ityapakarNanIyameva, apramANakatvAt / tadevaM dezonapUrva koTikAlasya kevalisthiteH saMbhavAdau dArikazarIrasthitezca yathAyuSkaM kAraNamevaM prakSepAhAro'pi / tathAhi -- taijasazarIreNa mRtakRtasyAbhyavahRtasya svaparyAptyA pariNAmitasyottarottarapariNAmakrameNaudA rikazarIriNAmanena prakAreNa kSududbhavo bhavati / vedanIyodaye ceyaM samagrApi sAmagrI bhagavati kevalini saMbhavati / tataH kena hetunAso na bhuGkta iti / na ca ghAticatuSTayasya kSudvedanIyaM prati sahakArikAraNabhAvo'sti, yena tadabhAvAttadabhAva ityucyate / iti siddhA kevalibhuktiH / tathA prayogazcAtra - kevalinaH prakSepAhAro bhavati kavalAhArakevalitvayoravirodhAt, sAta vedanIyavaditi / iti kevalibhuktivyavasthApanasthalamiti // $ 87. atha tattvAnyAha - 210 se pIr3ita hotA hai kyoMki vaha bhI mAMsakA banA huA zarIra hai jaise ki hama logoMkA zarIra / isI taraha ApakI yaha bAta bhI sunane lAyaka nahIM hai ki- 'jisa prakAra bhagavAn ke zarIra meM pasInA nahIM AtA, badabU nahIM AtI, unakI AMkhoMkI palakeM nahIM jhapakatIM usI taraha unake zarIrakI sthiti bhojana kiye binA bhI mAna lenI cAhie / ' kyoMki ApakI aisI bAteM bebuniyAda haiM pramANazUnya haiM / isa taraha jaba kevalI bhagavAn kucha kama pUrvakoTi pramANa varSoM taka jIvita rahate haiM, aura yadi itane samaya taka unake zarIrako kAyama rakhaneke lie AyukarmakI AvazyakatA hai to usakA samartha saha kA kAraNa bhojana karanA bhI utanA hI Avazyaka hai / audArika-sthUla zarIrako Tikane ke lie Ayukarma aura bhojana donoM hI kAraNa haiM, donoM hI Avazyaka haiN| jaba taijasa zarIra arthAt zarIra kA oja yA jaTharAgnike dvArA pahalekA khAyA huA bhojana pacA diyA jAtA hai aura vaha rakta Adi rUpase zarIra meM raca-paca jAtA hai taba ina sthUla zarIravAloMko phira bhUkha laga AtI hai / bhUkha lagane meM vedanIyakarmakA udaya khAsa kAraNa hai hii| isa prakAra jaba kevalI ke vedanIyakA udaya honese bhUkha lagane ke sabhI kAraNa maujUda haiM taba aisI kauna-sI bAta bAkI rahatI hai jisase kevalIko bhojana karane meM hicakicAhaTa hotI hai ? vaha hamArI hI taraha majese bhojana kyoM nahIM karatA ? yadi jJAnAvaraNa Adi ghAtiyAkarma vedanIyakarmake sahAyaka hote to kahA jA sakatA thA ki 'jJAnAvaraNAdi ghAtiyA karma rUpa sahakArI nahIM haiM ataH vedanIya karma bhUkhako utpanna nahIM karatA / ' para jJAnAvaraNAdi karmoMkA vedanIyakarmake sAtha koI tAlluka nahIM hai / donoM apane-apane kSetra meM svatantra haiM / isa prakAra vedanIyakA sadbhAva rahanese kevalIko kavalAhAra mAnanA hI cAhie / isalie hama nizcita rUpase kaha sakate haiM ki kevalI hamalogoMkI taraha eka-eka grAsa karake bhojana karatA hai, kyoMki kevalajJAnakA bhojana karaneke sAtha koI virodha nahIM hai, jaise ki sAtA vedanIya aura kevalajJAnameM koI anabana yA virodha nahIM hai usI taraha kevalajJAna aura kavalAhAra bhI paraspara virodhI nahIM haiM / kevalI bhI rahe aura Anandase bhojana bhI kre| isa taraha prasaMgase kevIke kavalAhArakA samarthana kiyA hai // 46 // $ 87. aba tattvoMkA nirUpaNa karate haiM 1. "dezona pUrva koTI viharaNamevaM satIha kevalinaH / sUtroktamupAyAdi na muktizca na niyatakAlA syAt // " -- kevaLa bhuktipra. iko. 24 / 2. taijasasamUhakRtasya dravyasyAbhyavahRtasya paryAptyA / anutarapariNAme zrutakrameNa bhavati ca tat sarvam // " kevalibhuktipra zlo. 9 / 3. "jJAnAvaraNIyAderjJAnAvaraNAdi karmaNaH kAryam / kSut tadvilakSaNAsyAM na tasya sahakAribhAvo'pi // " - kevalibhuktipra. i. 10 / sthA, ratnA. pR. 475 / Page #237 -------------------------------------------------------------------------- ________________ rasara - kA0 47.690] jainamatam / jIvAjIvau tathA puNyaM pApamAsravasaMvarau / bandho vinirjarAmokSau 'nava tatvAni tanmate // 47 // $88. vyAkhyA-cetanAlakSaNo jIvaH 1, tadviparItalakSaNastvajIvaH 21dharmAdharmAkAzakAlapudgalabhedena svasau paJcadhA vyvsthitH| anayoreva dvayorjagadvartinaH sarve'pi bhAvA antarbhavanti / nahi jJAnAdayo rUparasAdayazca dravyaguNA utkSepaNAdIni ca karmANi sAmAnyavizeSasamavAyAzca jIvAjIvavyatirekeNAtmasthiti labhante, tabhedenaikAntatasteSAmanupalambhAt, teSAM tadAtmakatvena pratipatteH, anyathA tadasattvaprasaGgAt / 689. bauddhAdiparikalpitaduHkhAditattvAni jIvAjIvAbhyAM pRthagjAtyantaratayA na vaktavyAni, jIvAjIvarAzidvayena sarvasya jagato vyAptatvAt, tadavyAptasya zazazRGgatulyatvAt / 690.hi puNyapApAsravAdInAmapi tataHpathagapAdAnaM na yaktipradhAnaM syAta. rAziyena sarvasya vyAptatvAditi cet, na; puNyAdInAM vipratipattinirAsArthatvAt, AsravAdInAM sakAraNasaMsAramukti jaina matameM jIva, ajIva, Asrava, bandha, saMvara, nirjarA, mokSa, puNya tathA pApa ye nava tattvapasartha haiM // 47 // 88. jisameM cetanA-jAnane-dekhanekI zakti pAyI jAtI hai use jIva kahate haiN| jo caitanyase rahita hai vaha ajIva hai| ajIva pA~ca prakArakA hai-1 dharmadravya,2 adharmadravya, 3 AkAzadravya. 4 kAladravya tathA 5 padagaladravya / jIva aura ajIva ina do hI tattvoMmeM samasta padArthoM kA antarbhAva ho jAtA hai / vaizeSikake dvArA mAne gaye jJAna Adi tathA rUpa, rasa Adi guNapadArtha, utkSepaNa-Upara pheMkanA Adi karmapadArtha, tathA sAmAnya, vizeSa aura samavAya padArtha ina jIva aura ajIvase bhinna apanI koI hastI nahIM rkhte| ve inhIMke hI svabhAvarUpa haiM ataH inakA inhIM jIva aura ajIvameM hI antarbhAva ho jAtA hai| koI bhI pramANa guNa Adi padArthoM ko dravyase sarvathA bhinna rUpameM nahIM jAna sktaa| ve to dravyAtmaka hI haiM / yadi guNa Adi padArtha dravyase bhinna mAne jAveM; to jaise guNa rahita dravyakA abhAva ho jAtA hai usI taraha dravyarUpa Azrayake binA guNAdi bhI nirAdhAra hokara asat ho jAyeMge / ataH guNa AdikA dravyase tAdAtmya mAnanA hI ucita hai| 89. isI prakAra bauddhoMke dvArA mAne gaye duHkha, samudaya Adi cAra Aryasatya bhI jIva aura ajIvase bhinna nahIM haiM unakA bhI inhIMmeM antarbhAva ho jAtA hai| tAtparya yaha ki samasta saMsArake padArtha yA to jIvarAzimeM apanI ginatI karA sakate haiM yA phira ajIva raashimeN| inase bhinna tIsarI koI rAzi nahIM hai| jo ina do rAziyoMmeM zAmila nahIM hai samajha lo vaha kharagozake soMga kI taraha hai hI nahIM, asat hai| bauddhoMke duHkhatattvakA bandhameM, samudayakA AsravameM, nirodhakA mokSameM tathA mArgakA saMvara aura nirjarAmeM antarbhAva ho jAtA hai| ye Asrava Adi jaba AtmapariNAma rUpase vivakSita hote haiM to bhAvAsrava Adi kahalAte haiM aura jaba pudgala padArtharUpase vivakSita hote haiM taba dravyAsrava Adi kahe jAte haiN| tAtparya yaha ki jIva aura ajIva do hI tattvarUpa samasta saMsAra hai| 90. zaMkA-jaba ina do hI tattvoMne sAre saMsArake padArthoMko vyApta kara rakhA hai. inase bhinna koI bhI apanI sattA rakha nahIM sakatA, taba Apane ina doke sivAya pUNya-pApa, Asrava Adi anya sAta tatvoMkA kathana kyoM kiyA? Apake hisAbase to ye bhI unhIM domeM zAmila ho jaayeNge| . 1. "nava sabbhAvapayatthA paNNatte / taM jahA-jIvA ajIvA puNNaM pAvo Asavo saMvaro NijjarA baMdho mokkho // " -sthAnA. 9 / 665 / 2. -tastvajIvaH bha. 2 / 3. -dAnaM yuktipradhAna na syAt bh.3| 4. sarvasaMsAra-bha. 2 / Page #238 -------------------------------------------------------------------------- ________________ 212 SaDdarzanasamuccaye [ kA0 47. 691pratipAdanaparatvAdvA pRthgupaadaansyaadusstttaa| yathA ca saMvaranirjarayormokSahetutA, Asravasya 'bandhanibandhanatvaM, puNyApuNyadvibhedabandhasya ca saMsArahetutvaM tathAgamAt pratipattavyam / 91. tatra puNyaM zubhAH karmapudgalAH 3 / ta eva tvazubhAH pApam 4 / Asravati karma yataH sa AsravaH kAyavAGmanovyApAraH, puNyApuNyahetutayA~ cAsau dvividhaH 5 / AsravanirodhaH saMvaraH guptisamitidharmAnuprekSAdInAM cAsravapratibandhakAritvAt, sa ca dvividhaH sarvadezabhedAd 6 / 92. yoganimittaH sakaSAyasyAtmanaH karmavargaNApudgalaiH saMzlezavizeSo bandhaH, sa ca sAmAnyenekavidho'pi prakRtisthityanubhAgapradezabhedena caturdhA, punarekaiko jJAnAvaraNAdimUlaprakRtibhedAdaSTadhA, punarapi mtyaavrnnaaditduttrprkRtibhedaadnekvidhH| ayaM ca kazcittIrthakaratvAdiphalanirvatakatvAt prazastaH, aparazca nArakAdiphalanirvatakatvAvaprazastaH, prazastAprazastAtmapari samAdhAna yadyapi ye saba jIva aura ajIva domeM hI antarbhUta haiM, phira bhI logoMko puNyapApa AdimeM sandeha rahatA hai, ataH unake sandehako dUra karaneke lie puNya aura pApakA spaSTa nirdeza kara diyA hai| saMsArake kAraNoMkA spaSTa kathana karaneke lie Asrava aura bandhakA tathA mokSa aura mokSake kAraNoMkA khulAsA karaneke nimitta mokSa, saMvara tathA nirjarAkA statantra rUpase kathana kiyA gayA hai / ataH vizeSa prayojanake kAraNa inakA pRthak-pRthak nirUpaNa karanemeM koI doSa nahIM hai| AgamoMmeM jisa vistAra tathA khUbIke sAtha saMvara aura nirjarAko mokSakA kAraNa kahA hai, Asravako bandhameM hetu batAyA hai, puNya aura pApa rUpase bandhake do bheda batAye haiM tathA Asrava aura bandha donoMko hI saMsArakA mUla batAyA hai vaha vistRta kathana Agamase hI mamajha lenA caahie| 691. zubha-acchA phala denevAle karmapudgala puNya haiM, tathA burA phala denevAle karmapudgala pAparUpa hote haiN| mana vacana tathA kAyake jina vyApAroMse, inakI jina harakatoMse karma Ate haiM unheM Asrava kahate haiM / mana vacana kAyake acche vyApAra puNyapudgalakarmoko lAte haiM ataH ve puNyAsrava kahe jAte haiM tathA mana vacana kAyake jo duSTa vyApAra bure pApa karmoMko lAte haiM unheM pApAsrava kahate haiN| isa prakAra Asrava tattvake do bheda hote haiN| karmoMke Asravako rokanA saMvara kahalAtA hai| gupti-mana vacana aura kAyakI kriyAoMko rokanA, samiti-sAvadhAnI pUrvaka dekhabhAla kara calanA khAnA bolanA rakhanA uThAnA tathA malamUtrakA utsagaM karanA, dharma-kSamA Adi, anuprekSAsaMsArakI anityadazAkA cintavana karanA Adise karmoMkA AnA banda ho jAtA hai ataH ye kriyAeM bhI saMvara kahI jAtI haiM / saMvara AMzika bhI hotA hai tathA sampUrNa bhii| sarvasaMvarameM karmoM kA AnA bilakula roka diyA jAtA hai tathA dezasaMvarameM kucha-kucha karma rukate haiN| 692. kaSAyayukta AtmA apanI mana vacana kAyakI kriyAoMse jina karmapudgaloMko khIMcatA hai, una karmapudgaloMse AtmAke viziSTa saMyogako bandha kahate haiN| bandhake cAra bheda hote haiM-. prakRtibandha-karmapudgaloMmeM jJAnako rokanekA yA darzanako rokane AdikA svabhAva pdd'naa| 2. sthitibandha-karmo ke AtmAke sAtha baMdhe rahaneke samayako mryaadaa| 3. anubhAgabandha-tIvra madhyama yA mRdu phala denekI zakti par3anA / 4. pradezabandha-karmokA aura AtmapradezoMkA dUdha aura 1. bandhanani-A., k.| 2. "kAyavAGmanaHkarma yogaH / sa AsravaH / zubhaH puNyasyAzubhaH pApasya / " -ta. sU. 6 / / -3 / 3.-hetutvAccAsau bha. 2 / 4. "AsravanirodhaH sNvrH|"-t, sU. 9.1 / 5. "sa guptismitidhrmaanuprekssaaprisshjycaaritrH|" -ta. sU. 9 / 2 / 6. "sakaSAyatvAjjIvaH karmaNo yogyAnpudgalAnAdatte sa bndhH|"-t. sU. daa2| 7. "prkRtisthitynubhaagprdeshaastdvidhyH|" -ta. sU. baa3| 8. "Adyo jnyaandrshnaavrnnvednoymohniiyaayurnaamgotraantraayaaH|"-t. sU. 8 // 4 / 9. -NAmasamudbhUta-ma. / Page #239 -------------------------------------------------------------------------- ________________ - kA0 49. $ 93 ] jainamatam / 213 modbhUtasya karmaNaH sukhaduHkha saMvedanIyaphala nirvartakatvAt 7 / AtmasaMpRkta karmanirjaraNakAraNaM nirjarA dvAdazavidhataporUpA / sA cotkRSTA zukladhyAnarUpA " tapasA nirjarA ca" [ta. sU. 93] iti vacanAt, dhyAnasya cAntarata porUpatvAt 8 / vinirmuktAzeSabandhanasya prAptanijasvarUpasyAtmano lokAnte'vasthAnaM mokSaH, "bandhaviprayogo mokSaH" iti vacanAt 9 / etAni navasaMkhyAni tattvAni tanmate jainamate jJAtavyAni // 47 // 193. atha zAstrakAra eva tattvAni krameNa vyAkhyAti, tatra yetheoddezaM nirdeza iti nyAyAt prathamaM jIvatattvamAha - tatra jJAnAdidharmebhyo bhinnAbhinno vivRttimAn / zubhAzubhakarmakarttA bhoktA karmaphalasya ca // 48 // caitanyalakSaNo jIvo yazcaitadviparItavAn / ajIvaH sa samAkhyAtaH puNyaM satkarma pudgalAH // 49 // yugmam pAnI kI taraha ekameka ho jAnA / prakRtibandhake 1. jJAnAvaraNa-jJAnako rokanevAlA, 2. darzanAvaraNadarzanako rokanevAlA, 3. vedanIya - sukha-duHkhakA anubhava karAnevAlA, 4. mohanIya - AtmA meM rAga-dveSa, moha Adi vikAra paidA karanevAlA, 5 Ayu - umara, 6 nAma - zarIrakI racanA Adi karanevAlA, 7. gotra - jisake kAraNa U~ca-nIca vyavahAra hotA hai, 8. antarAya - dAna lAbha bhoga upabhoga tathA zaktisaMcaya meM vighna karanevAlA, ye ATha bheda hote haiM / ye AThoM mUla prakRtiyA~ apanI matijJAnAvaraNa, zrutajJAnAvaraNa Adi uttaraprakRtiyoMke bhedase aneka prakArako hotI haiN| inhIM meM kucha prakRtiyA~ prazasta - puNyarUpa hotI haiM tathA kucha prakRtiyAM aprazasta - pAparUpa | jinake udayase tIrthaMkara cakravartI Adi pada prApta hote haiM ve puNyaprakRtiyAM haiN| jinase naraka tiyaMca Adi nindya paryAya prApta hotI haiM ve pApakarma haiN| AtmAke sadvicAroMse sadvacana tathA satkarmoMse sukha denevAle puNyakarmoMkA bandha hotA hai / tathA khoTe vicAra, mithyA bhASaNa aura duSkarmose duHkha denevAle pApakarmIkA bandha hotA hai| AtmA dvArA pahale saMcita kiye hue karmoMko jharAnevAle kAraNa nirjarA kahe jAte haiM / yaha nirjarA upavAsa Adi bAhya tathA prAyazcitta, dhyAna Adi Abhyantara tapoMse hotI hai / tapa bAraha hote haiM, inake dvArA karma balAt jharA diye jAte haiN| zukladhyAna sabase bar3A tapa hai| isase anantaguNI nirjarA hotI hai / " tapase saMvarake sAtha hI sAtha nirjarA bhI hotI hai" yaha tattvArthasUtrameM kahA gayA hai | dhyAna Abhyantara tapa hai / samasta karmabandhanoM ke TUTa jAnepara apane zuddha svarUpa meM lIna honA mokSa hai | mukta jIva isa lokake sabase UparI bhAgameM jA pahu~cate haiN| "bandhakA vipra arthAt vizeSa rUpase tathA prakRSTa rUpase naSTa honA mokSa hai" aisA purAtana AcAryoMkA kathana hai / isa prakAra jainamatake nava tattvoMkA yaha saMkSipta kathana hai ||47|| $ 93. aba zAstrakAra svayaM hI ina tatvoMkA vizeSa vyAkhyAna karate haiM / 'jisa kramase nAma liye hoM usI kramase vyAkhyAna honA cAhie' isa niyamake anusAra sarva prathama jIvatattvakA svarUpa kahA jAtA hai jIva caitanya svarUpa hai / yaha apane jJAna darzana Adi guNoMse bhinna bhI hai tathA abhinna bhI hai | karmoM anusAra aneka manuSya pazu Adiko paryAyeM dhAraNa karatA hai / apane acche aura bure vicAroMse zubha aura azubha karmoMko bA~dhatA hai tathA unake sukha-duHkha rUpa phaloMko bhogatA hai, jo cetanA zUnya hai vaha ajIva hai / satkarmoMke dvArA lAye gaye karmapudgala puNya kahalAte haiM ||48-49 // 1. yathoddezastathA nirdeza iti bha. 2 / 2. 'yugmaM' nAsti A. / Page #240 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 49. 194 svaparaparyAyA 94. vyAkhyA - tatreti nirdhAraNArthaH / ye jJAnadarzanacAritrasukhaduHkhavIrya bhevyatva sattvaprameyatvadravyatvaprANadhAritvakrodhAdipariNatatva saMsAritva siddhatva para vastuvyAvRttatvAdayaH . jIvasya bhavanti, te jJAnAdayo dharmA ucyante / tebhyo jIvo na bhinno nApyabhinnaH kiM tu jAtyantaratayA bhinnAbhinnaH / yadi hi jJAnAdidharmebhyo jIvo bhinnaH syAt; tadA ahaM jAnAmi, ahaM pazyAmi, ahaM jJAtA, ahaM draSTA, ahaM sukhitaH, ahaM bhavyazca' ityAdyabhedapratibhAso na syAt, asti ca sarvaprANinAM so'bhedapratibhAsaH / tathA yadyabhinnaH syAt tadA " ayaM dharmo, ete dharmAH' iti bhedabuddhirna syAt, asti ca sA / athavA abhinnatAyAM jJAnAdisarvadharmANAmaikyaM syAt, ekajIvAbhinnatvAt / tathA ca 'mama jJAnaM mama darzanaM cAsti' ityAdijJAnAdidharmANAM mithobhedapratItinaM syAt / asti ca sA / tato jJAnAdidharmebhyo bhinnAbhinna evAbhyupagantavyaH / anena dharmadharmaNovaizeSikAdyabhimataM 214 $ 94. zloka meM 'tatra' zabda nizcayavAcI hai / jJAna, darzana, cAritra, sukha, duHkha, vIryazakti, bhavyatva - mukti pAne kI yogyatA, abhavyatva - mokSa jAneko yogyatAkA abhAva, sattvamojUdagI, prameyatva, dravyatva, prANoMkA dhAraNa karanA, krodha mAna Adi rUpase bigar3a jAnA, saMsArI honA, mukta honA, ajIvAdi padArthoMke svarUpameM nahIM milanA, unase apanI sattA pRthak rakhanA ityAdi anekoM paryAyeM jIvakI hotI haiN| ye paryAyeM kucha to svanimittaka haiM tathA kucha parake nimittase hotI haiM / inhIM paryAyoMko jJAnAdi dharma kahate haiM / ye jJAnAdidharma jIvase na to atyanta bhinna hI haiM aura na sarvathA abhinna ho / kintu inameM sarvathA bhinna tathA sarvathA abhinnarUpa do antima prakAroM ke bIca meM rahanevAlA kathaMcid bhinnAbhinnarUpa eka tIsarA hI vilakSaNa prakAra pAyA jAtA hai / hama cAheM ki jIvako pRthak tathA jJAnAdiko pRthaka kara deM to yaha pRthakkaraNa asambhava hai isalie jIvase jJAna Adi abhinna haiM, tathA jIva dharmI hai jJAna dharma hai, jIva nitya ho sakatA hai para jJAna anitya hai, amuka ghaTa jJAnake naSTa ho jAne para bhI jIva naSTa nahIM hotA, jIvako 'jIva' kahate haiM jabaki jJAnako jIvazabdase nahIM kahate ityAdi kAraNoMse jIva eka pRthak hai jJAna pRthak hai / ata: jIva aura jJAna AdikA eka vilakSaNa hI sambandha hai / yadi jIva bhinna ho tathA jJAna Adi bhinna hoM, to 'maiM jAnatA hU~, maiM dekhatA hU~, maiM jJAtA hU~, maiM dekhanevAlA hU~, maiM sukhI hU~, maiM bhavya hU~' ityAdi rUpase jJAna Adise 'maiM' AtmAkA abhinna bhAna nahIM ho skegaa| parantu hara eka prANI 'maiM sukhI hU~, duHkhI hU~' Adi rUpase apane ko jJAnAdise abhinna anubhava karatA hI hai / yadi jJAna Adi jIva sarvathA abhinna ho; taba abheda meM yA to jIva hI rahegA yA jJAnAdi hI 'ye mere jJAnAdi haiM, maiM jJAnAdi guNoMko dhAranevAlA hU~' isa taraha bheda pratibhAsa nahIM ho skegaa| ukta prayogoM meM 'yaha dharmI hai tathA ye dharma haiM' isa prakAra bheda pratibhAsa ho hI rahA hai / jahA~ 'merA' prayoga hotA hai vahA~ do vastue~ honI hI caahie| jahA~ akelA abhinna hai vahA~ 'merA' prayoga nahIM ho sakatA / parantu 'merA jJAna, merA sukha' Adi mamakAra sabhI prANiyoMko hote hI haiM / yadi jJAna Adi guNa jIvase sarvathA abhinna mAne jAyeM, to phira eka AtmAse abhinna honeke kAraNa jJAna, darzana, sukha Adi guNoM meM paraspara koI bheda hI nahIM rhegaa| parantu 'merA jJAna, merA darzana, merA sukha' ityAdi pratibhAsoM meM jJAna darzana Adi dharma spaSTa rUpase pRthak hI pRthak pratIta ho rahe haiM / ataH jJAna AdikA jIvase kathaMcid bhedAbheda mAnanA hI ucita hai / vaizeSika jJAna Adi guNoM ko eka svatantra padArtha tathA AtmAko eka svatantra hI padArtha mAnate haiM, yaha unakA ekAnta ativAda hai / isI taraha bauddha jJAna Adi kSaNarUpa hI AtmA mAnate haiM, arthAt jJAnAdi tathA AtmAmeM sarvathA abheda mAnakara jJAna pravAhako hI AtmA kahate haiM / bauddhoM kA bhI yaha ekAnta ativAda hai / ina donoM ativAdoM kA 1. - bhavyA bhavyatva - ma. 1, 2, pa. 1, 2, ka. / 2. svaparyAyA ma 2 / 3 ityAdi jJAnAdi mitho ma.9, pa. 1, 2, ka. / ityAdi mitho bha. 2 / Page #241 -------------------------------------------------------------------------- ________________ - kA. 49. 698 ] jenamatam / bhedaikAntaM saugatasvIkRtaM cAbhedaikAntaM pratikSipati, saugatenApi buddhikSaNaparamparArUpasyAtmano dhamitvena svIkArAt / 195 tathA vividhaM vartanaM vivRttirnarAmarAdiparyAyAntarAnusaraNaM tadvAn vivRttimAn / anena bhavAntaragAminamAtmAnaM prati vipratipannAMzcArvAkAn kUTasthanityAtmavAdino naiyAyikAdInnirasyati / 215 96. tathA zubhAzubhAni karmANi karotIti zubhAzubhakarmakarttA / tathA svakRtasya karmaNo yatphalaM sukhAdikaM tasya sAkSAdabhoktA ca / cakAro vizeSaNAnAM samuccaye / etena vizeSaNadvayenAkarttAramupacaritavRttyA bhoktAraM cAtmAnaM manyamAnAnAM sAMkhyAnAM nirAsaH / 97. tathA caitanyaM sAkAranirAkAropayogAtmakaM lakSaNaM svarUpaM yasya sa caitanyalakSaNaH / etena jaDasvarUpo naiyAyikA disaMmata AtmA vyavacchidyate / evaMvizeSaNo jIvaH samAkhyAta ityatrApi saMbandhanIyamiti // 198. cArvAkAzcarcayanti yathA - iha kAyAkArapariNatAni cetanAkAraNabhUtAni bhUtAnyevopalabhyante, na punastebhyo vyatirikto bhavAntarayAyo yathoktalakSaNaH kazcanApyAtmA, tatsadbhAve nikkaraNa karake jIva aura jJAna AdimeM kathaMcit bhedAbheda siddha karaneke lie 'bhinnAbhinna' vizeSaNa diyA hai / bauddha jJAnakSaNoMke pravAhako AtmA mAnate haiM ataeva unake mata se bhI aisA AtmA dharmI hai / 95. vivRttimAn - yaha jIva aneka prakArakI manuSya deva Adi paryAyoMmeM vartana - nivAsa karanevAlA, ina paryAyoM rUpase apane svarUpako badalanevAlA hotA hai| isa vizeSaNase AtmAko isa janmameM hI dehake sAtha bhasma karanevAle, use paralokagAmI nahIM mAnanevAle cArvAkoMkA nirAkaraNa ho jAtA hai / isI taraha AtmAko kUTastha - aparivartanazIla sarvathA nitya mAnanevAle naiyAyika Adi kA bhI khaNDana ho jAtA hai / $ 96. yaha AtmA apanI acchI aura burI bhAvanAoMse zubha aura azubha donoM prakArake karmoM kA kartA hai / aura 'jaisI karanI taisI bharanI' ke anusAra una karmoMke acche aura bure sukha aura duHkha rUpI phaloMkA bhI svayaM hI bhoktA hai / 'ca' zabdase kartA aura bhoktA donoM vizeSaNoMke samuccayakA parijJAna hotA hai / arthAt ina kartA aura bhoktA vizeSaNoMse AtmAko akartA kahanevAle tathA prakRti yA buddhike dvArA AtmAmeM upacarita bhoga mAnanevAle sAMkhyoMke matakA nirAkaraNa ho jAtA hai / 97. AtmA caitanya rUpa hai / caitanya do prakArakA hotA hai-eka sAkAra caitanya-jJAna aura dUsarA nirAkAra caitanya - darzana / jaba caitanya kisI bAhya padArthako jAnatA hai usa samaya vaha sAkAra - ghaTAdiko viSaya karaneke kAraNa jJAna kahalAtA hai| tathA jisa samaya caitanya kisI bAhya arthake AkAra na hokara nirAkAra -- kevala caitanyAkAra hI rahatA hai usa samaya vaha darzana kahA jAtA hai| jJAna aura darzana donoM rUpa upayoga jIvakA asAdhAraNa svarUpa hai / isa vizeSaNase AtmAko svarUpase jar3a arthAt jJAnazUnya mAnanevAle naiyAyika AdikA nirAkaraNa ho jAtA hai / janamata meM uparokta vizeSaNoMvAlA jIva mAnA gayA 1 6 98. cArvAkamatavAle jIvako svatantra padArtha nahIM mAnate ataH ve jIvake uparokta vizeSaNoMse asahamata hokara isa prakAra carcA karate haiM cArvAka - ( pUrvapakSa ) isa saMsAra meM AtmA nAmakA koI svatantra padArtha nahIM hai / pRthivI jala AdikA eka vilakSaNa rAsAyanika mizraNa honese ho zarIra meM cetanA prakaTa ho jAtI hai / ina 1. tathAvidhaM vartanaM ma. 1, 2, pa. 1, 2 / Page #242 -------------------------------------------------------------------------- ________________ 216 SaDdarzanasamuccaye [ kA0 49. 698 - pramANAbhAvAt / tathAhi-bhUtavyatiriktAtmasaddhAve kiM pratyakSa pramANaM pravartete utAnumAnam / na tAvatpratyakSama; tasya pratiniyatendriyasaMbaddharUpAdigocaratayA tadvilakSaNe jIve pravRttyanupapatteH / na ca 'ghaTamahaM vedmi' ityahaMpratyaye jJAnakartRtayAtmA bhUtavyatiriktaH pratibhAti ityabhidhAtavyam; tasya 'sthUlo'haM kRzo'ham' ityaadivcchriirvissytvsyaivopptteH| na khalu tatpratyayasyAtmAlambanatvamasti, Atmani sthaulyAdidharmAsaMbhavAt / tathA 'ghaTamahaM vedmi' ityasyApi pratyayasya na zarIrAdanyo bhavatpari kalpitaH kazcanApyAtmA Alambanatvena svapne'pi prtiiyte| apratItasyApi kalpane kalpanAgauravaM pratiniyatavastuvyavasthAyA abhAvazca syAt / na ca jaDarUpasya zarIrasya ghaTAderivAhaMpratyayo'nupapannaH iti vAcyam; cetanAyogena tasya sacetanatvAt / na ca sA cetanA jIvakartRkA iti vAcyam; tasyApratItatvAt tatkartRtvamayuktam, khapuSpAderapi tatprasaGgAt / tataH prasiddhatvAccharIrasyaiva caitanya caitanyake kAraNabhUta zarIrAkAra bhUtoMko chor3akara caitanya Adi vizeSaNoMvAlA, paraloka taka gamana karanevAlA koI bhI AtmA nahIM hai| Apa jaise AtmAkA varNana karate haiM usako siddha karanevAlA koI bhI pramANa nahIM hai| batAo, ina pRthivI Adise bhinna AtmAko siddha karanevAlA pratyakSa pramANa hai yA anumAna pramANa ? pratyakSa to bhinna-bhinna indriyoMse utpanna hokara apanese sambandha rakhanevAle rUpAdi sthUla padArthoMko viSaya karatA hai ataH Apake amUrta jIvameM to usako pravRtti hI nahIM ho sktii| - zaMkA- indriya pratyakSase AtmAkI pratIti nahIM hotI to na ho, para 'maiM ghaTako jAnatA hUM' isa svasaMvedana pratyakSake dvArA jAnane rUpa kriyAkA kartA AtmA pratibhAsita hotA hI hai| svasaMvedana pratyakSa pRthivI Adi bhUtoMkA nahIM hotA ataH vaha AtmA ina pRthivI Adi bhUtoMse vilakSaNa hai| 'maiM hU~' yaha ahampratyaya hI AtmAkA sabase prabala sAdhaka pramANa hai ? samAdhAna-Apa ahampratyayake cakkara meM na pddie| jisa prakAra 'maiM moTA hU~. meM dabalA hai| yaha ahampratyaya moTe aura dubale zarIrake kAraNa hotA hai ataH zarIrako hI viSaya karatA hai usI taraha 'maiM ghaTako jAnatA hU~' yaha ahampratyaya bhI jAnanevAle zarIrako hI viSaya karatA hai usase vilakSaNa kisI AtmAko nhiiN| 'maiM moTA hU~, maiM dubalA hU~ ye pratyaya AtmAko to viSaya kara hI nahIM sakate kyoMki AtmAmeM muTApA yA dubalApana to hotA hI nahIM hai| isa taraha 'maiM ghaTako jAnatA hU~' yaha ahampratyaya bhI jaba pratyakSa siddha zarIrako hI viSaya karake bana jAtA hai taba isako eka kAlpanika AtmAko viSaya karanevAlA mAnanemeM kalpanA gaurava hai| tumhArA AtmA to svapnameM bhI nahIM dikhAI detA, jAgatekI to bAta hI dUra hai| yadi isa taraha sarvathA apratIta padArthoM kI kalpanA karane baiTha jAya; to phira kalpanArAja hI ho jAyegA, saMsArakI sArI vastu vyavasthAkA lopa ho jaayegaa| hama kaha sakate haiM ki ghaTapratyaya ghaTako viSaya nahIM karake usameM baiThehue eka amUrtIka bhUtako viSaya karatA hai| yadi kaho ki jisa prakAra acetana ghar3emeM 'maiM ghar3A hU~' yaha ahampratyaya nahIM hotA usI taraha jaDazarIrameM bhI maiM ghaTako jAnatA hU~' yaha ahampratyaya nahIM bana sakatA; so bhI ThIka nahIM hai, kyoMki ghaTa aura zarIrameM bahuta antara hai| zarIra cetanAke sambandhase sacetana ho jAtA hai jaba ki ghar3A sadA acetana hI rahatA hai| pRthivI Adi bhUtoMkA vaha vilakSaNa mizraNa zarIrameM hI huA hai ataH cetanA zarIrameM hI prakaTa hoto hai aura isIlie 'maiM jAnatA hU~' yaha ahampratyaya sacetana zarIrameM hI ho sakatA hai| usa cetanAkA kartA jIva haragiz2a nahIM ho sakatA; kyoMki vaha avidyamAna hai, kisI bhI pramANase siddha nahIM hai| asat cIjako kartA banAne para to Apako AkAzake phUlako bhI cetanAkA kartA 1.-tAnumAnaM vA na ma. 2 / Page #243 -------------------------------------------------------------------------- ________________ - kA0 49. 698 ] janamatam / prati kartRtvaM yuktam / tadanvayavyatirekAnuvidhAyitvAcca / prayogazcAtra- yat khalu yasyAnvayavyati kAnukaroti tattasya kAryaM yathA ghaTo mRtpiNDasya, zarIrasyAnvayavyatirekAvanukaroti ca caitanyam, tasmAttatkartRtvam / anvayavyatirekasamadhigamyo hi sarvatra kAryakAraNabhAvaH / tau cAtra vidyete, sati zarIre caitanyopalabdheH, asati cAnupalabdheH / na ca mRtazarIre caitanyAnupalabdhestadanvayavyatirekAnuvidhAyitvamasiddham iti vAcyam; mRtAvasthAyAM vAyutejasorabhAvena zarIrasyaivAbhAvAt, viziSTabhUtasaMyogasyaiva zarIratvapratipAdanAt / na ca zarIrAkAramAtre caitanyotpattiryuktA; citralikhitaturaGgamAdiSvapi caitanyotpattiprasaGgAt / tataH siddhaM zarIrakAryameva caitanyam / tatazca caitanyasahite zarIra evAhaM pratyayotpattiH siddhA / iti na pratyakSaprameya AtmA, tatazcAvidyamAna eva / prayogazcAtranAstyAtmA, atyantApratyakSatvAt, yavatyantApratyakSaM tannAsti, tathA khapuSpam / yaccAsti tatpratyakSeNa mAna lenA caahie| isalie pratyakSasiddha zarIrako hI jAnanA dekhanA Adi cetanAkA kartA mAnanA caahie| dekho, zarIra ke hone para indriyoMke dvArA jo ghaTa-paTa Adi padArtha jAne jAte haiM jaba zarIra naSTa ho jAtA hai taba jAnanA Adi saba banda ho jAte haiM / ataH yaha anumAna karanA bilakula sahaja hai ki zarIra hI caitanya - jAnane Adi kriyAoMkA kartA hai kyoMki caitanyakA zarIrake sAtha hI anvaya ( hone para honA ) tathA vyatireka ( nahIM hone para nahIM honA ) pAyA jAtA hai / jaise ki miTTI ke piNDake hone para utpanna honevAle tathA miTTIke piNDake abhAva meM nahIM honevAle ghar3e meM miTTIkA piNDa kAraNa mAnA jAtA hai usI taraha caitanya bhI zarIrake hone para hI hotA hai zarIra ke abhAva meM kabhI nahIM hotA ataH caitanyakA kAraNa bhI zarIrako hI mAnanA cAhie / saba jagaha kAryakAraNabhAvako pratIti anvaya aura vyatirekase hI mAnI jAtI hai| caitanya aura zarIra meM anvaya aura vyatireka niyamita pAye jAte haiM / zaMkA-zarIra ke murdA ho jAne para caitanya to nahIM pAyA jAtA, ataH zarIra aura caitanyakA anvayavyatireka niyamita kaise kahA jA sakatA hai ? mRta zarIrameM caitanyakA anvayavyatireka asiddha hai / samAdhAna - Apa zarIrakA artha hI nahIM samajhate / zarIrake mAne haiM - garamIvAlA tathA zvAsa Adi lenevAlA zarIra / jaba vaha murdA ho jAtA hai taba usameM na to garamI ho rahatI hai aura na zvAsarUpa havA hI ataH hama usa vAyu aura garamIse zUnya mRta zarIrako zarIra hI nahIM kahate, vaha to kevala miTTIkA putalA hI raha gayA hai| jisameM pRthivI Adi bhUtoMkA vilakSaNa rAsAyanika mizraNa hotA hai aura jaba taka vaha mizraNa apane prakRta rUpameM banA rahatA hai tabhI taka vaha zarIra kahA jA sakatA hai, murdA avasthAmeM nahIM / 'zarIrakA AkAra banA hai ataH usameM caitanyakI utpatti honI cAhie' yaha niyama to kisI bhI taraha ucita nahIM kahA jA sakatA; kyoMki manuSya yA ghor3e ke citrameM bhI manuSya aura ghor3eke zarIrakA hUbahU jaisAkA taisA AkAra maujUda hai, ataH Apake niyamAnusAra to una citroMko bhI bolanA cAhie tathA jAnanA cAhie, unameM bhI caitanyakI jAgRti honI cahie / ataH yahI mAnanA ucita tathA yuktisaMgata hai-- caitanya zarIrakA kArya hai / 'pRthivI Adi bhUtoMkA viziSTa mizraNa honese bananevAle zarIra meM hI, jaba taka vaha mizraNa apane prakRta rUpa meM rahakara use zarIra banAye rakhatA hai taba taka caitanya usake kAryarUpameM kAyama rahatA hai / ' ataH caitanyaviziSTa zarIrameM hI 'maiM jAnatA hU~' isa ahaM pratyayakI utpatti mAnanI cAhie ataH AtmAko ahampratyayakA viSaya mAnakara pratyakSasiddha kahanA ayukta hai| aura jaba Atma pratyakSakA viSaya nahIM ho sakatI taba usakA sadbhAva nahIM mAnA jA sakatA / ataH hama kaha sakate ki- AtmA nahIM hai, kyoMki vaha sarvathA apratyakSa hai, jo kisI bhI taraha pratyakSako pratibhAsila 1. tvaM na siddhamiti bha. 2 / 28. 217 Page #244 -------------------------------------------------------------------------- ________________ 218 SaDdarzanasamuccaye [kA0 40. 699gRhyata eva, yathA ghaTaH / aNavo'pi hyapratyakSAH, kiMtu ghaTAdikAryatayA pariNatAste pratyakSatvamupayAnti, na punarevamAtmA kadAcidapi pratyakSabhAvamupagacchati, ato'trAtyanteti vizeSaNamiti na paramANubhirvyabhicAra iti| 699. tathA nApyanumAnaM bhUtavyatiriktAtmasadbhAve pravartate, tasyApramANatvAt, pramANatve vA pratyakSabAdhitapakSaprayogAnantaraM prayuktatvena hetoH kAlAtyayApadiSTatvAt / zarIravyatiriktAtmapakSo hi pratyakSeNaiva baadhyte| $100. kiMca liGgaliGgisaMbandhasmaraNapUrvakaM hanumAnam / yathA-pUrva mahAnasAdAvagnidhUmayoliGgiliGgayoranvayavyatirekavantamavinAbhAvamadhyakSeNa gRhItvA tata uttarakAlaM kacitkAntAraparvatanitambAdau gaganAvalambinI' dhUmalekhAmavalokya prAggRhItasaMbandhamanusmarati / tadyathA-yatra yatra dhUmastatra tatra vahnimadrAkSaM yathA mahAnasAvI, dhUmazcAtra dRzyate, tasmAdvahninApoha bhavitavyamityevaM liGga-grahaNasaMbandhasmaraNAbhyAM tatra pramAtA hatabhujamavagacchati / na caivamAtmanA liDinA sAdhaM kasyApi liGgasya pratyakSeNa saMbandhaH siddho'sti, yatastatsaMbandhamanusmarataH punastalliGgadarzanahIM hotA vaha hai hI nahIM, jaise ki AkAzakA phUla / jisakA sadbhAva hotA hai vaha pratyakSase pratibhAsita hotA hI hai jaise ki ghaTa / yadyapi paramANu pratyakSake viSaya nahIM hote parantu jaba ve milakara ghaTa Adi sthUla rUpako dhAraNa kara lete haiM taba unakA pratyakSa ho hI jAtA hai ? para AtmA to kabhI bhI kisI bhI taraha pratyakSase pratibhAsita nahIM hotA ataH kaise isa nitAnta apratyakSa padArtha kI sattA mAnI jAye / isIlie hamane 'atyanta apratyakSa' ko hetu banAyA hai| paramANu ghaTa Adi kI zakalameM Akara pratyakSa ho jAte haiM ataH unase hamArA hetu vyabhicArI nahIM ho sktaa| AtmA to aisA vilakSaNa hai ki vaha kisI bhI taraha kisIko bhI kabhI bhI pratyakSa nahIM hotA, ataH vaha hai nhiiN| 699. isI taraha ina pRthivI Adi bhUtoMse bhinna AtmAkI anumAnase bhI siddhi nahIM ho sakatI kyoMki pahale to anumAna pramANa hI nahIM ho sktaa| yadi pramANa ho bhI; to pratyakSa bAdhita AtmAko siddha karanemeM hetuko pravRtti honese vaha bAdhita viSaya hokara kAlAtyayApadiSTa ho jAyegA / zarIrase bhinna svatantra sattA rakhanevAlA AtmA to pratyakSase bAdhita hai ataH aise AtmA ko pakSa banAkara usakI sattA siddha karanA to agnimeM ThaNDaka siddha karane ke samAna bAdhita hai| 100. dUsarI bAta yaha hai ki-hetu aura sAdhyake pratyakSa Adise gRhIta avinAbhAva . sambandhakI smRti hone para hI anumAnakI pravRtti hotI hai| dekho, jaba pahale rasoIghara AdimeM agni aura dhuA~kA anvaya vyatirekamUlaka avinAbhAva sambandhako pratyakSase grahaNa kara lete haiM taba bAdameM kisI jaMgala yA parvatakI guphAmeM AkAza taka phailanevAle dhue~ko dekhakara pahale grahaNa kiye gaye avinAbhAvakA smaraNa A jAtA hai| usa samaya anumAna karanevAlA vicAratA hai ki rasoIghara AdimeM hamane jahAM-jahAM dhuA~ dekhA thA vahAM barAbara agni thii| yahAM bhI vaisA ho dhuAM dikhAI de rahA hai ataH yahAM bhI avazya agni honI caahie| isa prakArase pramAtA dhUmahetuko dekhakara tathA pahale grahaNa kiye gaye avinAbhAvakA smaraNa karake agnikA anumAna karatA hai| parantu AtmAke sAtha kisI bhI hetukA na to pahale avinAbhAva sambandha hI pratyakSase grahaNa kiyA gayA hai aura na usa hetukA darzana ho ho rahA hai jisase usa sambandhakA smaraNa karake hetuse AtmAkA anumAna kiyA jA sake / yadi jIva aura usake anumApaka kisI hetukA avinAbhAva sambandha pratyakSase gRhIta ho sakatA ho; to usa avasthAmeM jIvakA bhI pratyakSa ho hI jAyegA, taba phira 1. -nI bahulaghUmale-bha. 2 / Page #245 -------------------------------------------------------------------------- ________________ - kA0 49 6 102 ] jainamatam / 219 nAve ' pratyayaH syAt / yadi punarjIva liGgayoH pratyakSataH saMbandhasiddhiH syAt, tadA jIvasthApi pratyakSatvApattyAnumAnavaiyathyaM syAt' tata eva jIvasiddheriti / $ 101. na ca vaktavyaM sAmAnyatodRSTAnumAnAdAdityagativajjIvaH sidhyati, yathA gatimAnAdityo dezAntaraprAptidarzanAt, devadattavat iti / yato hanta devadatte dRSTAntardhAmaNi sAmAnyena dezAntaraprAptirgatipUrvikA pratyakSeNaiva nizcitA sUrye'pi tAM tathaiva pramAtA sAdhayatIti yuktam / na caivamatra kvacidapi dRSTAnte jIvasatvenAvinAbhUtaH ko'pi heturadhyakSeNopalakSyata ityato na sAmAnyato dRSTAdapyanumAnAttadgatiriti / 102. tathA nApyAgamagamya AtmA / avisaMvAdivacanAmapraNItatvena hyAgamasya prAmANyam / na caivaMbhUtamavisaMvAdivacanaM kaMcanApyAptamupalabhAmahe yasyAtmA pratyakSa iti / anupalambha ( labha ) mAnAcaM kathamAtmAnaM vipralabhemahi / kiM ca, AgamAzca sarve parasparaviruddha prarUpiNaH / tatazca ka pramANaM kazcApramANamiti saMdehadAvAnalajvAlAvalIDhamevAgamasya prAmANyam / tatazca nAgamapramANAdapyAtmasiddhiH 3 | anumAnakI koI AvazyatA hI nahIM raha jaatii| kyoMki jisa jIvako siddhike lie anumAna kiyA jAyegA vaha jIva to pratyakSase hI siddha ho gayA hai| kintu yaha saba pratyakSakI sAmarthya ke bAharakI bAta hai / 101. zaMkA - kisI khAsa dRSTAnta meM avinAbhAvakA grahaNa na bhI ho, to bhI sAmAnyarUpase avinAbhAva grahaNa kara hetuse sAdhyakA anumAna ho sakatA hai, jisa prakAra ki sUryako eka sthAna se dUsare sthAna meM pahu~cA huA dekhakara usakI gatikA anumAna kiyA jAtA hai - sUrya gati karatA hai kyoMki vaha devadattakI taraha eka dezase dUsare deza meM pahu~ca jAtA hai / yahA~ yadyapi sUryakI gati usake prakhara tejake kAraNa pahale kabhI bhI gRhIta nahIM huI phira bhI devadattameM sAmAnyataH avinAbhAva grahaNa karake gatikA anumAna kiyA hI jAtA hai, usI taraha yadyapi AtmAkA pratyakSa nahIM hotA phira bhI kahIM sAdhAraNa avinAbhAva grahaNa karake kisI hetuse AtmAkA anumAna kiyA jA sakatA hai | samAdhAna - kheda hai Apake takaM pr| are bhAI, tumhArI samajhameM itanI moTI bAta nahIM A rahI hai ki---devadatta nAmake dRSTAnta meM 'eka dezase dUsare deza meM pahu~canA gatipUrvaka hai' yaha vyAmi pratyakSa se ho devadattako calatA-phiratA dekhakara grahaNa kI jAtI hai / aura jaba ukta vyApti pratyakSase gRhIta ho jAtI hai tabhI sUryako eka jagahase dUsarI jagaha pahu~cA dekhakara usakI gatikA anumAna hotA hai / para yahA~ to jIvakI sattAse avinAbhAva sambandha rakhanevAlA koI bhI hetu kabhI bhI pratyakSase upalabdha nahIM hotA / ataH sAmAnyatodRSTa (jinakA avinAbhAva sAmAnyarUpase dekhA gayA hai ) liMgase bhI usakA anumAna nahIM kiyA jA sakatA hai / 102. Agama pramANase bhI AtmAkI siddhi nahIM hotI, kyoMki - avisaMvAdI - nirdoSa satya bolanevAle Aptake dvArA kahA gayA hI Agama pramANabhUta ho sakatA hai| para saMsAra meM koI aisA sarvathA satyavAdI Apta hI nahIM dikhAI detA jisane AtmAko hathelI para rakhe hue AMvale kI taraha AMkhoM dekhA ho, yA anya kisI upAyase usakA pratyakSa kiyA ho / jaba aisA koI Apta hI nahIM ho rahA hai taba usake nAmase calanevAle AgamoM meM vizvAsa kara kyoM apaneko ThagA jAye ? saMsAra meM saikar3oM hI Agama haiM, aura koI kisIse jarA bhI nahIM milatA, saba eka dUsareke virodhI haiN| eka pUrabakI kahatA hai to dUsarA pacchima kI / aura jaba 'kauna Agama pramANa hai kauna apramANa ' 1. satpratyayaH ma 2 / 2. nA katha- ma. 2 / 3. kaH pramANamiti sandeha-bha. 2 / Page #246 -------------------------------------------------------------------------- ________________ 220 SaDdarzanasamuccaye [kA0 49.6103 - 6103. tathA nopmaanprmaannopmeyo'pyaatmaa| tatra hi yathA gaustathA gavaya ityAdAviva sAdRzyamasaMnikRSTe'rthe buddhimutpAdayati / na cAtra tribhuvane'pi kazcanAtmasadRzapadArtho'sti yaddarzanAdAtmAnamavagacchAmaH / nanu kAlAkAzavigAdayo jIvatulyA vidyanta eveti cet, na; teSAmapi vivAdAspadIbhUtatvena tavaMhibaddhatvAt / $104. tathApattisAdhyo'pi naatmaa| nahi dRSTaH zruto vA ko'pyartha AtmAnamantareNa nopapadyate, yabalAt taM saadhyaamH| $ 105. tataH sadupalambhakapramANaviSayAtItatvAt tatpratiSedhasAdhakAbhAvAkhyapramANaviSayokRta eva jIva iti sthitam / / 6106. atra pratividhIyate / yattAvaduktam "iha kAyAkArapariNatAni bhUtAnyevopalabhyante na punastadvyatirikta AtmA, tatsadbhAve pramANAbhAvAt" ityAdi; tadasamIkSitAbhidhAnam; pratyakSasyaiva tatsadbhAve pramANasya sadbhAvAt / tathAhi-sukhamahamanubhavAmi' ityanyonyaviviktaityAdi sandeharUpI dAvAnalakI jvAlAoMmeM hI vicAre AgamakI pramANatA jalakara khAka ho gayI hai| taba aise aprAmANika Agamase jIvasiddhi nahIM kI jA sktii| 103. upamAna pramANa bhI AtmAko sattA siddha karane meM samartha nahIM hai, kyoMki jaba gAya aura roja donoM hI pratyakSake viSaya haiM, tabhI 'gauke samAna gavaya hotA hai' isa vAkyakA smaraNa kara aura gavayako sAmane dekhakara parokSa gaumeM sAdRzya buddhi hotI hai| parantu isa trilokameM koI bhI padArtha AtmAke samAna nahIM hai, jise dekhakara AtmAkI sattAkA upamAna kiyA jA ske| kAla, AkAza, dizA Adi sabhI amUrta padArtha jIvake samAna hI apratyakSa honese vivAdameM par3e haiM, anizcita haiM / ataH jIvakI TA~gase inakI bhI TAMgeM bhI baMdhI haiN| $104. isI taraha arthApattise bhI AtmAkA sadbhAva siddha nahIM kiyA jA sakatA, kyoMkiAtmAke binA nahIM honevAlA koI bhI avinAbhAvI artha na to dekhA hI gayA hai aura na sunA hI gayA hai, jisake balapara arthApatti AtmAke siddha karanekA gurutama bhAra utthaave|| 105. anta meM jaba AtmAke sadbhAvako sAdhanevAle pratyakSa Adi koI bhI pramANa nahIM milate, kisIkI bhI himmata AtmAko viSaya karanekI nahIM hotI; taba abhAva pramANa hI AtmAko viSaya karegA aura vaha AtmAkI sattAko samUla uccheda karake hI chodd'egaa| ataH AtmanAmakA koI bhI svatantra padArtha nahIM hai| 106. jaina ( uttarapakSa )-ApakA yaha kahanA-zarIrarUpase pariNata bhUtoMko chor3akara anya AtmAko siddha karanevAle pramANa nahIM haiN| nitAnta avicArapUrNa hai; kyoMki samasta pramANoMmeM jyeSTha tathA zreSTha pratyakSapramANa hI AtmAkI sattAko barAbara siddha karatA hai| jaise-'maiM sukhaka anubhava karatA hai| isa pratibhAsameM sakhako anubhava karanevAlA jJAtA, anubhavameM AnevAlA viSayabhUta sukha tathA anubhava honA rUpa jJAna kriyA tInoM hI vastuoMkA svatantra rUpase hara eka 1. 'nanu' nAsti A. ka., ma. ., pa.., / 2. yaduktaM ma., 2 / 3. "svasaMvedyaH sa bhavati nAsAvanyena zakyate draSTuma, nAsAvanyena zakyate draSTuM kathamasau nirdizyata"aso puruSaH svayamAtmAnamupalabhate na cAnyasmai zaknoti darzayitum.."-zAvarabhA. 15 / "ahaM pratyayavijJeyaH svayamAtmopapadyate // 107 // " -mImAMsAilo. aatmvaad| "svasaMvedanataH siddhaH sadAtmA bAdhavajitAt / tasya kssmaadivivrtaatmnyaatmnynuppttitH|| 96 // " -tattvArthazlo. pR. 26 / zAstravA. samu. zlo.. 79 / nyAkumu. pR. 343 / "'sukhyahaM duHkhyahamicchAvAnaham' ityAdyanupavaritAhampratyayasyAtmagrAhiNaH pratiprANi saMvedanAt |"-prmeyk, pR. 112 / Page #247 -------------------------------------------------------------------------- ________________ -kA049.6107] jainamatam / 221 jeyajJAtajJAnollekhI pratiprANi svasaMvedyaH pratyayo jAyamAnaH sNvedyte| na cAyaM mithyA; bAdhakAbhAvAt / nApi saMdigdhaH; ubhayakoTisaMsparzAbhAvAt / na cetthaMbhUtasyAsyAnAlambanatvaM yuktam; rUpAdijJAnA. nAmapyanAlambanatvaprasaGgAt / nApi zarIrAlambanatvam; bhiHkaa(k)rnnnirpekssaantHkrnnvyaapaarennotpttH| na khalu zarIramitthaMbhUtAhaMpratyayavedyam; bahiHkaraNaviSayatvAt / ataH zarIrAtiriktaH kazcidetasyAlambanabhUto jJAnavAnartho'bhyupagantavyaH tasyaiva jnyaattvoppttH| sa ca jIva eveti siddhaH svasaMvedanapratyakSalakSya aatmaa| 107. tathA yadapyuktam 'cetanAyogerna sacetanatvAccharIrasyavAhapratyayaH' ityAdi tadapi pralApamAtram; yatazcetanAyoge'pi svayaM cetanasyaivAhapratyayotpAdo yuktaH, na tvacetanasya yathA paraHsahasrapradIpaprabhAyoge'pi svayamaprakAzasvarUpasya ghaTasya prakAzakatvaM na dRSTaM kintu pradIpasyaiva / evaM cetanAyoge'pi na svayamacetanasya dehasya jJAtRtvaM kitvAtmana eveti tasyaiva caahNprtyyotpaadH| prANIkA anubhava ho rahA hai| isameM anubhava karanevAlA 'maiM' zabdakA vAcya padArtha hI AtmA hai| uparyukta pratibhAsa nirbAdha rUpase hotA hai ataH mithyA nahIM kahA jA sakatA / nizcita eka koTiko viSaya karatA hai ataH saMzayarUpa bhI nahIM hai| kyoMki viruddha do koTiyoMmeM jhUlanevAle calita pratibhAsako saMzaya kahate haiM / 'maiM sukhako anubhava karatA hai' yaha nirbAdha jJAna niviSaya arthAt mAtra kAlpanika nahIM kahA jA sakatA, kyoMki nirbAdha jJAnako kAlpanika yA niviSaya kahanepara to 'yaha ghaTa hai, yaha rUpa hai' ityAdi sabhI jJAnoMko niviSaya tathA kAlpanika kahanekA anucita rivAja par3a jaayegaa| phira saMsArameM koI bhI jJAna saviSayaka nahIM raha paayegaa| uparyukta pratyaya zarIrako viSaya karanevAlA bhI nahIM hai| kyoMki zarIrAdi padArthoMkA pratibhAsa to cakSu Adi bAhya indriyoMke dvArA hotA hai jaba ki 'maiM sukhI hU~' isa anubhavameM bAhya indriyoMko tanika bhI AvazyakatA nahIM hai, yaha to zuddha manovyApArase hI utpanna honevAlA mAnasika jJAna hai| zarIra kabhI bhI manamAtrase honevAle 'maiM sukhI hU~' isa mAnasika ahaMpratyayakA viSaya nahIM ho sktaa| vaha to ghaTAdi padArthoMkI taraha bAhya cakSu Adi indriyoMse jAnA jAtA hai| jo acetana haiM tathA bAhya indriyoMke dvArA jAne jAte haiM ve kabhI mAnasika ahaMpratyayake grAhya nahIM ho skte| ataH isa ahaMpratyayakA viSaya zarIrase bhinna koI jJAnavAlA padArtha mAnanA cAhie, jo bhI jJAnavAlA padArtha 'maiM sukhI haiN| isa pratyayameM 'maiM' zabdakA vAcya hai vahI jJAtA hai, vahI AtmA hai, vahI jIva hai| isa taraha mAnasika svasaMvedanapratyakSa hI AtmAke sadbhAvameM sabase bar3A sAdhaka pramANa hai| 6107. ApakA yaha kathana-'zarIra cetanAke sambandhase sacetana banakara ahaMpratyayakA viSaya hotA hai'; korI bakavAsa hai; kyoMki pahale to acetanameM acetanakA sambandha hI nahIM ho sktaa| jo svayaM cetana nahIM hai vaha acetana hai, hajAroM bAra cetanAse sambandha rakhanepara bhI cetana nahIM bana sakatA hai aura na ahampratyayakA viSaya hI ho sakatA hai / jaise svayaM aprakAza rUpa ghar3emeM hajAroM dIpakoMkA saMyoga kara dIjie, para vaha kabhI bhI svayaM prakAzaka nahIM ho sakatA, prakAzaka to svayaM prakAzavAlA dIpaka hI ho sakatA hai| isI taraha zarIrameM cetanAkA sambandha honepara bhI cetanAvAlA AtmA hI ho sakatA hai aura vahI ahampratyayakA viSaya ho sakatA hai| 1. "na zarIrAlambanamantaHkaraNabyApAreNa utpatteH / tathAhi na zarIramantaHkaraNaparicchedyaM bhivissytvaat|" -praza. vyo. pR. 311 / prameyaka. pR.112 / 2. -pattiH ma. 2 / 3. svasaMvedapratyakSa AtmA bha. 2 / svasaMvedanavedyAhaMpratyayotpAdayukto na tvacetanaH pratyakSalakSya AtmA k.| 4. -yogenetyAdi tanna prakAzayoge'pi svayamaprakAzasvarUpasya ghaTasya prakAzakatvaM na dRSTaM ma.2 / Page #248 -------------------------------------------------------------------------- ________________ 222 SaDdarzanasamuccaye [ kA0 49.6 108$108. yo'pi 'sthUlo'haM kRzo'ham' ityAdipratyayaH samullasati, so'pyAtmopakArakatvena zarIre jAyamAna aupacArika eva, atyantopakArake bhRtye 'ahamevAyaM' iti pratyayavat / 6109. tathA 'zarIrasyaiva caitanya prati kartRtvam' ityAdi yadapyavAdi vAvibruveNa; tadapyunmattavacanaracanAmAtrameva; cetanAyAH zarIreNa sahAnvayavyatirekAbhAvAt / mattamUcchitaprasuptAnAM tAdRzazarIrasadbhAve'pi na tathAvidhaM caitnymuplbhyte| dRzyate ca keSAMcit kRzatarazarIrANAmapi cetanAprakarSaH, keSAMcit sthUladehAnAmapi tdpkrssH| tato na tadanvayavyatirekAnuvidhAyi caitanyam, ato na tatkAryam / 110. kiMca, nahi caitanyasya bhUtakAryatve kimapi pramANamupalabhAmahe / tathAhi-na tAva. pratyakSam, atIndriyaviSaye tadapravartanAt / nAtpannamanutpannaM vA caitanyaM bhUtAnAM kAryamiti pratyakSa 5 108. 'maiM moTA hU~, maiM dubalA hU~' ye ahampratyaya avazya ho zarIrake muTApe aura dubalepanake nimittase hote haiN| parantu ye pratyaya aupacArika haiM, mukhya nahIM haiN| bAta yaha hai ki-zarIra AtmAkA atyanta sagA upakArI hai ataH isa cirakAlIna sambandhake kAraNa zarIrameM bhI ahampratyaya ho jAtA hai| zarIra to itanA nikaTasambandhI hai ki isake binA AtmAkA jInA hI kaThina hai| bAta jAne do, jo naukara atyanta vaphAdAra yA vizvAsapAtra hotA hai. usameM bhI loga 'yaha maiM hI hU~', 'yaha to hamArA dAhinA hAtha hai' ityAdi vyavahAra karane lagate haiN| ataH jisa prakAra vaphAdAra naukarameM honevAlA ahampratyaya mAtra vyavahArakI ghaniSThatA dikhAneke lie hai vaha mukhya nahIM hai usI taraha zarIrake muTApemeM 'maiM moTA hU~' yaha pratyaya bhI mahaja vyAvahArika hI hai, zarIra aura AtmAke nikaTa sambandhake kAraNa honevAlA hai mukhya nahIM hai| 109. 'zarora hI caitanyakA kartA hai' ApakA yaha kutsita kathana to zarAbIkI sanakajaisA hI besira-pairakA mAlUma hotA hai, kyoMki cetanakA zarIrake sAtha koI anvaya yA vyatireka nahIM hai| dekho, zarAbake nazemeM unmatta zarAbIke, mUcchita vyaktike yA gaharI nIMdameM mastIse soye hue manuSyake zarIra to jaisAkA taisA maujUda hai parantu caitanyakI to vahI hAlata nahIM hai| matta, macchita Adi vyaktiyoMmeM caitanya to nahIMke samAna hI ho jAtA hai| zarIrake sAtha caitanyakA avinAbhAva-arthAt niyata sambandha ho to zarIra kI bAr3ha yA muTApemeM caitanyakA utkarSa tathA zarIrakI durbalatAmeM caitanyakI hAni dekhI jAnI caahie| parantu bahuta-se durbala zarIravAle atyanta buddhizAlI utkRSTa caitanyavAle dekhe jAte haiM aura bahuta-se moTe zarIravAle pahalavAn mahAlaNTha mUrkha ziromaNi dekhe jAte haiM / ataH zarIrake sAtha cetanAkA anvayavyatireka na honese caitanyako zarIrakA kArya nahIM kaha skte| $110. 'pRthivI Adi bhUtoMse caitanya utpanna hotA hai' Apake isa vicitra siddhAntako siddha karanevAlA koI bhI pramANa upalabdha nahIM hotA / dekhie-pratyakSa to caitanyako bhUtoMkA kArya nahIM sAdha sakatA; kyoMki pratyakSako daur3a to sAmane rakhe hue yogya sthUla padArthoM taka hI hai, caitanya to svabhAvataH amUrta honese usakI daur3ake bAhara hai| pratyakSakI itanI sAmarthya nahIM hai ki vaha amUrta padArthoMko bhI jAna sake / atIndriya padArtha usako sImAke bAhara haiM, vaha unameM pravRtti 1. "madIyo bhRtya iti jJAnavanmadIyaM zarIramiti bhedapratyayadarzanAt bhRtyavadeva zarIre'pyahamiti jJAnasya aupacArikatvameva yuktam / upacArastu nimittaM vinA na pravartate ityAtmopakArakatvaM nimittaM kalpyate / -praza. vyo. pR. 391 / nyAyakumu. pR. 349 / sanmati. TI. pR. 86 / prameyaka. pU. 112 / 2. "vyatirekaH tadbhAvAbhAvitvAnna tUpalabdhivat / " -brahmasU. 3 / 3 / 54 / tattvasaM. paM. pR. 525 / tattvArthako. pR. 10 / "bhUta-caitanyayoH kAryakAraNabhAvAnupapatteH / " -nyAyakumu. pR. 344 / 3. tato'tadanda -ma. / 4. pratyakSaM vyApAra ma.1,2, p.1,2| Page #249 -------------------------------------------------------------------------- ________________ -kA0 49.6113] jenamatam / 223 vyApAramupaiti, tasya svayogyasaMnihitArthagrahaNarUpatvAt, caitanyasya cAmUrtatvena tadayogyatvAt / na ca 'bhUtAnAmahaM kAryam' ityevamAtmaviSayaM bhUtakAryatvaM pratyakSamavagantumalam, kAryakAraNabhAvasyAnvayavyatirekasamadhigamyatvAt / na ca bhUtacaitanyAtiriktaH kazvivandhayo tadubhayAnvayavyatirekaijJAtAbhyu'pagamyate, AtmasiddhiprasaGgAt / / / 111. tathA nAnumAnenApi caitanyasya bhUtakAryatvaM pratIyate, tasyAnabhyupagamAt "pratyakSamevaikaM pramANaM nAnyat" [ ] iti vacanAt / abhyupagame'pi na tato vivkssitaarthprtiitisiddhiH| 112. nanu kAyAkArapariNatebhyo bhUtebhyazcaitanyaM samutpadyate, tadabhAva eva caitanyabhAvAt, madyAGgabhyo 'madazaktivat' ityAdyanumAnAdbhavatyeva caitanyasya bhUtakAyaMtvasiddhiriti cet na tadbhAva eva tadbhAvAditi hetoranaikAntikatvAt, mRtAvasthAyAM tadbhAve'pi caitnysyaabhaavaat| ___ 113. syAdetat, pRthivyaptejovAyulakSaNabhUtacatuSTayasamudAyajanya hi caitanyam, na ca mRtanahIM kara sktaa| caitanya utpanna ho yA anutpanna, vaha kisI bhI hAlatameM usameM pratyakSakA vyApAra nahIM ho sktaa| kyoMki pratyakSa yogya aura sannihita padArthoMko hI viSaya karatA hai| kintu caitanya amUrti honese yogya hI nahIM hai| svayaM pratyakSa 'maiM bhUtoMse utpanna huA hU~' isa apanI hI bhUtakAryatA ko nahIM jAna sakatA; kyoMki kAryakAraNabhAvake jAnanekA sIdhA aura sarala mArga hai anvayavyatireka milAnA / bhUta aura caitanyako chor3akara koI tIsarA anvayI padArtha inake kAryakAraNa bhAvako jAnanevAlA upalabdha hI nahIM hotA, jo ina donoMko jAnakara inake anvayavyatirekako milA ske| aisA jJAtA to AtmA hI ho sakatA hai| ataH cetanyako bhUtakAryatAkA bhI parijJAna AtmAko mAne binA nahIM ho sktaa| 111. anumAnako to Apa pramANa hI nahIM mAnate, ataH usake dvArA 'caitanya bhUtoMkA kArya hai' yaha jAnanA nirarthaka hI nahIM hai| "pratyakSa hI ekamAtra pramANa hai isase bhinna koI dUsarA pramANa nahIM hai" yaha svayaM ApakA hI vacana hai / Apa yadi anumAnako svIkAra bhI karoge, taba bhI usase caitanyameM bhUtakAryatA nahIM sAdhI jA sktii| kyoMki vyAptikA grahaNa, usakA smaraNa, pahale ve gaye hetuse vartamAna hetukI samAnatA milAnA bhAdi aisI bAteM haiM jo AtmAke hI vazakI haiN| anuyAyI AtmA mAne binA anumAnakA utpanna honA hI kaThina hai| isake sivAya koI aisA anumAna bhI nahIM hai jo AtmAko bhUtoMkA kArya siddha kara ske| 112. cArvAka-caitanyako bhUtoMkA kArya siddha karanevAlA nimna anumAna hai-'zarIra rUpase pariNata pRthivI Adi bhUtoMse caitanya utpanna hotA hai, kyoMki zarIrake honepara hI caitanyakI upalabdhi hotI hai, zarIrake nahIM honepara caitanya bhI upalabdha nahIM hotA, jaise mahuA Adike sar3Anese unameM mAdaka zakti utpanna ho jAtI hai aura ve zarAba kahalAne lagate haiM usI taraha ina bhUtoMkI jaba zarIrake rUpameM viziSTa mizraNa hokara caitanya utpanna ho jAtA hai taba ye hI AtmA kahe jAte haiN|' isa anumAnase caitanyakI bhUtakAryatA bakhUbI sAdhI jA sakatI hai| caitanya pRthivI, jala, Aga aura havA ina cAroM bhUtoMkA amuka mikadArameM mizraNa honepara hI caitanya utpanna hotA hai| jaba zarIra muradA ho jAtA hai taba usakA vaha viziSTa rAsAyanika mizraNa bigar3a jAtA hai, usameM-se zvAsarUpa havA tathA garamo Adi nikala jAtI hai ataH yaha ThIka hI hai ki usakA caitanya samApta ho jAya aura vaha acetana bana jaay| 6113. jaina-Apa kahate ho ki 'muradA zarIrameM havA nahIM rahI ataH usakA caitanya khataremeM 1. tasya yogya -ma.2 / 2. -tanyAdati-ma. 2 / 3. -kajJo'bhyu-ma. 2 / 4. ityAha-"madazaktivad vijJAnam |"-nyaaykumu. pR. 342 / prameyaka. pR.115| brahmasU. zAM. mA. 53 / nyAyamaM. pR. 437 / "madazaktivaccaitanyamiti / " -prakaraNapaM. pR. 146 / / Page #250 -------------------------------------------------------------------------- ________________ 224 SaDdarzanasamuccaye [ kA0 49.6 114zarIre vAyurasti, tatastavabhAvAttatra caitanyAbhAva iti na tena vyabhicAraH, atrocyate-sati zuSire tatra vAtaH sutarAM saMbhAvyata eva / kiM ca yadi tatra vAyuvaikalyAccaitanyasyAbhAvaH tato bastyAdibhiH saMpAdite vAyau tatra caitanyamupalabhyeta, na ca tatra tatsaMpAdite'pi vAyo caitanyamupalabhyate / 6114. atha prANApAnalakSaNavAyorabhAvAnna tatra caitanyamiti cet, na; anvayavyatirekAnuvidhAyitvAbhAvAnna prANApAnavAyozcaitanyaM prati hetutA / yato maraNAdyavasthAyAM pracurataradIrghazvAsocchvAsasaMbhave'pi caitnysyaatyntprikssyH| tathA dhyAnastimitalocanasya saMvRtamanovAkkAyogasya nistaraGgamahodadhikalpasya kasyApi yogino niruddhaprANApAnasyApi paramaprakarSaprAptazcetanopacayaH smuplbhyte| 6115. atha tejaso'bhAvAnna mRtAvasthAyAM caitanyamiti cet, tahi tatra tejasyupanIte sati kathaM na cetnoplbhyte| 6116. ki ca, mRtAvasthAyAM yadi vAyutejasorabhAvena caitanyAbhAvo'bhyupagamyate, tahi par3akara khatama ho gayA' yaha to kevala havA hI bAMdhI jA rahI hai isameM koI dama nahIM hai; kyoMki jaba zarIra bhItarase polA hai, khokhalA hai aura nAka Adike cheda bhI haiM taba havAkA abhAva to kahA hI nahIM jA sktaa| havA to thor3A bhI avakAza rahanepara sarvatra pahuMca jAtI hai| yadi vAyuke na rahanese Apa murademeM caitanyakA abhAva kahate haiM, to jisa samaya gudAke rAste nAlI Adike dvArA peTameM khUba DaTakara havA bhara dI jAye to Apake matase usameM caitanya A jAnA caahie| parantu isa taraha havAse phulA denepara bhI usameM caitanyakA leza bhI nahIM aataa| $114. cArvAka-Apa to havA zabdako pakar3akara usake bAlakI khAla khIMcane lge| bhAI, phuTabAlakI taraha mAmUlI havAke bhare jAnese thor3e caitanya AtA hai| kintu jaba zvAsa lene aura nikAlane ke kramase apane-Apa havAke Ane-jAnekA silasilA cAla ho tabhI usameM cai jA sakatA hai| jaina-zvAsocchvAsake cAlU rahanekA caitanyake sAtha koI anvayavyatireka nahIM hai aura na zvAsocchvAsakI buddhise caitanyakI bar3hatI hI dekhI jAtI hai| dekho, jaba AdamI marane lagatA hai taba khUba jorase dama phUlane lagatI hai parantu vahAM caitanyakI bar3hatI to nahIM dekhI jAtI, ulTe usake atyanta nAzakA hI samaya upasthita ho jAtA hai| tathA koI samAdhiniSTha yogI jaba prANAyAmake dvArA zvAsocchvAsako kataI roka detA hai taba usa mana-vacanake vyApArako nirodha karanevAle, binA laharoMvAle prazAnta mahAsAgarakI taraha zAnta cittavAle, AMkha mUMde hue dhyAnAvastha yogIke zvAsocchvAsakA abhAva honepara bhI caitanyakI parama utkRSTa dazAkA vikAsa dekhA. jAtA hai| 115. isI taraha garamI nikala jAneke kAraNa murademeM caitanyakA abhAva. karanA bhI ayukta hai; kyoMki yadi Agake dvArA muradeko khUba seka diyA jAye usameM paryApta garamI pahu~cA dI jAya to Apake hisAbase usameM caitanya A jAnA cAhie / phira to jyoM hI citAmeM Aga lagAyI aura muradA garama huA ki khaTase use jo uThanA cAhie aura apane bilakhate hue kuTumbiyoMko sAntvanA dene laganA cAhie / parantu aisA kabhI bhI na dekhA hai aura na sunA hI hai| 6 116. yadi vAyu aura garamIke na honese muradA cetanAzUnya mAnA jAtA hai taba usameM kucha dera bAda hI utpanna honevAle kIr3oMmeM caitanya kahAMse AyagA / Apake hisAbase to vAyu aura 1. na tatra vybhi-m.3| 2. tatra sutarAM vAtaH bh.| 3. vAyo samupa-ma. 1,2 / pa. 1,2 / 4. kathaM cetanA nopala-bha. 2 / Page #251 -------------------------------------------------------------------------- ________________ -kA0 49 6 119] janamatam / 225 mRtazarIre kiyaDhelAnantaraM samutpannAnAM kRmyAdInAM kathaM caitanyam / tato yatkicidetat / 117 kiMca na caitanyaM bhUtamAtrakAraNam / tathA sati caitanyasya bhUtamAtrajanyasvabhAvatvAta teSAmapi tajjananasvabhAvatvAt sarvadA sarvatra ghaTAdau puruSAdiSviva vyaktacaitanyotpAdo bhaveta, nimittAvizeSAt / evaM ca ghaTAdipuruSayoravizeSaH syAt / 118. nanu 'kAyAkArapariNAmaprANApAnaparigrahavadbhyo bhUtebhyazcaitanyamupalabhyate' iti vacanAnna pUrvokto'tiprasaGgadoSAvakAza iti cet; tanna; tvanmate kAyAkArapariNAmasyaivAnupapadyamAnatvAt / tathAhi-- sa kAyAkArapariNAmaH kiM pRthivyAdibhUtamAtranibandhanaH, uta vastvantaranimittaH utAhetukaH iti trayI gtiH| tatra na tAvadAdyaH pakSaH kakSIkaraNIyaH pRthivyAdisattAyAH sarvatra sadbhAvAt sarvatrApi kaayaakaarprinnaamprsnggH| 6119. tathAvidhasAmyAdibhAvasahakArikAraNavaikalyAnna sarvatra tatprasaGga iti cet tanna; garamI na honese muradA zarIra isa lAyaka hI nahIM rahA ki vaha caitanyako utpanna kara ske| ataH ye saba kutarka nirarthaka haiM kevala vAgjAla mAtra haiN| - 117. yadi pRthivI Adi bhUtoMse caitanya utpanna ho jAtA ho, to isakA artha yaha huA ki-caitanyakA hara eka bhUtase utpanna honekA svabhAva hai tathA bhUtoMkA caitanyako paidA karanekA svabhAva hai| aisI hAlatameM ghar3e Adi sabhI bhautika padArthoM meM caitanyakI utpatti ho jAnese saba jIvamayI sRSTi ho jaayegii| taba ghaTa tathA puruSoMmeM koI pharka ho nahIM rhegaa| jisa prakAra bhUtoMse puruSameM caitanya prakaTa hotA hai usI taraha ghaTAdimeM bhI caitanyakI abhivyakti honI hI caahie| phira to ghar3A bhI bolegA, cAlegA, phiregA vA khaayegaa-piiyegaa| 118. cArvAka-bhAI, tuma logoMkI to vicitra buddhi hai| hama to yaha kaha rahe haiM ki'jaba bhUtoMkA viziSTa rAsAyanika mizraNa hokara zarIra rUpase pariNamana ho jAtA hai tathA usameM zvAsocchavAsakI dhamanI calane lagatI hai tabhI unase caitanyakI utpatti hotI hai sAdhAraNa bhUtoMse nhiiN|' Apa ghar3emeM sAdhAraNa bhUtoMkI sattA dikhAkara caitanyotpattikA prasaMga de rahe haiN| yaha to buddhikI vicitratA hI hai| jaina-buddhikI vicitratA to Apako mAlUma hotI hai| Apake matameM bhUtoMkA zarIra rUpase pariNamana honA hI kaThina hai| Apa batAie bhUtoMkA zarIra rUpase pariNamana kyA ve bhUta haiM isIlie ho jAtA hai, yA anya koI vastu una bhUtoMko zarIra rUpa se pariNamana karA detI hai athavA binA kisI kAraNake akasmAt hI bhUta zarIra bana jAte haiM ? pahalI kalpanA to sacamuca ApakI buddhikA divAlA hI nikAla degii| ve bhUta haiM isIlie unheM zarIra rUpa bana jAnA cAhie; taba ghar3A bhI zarIra kyoM nahIM bana jAtA ? ghar3A hI kyoM ? saMsArake samasta bhautika padArtha zarIra bana jAyeM aura unameM caitanyako utpatti ho jAnI caahie| 6119. cArvAka-Apa to ghUma-phirakara phira vahIM A jAte haiN| hama dasa bAra kaha cuke haiM ki-utanI mikadArameM bhUtoMkA mizraNa saba ghaTa-paTAdimeM nahIM hai ataH sabhI bhautika padArtha zarIra nahIM bana skte| caitanyakI utpatti yA bhUtoMkA zarIra rUpase pariNamana karane meM yahI viziSTa mizraNa, amuka mAtrAmeM saMyoga hI sahakArI hotA hai| 1. "pRthivya (vyA) pastejovAyuriti tattvAni, tatsamudAye zarIrendriyaviSayasaMjJAH tebhyazcaitanyam" ityatra" -prameyaka. pR. 116 / tatvopa. pR.1| bhAmatI 3 / 3 / 54 / taravasaM. paM. pR. 520 / ta. zlo. pU. 28 / nyAyakumu. pR.341| 2. cenna tvanmate so'pi bha. 1, 2. pa. 1,2 / 29 Page #252 -------------------------------------------------------------------------- ________________ 226 SaDdarzanasamuccaye [kA0 49.6120yataH so'pi sAmyAdibhAvo na vastvantaranimittaH, tattvAntarApattiprasaGgAt, kiMtu pRthivyAdisattAmAtranimittaH, atastasyApi 'sarvatrApyavizeSeNa bhAvaprasaGgAt kutaH sahakArikAraNavaikalyamiti / atha vastvantaranimittaH iti pakSaH tadapyayuktam tathAbhyupagame jIvasiddhiprasaGgAt / athAhetukaH, tarhi sadA bhAvAdiprasaGgaH, 'nityaM sattvamasattvaM vA hetoranyAnapekSaNAt [pra. vA. 3 / 34 ]' iti vacanAt / tanna tvanmate kAyAkArapariNAmaH sNgcchte| tadabhAve tu dUrotsAritameva prANApAnaparigrahavattvamamISAM bhUtAnAmiti, caitanyaM na bhUtakAryamityato jIvaguNa eva cetanetyabhyupagantavyam / 120. kiMca, guNapratyakSavAdAtmApi guNI pratyakSa eva / prayogo yathA-pratyakSa AtmA, smRtijijJAsAcikIrSAjigamiSAsaMzayAdijJAnavizeSANAM tadguNAnAM svasaMvedanapratyakSatvAt / iha yasya guNAH pratyakSAH sa pratyakSo dRSTaH, yathA ghaTa iti| pratyakSaguNazca jIvaH, tasmAtpratyakSaH / atrAha paraHanaikAntiko'yaM hetuH, yata AkAzaguNaH zabdaH pratyakSaH, na punarAkAzam; tadayuktam; yato nAkAza jaina-Apane kahA to hai para vaha prAmANika nahIM hai, kyoMki bhUtoMkA amukamAtrAse mizraNa bhI koI kisI anya vastu to Akara karegI nahIM; Apake mata meM to pRthivI, pAnI, Aga aura havAke sivAya koI pAMcavAM padArtha to hai hI nhiiN| yadi koI pAMcavAM padArtha ina bhUtoMkA amuka mAtrAmeM mizraNa kara detA hai taba vahI AtmA hai, jisake sadbhAvase mizraNameM viziSTatA Akara caitanyakI abhivyakti hotI hai| yadi koI atirikta padArtha nahIM hai aura inhIM bhUtoMse hI kvacit viziSTa mizraNa ho jAtA hai, taba bhUtoMkI sattA to hara jagaha hai ataH saba ghaTapaTAdi padArthoM meM viziSTa mizraNa hokara caitanya prakaTa ho jAnA caahie| yadi bhUtoMkA kAyAkAra pariNamana koI pA~cavIM vastu Akara karAtI hai taba vahI pAMcavIM vastu AtmA hai, jo ina cAra bhUtoMse vilakSaNa hai| yadi bhUtoMkA zarIra rUpase pariNamana karanA akAraNa hI apane Apa jaba cAhe ho jAtA hai; taba sabhI bhUtoMkA sadA zarIra rUpase pariNamana honA cAhie yA bilakula bhI nahIM honA caahie| ahetuka vastu yA to sadA rahanevAlI AkAza AdikI taraha nitya hotI hai athavA bilakula hI na rahanevAlI asat hotI hai jaise khrvissaann| vaha kabhI honevAlI aura kabhI na honevAlI nahIM ho sktii| kahA bhI hai-"anya hetuoMkI apekSA na rakhanevAlA padArtha yA to sadA sat-nitya hogA, yA bilakula asat hogaa| anya kAraNoMkI apekSAse hI padArthameM kAdAcitka-kabhI-kabhI honevAle hote haiN|" ataH Apake matameM bhUtoMkA zarIra rUpase pariNamana hI asambhava hai| jaba zarIra hI nahIM bana sakA taba usameM zvAsocchavAsa kA yantra calanA to dUrakI hI bAta hai, asambhava hai| isalie caitanya kisI bhI taraha bhUtoMkA kArya nahIM hai vaha to AtmAkA hI guNa ho sakatA hai| 120. cUMki jJAna Adi guNoMkA pratyakSa hotA hai ataH guNI AtmAko bhI pratyakSa mAnanA ucita hI hai / prayoga-AtmA pratyakSakA viSaya hai; kyoMki smRti, jAnanekI icchA, kArya karanekI icchA, ghUmaneko icchA, saMzayAdi jJAna ityAdi usake guNoMkA svasaMvedana pratyakSase anubhava hotA hai| 'maiM smaraNa karatA hU~, maiM jAnanA cAhatA hU~' ityAdi mAnasika svasaMvedana pratyakSameM smRti Adi guNoMkA svarUpa spaSTa hI pratibhAsita hotA hai| jisake guNoMkA pratyakSa hotA hai usa guNIkA bhI pratyakSa avazya hotA hai jaise ki ghaTake rUpa Adi guNoMkA pratyakSa honepara ghaTa guNIkA pratyakSa honA prasiddha hai| cUMki jIvake jJAnAdiguNa bhI svasaMvedana pratyakSake viSaya hote haiM ataH AtmAkA bhI pratyakSa mAnanA hI caahie| zaMkA-vaizeSika zabdako AkAzakA guNa mAnatA hai| ataH vaha apanI mAnyatAnusAra ukta 1. -pyavizeSeNa bhAvAt, kutaH bha. 1, pa.., -pyavizeSaNabhAvAt bha. 2 / 2. -kAryamato bha. 2 / 3. -vizeSaNAnAM tadguNa-bha. 2 / Page #253 -------------------------------------------------------------------------- ________________ -kA0 42.6 122] jainamatam / 227 guNaH zabdaH kiMtu pudgalaguNaH, aindriyakatvAt, rUpAdivat / etacca pudgalavicAre samarthayiSyate / 6121. atrAha nanu bhavatu guNAnAM pratyakSatvAttadabhinnatvAdguNino'pi pratyakSatvam / kiMtu deha eva jJAnAdrayo guNA upalabhyante / ataH sa eva teSAM guNI yuktaH, yathA rUpAdInAM ghttH| prayogo yathA-jJAnAdayo dehaguNA eva, tatraivopalabhyamAnatvAt, gaurakRzasthUlatvAdivat / atrocyatepratyanumAnabAdhito'yaM pkssaabhaasH| taccedam-dehasya guNA jJAnAdayo na bhavanti, tasya mUrtatvAccAkSuSatvAdvA, ghaTavat / ataH siddho guNapratyakSatvAdagraNo jIvo'pi prtykssH| $ 122. tatazcA'haM pratyayagrAhyaM pratyakSamAtmAnaM nihnavAnasya azrAvaNaH zabda ityAdivat pratyakSaviruddho nAma pkssaabhaasH| tathA vakSyamANAtmAstitvAnumAnasadabhAvAt nityaH zabda ityAdiva. danumAnaviruddho'pi / AbAlagopAlADanAdiprasiddhaM cAtmAnaM niraakrvtH| 'nAsti saryaH prakAzakartA' hetumeM vyabhicAra dikhAtA hai ki 'zabda nAmaka AkAzake guNakA to pratyakSa hotA hai parantu guNI AkAzakA to pratyakSa nahIM hotA' ataH ukta niyama sadoSa hai|| samAdhAna-zabda AkAzakA guNa hai hI nahIM; vaha to pudgaladravyakA guNa hai usIkA eka vizeSa pariNamana hai, kyoMki vaha bAhya-zrotra indriyake dvArA grahaNa kiyA jAtA hai| jo bAhya indriyoMke dvArA gRhIta hote haiM ve pudgalake hI guNa haiM jaise ki ghar3eke rUpa Adi gunn| amUrta AkAzake guNakA to hama logoMko pratyakSa hI nahIM ho sktaa| pudgalatattvake vivecanameM zabdako paudgalikatva vistArake sAtha siddha kreNge| $121. cArvAka-ApakA yaha niyama to ThIka hai ki-'guNoMke pratyakSa honepara unase abhinna guNIkA bhI pratyakSa hotA hai' para isase AtmAkI siddhi nahIM ho sakatI; kyoMki hama jJAna Adiko zarIrakA hI guNa mAnate haiM / dehameM hI jJAna Adi guNa upalabdha hote haiM ataH deha hI jJAnAdikA AdhArabhUta guNI ho sakatA hai jaise rUpAdi guNoMkA AdhArabhUta ghaTa hI rUpAdikA guNI hai| prayoga-jJAna Adi dehake hI guNa haiM; kyoMki ve dehameM hI upalabdha hote haiM jaise ki gorApana, dubalApana evaM muTApA aadi| jaina -ApakA anumAna prabala pratipakSI anumAnake dvArA bAdhita honese apane sAdhyakI siddhi nahIM kara sakatA, ApakA pakSa anumAna bAdhita honeke kAraNa pakSAbhAsa hai| vaha pratipakSI anumAna yaha hai-jJAna Adi dehake guNa nahIM ho sakate kyoMki deha ghaTakI taraha mUrta hai tathA AMkhoMse dikhAI detI hai| yadi jJAna Adi dehake guNa hote to usake gore raMga kI taraha ve bhI A~khoMse dikhAI dete| 6 122. ataH hamAre 'guNoMke pratyakSase guNIkA bhI pratyakSa' isa nirdoSa niyamake anusAra AtmA pratyakSase siddha hI ho jAtA hai / isa prakAra 'maiM sukhI hU~' ityAdi ahampratyaya rUpa mAnasapratyakSase prasiddha AtmAko lopa karane ke lie 'AtmA nahIM hai' yaha pakSa karanA spaSTa rUpase pratyakSaviruddha nAmakA pakSAbhAsa hai / jaise koI kAnase sunAI denevAle zabdako azrAvaNa siddha karanekA viphala evaM pratyakSaviruddha prayAsa karatA hai ThIka usI taraha khaNDana karanevAleko bhI 'maiM' rUpase pratibhAsita honevAlI AtmAkA lopa karanA sarAsara AMkhoMmeM dhUla jhoMkanA hai| isI taraha jaba Age kahe jAnevAle anekoM anumAna AtmAkI sattAko DaTakara siddha karate haiM taba 'AtmA nahIM hai' yaha anumAna pratipakSI anumAnase bAdhita hai| 'jaise 'zabda nitya hai' yaha pakSa 'zabda anitya hai kyoMki vaha uccAraNake bAda utpanna hotA hai' isa pratipakSI anumAnase bAdhita hai| saMsArameM baccese lekara mUrkhase mUrkha gvAle tathA striyAM Adi bhI jisa AtmAkA pratyakSase sadA anubhava karatI haiN| 1. pudgala aindriya-ma. 2 / 2. mUrtatvAt ghaTa-ma. 2 / Page #254 -------------------------------------------------------------------------- ________________ 228 SaDdarzanasamuccaye [ kA0 49.6 123ityAdivallokavirodhaH / 'ahaM nAhaM' ceti gadataH 'mAtA me vandhyA' ityAdivat svavacanavirodhazca / tathA pratipAditayuktyAtmanaH svasaMvedanapratyakSatvAdatyantApratyakSatvAditi heturapyasiddha iti sthitam / $123. tathA anumaangmyo'pyaatmaa| tAni cAmUni-jIvaccharIraM prayatnavatAdhiSThitam, icchAnuvidhAyikriyAzrayatvAt', rathavat / zrotrAdInyupalabdhisAdhanAni kartRprayojyAni, karaNatvAt, vAsyAdivat / dehasyAsti vidhAtA, AdimatpratiniyatAkAratvAt, ghaTavat / yatpunarakartRkaM tadAdimatpratiniyatAkAramapi na bhavati, tthaabhrvikaarH| yaH svadehasya kartA sa jiivH| pratiniyatAjise eka kSaNa bhI bhulAnA kaThina hai usa prakAzamAna AtmAkA lopa karanA to aisA hI hai jaise koI 'sUrya prakAza nahIM karatA' yaha kahakara saMsArako prakAzita karanevAle sUryake lopa karanekA hAsyAspada pratyatna kre| isa taraha lokaprasiddha AtmAkA lopa karanevAlA hetu lokavirodhI honese akiMcitkara hetvAbhAsa hai| jaise koI sapUta apanI mAMko vandhyA kahakara apane vacanakA svayaM virodhI bana jAtA hai usI taraha 'maiM AtmAkA khaNDana karatA hU~' isa prakAra AtmAkA khaNDana karane cArvAka bhI 'maiM' rUpase AtmAko anubhava karake bhI usakI orase AMkheM maMda letA hai aura usake khaNDana karanekA asaphala prayatna karanekI dhunameM svavacana virodhako bhI nahIM dekhtaa| yaha to aisA hI hai jaise koI kahe ki 'maiM, maiM nahIM huuN'| yaha AtmA to itanI prasiddha aura isa taraha hai ki isake khaNDana karanevAleko svayaM ho 'maiM khaNDana karatA hai' isa 'maiM' ke rUpameM usakA anubhava ho hI jAtA hai / isa prakAra jaba pUrvokta yuktiyoMse 'AtmA svasevedana pratyakSakA viSaya hai' yaha acchI taraha siddha ho jAtA hai taba use atyanta apratyakSa kahanA mahaja durAgraha hI hai| ataH AtmAko atyanta apratyakSa kahanA asiddha hai| . . 6123. nimnalikhita anumAnoMse bhI AtmAko siddhi hotI hai 1. yaha calatA-phiratA jIvita zarIra kisI prayatna karanevAle-preraNA denevAleke dvArA paricAlita hotA hai, kyoMki yaha icchAnusAra kriyA karatA hai| jaise ratha hAMkanevAlekI icchAnusAra calatA hai to usako hAMkanevAlA koI na koI avazya hai, usI taraha yaha zarIra bhI vyavasthita rUpase icchAnukUla pravRtti karatA hai-khAnevAlA khAnA cAhatA hai to yaha khAne lagatA hai, jAnA cAhatA hai to jAne lagatA hai / ataH yaha siddha hotA hai ki isa zarIrarUpI yantrako calAnevAlA koI DrAivara-cAlaka avazya hai, yahI cAlaka AtmA hai| 2. jJAnameM kAraNabhUta zrotra Adi upakaraNa kisIke dvArA prerita hokara hI apanI sunanAdekhanA Adi kriyAeM karate haiM; kyoMki ve kriyAke sAdhana haiM jaise ki bsuulaa| jaise-'bar3haI basUlese lakar3I kATatA hai' yahAM kATane rUpa kriyAkA karaNa-jariyA basUlA bar3haIke dvArA prerita hokara hI lakar3I kATane meM pravatta hotA hai, usI taraha 'maiM AMkhase dekhatA hai. kAnase sunatA hai' yahAM dekhane aura sunane rUpa kriyAke karaNa-jariye dvArabhUta A~kha aura kAna bhI dekhane aura sunanevAleke dvArA prerita hokara hI dekhate aura sunate haiN| isa taraha ina indriyarUpI jharokhoMse padArthako dekhane-sunanevAlA AtmA hai| 1.zrayatvAt ghaMTavat ma. 2 / 2. "yathA yantrapratimAceSTitaM prayokturastitvaM gamayati tathA prANApAnAdikarmApi kriyAvantamAtmAnaM sAdhayati |"-srvaarthsi. 5 / 19 / "rathakarmaNA sArathivat prayatnavAna vigrahasyAdhiSThAtAnumIyate prANAdibhizceti""praza, bhA. pR. 69 / "jIvaccharIraM prayatnavadadhiSThitama icchAnuvidhAyikriyAzrayatvAt rathavat / " -praza. byo, pR. 402 / nyAyakumu. pR. 349 / 3. "karaNaH zabdAdyapalabdhyanumitaH zrotrAdibhiH samadhigamaH kriyate vAsyAdInAM karaNAnAM kartaprayojyatvadarzanAta / " -praza. bhA. pR. 65 / "zrotrAdoni karaNAni kartRprayojyAni karaNatvAt vAsyAdivat / " praza. vyo. pR. 313 / nyAyakumu. pR. 349 / prameyaka. pR. 113 / Page #255 -------------------------------------------------------------------------- ________________ - kA0 49. $ 125 ] jainamatam / kAratvaM mervAdInAmapyasti, na ca teSAM kazcidvidhAteti tairanaikAntiko hetuH syAt, atastadveyavacchedArthamAdimattva vizeSaNaM draSTavyam / tathendriyANAmastyadhiSThAtA, karaNatvAt, yathA daNDacakrAdInAM kulAlaH vidyamAna bhoktRkaM zarIraM bhogyatvAt, bhojanavat / yazca bhoktA sa jIvaH / 2 $ 124. atha sAdhyaviruddhasAdhakatvAdviruddhA evaite hetavaH / tathAhi ghaTAdInAM kartrAdirUpA: kumbhakArAdayo mUrttA anityAdisvabhAvAzca dRSTA iti / ato jIvo'pyevaMvidha eva sidhyati / etadviparItazca jIva iSTa iti / ataH sAdhyaviruddhasAdhakatvAdviruddhatvaM hetunAmiti cet; na, yataH khalu saMsAriNo jIvasthAkarmapudgalaveSTitatvena sazarIratvAt kathaMcinmUrttatvAnnAyaM doSaH / 3 $ 125. tathA rUpAdijJAnaM kvacidAzritaM guNatvAt, rUpAdivat / tathA 'jJAnasukhAdikamupA 3. isa dehakA koI banAnevAlA hai kyoMki yaha amuka AkArakA hai tathA isakI zurUAta huI hai, jaise ki kisI amuka AkAra meM kisI khAsa samaya meM utpanna honevAlA ghdd'aa| jisakA koI banAnevAlA nahIM hotA vaha amuka AkAra meM utpanna bhI nahIM hotA jaise ki aniyata AkArameM sadA rahanevAlA bAdala / yadyapi meruparvata AdikA bhI nizcita AkAra pAyA jAtA hai phira bhI usakI zurUAta nahIM hai vaha anAdi hai ataH usakA racayitA bhI koI nahIM hai / isalie meruparvata Adise vyabhicAra vAraNa karaneke lie hI 'AdimAn' vizeSaNa diyA hai| isa AdimAn tathA amukaM zakalavAle zarIrakA jo bhI banAnevAlA hai vahI AtmA hai / 225 4. indriyoM kA koI adhiSThAtA - prayoga karanevAlA svAmI hai, kyoMki ye karaNa - hathiyAra rUpa haiM / jisa prakAra daNDa-cakra Adi ghar3e banAneke aujAroMkA adhiSThAtA - prayoktA kumhAra hotA hai usI prakAra jo ina indriyarUpI aujAroMkA prayoga karake jAnatA dekhatA hai vahI AtmA hai / 5. isa zarIrakA koI bhoganevAlA hai kyoMki yaha bhogya hai / jisa prakAra banAye gaye bhojanakA koI na koI khAnevAlA hotA hai usI taraha isa zarIrako bhoganevAlA jo bhI bhoktA hai vahI AtmA hai / $ 124. zaMkA- Apake dvArA diye gaye uparokta pA~coM hetu viruddha haiM, kyoMki Apa to inake dvArA. amUrta AtmA siddha karanA cAhate haiM parantu dRSTAntarUpameM upasthita kiye gaye ratha calAnevAlA, kumhAra Adi sabhI padArtha to mUrta haiM ataH ve apane ho samAna mUrta AtmAkI siddhi kreNge| ghar3e Adi banAnevAle kumhAra Adi to mUrtaM tathA anitya haiM ataH inakI samAnatAse jIva bhI mUrta tathA anitya ho siddha hogA, parantu Apa to jIvako amUrta aura nitya mAnate haiM / isalie ye saba hetu ApakI mAnyatA ke viruddha sAdhyako siddha karaneke kAraNa viruddha hetvAbhAsa haiM / samAdhAna ApakI zaMkA ucita nahIM hai / yadyapi AtmA svabhAvase amUrta hai parantu yaha saMsArI jIva anAdikAlase ATha prakArake pudgala karmoMse baMdhA huA hai, isake cAroM ora karma pudgaloM kA eka bar3A bhArI piNDa, jise kArmANazarIra kahate haiM, lagA huA hai / aura isa kArmANa zarIra ke sadA sAtha rahaneke kAraNa svabhAvase amUrta bhI AtmA mUrta ho rahA hai / ataH yadi ina hetuoMse saMsArI AtmA mUrta bhI siddha hotA hai taba bhI hamArI koI hAni nahIM hai / hama use karmabandhake kAraNa sazarIra tathA mUrta bhI mAnate haiM / $ 125. 6. rUpajJAna, rasajJAna Adi aneka prakArake jJAna kisI AzrayabhUta dravyameM rahate haiM 1. - vacchedAyAdi bha. 2 / 2. eva te bha. 2 / 3. yataH saMsA- ma / 4. kvacinmUrta- bha. 2 / "vavahArA mutti baMdhAdo / " - dravyasaM. gA. 7 / 5. " zabdAdijJAnaM kvacidAzritaM guNatvAt / " - praza. jyo. pR. 303 / nyAya kumu. pR. 348 / prameyaka, pR. 113 / 6. " samavAyikAraNapUrvakatvaM kAryatvAdrUpAdivadeva / " - praza. vyo. pR. 393 / "jJAnasukhAdi upAdAnakAraNapUrvakaM kAryatvAt ghaTAdivat / " nyAyakumu. 5. 349 / Page #256 -------------------------------------------------------------------------- ________________ 230 SaDdarzanasamuccaye [kA049.6125dAnakAraNapUrvakaM kAryatvAt ghaTAdivat / na ca zarIre tadAzritatvasya tadupAdAnatvasya ceSTatvAt siddhasAdhanamityabhidhAtavyam, tatra tadAzritatvatadupAdAnatvayoHprAk prativyUDhatvAt / tathA pratipakSavAnayam ajIvazabdaH, vyutpattimacchuddhapavapratiSedhAt / yatra vyutpattimataH zuddhapadasya pratiSedho dRzyate sa pratipakSavAn yathA aghaTo ghaTapratipakSavAn / atra hi aghaTaprayoge zuddhasya vyutpattimatazca padasya pratiSedhaH / ato'vazyaM ghaTalakSaNena pratipakSeNa bhAvyam / yastu na pratipakSavAn, na tatra vyutpattimataH zuddhapadasya pratiSedhaH, yathA akharaviSANazabda aDitha iti vaa| akharaviSANamityatra kharaviSANalakSaNasyAzuddhasya sAmAsikasya padasya nissedhH| atra vyutpattimattve satyapi zuddhapadatvAbhAvAdvipakSo nAsti / aDitya ityatra tu vyutpattimattvAbhAvAt satyapi zuddhapadatve nAvazyaM DisthalakSaNaH kazcit - padArtho jIvavadvipakSabhUto'stIti / kyoMki ve guNa haiN| jaise rUpAdi guNa ghar3eke Azrita rahate haiM usI taraha jisa dravyameM jJAnAdiguNa rahate hoM vahI AtmA hai / guNa nirAdhAra nahIM raha sakate / unakA koI na koI Azraya honA hI caahie| 7. jJAna sukha Adi kAryoMkA koI na koI upAdAna kAraNa avazya hai kyoMki ye kArya haiN| jisa prakAra ghar3A kArya hai ataH usakA upAdAna kAraNa-( jo svayaM kArya bana jAtA hai ) miTTIkA piNDa bhI maujUda hai usI taraha jJAna sukha AdikA jo upAdAna kAraNa hai jo svayaM jJAnI aura sukhI banatA hai vahI AtmA hai| zaMkA-jJAna Adi guNoMkA Azraya zarIra hI hai tathA inakA upAdAnakAraNa bhI zarIra hI hotA hai| ataH Apake anumAnoMse hama zarIrakI siddhi mAna leNge| isI taraha siddhasAdhana-jinheM prativAdI svIkAra karatA hai una siddha padArthoMko sAdhanA-honese Apake anumAna nirarthaka haiN|| samAdhAna-hama pahale hI zarIrameM jJAnAdi guNoMke rahanekA tathA zarIrako jJAnAdike prati kAraNa honekA khaNDana kara Aye haiM / ataH ina anumAnoMse zarIrakI siddhikA manasUbA nahIM bAMdhA jA sakatA aura na siddhasAdhana hI kahA jA sakatA hai| ataH inase jJAnAdiguNoMke Azraya tathA upAdAnabhUta AtmAko siddhi hotI hI hai| 8. ajIvakA pratipakSI jIva avazya hai, kyoMki 'na jIvaH ajovaH' isa niSedhavAcI ajIva zabdameM vyutpattisiddha ( vyAkaraNake niyamAnusAra prakRti pratyayase bane hue jIvatIti jovaH) tathA zuddha akhaNDa jIva padakA niSedha kiyA gayA hai / jisa niSedhAtmaka zabdameM vyutpattivAle zuddha padakA niSedha hotA hai usakA pratipakSI avazya hotA jaise niSedhAtmaka aghaTa zabdakA pratipakSI ghaTa avazya hI hotA hai / isa aghaTa zabdameM vyutpattivAle zuddha ghaTa pada kA 'na ghaTaH aghaTaH' rUpase niSedha kiyA gayA hai ata: isakA ulaTA ghaTa avazya hI hogaa| jisa niSedhAtmaka zabdakA pratipakSI artha na ho to samajha lo ki vaha yA to vyutpatti siddha zabdakA niSedha nahIM karatA yA phira zuddha-zabdakA niSedha nahIM karatA, kintu kisI rUr3ha zabdakA yA do zabdoMke jur3e hue saMyukta zabdakA niSedha karatA hogaa| jaise 'akharaviSANa' zabda khara aura viSANa ina do zabdoMse bane hae 'kharaviSANa' isa saMyukta yA azaddha zabdakA niSedha karatA hai ataH usakA pratipakSI kharaviSANa apanI vAstavika sattA nahIM rkhtaa| isI taraha aDittha zabda yadyapi akhaNDa Distha padakA niSedha karatA hai parantu Dittha zabda vyutpattisiddha-yogika na hokara eka rUr3ha zabda hai| ataH isake pratipakSI DitthakA honA Avazyaka nahIM hai| parantu 'ajIva' yaha niSedhavAcI zabda yaugika tathA akhaNDa jIva padakA niSedha karatA hai ataH isakA pratipakSI jIva avazya hI honA caahie| 1. "saMjJinaH pratiSedho na pratiSedhAdate kvacit / " -AptamI. ilo. 27 / 2. yathA ghaTaH paTaprati pakSa-ma. 2|3.-mtshc ghaTasya (padasya) pra-A,, -matasya paTasya nissedho-m.3| 4.-sya niSedha: ma. 1,2, pa. 1,2 / 5. -na saprati-ma. 2 / 6. - tthaH athavA khr-m.2| . - Page #257 -------------------------------------------------------------------------- ________________ -kA0 49 6 127] jainamatam / 231 $ 126. tathA svazarIre svasaMvedanapratyakSamAtmAnaM sAdhayitvA parazarIre'pi sAmAnyato. dRSTAnumAnena saadhyte| yathA parazarIre'pyastyAtmA, iSTAniSTayoH pravRttinivRttidarzanAt, yathA svazarIre / dRzyete ca parazarIra iSTAniSTayoH pravRttinivRttI, tasmAttatsAtmakam, AtmAbhAve tayorabhAvAt, yathA ghaTe iti / etena yaduktam 'na sAmAnyatodRSTAnumAnAvapyAtmaMsiddhiH' ityAdi'; tadapyapAstaM drssttvym| 5 127. tathA nAsti jIva iti yo'yaM jIvaniSedhadhvaniH sajIvAstitvanAntarIyaka eva, niSedhazabdatvAt / yathA nAstyatra ghaTa iti zabdo'nyatra ghaTAstitvAvinAbhAvyeva / prayogazcAtra-iha yasya niSedhaH kriyate tatvacidastyeva, yathA ghaTAdikam / niSidhyate ca bhavatA 'nAsti jIvaH' iti vacanAt / tsmaadstyevaasau| yacca sarvathA nAsti, tasya niSedho'pi na dRzyate, yathA paJcabhUtAtiriktaSaSThabhUtasyeti / nanvasato'pi kharaviSANAdeniSedhadarzanAdanakAntiko'yaM heturiti ceta; na; iha yatkimapi vastu niSidhyate, tasyAnyatra sata eva vivakSitasthAne saMyoga-samavAya-sAmAnya 126. 9. isI taraha apane zarIrameM 'maiM sukhI hU~' isa svasaMvedana pratyakSase AtmAkA anubhava karake dUsareke zarIrameM bhI apane zarorake samAna dharma dekhakara sAmAnyatodaSTAnamAnase bhI AtmAkI siddhi kI jAtI hai| dUsareke zarIrameM bhI AlmAkA sadbhAva hai, kyoMki usameM hamAre zarIrakI taraha iSTa padArthameM pravRtti tathA aniSTa padArthase nivRtti dekhI jAtI hai| jisa prakAra hamArA zarIra sAMpakAMTA Adi aniSTa hAnikara padArthoM se bacanA cAhatA hai tathA sundara bhojana AdikI ora jhukatA hai isI taraha dUsarekA zarIra bhI yahI cAhatA hai| ataH yaha mAnanA hI cAhie ki jisa taraha hamAre zarIrameM AtmA hai usI taraha para-zarIrameM bhii| yadi zarIrameM AtmA na ho to usakA aniSTa padArthoMse dUra bhAganA tathA iSTa padArthoMmeM AsaktipUrvaka cipakanA nahIM ho skegaa| dekho ghar3emeM AtmA nahIM hai to usapara cAhe sA~pa car3ha jAye to jaisA aura usameM dUdha bhara do to jaisA usameM koI pravRtti-nivRtti nahIM dekhI jaatii| ataH jo Apane pahale kahA thA ki 'sAmAnyatodRSTa anumAnase AtmAkI siddhi nahIM ho sakatI' vaha khaNDita ho gayA, kyoMki apane zarIrameM dekhe gaye pravRttinivRttikA AtmAke sAtha sAmAnya rUpase avinAbhAva grahaNa karake hI dUsareke zarIrameM AtmAkA anumAna kiyA gayA hai| yahI to sAmAnyatodRzAnumAna hai| 127. tathA 'jIva nahIM hai' yaha jIvakA niSedha jIvake astitvase avinAbhAva rakhatA hai, yaha niSedha jIvake sadbhAvake binA nahIM ho sakatA, kyoMki yaha niSedhAtmaka prayoga hai / jisa prakAra 'yahA~ ghar3A nahIM hai' yaha ghaTakA niSedha dUsarI jagaha ghar3ekI maujUdagoke binA nahIM ho sakatA usI prakAra jIvakA niSedha bhI kahIM-na-kahIM jIvake sadbhAvako apekSA rakhatA hai, vaha jIvake sadbhAvake binA nahIM ho sktaa| prayoga-jisakA niSedha kiyA jAtA hai vaha kahIM-na-kahIM vidyamAna avazya hotA hai jaise ki ghar3A Adi / "jIva nahIM haiM" isa rUpase Apa jIvakA bhI niSedha karate haiN| ataH jIvakA kahIM-na-kahIM sadbhAva avazya hI honA caahie| pratiSedha vidhipUrvaka hI hotA hai| jo bilakula nahIM hai usakA niSedha bhI nahIM dekhA jAtA jaise pRthivI Adi pAMca mahAbhUtoMse bhinna kisI chaThe bhuutkaa| - zaMkA-kharaviSANa Adi sarvathA asat padArthoM kA bhI niSedha dekhA jAtA hai ataH jisakA niSedha ho usakA sadbhAva honA hI cAhie yaha koI khAsa Avazyaka nahIM hai| samAdhAna-jisa kisI vastukA niSedha kiyA jAtA hai use kahIM-na-kahIM vidyamAna to avazya hI rahanA caahie| hA~, niSedha karate samaya usake saMyoga, samavAya, sAmAnya yA vizeSa ina 1. dRSTAdapyanumAnAdAtma-ma. / 2. ityAdyapyapAstam-bha. 2 / 3. jIvAstitvenAnta-A., k.| jIvAstitvAnAnta-ma. 2 / 4. -bhavatA tasmA- bh.1,2,p..,2| Page #258 -------------------------------------------------------------------------- ________________ 232 SaDdarzanasamuccaye [kA0 49.6128vizeSa-lakSaNaM catuSTayameva niSidhyate, na tu sarvathA tadabhAvaH pratipAdyate / yathA nAsti gRhe devadatta ityAdiSu gRhadevadattAdInAM satAmeva saMyogamAtraM niSidhyate, na tu teSAM sarvathaivAstitvamapAkriyate / tathA nAsti kharaviSANamityAdiSu kharaviSANAdInAM satAmeva samavAyamAnaM nirAkriyate / tathA nAstyanyazcandramA ityAdiSu vidyamAnasyaiva candramaso'nyacandraniSedhAccandra sAmAnyamAnaM niSidhyate, na tu sarvathA candrAbhAvaH prtipaadyte| tathA na santi ghaTapramANAni muktAphalAnItyAdiSu ghaTapramANatAmAtrarUpo vizeSo muktAphalAnAM niSidhyate, na tu tadabhAvaH khyApyata iti / evaM nAstyAtmetyatrApi vidyamAnasyaivAtmano yatra vacana yena kenacitsaha saMyogamAtrameva tvayA niSeddhavyaM, "yathA nAstyAtmAsmin vapuSotyAdi, na tu sarvathAtmanaH sattvamiti / 1128. atrAha kazcit -nanu yadi yanniSidhyate tadasti, tarhi mama trilokezvaratApyastu, yuSmadAdibhiniSidhyamAnatvAt / tathA caturNA saMyogAdipratiSedhAnAM paJcamo'pi pratiSedhaprakAro'sti tvayaiva niSidhyamAnatvAta / $129. tadayuktam, trilokezvaratAvizeSamAtraM bhavato niSidhyate yathA ghaTapramANatvaM muktAnAM cAra dharmoM meM se kisI ekakA kisI khAsa sthAnameM niSedha hotA hai, usa vastukA sarvathA abhAva to kisI bhI taraha nahIM kiyA jA sktaa| jaise 'isa gharameM devadatta nahIM hai' ityAdi prayogoMmeM devadatta aura ghara donoM maujUda haiM / mAtra unake saMyogakA hI niSedha kiyA gayA hai, devadattakA sarvathA niSedha to kisI bhI taraha nahIM kiyA jA sktaa| usI taraha 'kharaviSANa nahIM hai' isa prayogameM gadhA bhI maujUda hai tathA sIMga bhI, mAtra unake samavAyakA ho niSedha vivakSita hai ki 'gadhemeM sIMgakA samavAya viziSTa sambandha nahIM hai' na to isameM gadhekA hI niSedha hotA hai aura na sIMgakA hI kyoMki donoM hI svatantra rUpase anyatra maujUda haiM, 'dUsarA candramA nahIM hai| isa prayogameM maujUda candramAke sAdRzyakA anyatra niSedha kiyA jA rahA hai ki-isa candramAke samAna dharmavAlA dUsarA cAMda nahIM hai| candramA aneka nahIM hai eka hI hai| isase candramAkA sarvathA abhAva nahIM kiyA jaataa| isI taraha 'motI ghar3eke barAbara bar3e nahIM haiN| isa prayogameM na motIkA hI niSedha hai aura na ghar3eke barAbara mApakA hI kintu ghar3eke mApakA jo ki ghar3ekA vizeSa dharma hai, motomeM niSedha kiyA gayA hai ki ghar3e barAbara motI nahIM hai| isI prakAra 'AtmA nahIM hai' isakA tAtparya hI yaha hai ki kahIM-na-kahIM vidyamAna AtmAkA kisI khAsa zarIra Adise saMyoga nahIM hai| jaise 'isa zarIrameM AtmA nahIM hai| yahA~ zarIra aura AtmAke mAtra saMyogakA hI niSedha kiyA jA rahA hai usI prakAra 'AtmA nahIM hai' isa sAmAnya niSedhameM bhI 'AtmAkA amuka kisI vastuke sAtha saMyoga nahIM hai' isa prakAra mAtra saMyogakA ho niSedha samajhanA cAhie AtmAkA sarvathA niSedha nhiiN| 128. zaMkA-yadi jisakA niSedha hotA hai usakA sadbhAva avazya hI ho, to Apa loga mujhe tIna lokakA Izvara nahIM mAnate, arthAt merI trilokezvaratAkA niSedha karate haiM ataH merI trilokezvaratAkA bhI sadbhAva honA caahie| isI taraha Apane niSedhake prakaraNameM saMyoga Adi niSedhake cAra prakAroM ke atirikta pA~caveM prakArakA niSedha kiyA hai ataH niSedhake pAMcaveM prakArakA bhI sadbhAva honA caahie| 6129. samAdhAna-jisa prakAra motImeM ghar3eke nApakA niSedha kiyA jAtA hai usI taraha trilokezvaratA nAmake vizeSadharmakA hI jo ki tIrthaMkara meM prasiddha hai, ApameM niSedha kiyA jA rahA 1. gahe deva-A., kH| 2. te na tu tadabhAvaH tathA dvitIyacandrAbhAvAnnAsti candrasAmAnyamityAdiSu candrasAmAnyAdInAM satAmeva sAmAnyaM nirAkriyate na tu tadabhAvaH khyApyate tathA na santi bha. 2 / 3. -bhAvaH apAkriyate iti bha. 2 / 4. tayA A. / 5. -tmano'sattva-A., ka. / Page #259 -------------------------------------------------------------------------- ________________ -kA 49.6131] jenamatam / 233 na tu sarvathezvaratA, svaziSyAdIzvaratAyAstavApi vidyamAnatvAt / tathA pratiSedhasyApi paJcasaMkhyAviziSTatvamavidyamAnameva nivAryate na tu sarvathA pratiSedhasyAbhAvecatuHsaMkhyAviziSTasya sadbhAvAt / 130. nanu sarvamapyasaMbaddhamidam / tathAhi-matrilokezvaratvaM tAvadasadeva niSidhyate, pratiSedhasyApi paJcasaMkhyAviziSTatvamapyavidyamAnameva nivaaryte| tathA saMyogasamavAyasAmAnyavizeSANAmapi gRhadevadattakharaviSANAdiSvasatAmeva pratiSedha iti / ato yanniSidhyate tadastyevetyetatkathaM na plavata iti| 131. atrocyate-devavattAdInAM saMyogAdayo gRhAdiSvevAsanto niSidhyante / arthAntare tu teSAM te santyeva / tathAhi-gRheNaiva saha devadattasya saMyogo na vidyate, arthAntareNa tvArAmAdinA vartata eva / gRhasyApi devadattena saha saMyogo nAsti, khaTvAdinA tu vidyata eva / evaM viSANasyApi khara eva samavAyaH nAsti, gavAdAvastyeva / sAmAnyamapi dvitIyacandrAbhAvAccandra eva nAsti, arthAntare tu ghaTAdAvastyeva / ghaTapramANatvamapi muktAsu nAsti, anyatra vidyata eva / trilokezvaratApi bhavata eva nAsti, tIrthakarAdAvastyeva / paJcasaMkhyAviziSTatvamapi pratiSedhaprakAreSu nAsti, anuttaravimAnAdAvastyevetyanayA vivakSayA brUmaH yanniSidhyate tatsAmAnyena vidyata eva / na tvevaM hai, sAdhAraNa prabhutAkA nhiiN| ApakI prabhutA apane ziSyoMpara hai isako koI nahIM metttaa| isI . prakAra pratiSedhake prakAroMmeM pAMcavIM saMkhyAkA niSedha kiyA jAtA hai, pratiSedhake prakAroMkA abhAva nahIM kiyA jA rahA hai / pratiSedhake cAra prakAra to haiM hI, pAMcavAM prakAra unameM nahIM hai itanA hI niSedhakA matalaba hai| pratiSedha bhI hai tathA pAMcavIM saMkhyA bhI, kintu pratiSedha aura pAMcavIM saMkhyAe~ donoMkA ApasameM vizeSaNavizeSya bhAva nahIM hai| 6130. zaMkA-ApakI uparokta sabhI bAteM asaMgata tathA pramANazUnya haiN| dekho, merI trilokezvaratAkA saMsArameM kahIM sadbhAva nahIM hai vaha bilakula asat hI hai| pratiSedhameM bhI pAMcavAM prakAra kahIM bhI nahIM hai vaha bhI sarvathA asat hI hai| ataH jaba ina asat padArthoM kA niSedha kiyA jA rahA hai taba vidyamAna padArthoMke hI niSedhakA niyama kahA~ rahA ? isI prakAra ghara aura devadattakA saMyoga, khara aura viSANakA samavAya, candramAkI anekatA tathA motImeM ghaTapramANatA nahIM hai, bilakula asat hI hai phira bhI unakA niSedha kiyA hI jAtA hai / isalie 'jisakA niSedha hotA hai vaha vidyamAna hotA hI hai yaha niyama TUTa rahA hai / ise dUSita kyoM na mAnA jAya ? 131. samAdhAna-yaha ThIka hai ki devadatta Adike saMyoga Adi ghara Adise nahIM haiM, phira bhI unakA niSedha ho jAtA hai / parantu dUsare padArthoM ke sAtha to haiM hI ve sarvathA asat to nahIM haiN| dekho devadattakA saMyoga gharase nahIM hai to na sahI, para bagIce Adise to hai| gharase saMyoga na sahI khaTiyAse to hai| devadatta bAhara khATapara baiThA hai yA bagIce meM baiThA hai| usa samaya 'devadatta gharameM nahIM hai' yaha prayoga kiyA jAtA hai, isI taraha sIMgakA gadhemeM samavAya nahIM hai to na ho, para gAya AdimeM to hai hii| dUsarA candra na hone ke kAraNa isa candramAmeM samAnatA-anekatA bhale hI na ho, para ghar3e Adi padArthoM meM anekatA tathA samAnatA pAyI ho jAtI hai| motImeM ghaTake barAbara mApa nahIM pAyA jAtA to na sahI, para-kaddU Adi phaloMmeM to pAyA hI jAtA hai| tIna lokoMkA prabhutva ApameM nahIM haiM para tIrthaMkara AdimeM to hai hii| pratiSedhake prakAroMmeM pAMcavIM saMkhyA na pAyI jAve to na sahI parantu svargoMke vijaya, vaijayanta, jayanta, aparAjita aura sarvArthasiddhi nAmake anuttara vimAnoMmeM to pAyI ho jAtI hai| isI abhiprAyase hamane kahA thA ki-'jisakA niSedha kiyA jAtA hai vaha sAmAnya rUpase kahIM-na-kahIM vidyamAna rahatA hI hai' hama yaha to nahIM kahate 1. sarveSvaratA m.2| 2.-bhAvacatuH aa.| 3.-ntareNa tu bha. 2 / 4.-candrAbhAvazcandra ma, / 5. muktAsveva nAsti m.2| 6. anyatra pASANAdiSvastyeva bh.2| Page #260 -------------------------------------------------------------------------- ________________ 234 SaDdarzanasamuccayai [kA0 49. 6132pratijAnImahe yadyatra niSidhyate tattatraivAstIti yena vyabhicAraH syAt, evaM sata eva jIvasya yatra kApi niSedhaH 'syAnna punaH sarvatreti / 5 132. tathAsti dehendriyAtirikta AtmA indriyoparame'pi tadupalabdhArthAnusmaraNAt, paJcavAtAyanopalabdhArthAnusmartRdevadattavat iti siddhamanumAnagrAhya aatmeti|| $ 133. anumAnagrAhyatve hi siddhe tadantarbhUtatvenAgamopamAnArthApatti grAhyatApi siddhaa| 6134. kiMca 'pramANapaJcakAbhAvena' ityAdi yadapyavAdi, tadapi madirApramAdivilasitasodaramaH yato himavatpalaparimANAdInAM pizAcAdInAM ca pramANapaJcakAbhAve'pi vidyamAnatvAditi, ato yatra pramANapaJcakAbhAvastadasadevetyanaikAntikam iti siddhaHpratyakSAdipramANagrAhya aatmaa| 6135. sa ca vivRttimAn prlokyaayo| tatra cAnumAnamidam-taidaharjAtabAlakasyAdyaki-'jisakA jahA~ niSedha kiyA jAtA hai vaha vahIM maujUda hai' yadi hama aisA niyama karate to avazya hI dUSaNa aataa| isIlie sAmAnyarUpase kahIM-na-kahIM vidyamAna jIvakA kisI vizeSa zarIra AdimeM niSedha kiyA jAtA hai saba jagaha nhiiN| isa taraha jIvakA niSedha hI svayaM jIvakI sattA siddha karatA hai| 132. 10. zarIra aura indriya Adise AtmA bhinna hai; kyoMki indriyoMke vyApAra ruka jAnepara yA amuka indriya AMkha Adike phUTa jAnepara bhI una indriyoMke dvArA jAne gaye padArthoM kA smaraNa hotA hai| jisa prakAra devadattako makAnako pAMca khir3akiyoMse dekhe gaye padArthoM kA khir3akiyAM banda kara denepara bhI barAbara smaraNa hotA hai usI taraha jJAnake ina indriyarUpI khir3akiyoM ke banda ho jAnepara bhI inake dvArA dekhe gaye padArthoM kA smaraNa karanevAlA koI AtmA avazya hai jo ina khir3akiyoMse apanI bhinna sattA rakhatA hai| 6133. isa prakAra pUrvokta anumAnoMse jaba AtmAkI siddhi bhale prakAra kara dI gayI taba Agama, upamAna aura arthApattike dvArA bhI AtmAkI siddhi mAna hI lenI caahie| kyoMki Agama Adi eka tarahase anumAnake hI prakAra haiN| vaizeSika aura bauddha inheM anumAnameM hI zAmila kara lete haiN| 6134. Apane pahale AtmAko pAMca pramANoMkA aviSaya kahakara abhAva pramANakA grAhya batAyA thaa| vaha to kevala kisI purAne madakacIkI pinakake samAna hI mAlama hotA hai| dekho, himAlayakA kitane rattI vajana hai, tathA pizAca AdikA kaisA AkAra hai, inheM hamAre pAMcoM hI pramANa nahIM jAnate phira bhI inakA abhAva to nahIM kahA jA sktaa| himAlayakA vajana rattiyoMke hisAbameM bhI Akhira kucha-na-kucha to hogA hI, pizAca AdikA bhI AkAra kisI-na-kisI prakArakA hogA hii| isalie pA~ca pramANoMko apravRtti honese hI kisI vastukA abhAva nahIM mAnA jA sktaa| pramANapaMcakakA abhAva vyabhicArI hone ke kAraNa vastuke abhAvako siddha karane meM kisI bhI taraha samartha nahIM ho sktaa| isa taraha AtmAkI sattA pratyakSa anumAna Adi pramANoMse nirbAdha rUpase siddha ho jAtI hai| 5 135. yaha AtmA parivartanazIla hai, yaha anekoM manuSyoM pazu AdikI yoniyoMmeM jAtA 1. na tu sarvatra bha. 2 / 2. "nendriyANAM karaNatvAt upahateSu viSayAsAnnidhye cAnusmRtidarzanAt / " -praza. bhA. pR. 69 / praza vyo. pa. 395 / prameyaka. pR. 114 / "nendriyArthayoH tadvinAze'pi jJAnAvasthAnAt |"-nyaaysuu. 3 / 2 / / / 3. -tve si A., k.| 4. himavadutpala-A., kA. / 5. "pUrvAnubhUtasmRtyanubandhAjjAtasya hrssbhyshoksNprtiptteH|"-nyaaysuu.3|1|19 / nyAyamaM, pR. 470 / "nAsmRte'bhilASo'sti na vinA sApi darzanAt / taddhi janmAntarAnnAyaM jAtamAtre'pi lakSyate // " -prameyaka. pR. 119 / tattvasaM.paM. pR. 532 / Page #261 -------------------------------------------------------------------------- ________________ -kA0 49. 6 137 ] jainamatam / 235 'stanyAbhilASaH pUrvAbhilASapUrvakaH, abhilASatvAt, dvitIyadinAdyastanAbhilASavat / tavidamanumAnamAdyastanAbhilASasyAbhilASAntarapUrvakatvamanumApayadarthApattyA paralokagAminaM jIvamAkSipati, tajjanmanyabhilASAntarAbhAvAditi 6.136 tathA kUTasthanityatApyAtmanona ghaTate, yato yathAvidhaH pUrvadazAyAmAtmA tathAvidha eva cejJAnotpattisamaye'pi bhavet, tadA prAgiva kathameSa padArthaparicchedakaH syAt ? pratiniyatasvarUpA'pracyutirUpatvAt kauTasthyasya / padArthaparicchede tu prAgapramAtuH pramAtRrUpatayA pariNAmAt kutaH kauTasthyamiti ? 137. tathA sAMkhyAbhimatakartRtvamapyayuktam / tathAhi-kartA AtmA, svakarmaphalabhokta hai| isa dehako chor3akara paralokameM dUsarI deha dhAraNa karatA hai, paralokako siddhi isa anumAnase kI jAtI hai-tatkAla utpanna hue navajAta zizuko mA~ke dUdha pInekI jo icchA hotI hai, vaha pahale piye gaye dUdhakI icchApUrvaka hotI hai, kyoMki yaha icchA hai| jisa prakAra usI bAlakako dUsare dina honevAlI dUdha pInekI icchA pahale dinakI icchAse utpanna huI hai usI taraha navajAta zizukI sarvaprathama icchAkI utpatti bhI usase pahaleko icchAse mAnanI caahie| isa taraha AjakI dugdha ii icchAkI utpatti pUrva icchA pUrvaka dekhakara sabase pahale honevAlI navazizako icchAko bhI anya icchApUrvaka hI mAnanA caahie| aba vicAra kIjie ki-vaha lar3akA nau mahIne to mAMka peTameM acetana jaisA par3A rahA hai usa samaya to use dUdha Adi pInekI icchA ho hI nahIM sktii| ataH garbha meM Anese pahalekI pUrvajanmavAlI hI icchA navazizuko Aja dUdha pInekI icchA utpanna kara rahI hai yaha mAnanA hI sayuktika hai| kyoMki usa lar3akeko usa janmameM to icchAkA honA sambhava hI nahIM hai, garbha meM usa acetanake samAna nizceSTa lar3ake ko kyA icchA ho sakatI hai ? icchA to padArthoMkA dekhanA unakI sukhasAdhanatA AdikA smaraNa karake hI hotI hai so. garbhakUpameM par3e hue usa bicAreko padArthoMkA dekhanA yA smaraNa Adi kabhI bhI sambhava nahIM haiN| ataH yaha mAnanA hogA ki vaha pUrvajanmase AyA hai aura pUrvajanmameM piye gaye dUdhakA smaraNa kara use Aja bho dUdha pIne kI icchA ho rahI hai| usakA Aja binA sikhAye-par3hAye dUdha pInA usake pUrvajanmake abhyAsakA phala hai| 136. AtmAko kUTastha nitya-jaisAkA taisA, aparivartanazIla, sadA eka rUpameM rahanevAlA mAnanA bhI yukti tathA anubhavake viruddha hai, kyoMki yadi AtmA jaisA pahale thA vaisA hI sadA rahatA ho, usameM kabhI bhI kucha bhI parivartana na hotA ho, to jJAnake utpanna honepara bhI vaha pahalekI hI taraha mUrkha hI banA rahegA-usameM apanI mUrkhatAko chor3akara vidvattA pAnekI guMjAiza to Apane rakhI hI nahIM, ataH vaha padArthoMkA parijJAna kaise kara sakegA? yadi AtmA jJAnake utpanna honepara apanI pahaleko ajJAnadazA mUrkhatA chor3akara padArthoke svarUpako yathAvat jAnakara jAnanevAlA bana jAtA hai, taba vaha kUTastha nitya kahA~ rahA ? usameM to mUrkhase jJAtA bananeke rUpa meM bar3A bhArI parivartana ho gyaa| kUTastha nityameM-se to na koI pahalekA svabhAva naSTa hotA hai aura na usameM kisI naye svabhAvakI utpatti hI hotI hai vaha to sadA eka-sA rahatA hai| vaha yadi mUrkha hai to mUrkha aura vidvAn hai to vidvAna hI rhegaa| vaha mUrkhase vidvAn haragija nahIM bana sktaa| 137. sAMkhya AtmAko kartA nahIM maante| unake matase yaha karanA-dharanA prakRtikA kAma hai puruSa to ArAma karane ke lie-bhoganeke lie hI hai, so bhI usa bicArI prakRtipara dayA karake 1.-stanAbhi-ma, 1, 2,pa.1 / 2.-no no bh.2| 3.-maye bhavet m.2| 4. kUTasyasya Page #262 -------------------------------------------------------------------------- ________________ 236 / SaDdarzanasamuccaye [kA. 49. 6 138tvAt, yaH svakarmaphalabhoktA sa kApi dRSTaH yathA kRssiiblH| tathA sAMkhyakalpitaH puruSo vastu na bhavati, akartRkatvAt, khapuSpavat / 138. kiM cAtmA bhoktAGgIkriyate sa ca bhujikriyAM karoti, na vaa| yadi karoti tavAparAbhiH kriyAbhiH kimaparAddham ? atha bhujikriyAmapi na karoti tahi kathaM bhokteti cintyam / prayogazcAtra-saMsAryAtmA bhoktA na bhavati, akattR katvAt, muktAtmavat / akartRbhoktRtvAbhyupagame ca kRtnaashaakRtaabhyaagmaadidossprsnggH| prakRtyA kRtaM karma, na ca tasyAH phalenAbhisaMbandha iti kRtnaashH| AtmanA , tanna kRtam, atha ca tatphalenAbhisaMbandha ityakRtAgama ityAtmanaH kartRtvamaGgIkartavyam / 139. tathA jaDasvarUpatvamapyAtmanona ghaTate, tdbaadhkaanumaans.ddhaavaat| tathAhi-anapayogasvabhAva AtmA nArthaparicchedakartA, acetanatvAt gaganavat / atha cetanAsamavAyAta paricchinattIti cet; tahi yathAtmanazcetanAsamavAyAta jJAtRtvaM tathA ghaTasyApi jJAtRtvaprasaGgaH, samavAyasya hI upacArase bhoktA banatA hai| unakI yaha mAnyatA bhI pramANazUnya hai / AtmA vastutaH karmoMkA kartA hai, kyoMki vaha una karmoMke phalako bhogatA hai / jo apane karmoM ke phalako bhogatA hai vaha kartA bhI hotA hai jaise apanI lagAyI hue khetIko kATakara bhoganevAlA kisAna / yadi sAMkhya puruSako kartA nahIM mAnate; to unakA puruSa vastu hI nahIM bana skegaa| sAMkhyake dvArA mAnA gayA puruSa vastusat nahIM hai kyoMki vaha koI kArya nahIM karatA jaise ki AkAzakA phUla / $138. Apa AtmAko bhoktA mAnate haiN| bhoktAkA artha hai bhoga kriyAko karanevAlA kartA / aba Apa hI batAie ki ApakA puruSa bhoga kriyAko karatA hai yA nahIM ? yadi bhoga kriyAko karake bhoktA banatA hai to anya kriyAoMne kyA aparAdha kiyA jisase unheM puruSa nahIM krtaa| jisa prakAra bhoga kriyA karatA hai usI prakAra anya kriyAoMko karake use saccA kartA bananA caahie| yadi vaha niThallA puruSa bhoga kriyA bhI nahIM karatA; taba use 'bhoktA' kaise kaha sakate haiM ? jo bhoga kriyA karatA hai vahI bhoktA kahalAtA hai| prayoga-saMsArI AtmA bhoktA nahIM ho sakatA kyoMki vaha bhoga kriyA bhI nahIM karatA, jaise ki mukta jIva / akartAko bhoktA mAnane meM to 'kare koI aura bhoge koI' vAlI bAta huii| isameM to kRtanAza tathA akRtAbhyAgama nAmake bhISaNa doSa hoNge| dekho, becArI prakRtine to kArya kiyA so use phala nahIM milA vaha bhoganevAlI nahIM huii| yaha to spaSTa hI kRtanAza hai| AtmAne kucha bhI kArya nahIM kiyA, para use phala mila rahA hai| yaha akRtakI prApti hai| 'kare koI aura bhoge koI' isa dUSaNase bacaneke lie bhoganevAle AtmAko kartA mAnanA hI caahie| prakRti to acetana hai ataH use bhoganevAlI mAnanA to ucita nahIM hai| yadi prakRti hI bhoganevAlI bana jAya taba puruSa to bilakula hI nirarthaka ho jaayegaa| 6139. AtmAko jar3a-jJAnazUnya kahanA ucita nahIM hai| kyoMki AtmAko jJAnI siddha karanevAlA anumAna maujUda hai, jaise-jJAnazUnya AtmA padArthoMko nahIM jAna sakatA; kyoMki vaha AkAzakI taraha acetana hai| cetanAke samavAyase AtmAko cetana-jJAnavAlA mAnanA bhI ucita nahIM hai, kyoMki samavAya sambandha nitya vyApI tathA eka hai, ataH jisa prakAra acetana AtmA cetanAke samavAyase cetana bana jAtA hai aura saMsArake padArthoMko jAnanevAlA jJAtA kahalAtA hai usI taraha acetana ghaTa bhI cetanAke samavAyase cetana banakara jJAtA kahalAne lge| 'AtmAmeM hI jJAnakA samavAya hotA hai ghaTAdimeM nahIM' yaha niyama taba hI bana sakatA hai yadi AtmAko jJAnasvabhAva mAnA 1. yadA bh..| 2. "bhoktAtmA cetsa evAstu kartA tdvirodhtH| virodhe tu tayorbhoktaH syAdbhujau kattu tA katham // " -AptapaM. 3lo, 03 / 3. -kRtAgamA-bha. 2 / 4. caitanna ma. / / 5. kRtaM tasya ca-ma, 2 / Page #263 -------------------------------------------------------------------------- ________________ -kA049. 6142] jainamatam / 237 'nityasyaikasya vyApinaH sarvatrApyavizeSAdityatra bahuvaktavyam tatta nocyate, granthagauravabhayAt / tatazcAtmanaH padArthaparicchedakatvamaGgokurvANaizcaitanyasvarUpatApyasya gale pAvikAnyAyena pratipattavyeti sthitaM caitanyalakSaNo jIva iti| 6140. jIvazca pRthivyptejovaayuvnsptidvitrictuHpnycendriybhedaannvvidhH| 6141. nanu bhavatu jIvalakSaNopetatvAvIndriyAdInAM jIvatvaM, pRthivyAdInAM tu jIvatvaM kathaM zraddheyaM vyaktatalliGgasyAnupalabdheriti cet ? satyam; yadyapi teSu vyaktaM jIvaliGga nopalabhyate, tathApyavyaktaM tatsamupalabhyata eva / yathA hatpUravyatimizramadirApAnAdibhirmUcchitAnAM vyaktaliGgAbhAve'pi sajIvatvamavyaktaliGgaLavahriyate, evaM pRthivyAdInAmapi sajIvatvaM vyavaharaNIyam / 142. nanu mUcchiteSUcchvAsAdikamavyaktaM cetanAliGgamasti, na punaH pRthivyAdiSu tathAvidhaM kiciccetanAliGgamasti; naitadevam pRthivIkAye tAvatsvasvAkArAvasthitAnAM lavaNavidrumopalAdInAM jAya / isa viSayako bahuta kucha vistArase kahamA thA parantu grantha ke vistArakA Dara lagA hai ataH itanA hI paryApta hai| isa taraha yadi AtmAko padArthoMkA jAnanevAlA mAnanA hai to use jJAnasvabhAvavAlA mAnanA hI hogaa| padArthoMke jAnanevAle AtmAko 'gale par3e bajAye siddha ke anusAra jJAnasvabhAvatAkA Dhola bajAnA hI hogaa| binA jJAnasvabhAvake vaha padArthoM ko jAnanevAlA nahIM bana skegaa| itane vivecanase yaha nirvivAda siddha ho jAtA hai ki-AtmA svatantra padArtha hai tathA vaha caitanyasvabhAvavAlA hai| 6140. saMsArI AtmAeM ekendriya-eka sparzana indriyavAlI, dvIndriya-sparzana aura jIbhavAlI jaise, trIndriya-sparzana, jIbha aura nAkavAlI jaise, caturindriya-sparzana, jIbha, nAka aura AMkhoMvAlI jaise, tathA paMcendriya-sparzana, jIbha, nAka, AMkha aura kAnavAlI jaise, isa taraha sthUla rUpase pAMca bhAgoMmeM bAMTI jA sakatI haiN| aura eka sparzana indriyavAlo AtmAeM pRthivI, jala, agni, vAyu aura vanaspati rUpa hotI haiN| isa taraha pRthivI Adi pAMca tathA dvIndriya Adi cAra, saba milAkara saMsArI AtmAoMke nava bheda ho jAte haiN| - 6141. zaMkA-calate-phirate kIr3e-makor3e AdimeM to AtmAkI bAta kucha samajhameM AtI hai para ina ajIva jar3a pRthivI Adiko bhI jIva kahanA eka ajIba hI bAta hai| inameM koI bhI aise spaSTa cihna nahIM dikhAI dete jinase inameM bhI jIva mAnA jA ske| - samAdhAna--ApakA kahanA ThIka hai ki-pRthivI AdimeM jIva honeke lakSaNa spaSTa nahIM mAlUma hote; para aspaSTa rUpase inameM bhI jIvake prAyaH sabhI cihna maujUda haiM jo inako bhI jIva siddha karate haiN| lakSaNa-cihnoMke aspaSTa honese jIvakA abhAva to kiyA hI nahIM jA sktaa| dekho, jina purAne pakke zarAbiyoMne dhatUrese milI huI zarAba jamakara pI lI hai, una burI taraha behoza par3e hue zarAbiyoMmeM bhI jIvake jJAnAdi cihna prakaTa nahIM dikhAI dete phira bhI aspaSTa cihnoMse unheM sajIva to kahate hI haiN| usI taraha pRthivI Adiko bhI aspaSTa liMgoMke balapara sajIva kahanA hI caahie| 142. zaMkA-behoza zarAbiyoMkI zvAsa calatI hai, unakA zarIra bhI garama rahatA hai, ataH unameM sajIvatAke cihna, aspaSTa rUpameM hI sahI, pAye to jAte haiM, para pRthivI AdimeM na to zvAsa hI calatI hai aura na unameM kucha isa prakArakI harakateM hI pAyI jAtI haiM jinheM AtmAke aspaSTa cihna bhI kaha sakeM / ataH unheM kaise sajIva mAna sakate haiM ? samAdhAna -ApakI zaMkA ThIka nahIM hai| dekho, jisa prakAra hamAre zarIra meM gudAke AsapAsa honevAle bavAsIrake masse naye-naye massoMko utpanna karake zarIrako sajIvatAke jvalanta 1. nityaikasya ma. 2 / 2. -lakSaNA jIvA iti bha. 2 / 3. tathApi vaktavyaM tatsa-ma. 2 / Page #264 -------------------------------------------------------------------------- ________________ 238 SaDdarzanasamuccaye [kA042.6143samAnajAtIyAGkarotpattimatvam artho mAMsAGkarasyeva cetenAcihnamastyeva / avyaktacetanAnAM hi saMbhAvitaikacetanAliGgAnAM vanaspatInAmiva cetnaabhyupgntvyaa| vanaspatezca caitanyaM viziSTatuphala. pradatvena spaSTameva, sAdhayiSyate ca / tato'vyaktopayogAdilakSaNasadbhAvAtsacittA pRthivIti sthitam / 6143. 'nanu ca vidrumapASANAdipRthivyAH kaThinapudgalAtmikAyAH kathaM sacetanatvamiti cet, naivam, ucyate-yathA asthi zarIrAnugataM sacetanaM kaThinaM ca dRSTam evaM jIvAnugataM pRthivI. zarIramapIti / 144. athavA pRthivyaptejovAyuvanaspatayo jIvazarIrANi chedyabhedotkSepyabhogyapreyarasanIyaspazyadravyatvAta, sAsnAviSANAdisaMghAtavata nahi pathivyAdInAM chedyatvAdi dRSTamapahnotuM zakyam / na ca pRthivyAdInAM jIvazaroratvamaniSTaM sAdhyate, sarvasya pudgaladravyasya dravyazarIratvAbhyupagamAt / jIvasahitatvAsahitatvaM ca vizeSaH azastropahataM pRthivyAdikaM kadAcitsacetanaM saMghAtatvAt, pANi. pramANa haiM usI taraha pRthivI AdimeM bhI svasvajAtIya naye aMkura utpanna karanekI zakti pAyI jAtI hai jisake kAraNa namakakI khadAnameM namaka nikAle jAnepara bhI vaha bar3hatA jAtA hai| samudra meM mUMgA utpanna hotA hai, usameM nita naye-naye aMkura utpanna hote haiN| Apa kisI pattharakI khAnako dhyAnase dekhie usameM pattharake aMkura nikalate hI haiM aura patthara bar3hatA hI jAtA hai| isa taraha apane sajAtIya aMkuroMko utpatti karanA hI sabase bar3A pramANa hai jo pathivI Adiko sajIva siddha karatA hai| jisa prakAra harI-bharI vanaspatiyoMmeM koMpaleM, phUla-phala Adi nikalakara apanI sajIvatAko apane Apa kahate haiM usI taraha jinameM cetanAke cihna prakaTa nahIM haiM aise pRthivI AdimeM yadi cetanAkA sabase prabala pramANa sajAtIya aMkurakI utpatti karanA milatA hai to unheM cetana mAnane meM kyA ar3acana hai ? yadi ve sajIva nahIM haiM to unameM aMkura kahA~se nikalate haiM, ve bar3hate kyoM haiM ? AmakA garamiyoMmeM phalanA tathA amuka-amuka RtuoMmeM amuka vanaspatiyoMkA niyamase phUlanAphalanA unakI sajIvatAkA sajIva pramANa hai| yadyapi vanaspatikI sajIvatA spaSTa hai phira bhI Age use acchI taraha siddha kareMge / ataeva avyakta caitanya honese pRthivI sacitta hai yaha siddha hotA hai| 143. zaMkA-mUMgA yA patthara Adi to atyanta kaThina haiM, ve to pudgalAtmaka haiM unheM sajIva kaise kahA jA sakatA hai ? samAdhAna-kaThina honese hI kisIko nirjIva nahIM kaha sakate, dekho apane jIvita zarIrakA hI hAr3a pattharase kama kaThina nahIM hai phira bhI vaha sajIva hai TUTanepara bar3hatA hai isI taraha bar3hanevAlI kaThina patthara Adi jIvita pRthivIko bhI sacetana mAnanA caahie| 6144. pRthivI, jala, Aga, havA tathA per3a Adi jovake zarIra haiM kyoMki ye chede jAte haiM, bhede jAte haiM, inheM pheMka sakate haiM, ye prANiyoMke dvArA bhoge jAte haiM, inheM sUMghate haiM, cATate haiM, chUte haiM Adi / jaise gAyake sIMga yA usake galemeM laTakanevAlA camar3A Adi chedane-bhedane-chUne Adike yogya honese jIvita prANIkA zarIra hai usI taraha pRthivI Adi bhii| pRthivI AdikA chedA jAnA, bhedA jAnA Adi to pratyakSase hI pratIta hote haiN| bar3e-bar3e pahAr3oMko kATakara hI patthara lAyA jAtA hai aura bar3I-bar3I imArateM banAyI jAtI haiN| isa pratyakSa vastukA lopa nahIM kiyA jA sktaa| pRthivI Adiko jIvakA zarIra mAnanA aniSTa nahIM hai, kyoMki saMsArake samasta pudgala dravya zarIra honeko yogyatA rakhate haiN| ve dravyazarIra to haiM hii| hA~ kucha pudgala jIva sahita hokara sajIva zarIra rUpa hote haiM tathA kucha nirjIva / jisa pattharako khAnimeM abhI taka 1. ta na vidrumatasyeva bha. 2 / 2. nanu vidru -bha. 2 / 3. -unutvAtkaThi-bha. 2 / 4. -dravyasya zarIra-bha, 2, k.| Page #265 -------------------------------------------------------------------------- ________________ 239 -kA. 49.6 145 ] jainamatam / pAdasaMghAtavat / tadeva kadAcitkicidacetanamapi zastropahatatvAt, pANyAdivadeva, na cAtyantaM tdcittmeveti| 6145. atha nApkAyo jIvaH, tallakSaNAyogAt, prasravaNAdivaditi cet, naivam; hetorasiddhatvAt / yathA hi-hastinaH zarIraM kalalAvasthAyAmadhunotpannaM sadravaM sacetanaM ca dRSTam evamapkAyo'pi, yathA vANDake rasamAtramasaMjAtAvayavamanabhivyaktacaJcavAdipravibhAgaM cetanAvadRSTam / eSaiva copamA ajIvAnAmapi / prayogazvAyam-sacetanA ApaH, zastrAnupahatatve sati dravatvAt, hastizarIropAdAnabhUtakalalavat / hetovizeSaNopAdAnAt prsrvnnaadivyudaasH| tathA sAtmakaM toyam, anupahatadravatvAta, aNDakamadhyasthitakalalavaditi / idaM vA prAgvajjIvavaccharIratve siddhe sati pramANam / sacetanA himAdayaH kvacita, apkAyatvAt, itarodakavaditi / tathA kvacana cetanAvatya ApaH, khAtabhUmisvAbhAvikasaMbhavAt, darduravat / athavA sacetanA antarikSodbhavA ApaH, abhrAdivikAre svata TA~kI nahIM lagI jise abhI taka kATA nahIM hai vaha khAna rUpa pRthivI sacetana hai kyoMki vaha bar3hanevAlI zilAoMkA samudAya hai jaise hAtha-paira AdikA samudAya / jaba usameM TAMkI laga jAtI hai use kATakara usameM-se patthara nikAlA jAtA hai taba usI pRthivIkA, vaha kATA huA bhAga nirjIva ho jAtA hai; kyoMki vaha hathiyAroMse kATI gayo hai jaise kaTA huA haath| ataH pRthivIko sarvathA acetana nahIM kaha skte| hA~, jo pRthivI bar3hatI nahIM hai use to sacetana hama bhI nahIM khte| koI pRthivI sacetana hotI hai tathA koI acetana / lokameM bhI 'yaha miTTI mara gayI' yaha vyavahAra dekhA jAtA hai / ataH pRthivIko sacetana mAnanA caahie| 6145. zaMkA-acchA pRthivImeM jIva mAna lete haiM, para jalameM to jIvake koI bhI cihna nahIM pAye jAte ataH use sacetana nahIM kaha sakate jaise ki peshaabko| samAdhAna-dekho, jaba hAthokA zarIra hathinIke garbha meM kalala-pAnI jaisA patalA rahatA hai. vaha bahanevAlA hokara bhI sacetana hai usI taraha pAnIko bhI sacetana mAnanA caahie| dekho aNDe meM pakSIkA zarIra bilakula pAnI jaisA pravAhI rahatA hai, usa samaya usameM hAtha-paira-coMca Adi koI bhI avayava prakaTa nahIM hotaa| vaha jisa prakAra sacetana hai usI taraha pAnI bhI sajIva hai| jala aNDe ke bhItara rahanevAle tarala padArthako hI taraha sajIva hai| prayoga-binA biloyA huA, atADita jala sacetana hai, kyoMki vaha zastra Adise tADita na hokara pravAhI hai| jisa prakAra hAthIke sthUla zarIrakA mUla garbhavartI kalala pravAhI hokara sacetana hai usI taraha jala bhii| mUtra Adi bahane vAle padArtha mUtrAzaya Adise tAr3ita hote haiM ataH ve pravAhI hokara bhI sajIva nahIM haiN| ataH 'zastrAdise atADita' vizeSaNase mUtrAdiko vyAvRtti ho jAtI hai| 2. jisa prakAra aNDeke bhItara rahanevAlA patalA bahanevAlA padArtha AghAtase rahita hokara bahanevAlA hai ataH vaha sacetana hai, usI taraha atAr3ita jala bhI sacetana hai kyoMki vaha atAr3ita ra bahanevAlA hai| bAta yaha hai ki jisa jalako lakar3I Adise nacA dete haiM, use chapachapA dete haiM vaha jala lakar3I Adike pracaNDa abhighAtase acetana ho sakatA hai ataH hetumeM 'atAr3ita' vizeSaNa diyA gayA hai| isI taraha koI-koI barapha Adi bhI sacetana hote haiM kyoMki ve jalakAya haiM jaise ki anya paanii| jamInase svAbhAvika rUpameM nikalanevAlA pAnI sacetana hai kyoMki vaha pRthivI khodate hI svAbhAvika rUpase nikalatA hai jaise ki pRthivI khodanepara nikalanevAlA meDhaka / bAdaloMse barasanevAlA pAnI sacetana hai, kyoMki vaha bAdaloMke mila jAnese apane Apa barasatA hai jaise ki 1. -tpannasya dravaM cetanaM A., k.| -tpannasya dravaM sacetanaM ma. 1, pa. 1, 2 / 2. idaM prA. bha. 2, p.1,2|3.-baadthvaa ma. / Page #266 -------------------------------------------------------------------------- ________________ 240 SaDdarzanasamuccaye [kA. 49. 6 146eva saMbhUya pAtAt, matsyavaditi / tathA zItakAle bhRzaM zIte patati nadyAdiSvalpe'lpo bahI bahubahutare ca bahutaro ya USmA saMvedyate sa jIvahetuka eva, alpabahubahutaramilitamanuSyazarIreSvalpabahubahutaroSmavat / prayogazcAyam-zItakAle jaleSUSNasparza uSNasparzavastuprabhavaH, uSNasparzatvAt, manuSyazarIroSNasparzavat / na ca jaleSvayamuSNasparzaH sahajaH, 'apsu sparzaH zIta eva' iti vaizeSikAdivacanAt / tathA zItakAle zIte sphIte nipatati prAtastaTAkAdeH pazcimAyAM vizi sthitvA yadA taTAkAdikaM vilokyate, tadA tajjalAnnirgato vASpasaMbhAro dRzyate, so'pi jIvahetuka eva / prayogastvittham - zItakAle jaleSu vASpa uSNasparzavastuprabhavaH, vASpatvAt, zItakAle zItalajalasiktamanuSyazarIravASpavat / prayogadvaye'pi yadevoSNasparzasya vASpasya ca nimittamuSNasparza vastu, tadeva taijasazarIropetamAtmAkhyaM vastu pratipattavyam / jaleSvanyasyoSNasparzavASpayonimittasya vastuno'bhAvAt / 6146. na ca zItakAla utkuruDikAvakaratalagatoSNasparzena tanmadhyanirgatavASpeNa ca prakRtabAdaloMse giranevAlI machaliyA~ / jisa prakAra barasAtameM bAdaloMmeM hI saradI, garamI Adike nimittase machaliyAM utpanna hokara barasatI haiM usI taraha jala bhI bAdaloM ke vikArase utpanna hokara barasatA hai ataH sacetana hai| ThaNDake dinoMmeM jaba khUba saradI par3atI hai taba choTI taleyA yA bAvar3Ike thor3e pAnImeM thor3I garamI, tAlAbake pAnImeM adhika garamI tathA nadI Adike pAnI meM to aura bhI adhika garamI dekhI jAtI hai| svabhAvase ThaNDe pAnIkI yaha garamI jIvake nimittase utpanna hotI hai| jaise thor3e, bahuta, yA bahuta adhika manuSyoMko bhIr3a honepara manuSyoMke anupAtake anusAra thor3I, bahuta yA bahuta adhika garmI jIva hetuka hI huA karatI hai| prayoga-ThaNDake dinoM meM nadI Adike pAnIkA garama rahanA garama vastuke samparkase hI sambhava hai kyoMki vaha svabhAvase ThaNDe padArthameM AyI huI garamI hai / jaise ki manuSyoMkI bhIr3a honese kamaremeM honevAlI grmii| yaha garamI jalakA svAbhAvika dharma nahIM ho sakatI kyoMki vaizeSika Adine svayaM hI jalako svabhAvase ThaNDA mAnA hai| kahA bhI hai-"jalameM ThaNDA hI sparza hai"| isI taraha jaba khUba jamakara ThaNDa par3a rahI ho, kuharA AkAzako AcchAdita kara rahA ho taba Tahalate hue prAtaHkAla nadI Adike pacchima kinArepara phuNcie| vahAMse jaba Apa nado AdikI zobhA dekheMge to mAlUma hogA ki usameM-se bhAaiM usI taraha nikala rahI haiM jaise kisI cUlhepara rakhI huI baTaloIse / yaha bhApa bhI jIvahetuka hI hai| prayoga-zItakAla meM nadI Adise nikalanevAlI bhApa garama vastuke samparkase utpanna hotI hai, kyoMki vaha bhApa hai / jisa prakAra ThaNDake dinoMmeM kisI manuSyako ThaNDe pAnIse hI snAna karAnepara usake zarIrase nikalanevAlI bhApa usake garama zarIrake sambandhase ho utpanna hotI hai usI taraha nadI Adiko bhApameM bhI koIna-koI garama cIjakA sambandha avazya hI hai| ukta donoM anumAnoMmeM jalakI garamI tathA usase nikalanevAlI bhApameM uSNa sparzavAlI vastuke sambandhako kAraNa batAyA gayA hai| yaha uSNa sparzavAlI vastu yadi koI ho sakatI hai to vaha hai pAnImeM rahanevAlA taijasa zarIrase yukta aatmaa| kyoMki jala AdimeM garamI lAnevAlA yA bhApa nikalane meM kAraNa anya koI padArtha ho hI nahIM sktaa| ataH ina anumAnoMse pAnIko sajIvatA bar3I saralatAse samajhameM A jAtI hai| $146. zaMkA-kUr3e-kacareke gharese bhI ThaNDake dinoMmeM bhApa nikalatI huI dikhAI deto hai tathA usa ghUreke bhItara garamI bhI kAphI rahatI hai, parantu vahA~ koI bhI uSNasparzavAlI vastu nahIM hai jisake nimittase garamI yA bhApakA utpanna honA samajhameM aaye| isI taraha jalakI garamI aura 1. -zcAtra zIta -ma. 2 / 2. sarzavattvAt m.3| 3. -"apsu zItatA" -vaize. sU. // 2 / 5 / 4. -sya nimi-ma. 2 / 5. dhyavASpena bh.3| Page #267 -------------------------------------------------------------------------- ________________ - kA0 49. $ 148] jainamatam / 241 hetvovyaMbhicAraH zaGkayaH, tayorapyavakaramadhyotpannamRta jIvazarIranimittatvAbhyupagamAt / 6147. nanu mRtajIvAnAM zarIrANi kathamuSNasparzavASpayonimittIbhavantIti cet ? ucyateyathAgnidAdhapASANakhaNDikAsu'jalaprakSepe vidhyAtAdapyagneruSNasparzavASpo bhavetAM tathA zItasaMyoge satyapyatrApIti / evamanyatrApi vASpoSNasparzayonimittaM sacittamacittaM vA yathAsaMbhavaM vaktavyam / itthameva ca zItakAle parvatanitambasya nikaTe vRkSAdInAmadhastAcca ya USmA saMvedyate, so'pi mnussyvpuruussmvjjiivheturevaavgntvyH| evaM grISmakAle bAhyatApena tejasazarIrarUpAgnermandIbhavanAt jalAdiSu yaH zItalasparzaH, so'pi mAnuSazarIrazItalasparzavajjIvahetuko'bhyupagamanIyaH, tata evaMvidhalakSaNabhAktvAjjIvA bhvnsypkaayaaH| 6148. yathA rAtrau khadyotakasya dehapariNAmo jIvaprayoganivRttazaktirAvizcakAsti, eva. maGgArAvInAma iprativiziSTaprakAzAdizaktiranumIyate jIvaprayogavizeSAvirbhAviteti / yathA vA jvaroSmA jIvaprayogaM nAtivartate, eSaivopamAgneyajantUnAm / na ca mRtA jvariNaH kvacidupalabhyante, evamanvayavyatirekAmyAmagneH sacittatA jnyeyaa| prayogazcAtra-AtmasaMyogAvirbhUto'GgArAdInAM prakAzabhApa bhI akAraNa hI hoMgI unameM pAnIke taijasa zarIravAle AtmAko nimitta kyoM mAnA jAya? . samAdhAna-usa ghUremeM paidA hokara maranevAle jIvoMke mRtazarIra hI ghUrekI garamI tathA bhApameM kAraNa haiN| 147. zaMkA-yaha to eka ajIba hI bAta Apane khii| kahIM mRta zarIra bhI garamI tathA bhApameM kAraNa ho sakate haiM ? samAdhAna-jaise AgameM tapAye gaye patthara yA IMTake Tukar3oMpara pAnI DAlanese garamI tathA bhApa nikalatI hai usI taraha ThaNDakake samaya ghUrese bhI garamI aura bhApa nikalanA yuktiyukta hI hai| ataH bhApa tathA garamI meM yathAsambhava kahIM sacetana garama padArtha aura kahIM acetana garama padArtha kAraNa hote haiN| isI taraha jaba acchI kar3Akeko saradI par3a rahI ho parvatako guphAoMke pAsa tathA per3a Adike nIce bhI garamI mAlUma hotI hai| yaha garamI bhI manuSyake zarIrakI garamIkI taraha kisI taijasazarIravAle jIvase hI utpanna huI mAnanI caahie| jisa taraha garamIke dinoM bAharako garamoke kAraNa zarIrake bhItarakI taijasazarIrarUpI agni manda par3a jAtI hai usI taraha bAharakI tIvra garamIke kAraNa nadIkA jala bhI ThaNDA ho jAtA hai| garamIke dinoMmeM honevAlI yaha ThaNDaka bhI jIva hetuka hI mAnanI cAhie jaise ki manuSyake zarIrake bhItarakI ThaNDaka / isa taraha aneka anumAnoMse jalameM jIvako siddhi kI jAtI hai ataH jalako sajIva mAnanA yukti tathA anubhavase prasiddha hai| 6148. rAtrimeM jugunU apane zarIrake camakadAra pariNamanase camakatA hai, prakAza detA hai| yaha prakAza jIvakI zaktikA pratyakSa phala hai, isI taraha Agake aMgAra AdimeM bhinna-bhinna prakArakI prakAza-zaktiyAM pAyI jAtI haiM, inase bhI unameM rahanevAle jIvakA anumAna hotA hai; kyoMki ye prakAza-zaktiyA~ jIvake saMyogake binA nahIM ho sktiiN| jisa taraha bukhAra Anese jIvita zarIrakA aMgArakI taraha garama ho jAnA jIvake saMyogakA eka khAsa cihna hai usI taraha agnikI garamI bhI jIvake saMyogake binA nahIM ho sakatI ataH vaha bhI agni jIvakA anumAna karAnemeM pradhAna hetu hai| kyA kabhI muradeko bhI bukhArakA AnA sunA gayA hai ? isa taraha anvaya-vyatirekase agnikI garamI hI agni jIvoMkA anumAna karAtI hai| prayoga-Agake aMgAra AdimeM pAyA jAnevAlA 1. jalaprakSepavidhyAtAsvapyagne-ma.3 / 2. -talaH sparzaH bha. 2 / 3. evaM lkssnn-bh.2|4.-pi vizima. 2. / 31 Page #268 -------------------------------------------------------------------------- ________________ 242 SaDdarzanasamuccaye [ kA. 49. 6149pariNAmaH, zarIrasthatvAt, khadyotadehapariNAmavat / tathA AtmasaMyogapUrvako'GgArAdInAmUSmA, zarIrasthatvAt, jvaroSmavat / na cAdityAdibhiranekAntaH, sarveSAmuSNasparzasyAtmasaMyogapUrvakatvAt / tathA sacetanaM tejaH, yathAyogyAhAropAdAnena vRddhayAdivikAropalambhAt, puruSavapurvat / evmaadilkssnnairaagneyjntvo'vseyaaH| 149. yathA devasya svazaktiprabhAvAnmanuSyANAM cAJjanavidyAmantrairantardhAne zarIraM cakSuSAnupalabhyamAnamapi vidyamAnaM cetanAvaccAdhyavasoyate, evaM vAyAvapi cakSurgAcaM rUpaM na bhavati, sUkSmapariNAmAt paramANoriva vahnidagdhapASANakhaNDikAgatAcittAgneriva vaa| prayogazcAyamcetanAvAn vAyuH, aparapreritatiryageniyamitadiggatimattvAt, gavAzvAdivat / tiryageva gamananiyamAdaniyamitavizeSaNopAdAnAcca paramANunA na vyabhicAraH, tasya niyamitagatimattvAt, "jIvapudgalayoranuzreNiH iti vacanAt / evaM vaayurshstrophtshcetnaavaanvgntvyH| 6 150. bakulAzokacampakAdyaneka vidhavanaspatInAmetAni zarIrANi na jIvavyApAramantareNa prakAza AtmAke saMyogase utpanna huA hai, kyoMki vaha zarIrameM rahanevAlA prakAza hai jaise ki jugunUke camakadAra zarIrameM pAyA jAnevAlA prkaash| aMgAra AdikI garamI AtmAke saMyogase utpanna huI hai, kyoMki vaha zarIrameM pAyI jAnevAlI garamI hai jaise jvara car3hanepara bar3hanevAlI zarIrakI grmii| sUrya AdikI garamI tathA prakAza bhI sUrya jIvake saMyogase hI hotA hai ataH hamAre hetu nirbAdha haiM, unameM koI vyabhicAra nahIM hai| yathA, agni sacetana hai, kyoMki vaha yathAyogya iMdhana Adike milane yA na milanepara bar3hatI aura ghaTatI hai| jaise ki manuSyakA zarIra AhArAdike milanepara bar3hane lagatA hai tathA dAnA-pAnI na mile to dubalA ho jAtA hai, ataH isa vikArake kAraNa manuSyakA zarIra sacetana hai, ThIka usI taraha iMdhana DAlie agni dhadhakakara jala uThegI; iMdhana nahIM rahegA to dhIre-dhIre bujhane lagegI, ataH agniko bhI sacetana mAnanA cAhie / ityAdi aneka hetuoMse agni jIvoMkI siddhi kara lenI caahie| 149. jisa prakAra devoMkA zarIra apanI svAbhAvika zaktike kAraNa dRSTigocara nahIM' hotA athavA kisI aMjana vidyA yA mantrake prayogase bahuta-se siddha yogI apane sthUla zarIrako antarhita-na dikhAI dene lAyaka banA lete haiM usI taraha vAyu bhI yadyapi A~khoMse nahIM dikhAI detI phira bhI deva yA yogiyoMke zarIrakI taraha vaha sacetana hai| vAyukA itanA sUkSma pariNamana hai ki usameM rahanevAlA rUpa A~khoMse nahIM dikhAI detaa| jisa prakAra Agase tapAye gaye garama pattharameM Agake acetana paramANu vidyamAna haiM phira bhI sUkSmapariNamanake kAraNa dikhAI nahIM dete usI taraha vAyukA rUpa bhI sUkSma pariNamanake kAraNa dRSTigocara nahIM hotA / prayoga-vAyu sacetana hai kyoMki vaha svabhAvase tirachI calatI hai| usako gatikA koI niyama nahIM hai ki vaha amuka dizAko hI cle| jabataka koI dUsarA preraNA nahIM karatA tabataka vAyu svabhAvataH tirachI hI bahato hai| jaise ki binA hAMke svabhAvase yahAM-vahAM vicaranevAle gAya-ghor3A Adi pazu / "jIva aura pudgala donoM hI anuzreNi-AkAzake pradezoMkI racanAke anusAra sIdhI gati karate haiM" aisA kathana honese paramANukI gatikA niyama maujUda hai vaha vAyuko taraha aniyata-jahA~ cAhe vahA~ gati karanevAlA nahIM hai aura na vaha tirachA hI jA sakatA hai ataH hetu paramANuse vyabhicArI nahIM hai / ataH isa hetuse vAyumeM sajIvatA siddha ho hI jAtI hai| isI taraha zastra yA bIjanA ( paMkhA) Adise AghAta na pAye hue vAyuko sacetana samajha lenA caahie| $ 150. jisa taraha manuSyake zarIrameM bacapana, javAnI, bur3hApA Adi pariNamana honese use 1. yathA ma. 2 / 2. tiryaga niyamita-ma, 2 / 3. -NIti m.2| Page #269 -------------------------------------------------------------------------- ________________ -kA0 49. 6150] jainamatam / 243 manuSyazarIrasamAnadharmabhAJji bhavanti / tathAhi-yathA puruSazaroraM bAlakumArayuvavRddhatApariNAmavizeSavattvAccetanAvadadhiSThitaM 'praspaSTacetanAkamupalabhyate tathedaM vanaspatizarIramapi, yato jAtaH ketakatarurbAlako yuvA vRddhazca saMvRtta iti, ataH puruSazarIratulyatvAt sacetano vanaspatiriti / tathA yathedaM manuSyazarIramanavarataM bAlakumArayuvAdyavasthAvizeSaiH pratiniyataM vardhate, tathedamapi vanaspatizarIramaGkarakisalayazAkhAprazAkhAdibhivizeSaiH pratiniyataM vardhata iti / tathA yathA manuSyazarIraM jJAnenAnugataM evaM vanaspatizarIramapi, yataH zamopunnATasiddhe (kha) sarakAsundakababbUlAgastyAmalakokaDiprabhRtInAM svaapvibodhtstdbhaavH| tathAdhonikhAtadraviNarAzeH svaprarohaNAveSTanam / tathA vaTapippalanimbAdInAM prAvRDjaladharaninAdaziziravAyusaMsparzAdaGkarojhedaH / tathA mattakAminIsanapurasukumAracaraNatADanAdazokataroH pllvkusumobhedH| tathA yuvatyAliGganAt panasasya / tathA surabhisurAgaNDUSasekAbakulasya / tathA surabhinirmalajalasekAccampakasya / tathA kaTAkSavIkSaNAttilakasya / tathA paJcamasvarodgArAcchiroSasya virahakasya ca puSpavikiraNam / tathA padmAdInAM prAtarvikasanaM, ghoSAtakyAdipuSpANAM ca saMdhyAyAM; kumudAdInAM tu candrodaye / tathAsanameghapravRSTau zamyA avakSasajIva mAnate haiM usakI cetanA atyanta spaSTa rahatI hai ThIka yahI saba svabhAva yA pariNamana vRkSa Adi vanaspatiyoMmeM pAye jAte haiM / 'yaha ketakI paudhA lagA, bar3hA, javAna huA tathA bUr3hA huA ye saba vyavahAra vanaspatiyoMmeM barAbara kiye jAte haiM ataH manuSya zarIrakI taraha ise bhI sacetana mAnanA cAhie; kyoMki binA cetana adhiSThAtAke zarIrameM yaha niyata-silasilevAra pariNamana nahIM ho sktaa| jisa taraha manuSyakA zarIra dUjake cA~dakI taraha dina-pratidina bAlakase kizora aura kizorase javAnIkI bahAra letA hai, tathA javAnase bUr3hA hokara niyata pariNamana karatA rahatA hai usI prakAra vRkSoMmeM bhI aMkura nikalanA, choTI-choTI koMpaloMkA lahalahAnA, DAliyoMkA phUTanA, phUla tathA phaloMkA laganA Adi anekoM kramika pariNamana pAye jAte haiM aura inhIM silasilevAra pariNamanoMse vanaspatiyAM eka mahAna vakSakI zakalameM A jAtI haiN| jisa taraha manuSyake zarIrameM heyopAdeyakA parijJAna rahatA hai, A~khameM dhUla Ate hI vaha svabhAvataH banda ho jAtI hai tathA sA~pa Adise svabhAvataH bacanekI pravRtti hotI hai usI taraha vanaspatiyoMmeM bhI bhale-burekA jJAna pAyA jAtA hai| dekho, zamI, prapunnATa, siddha ( Rddhi), sarakA ( hiMgupatrI) sundaka ( ? ) babbUla, agastya, AmalakI, imalI Adi vanaspatiyA~ sotI haiM aura samayapara jAga jAtI haiM / kucha jamInameM gar3e hue dhanako apanI jar3oMmeM lapeTa letI haiM aura isa taraha usa dhanase apanApA jor3atI haiN| jaba barasAta AtI hai, ThaNDI-ThaNDI havA bahane lagatI hai aura bAdala jora-jorase garajane lagate haiM taba bar3a, popara tathA nIma Adike per3oMmeM apane-Apa aMkura phUTane lagate haiN| azoka vRkSakI rasikatA to apUrva hI hai, use to jaba sundara matta yuvato pairameM bichue pahanakara dhIrese premapUrvaka apane caraNoMse tAr3atI hai tabhI ve hajarata siharakara phUla uThate haiM, unameM nayI-nayI kopaleM lahalahA AtI haiM / panasa-kaTahalakA per3a to strIkA AliMgana karake phUlatA-phalatA hai| bakula vRkSapara jaba koI sundarI sugandhita surAkA kullA kare taba usameM patte aura phUla lagate haiN| campAke lie sugandhita nirmala jalase sIMcie taba vaha phuulegaa| tilaka vRkSa sundarIko eka tirachI citavanase hI apanA hRdaya ur3ela detA hai usameM eka tirachI citavanase hI patte aura phUla laga jAte haiN| paMcama svarase zirISa aura virahaka vRkSake sAmane gAie, ve usase matta hokara apane phUloMko jhar3A deNge| sUryakA udaya hote hI prAtaH kamala khila jAte haiN| ghoSAtakI Adike phUla sAyaMkAla khilate haiN| kumuda 1. prazastaspaSTa-ma. 2 / 2. zarIraM yato ma. 1, pa. 1, 2, A., ka. / 3. prapunATa, prapunAda, prapuMnaDa, praghunATa, pranADa, praghunAla-ityapi pAThAntarANi koSeSu A Su ca / Cassia Tora: Cavia Aluta. 4. prabhRtivanaspatInAM bha. 2 / Page #270 -------------------------------------------------------------------------- ________________ 244 SaDdarzanasamuccaye [ kA0 49. 6 151raNam / tathA vallInAM vRttyAdyAzrayopasarpaNam / tathA lajjAluprabhRtInAM hastAdisaMsparzAtpatrasaMkocAdikA parisphuTA kriyopalabhyate / athavA sarvavanaspateviziSTatuSveva phalapradAnaM, na caitadanantarAbhihitaM tarusaMbandhikriyAjAlaM jJAnamantareNa ghaTate / tasmAtsiddhaM cetanAvattvaM vanaspateriti / $ 151. tathA yathA manuSyazarIraM hastAvicchinnaM zuSyati, tathA taruzarIramapi pallavaphalakusumAdicchinnaM 'vizoSamupagacchadRSTam / na cAcetanAnAmayaM dharma iti / tathA yathA manuSyazarIraM stanakSIravyaJjanaudanAdyauhArAbhyavahArAdAhArakaM; evaM vanaspatizarIramapi bhUjalAdyAhArAbhyavahArAdAhArakam / na caitadAhArakatvamacetanAnAM dRSTam / atastatsadabhAvAtsacetanatvamiti / 152. tathA yathA manuSyazarIraM niyatAyuSka tathA vanaspatizarIramapi niyatAyuSkam / tathAhi-asya dshvrssshsraannyutkRssttmaayuH| tathA yathA manuSyazarIramiSTAniSTAhArAdiprAptyA vRddhihAnyAtmakaM tathA vnsptishriirmpi| tathA yathA manuSyazarIrasya tattadrogasaMparkAdrogapANDutvo* daravRddhizophakRzatvAGgalinAsikAnimnIbhavanavigalanAdi tathA vanaspatizarIrasyApi tathAvidharo. godbhavAtpuSpaphalapatratvagAdyanyathAbhavanapatanAdi / tathA yathA manuSyazarIrasyauSadhaprayogAdvRddhihAnikSatabhugnasaMrohaNAni tathA vanaspatizarIrasyApi / tathA yathA manuSyazarIrasya rasAyanasnehAdhupayogArAtrimeM candrakA udaya honepara vikasita hotA hai| meghakI vRSTikA avasara Ate hI zamIvRkSa jhar3ane lagatA hai / latAeM yogya Azrayako khojakara unapara car3ha jAtI haiN| lajavantI Adi hAthakI aMgulI dikhAte hI lajAkara murajhA jAtI haiN| unake patte saMkuca jAte haiN| ye saba viziSTa kriyAeM vanaspatimeM caitanyakA spaSTa anumAna karAtI haiN| sabhI vanaspatiyAM apanI-apanI RtumeM hI phala detI haiN| yaha saba vanaspatiyoMkA vicitra khela jJAnake binA nahIM ho sktaa| ataH vanaspatimeM caitanya mAnanA caahie| 151. dekho, yadi AdamIkA hAtha kaTa jAya to usakA sArA zarIra duHkhI hokara mlAna ho jAtA hai usI prakAra patte, phUla yA phaloMke TUTanese vRkSameM bhI mlAnatA-murajhAnA dekhA jAtA hai| yadi vRkSa acetana hote; to unameM yaha saba murajhAnA, lajAnA yA phUlanA-phalanA nahIM ho sakatA thaa| jisa prakAra manuSyakA zarIra mAMkA dUdha, zAka, bhAta AdikA AhAra karatA hai usI taraha vanaspati zarIra bhI miTTI-pAnI Adiko grahaNa kara puSTa hotA hai| acetana to bhojanapoSaka vastuko grahaNa nahIM kara sktaa| ataH vanaspatikA manuSya zarIrake samAna AhAra pAkara puSTa honA usakI sacetanatAkA jvalanta pramANa hai| 6152. jisa taraha manuSyake zarIrakI Ayu-umara nizcita hai, umara pUrI honepara vaha nirjIva ho jAtA hai usI taraha vRkSa bhI apanI umara pUrI honepara ukhar3a jAte haiN| vRkSa adhikase adhika daza hajAra varSa taka Thaharate haiN| jisa prakAra iSTa-anukUla bhojana milanese manuSyake zarIrameM tAjagI tathA bAr3ha dekhI jAtI hai aura pratikUla bhojana milanepara roga Adi hokara zarIra kSINa ho jAtA hai usI taraha vanaspatimeM bhI anukUla khAda-pAnI milanese bAr3ha evaM pratikUla khAda Adi milanese mlAnaMtA tathA kSaya dekhA jAtA hai| jisa prakAra manuSyake zarIrameM aneka pANDu, jalodara Adi roga ho jAnepara pIlApana, peTakA phUla jAnA, sUjana, durbalatA, aMgulI-nAka AdikA Ter3hA ho jAnA tathA galakara gira jAnA Adi anekoM vikAra dekhe jAte haiM usI taraha vanaspatiyoMmeM bhI roga ho jAnepara phUla-phala-patte-chAla AdikA pIlA par3a jAnA, jhar3a jAnA Adi vikAra barAbara hote haiM / jisa prakAra auSadhi sevanase manuSyakA zarIra nIroga hokara 1. vizeSamupa-ma. 2, k.| 2. hArAmyavahArakaM ma. 2 / 3. atastadbhAvAt ma. 1, 2, pa. 1, 2 / 4. tattadrogapAMDutvo-ma. 2 / Page #271 -------------------------------------------------------------------------- ________________ - kA0 49 $ 153 ] jainamatam / dviziSTakAntirasabalopacayAdi tathA vanaspatizarIrasyApi viziSTeSTane bhojalA disekA dviziSTarasavIryasnigdhatvAdi / tathA yathA strIzarIrasya tathAvidhadauhRdapUraNAtputrAdiprasavanaM tathA vanaspatizarIrasyApi tatpUraNAtpuSpaphalA diprasavanamityAdi / 6153. tathA ca prayogaH - vanaspatayaH sacetanA bAlakumAravRddhAvasthA - pratiniyata vRddhi - svApaprabodhasparzAdihetukollAsasaMkocAzrayopasarpaNAdiviziSTAnekakriyA - chinnAvayavamlAni-pratiniyata pradezAhAragrahaNa - vRkSAyurvedAbhihitAyuSkeSTAniSTAhArAdinimittakavRddhihAni - Ayurvedoditatattadroga - viziSTauSadhaprayoga saMpAdita vRddhihAnikSatabhugnasaMrohaNa- pratiniyata viziSTazarIrarasavIryasnidhatva rUkSatva - viziSTa dauhRdAdimattvAnyathAnupapatteH viziSTastrIzarIravat / athavaite hetavaH pratyekaM pakSeNa saha prayoktavyA ayaM vA saMgRhItoktArthaH prayogaH - sacetanA vanaspatayo, janmajarAmaraNabar3hane lagatA hai usake ghAva Adi malahama paTTI karanese bhara jAte haiM, haDDI TUTa jAnepara bhI usameM se aMkura nikalakara vaha phirase jur3a jAtI hai- jo hAtha-paira Ter3he ho jAte haiM ve sIdhe ho jAte haiM usI taraha vanaspati meM bhI auSadhikA sIMcanA yA lepa karanese usakI mlAnatA dUra ho jAtI hai vaha apanI prakRta dazAmeM Akara harI-bharI ho phalane-phUlane lagatI hai / jisa taraha rasAyanakA sevana karane yA gho Adi pauSTika padArthoMke khAnese manuSyakA zarIra gulAbakI taraha lAla hokara camakane lagatA hai vaha atyanta tAkatavara tathA rasIlA bana jAtA hai usI taraha vanaspatiyA~ bhI samayapara huI acchI barasAtase tathA anukUla khAda-pAnI Adike milane se khUba harI-bharI ho svAdu aura puSTa phaloMse lada jAtI - / unake suhAvane aura lubhAvane phaloMko dekhakara jIbhameM pAnI A jAtA hai / jisa taraha garbhiNI strIke dohale -- icchAoM kI pUrti karanese sundara zaktizAlI putrakA janma hotA hai usI taraha bakula Adi vanaspatiyoMke sundarIke perase tAr3ita honA Adi dohoMko pUrA karate hI unameM phUla-phala Adi harabharAkara laga Ate haiN| isa taraha manuSyoM ke zarIra tathA vanaspatiyoMkI samAnatAkA kahA~ taka varNana kareM ? isa samAnatAse spaSTa mAlUma hotA hai ki vanaspatiyA~ hama logoMke zarIrakI taraha sacetana haiM / $ 153. isa vivecana ke AdhArase hama anumAna kara sakate haiM ki - vanaspatiyAM sacetana haiM, 1. kyoMki ve aMkura, paudhe tathA vRkSake rUpameM bacapana, javAnI Adiko pAtI haiM, khAda-pAnI milane se unakI aMkura, patte nikalanA, choTI-choTI DAliyAM phUTanA Adi rUpase kramaza: silasilevAra vRddhi hotI hai, ve sotI haiM, jAgatI haiM, chU jAnese lajAkara murajhA jAtI haiM, sundarIke pAda-prahAra Adise phUlatI haiM, latAeM Azrayako pAkara usase lipaTa jAtI haiM, unakI TahanI - patte Adi tor3ane se ve kumhalAne lagatI haiM, ve jar3oMke dvArA khAda-pAnI rUpa AhArako grahaNa karatI haiM, vRkSoMke vaidyaka zAstra ke anukUla khAda-pAnI se unakI AyukI vRddhi tathA pratikUla khAda-pAnIse AyukA hAsa batAyA gayA hai, vRkSAyurveda meM vanaspatiyoMke aneka rogoMkA varNana kiyA gayA hai, aura vizeSa auSadhiyoMke sIMcane yA lepa karanese unake kATe hue avayavoMkI pUrti Adi dekhI jAtI hai, auSadhi prayogase unake roga naSTa ho jAte haiM, poSaka khAda milanese unameM svAdu tathA puSTa phala lagate haiM, tathA bakula Adi vRkSoMko vicitra-vicitra dohale hote haiM / ina saba kAraNoMse vanaspatimeM cetanatA siddha hotI hai / jaise kisI strIke zarIra meM uparokta saba bAteM dekhakara usakI sajIvatA nizcita hotI hai usI taraha vanaspatimeM bhI ina saba hetuoMse cetanAkA nirvivAda nizcaya ho jAtA hai / inahetuoM kA prayoga tattat aMzoMko pakSa banAkara karanA caahie| hama aba ina saba hetuoMkA saMkSipta rUpase eka hI hetumeM samAveza karake prayoga karate haiM- vanaspatiyA~ sajIva haiM, kyoMki unameM janma - bur3hApA maraNa tathA roga Adi hote haiN| kisI strIke zarIra meM janmAdi dekhakara usakI 1. viziSTanabho - ma. 2 / 245 Page #272 -------------------------------------------------------------------------- ________________ 246 gAdInAM samuditAnAM sadbhAvAt, strIvat / 2 $ 154. atra samuditAnAM janmAdInAM grahaNAt 'jAtaM taddadhi' ityAdivyapadeza darzanAddadhyAdibhiracetanairna vyabhicAraH zaGkayaH / 155. tadevaM pRthivyAdInAM sacetanatvaM siddham / AptavacanAdvA sarveSAM sAtmakatvasiddhiH / $ 156. dvIndriyAdiSu ca kRmipipIlikAbhramaramanuSyajalacarasthalacarakhacarapazvAdiSu na hrifecareera fvagAnamiti / ye tu tatrApi vipratipadyante tAn pratIdamabhidhIyate / SaDdarzanasamuccaye $ 157. indriyebhyo vyatirikta AtmA, indriyavyuparame'pi tadupalabdhArthAnusmaraNAt / prayogotra- iha yo yaduparame yadupalabdhAnAmarthAnAmanusmartA sa tebhyo vyatiriktaH, yathA gavA bhairupaledhAnAmarthAnAM gavAkSoparame'pi devadattaH / anusmarati cAyaMmAtmAndhabadhiratvAdikAle'pIndriyopalabdhAnarthAn ataH sa tebhyo'rthAntaramiti / 158. athavendriyebhyo vyatirikta AtmA, indriyavyApRtAvapi kadAcidanupayuktAvasthAyAM sacetanatA nirvivAda rUpase siddha ho jAtI hai usI taraha vanaspatiyAM bhI janma, jIrNatA, ukhar3anA mlAna honA Adi avasthAoMko dhAraNa karaneke kAraNa sacetana siddha ho jAtI haiM / $ 154. zaMkA - dahI bhI utpanna hotA hai, parantu vaha to acetana hai ataH utpanna hone ke kAraNa hI kisIko cetana kaise kahA jA sakatA hai ? [ kA. 49. $154 - samAdhAna- hamane kevala utpanna hone ko hI sacetanatAmeM hetu nahIM batAyA hai kintu jo utpanna hokara bar3hatA hai, bUr3hA hotA hai, rogI hotA hai tathA antameM maratA hai isa janma- jarA - roga aura maraNakI catuSTIko eka sAtha hetu rUpameM upasthita kiyA hai / dahI Adi acetana padArtha kAraNoM se utpanna to ho sakate haiM para unameM silasilevAra bur3hApA Adi avasthAeM to haragija nahIM pAyI jAtIM / ataH dahI Adise vyabhicAra denA nAsamajhIkI hI bAta hai / $ 155. isa taraha pRthivI, jala, agni, vAyu aura vanaspati sabhI meM cetanA siddha ho jAtI hai / athavA vItarAgI sarvajJa devake vacana rUpa nirdoSa Agamase sabhI pRthivI Adi sacetana siddha ho hI jAte haiM / $ 156. kIr3e, cIMTiyA~, bhauMrA, manuSya, jalacara- machalI Adi, thalacara hAthI ghor3A Adi, khara- cir3iyA Adi pakSI ina saba dvIndriya Adiko cetana mAnanemeM to kisIko vivAda nahIM hai / ye kIr3e makor3e Adi to nirvivAda rUpase jIva mAne jAte haiM, inakI sajIvatA pratyakSase hI siddha hai / parantu jo paramanAstika vyakti isa pratyakSa siddha vastumeM bhI vivAda karate haiM unake anugraha ke lie kucha yuktiyA~ dete haiM $ 157. AtmA indriyoMse bhinna hai, kyoMki use indriyoMke naSTa ho jAnepara bhI unake dvArA jAne gaye padArthoM kA bhalIbhA~ti smaraNa hotA hai / jo jisake naSTa honepara bhI usake dvArA jAne gaye padArthoM kA smaraNa karatA hai vaha unase bhinna hai, jaise ki makAna kI khir3akiyoMke naSTa ho jAnepara bhI una khir3akiyoMke dvArA dekhe gaye padArthoMkA smaraNa karanevAlA devadatta khir3akiyoMse bhinna vastu hai usI prakAra A~kha ke phUTa jAne aura kAnake tar3aka jAnese andhA aura baharA devadatta bhI dekhe aura sune gaye padArthoM kA smaraNa karaneke kAraNa A~kha aura kAna Adi indriyoMse apanI pRthak svatantra sattA rakhatA hai / yadi indriya hI AtmA ho to indriyoMke nAza honepara smaraNa Adi jJAna nahIM hone caahie| $ 158. athavA AtmA indriyoMse bhinna hai kyoMki A~kha kAna Adike khule rahanepara bhI 1. 'strIvat' nAsti ma. 1, 2, pa. 1, 2 / 2. grAhakANAM jJAtaM tadvRddhItyAdi upapadezadarzanA-ma. 2 / 3. - vi ( tadanusmartA ) de-ma. 2 / Page #273 -------------------------------------------------------------------------- ________________ - kA0 49. $160 ] jainamatam / 247 vastvanupalambhAt / prayogazcAtra - indriyebhyo vyatirikta AtmA, tadvayApAre'pyarthAnupalambhAt / iha yo yadvApAre'pi yairupalabhyAnarthAnnopalabhate sa tebhyo bhinno dRSTaH yathAsthagita gavAkSo'pyanyamanaska - tayAnupayukto'pazyaMstebhyo devadatta iti / 6159. athavedamanumAnam - samastIndriyebhyo bhinno jIvo'nyenopalabhyAnyena vikAragrahaNAt / iha yo'nyenopalabhyAnyena vikAraM pratipadyate sa tasmAdbhinno dRSTaH, yathA pravaraprAsAdoparipUrvavAtAyanena ramaNImavalokyAparavAtAyanena "samAyAtAyAstasyAH karAdinA kucasparzAdivikAramupadarzayandevadattaH / tathA cAyamAtmA cakSuSAmlIkAmaznantaM dRSTvA rasanena hRllAsalAlAsravaNAdikaM vikAraM pratipadyate / tasmAttayoH (tAbhyAM ) bhinna iti / 160 athavendriyebhyo vyatirikta AtmA anyenopalabhyAnyena grahaNAt / iha yo ghaTAdikamanyenopalabhyAnyena gRhNAti sa tAbhyAM bhedavAn dRSTaH yathA pUrvavAtAyanena ghaTamupalabhyApara vAtAyanena gRhNAnastAbhyAM devadattaH / gRhNAti ca cakSuSopalabdhaM ghaTAdikamarthaM hastAdinA "jIvaH, tatastAbhyAM bhinna iti / inakA vyApAra honepara bhI AtmAkA upayoga - citta vyApAra na honepara padArthoMkA parijJAna nahIM homa | kitanI hI bAra citta dUsarI ora honese sAmaneko vastu bhI nahIM dikhAI detI, pAsakI bAta bhI nahIM sunAI detI / prayoga - AtmA indriyoMse bhinna hai, kyoMki indriyoM kA vyApAra honepara bhI kabhI padArthoM kI upalabdhi nahIM hotI / jisa zaktike na honese indriyA~ padArthako nahIM jAna pAtoM vaha zakti AtmA hai / jisa prakAra khir3akI khulI ho, para jaba devadatta anyamanaska hokara kucha vicAra karatA hai taba use khir3akI meM se kucha bhI nahIM dikhAI detA usI taraha dUsarI ora upayoga honese A~kheM Adi khir3akiyAM khulI rahanepara bhI jaba sAmanekI vastu nahIM dikhAI detI, pAsakA madhura saMgIta bhI nahIM sunAI detA taba yaha mAnanA hI hogA ki A~kha kAnake sivAya koI dUsarA jAnanevAlA avazya hai / jisakA dhyAna usa ora na honese dikhAI yA sunAI nahIM diyA / vahI dhyAnavAlI vastu AtmA hai / yadi indriyAM hI AtmA hotIM to A~kha khulI rahanepara sadA dikhAI denA cAhie thA, kAnase sadA sunAI denA cAhie thaa| para inakI sAvadhAnI rahanepara bhI jisa cittavyApAra upayoga yA dhyAnake abhAvase sunAI aura dikhAI nahIM diyA vahI AtmA hai| $ 159. athavA, AtmA indriyoMse bhinna hai kyoki vaha AMkhoM Adise padArthako jAnakara sparzana yA rasanA Adi indriyoMmeM vikArako prApta hotA hai| jo kisI anya jariyese padArthako jAnakara anya jariye vikAra pradarzana kare vaha una jariyoMse bhinna hotA hai jaise makAna kI pUrabakI khir3akI se kisI sundarIko dekhakara use pazcima kI ora jAtA dekha pazcimakI khir3akI meM jAkara hAtha Adise kucamardanako ceSTAe~ dikhAnevAlA devadatta / yadi AtmA indriyarUpa hI hotA to eka indriya padArthako jAnakara dUsarI indriyameM vikAra nahIM ho sakatA thA / yaha to donoM indriyoM ke svAmIko hI ho sakatA hai / kisIko imalI khAte dekhakara hRdaya meM usake khAnekI icchA tathA jobhameM pAnI AnA isa bAtako sUcita karatA hai ki A~kha, hRdaya aura jIbhake Upara pUrA-pUrA adhikAra rakhanevAlA koI niyantA avazya hai jo yatheccha jisa kisI bhI jariye se apane vikAroMko dikhAtA hai / ramaNIko A~khoMse dekhakara hRdaya meM gudagudI honA tathA indriya meM vikAra honA AtmAko indriyoMse bhinna hokara bhI unakA adhiSThAtA mAne binA nahIM bana sakatA / ataH yaha nizcita hai ki ina saba indriyarUpI jharokhoMse yatheccha dekhanevAlA ina sabakA svAmI AtmA svatantra padArtha hai, indriyA~ to 1. gavAkSe'pyanya - A. ka. 1 2. yAtastasyAH bha. 2 / 3. rasane hullAsa - ma. 1, 2, 5. 1, 2 / 4. -ti cakSu-bha. 2 / 5. jIvastAbhyAM bha. 2 / Page #274 -------------------------------------------------------------------------- ________________ 248 SaDdarzanasamuccaye [ kA0 49. 6 161 - 161. evamatrAnekAnyanumAnAni naikAzca yuktayo vizeSAvazyakaTIkAdibhyaH svayaM karta ( vakta ) vyAnIti / proktaM vistareNa prathamaM jIvatattvam / 6162. ajIvatattvaM vyAcikhyAsurAha-'yazcaitadviparItavAn' ityAdi / yazcaitasmAdviparItAni vizeSaNAni' vidyante yasyAsAvetadviparItavAn so'jIvaH samAkhyAtaH / 'yazcaitadvaiparItyavAn' iti pAThe tu yaH punastasmAjjIvAdvaiparItyamanyathAtvaM tadvAnajIvaH sa smaakhyaatH| ajJAnAdidharmebhyo rUparasagandhasparzAdibhyo bhinnAbhinno narAmarAdibhavAntarAnanuyAyI jJAnAvaraNAdikarmaNAmakartA tatphalasya cAbhoktA jaDasvarUpazcAjIva ityrthH|| 163. sa ca dharmAdharmAkAzakAlapudgalabhedAt pshcvidho'bhidhiiyte| tatra dharmo lokavyApI nityo'vasthito'rUpI dravyamastikAyo'saMkhyapradezo gatyupagrahakArI ca bhavati / atra nityazabdena svabhAvAvapracyuta aakhyaayte| avasthitazabdenAnyUnAdhika AvirbhAvyate / anyUnAdhikazcAnAdinidhanateyattAbhyAM na svatattvaM vyabhicarati / tathA arUpigrahaNAdamUrta ucyte| amUrtazca rUparasagandhasparzausake jJAna Adike sAdhana mAtra haiN| $160. athavA, AtmA indriyoMse bhinna hai, kyoMki kisI anya jariyese jAnakara kisI anya jariyese hI vastuko grahaNa karatA hai| jo ghar3A Adi padArthoM ko anya jariyese dekhakara kisI dUsare jariyese hI unheM uThAtA hai vaha una jariyoMse bhinna hotA hai jaise pUrabakI khir3akIse ghar3eko dekhakara pazcimavAlI khir3akIse usa ghar3eko uThAne vAlA devadatta una khir3akiyoMse bhinna hai usI taraha AtmA bhI AMkhase ghaTa Adiko dekhakara hAthoMse uThAtA hai ataH vaha bhI ina AMkha aura hAtha Adise bhinna sattA rakhatA hai| yadi AtmA AMkha rUpa ho taba vaha ghar3eko kaise uThAyegA? isI tarada yadi hAtha rUpa hI ho to dekhegA kaise ? ataH donoM indriyoMse bhinna hokara bhI inako apane adhIna rakhanevAlA unapara yatheccha hukma calAnevAlA eka AtmA avazya hai| jo sabhI indriyoMkA adhiSThAtA, niyantA tathA yatheccha upayoga karanevAlA hai| 161. isa taraha anekoM anumAna tathA yuktiyA~ AtmAkI sattAko spaSTa rUpase siddha karatI haiN| ina yuktiyoMkI vizeSa carcA vizeSAvazyaka bhASyako TIkA tathA anya jIvasiddhi Adi granthoMse dekha lenI caahie| isa taraha jJAnAdi svarUpavAlA jIvatattvakA varNana huaa| 162. aba ajIvatattvakA vyAkhyAna karate hue kahate haiM ki-'jIvase ulaTe lakSaNoMvAlA ajIva hotA hai' ityAdi / jo jIvase viparIta lakSaNavAlA ho vaha ajIva padArtha hai / 'etadvaiparItyavAn' yaha pATha bhI kahIM-kahIM milatA hai| isakA tAtparya hai-jisameM jIvase viparItatAulaTApana pAyA jAye vaha ajIva padArtha hai| tAtparya yaha hai ki jahA~ jIvameM jJAna Adi dharma pAye jAte haiM vahA~ ajIvameM ajJAnAdi dharma pAye jaayeNge| yaha ajIva ajJAna Adi dharmoMse rUpa, rasa, gandha, sparza Adi guNoMse kathaMcid bhinna bhI hai tathA abhinna bhI, yaha manuSya naraka Adi paryAyoMko dhAraNa nahIM karatA, na yaha jJAnAvaraNa Adi karmoMkA kartA hI hai aura na isake phalakA bhoktA hii| tAtparya yaha ki ajIva padArthe saba rUpase jar3a-acetana hai| 163. ajIva padArthake pAMca bheda haiM-1dharmAstikAya, 2 adharmAstikAya, 3 AkAzAstikAya, 4 kAla, 5 pudgalAstikAya / dharmadravya calanevAle jIva aura pudgaloMkI gatimeM taTasthabhAvase sahAyaka hotA hai| yaha samasta lokameM vyApta hai, nitya hai, avasthita hai, arUpI hai, tathA asaMkhyAta pradezavAlA, astikAya dravya hai| nityakA tAtparya hai svabhAvakA naSTa nahIM honaa| avasthitakA matalaba hai isameM nyUnAdhikatA nahIM hotI, yaha eka hI rahatA hai na to do hotA hai aura na zUnya hii| 1. -ni yasyA-bha. 2 / 2. -vaH samA-ma. 2, pa. / / 3. -syAbhoktA ma. 1, 2, pa.., 2 / 4. dharmAdharmakAlAkAzapudgala-bha. 2 / Page #275 -------------------------------------------------------------------------- ________________ -kA. 49. 6 167] jainamatam / 249 pariNAmabAhyavartyabhidhIyate / na khalu mUrti sparzAdayo vyabhicaranti, sahacAritvAt / yatra hi rUpapariNAmastatra sparzarasagandhairapi bhAvyam / ataH sahacarametaccatuSTayamantataH paramANAvapi vidyte| 164. tathA dravyagrahaNAdguNaparyAyavAn procyate; 'guNaparyayavadravyam' [ta. sU. 5.38] iti vacanAt / $ 165. tathAstayaH-pradezAH prakRSTA dezAH pradezA nivibhAgAni khaNDAnItyarthaH / teSAM kAyaH samudAyaH kathyate / 6166. tathA lokavyApIti vacanenAsaMkhyapradeza iti vacanena ca lokAkAzapradezapramANapradezo nidizyate / tathA svata eva gatipariNatAnAM jiivpudglaanaamupkaarkro'pekssaakaarnnmityrthH| 167. kAraNaM hi trividhamucyate, yathA ghaTasya mRtpariNAmikAraNam, daNDAdayo grAhakAzca nimittakAraNam, kumbhakAro nirvartakaM kAraNam / taduktam "nirvartakaM nimittaM pariNAmI ca vidheSyate. hetuH / kumbhasya kumbhakAro, dhartA mRcceti samasaMkhyam // 1 // " yaha anAdi ananta hai kabhI bhI apane dravyapaneko nahIM chor3a sktaa| arUpIkA artha hai amUrta, rUpAdise rahita niraakaar| rUpa-rasa-gandha tathA sparza jisameM pAye jAya use mUrta kahate haiM aura jisameM rUpAdi na hoM vaha amUrta kahalAtA hai| sparza AdivAlI vastu kisI na kisI mUrti-zaklameM rahegI hii| tAtparya yaha ki rUpa-rasa Adi tathA matikA sahacArI sambandha hai| donoM eka sAtha rahate haiM / ye rUpa Adi bhI niyata sahacArI haiM jahA~ eka hogA vahAM dUsarA avazya hogaa| jahAM rUpa hogA vahA~ sparza-rasa-gandha bhI avazya hI hoNge| yaha to ho sakatA hai ki kahIM koI guNa anubhUta rahe aura kahIM udbhUta / para sattA sabakI saba pudgaloMmeM pAyI jAtI hai / ye rUpAdi cAroM guNa paramANuse lekara skandha paryanta sabhI mUrta padArthoM meM pAye jAte haiN| 164. dravya kahanekA matalaba hai ki-dharma meM guNa tathA paryAyeM pAyI jAtI haiM / "guNa aura paryAyavAlA dravya hotA hai" yaha pUrvAcAryakA siddhAnta vAkya hai| 165. astikAyakA tAtparya hai-bahupradezo asti-hai kAya-jinake Tukar3e na ho sakeM aise avibhAgI pradezoMkA samadAya jisameM hoM use astikAya-bahAdezI-kahate haiN| 166. lokavyApI aura asaMkhyAta pradezIkA matalaba hai ki-dharmadravya lokAkAzake asaMkhyAta pradezavAle sabhI pradezoMmeM pUre rUpase vyApta hai, isake bhI lokAkAzakI taraha asaMkhyAta pradeza haiN| yaha svayaM gamana karanevAle jIva aura pudgaloMkI gatimeM sahAyatA detA hai, unakI gatimeM apekSA kAraNa hai| preraNA karake inako calAtA nahIM hai kintu yadi ye calate haiM to inake calane meM sahakArI hotA hai| $ 167. kAraNa tIna prakArake hote haiM-1. pariNAmikAraNa, 2. nimittakAraNa, 3. nirvartaka kaarnn| jo kAraNa svayaM kAryarUpase pariNamana kare, kAryake AkArameM badala jAya vaha pariNAmI kAraNa hai jaise ki ghar3emeM mittttii| nimitta kAraNa ve haiM jo svayaM kAryarUpase pariNata to na hoM para kartAko kAryako utpattimeM sahAyaka hoM, jaise ghar3ekI utpattimeM daNDa-cakra aadi| kAryakA kartA nivartaka kAraNa hotA hai jaise ki ghar3ekI utpattimeM kumhAra / kahA bhI hai-"nivartaka, nimitta aura pariNAmIke bhedase kAraNa tIna prakArake hote haiM / ghar3ekI utpattimeM kumhAra nirvartaka-banAnevAlA-kAraNa hai, dhartA-dhAraNa karanevAle cAka Adi nimittakAraNa haiM-tathA miTTI pariNAmI-upAdAnakAraNa hai| 1. khalu mUrte'sya sparzA-bha. 2 / 2. yaH prakRSTa bha. 2 / 3. -khyeyapradeza-ma. 2 / 4. -NAmaM ca vidheA. ka. / 5. udhRteyaM ta. bhA. TI. 517 / Page #276 -------------------------------------------------------------------------- ________________ 250 SaDdarzanasamuccaye [kA0 49. 61686 168. nimittakAraNaM ca dveSA nimittakAraNamapekSAkAraNaM ca / yatra daNDAdiSu prAyogikI vainasikI ca kriyA bhavati tAni daNDAdIni nimittakAraNam / yatra tu dharmAdidravyeSu vainasikyeva kriyA tAni nimittakAraNAnyapi vizeSakAraNatAjJApanArthamapekSAkAraNAnyucyante / 169. dharmAdidravyagatakriyApariNAmamapekSamANaM jIvAdikaM gatyAdikriyApariNati puSNAtoti kRtvA tato'tra dharmo'pekSAkAraNam / evamadharmo'pi lokavyApitAdisakalavizeSaNaviziSTo 'dharmavannivizeSaM mantavyaH, navaraM sthityupagrahakArI svata eva sthitipariNatAnAM jIvapudgalAnAM sthitiviSaye apekSAkAraNaM vaktavyaH / 6 170. evamAkAzamapi lokAlokavyApakamanantapradezaM nityamavasthitamarUpidravyamastikAyo'vagAhopakArakaM ca vaktavyaM, navaraM lokAlokavyApakamiti / $ 171. ye kecanAcAryAH kAlaM dravyaM nAbhyupayanti kiMtu dharmAvidravyANAM paryAyameva; tanmate dharmAdharmAkAzapudgalajIvAkhyapaJcAstikAyAtmako lokH| ye tu kAlaM dravyamicchanti, tanmate Sar3adravyAtmako lokaH, pazcAnAM dharmAdidravyANAM kAladravyasya ca tatra sadbhAvAt / AkAzadravyamekamevAsti 6168. nimittakAraNa bhI do prakArake hote haiM-eka to zuddha nimittakAraNa tathA dUsare apekSA nimittakAraNa / jina nimittakAraNoMmeM svAbhAvika tathA kartAke prayogase kriyA hotI hai, ve donoM prakArakI kriyAvAle daNDa Adi kAraNa zuddha nimittakAraNa haiN| parantu jina dharmAstikAya AdimeM kevala svAbhAvika hI pariNamana hotA ho, kartAke prayogase jisameM kriyAkI sambhAvanA na ho ve nimittakAraNa apekSAkAraNa kahalAte haiN| yadyapi sAdhAraNa rUpase apekSAkAraNa bhI nimittakAraNa hI haiM, para unameM kevala svAbhAvika pariNamana rUpa vizeSatA honeke kAraNa ye apekSAkAraNa kahe jAte haiN| 6169. dharmadravyameM honevAle svAbhAvika pariNamanakI apekSA karake hI calanevAle jIvAdi dravya apanI gatiko puSTa karate haiM / svayaM calanevAle jIvAdi dravyoMkI gatimeM dharmadravyakI taTasthabhAvase apekSA hotI hai ataH dharmadravya jIvAdiko gatimeM apekSAkAraNa kahA jAtA hai| dharmadravyakI taraha adharmadravya bhI lokavyApI, amUrta, nitya, avasthita Adi vizeSaNoMvAlA hai parantu jahAM dharmadravya gatimeM apekSA kAraNa hotA hai vahAM adharmadravya sthiti-ThaharanemeM apekSA kAraNa hotA hai / svayaM ThaharanevAle jIva aura pudgala adharmadravyakI apekSA rakhakara hI Thaharate haiM / adharmadravya taTasthabhAvase unake Thaharane meM sahAyaka hotA hai unheM ThaharanekI preraNA nahIM krtaa| ve Thaharate haiM to unheM sahAyatA de detA hai| 6170. AkAzadravya bhI dharma aura adharma dravyakI taraha nitya, avasthita, amUrta tathA astikAya-bahupradezI hai / itanI vizeSatA hai ki yaha ananta pradezavAlA hai tathA loka aura aloka sarvatra vyApta hai| isase bar3A koI dravya nahIM hai| yaha anya samasta dravyoMke avagAha-rahane meM apekSAkAraNa hotA hai| 171. koI AcArya kAlako svatantra nahIM mAnate, inakA abhiprAya hai dharma Adi jar3a aura cetana dravyoMkI paryAyeM hI kAla haiN| inake matase loka dharma, adharma, AkAza, pudgala aura jIva ye pAMca astikAya rUpa haiN| jo AcArya kAlako svatantra chaThI dravya mAnate haiM unake matAnusAra isa lokameM chahoM dravya pAye jAte haiM ataeva loka SaDdravyAtmaka hai, isameM dharmAdi pAMca tathA kAla ye chaha hI dravya haiN| jahAM kevala AkAza hI AkAza hai, AkAzake sivAya dUsarA dravya nahIM hai vaha 1.-vannivizeSeNa mnt-bh.2| 2. vaktavyaM ye ke c-bh.2| Page #277 -------------------------------------------------------------------------- ________________ -kA0 49.6 172] jainmtm| 251 yatra so'lokaH lokAlokayoApakamavagAhopakArakamiti svata evAvagAhamAnAnAM dravyANAmavagAhadAyi bhavati na punaranavagAhamAnaM pudgalAdi balAdavagAhayati / ato nimittakAraNamAkAzamambuvanmakarAdInAmiti / alokAkAzaM kathamavagAhopakAraka. anavagAhAtvAditi ceta / ucyte| taddhi vyApriyetaivAvakAzadAnena yadi gatisthitihetU dharmAdharmAstikAyau tatra syAtAM, na ca to tatra staH, tadabhAvAcca vidyamAno'pyavagAhanaguNo nAbhivyajyate kilAlokAkAzasyeti / __6 172. kAlo'dhatRtIyadvIpAntarvartI paramasUkSmo nivibhAga ekaH smyH| sa cAstikAyo na bhaNyate, ekasamayarUpasya tasya niHpradezatvAt / Aha ca 'tasmAnmAnuSalokavyApI kAlo'sti samaya eka iha / ekatvAcca sa kAyo na bhavati kAyo hi samudAyaH // 1 // " sa ca sUryAdigrahanakSatrodayAstAdikriyAbhivyaGgaya ekIyamatena dravyamabhidhIyate / sa caikaaloka kahalAtA hai tathA jahAM AkAzake sAtha hI sAtha anya pAMca dravya bhI pAye jAte haiM vaha loka hai| AkAza loka aura aloka donoM jagaha vyApta hai| AkAza dravya samasta svayaM rahanevAle dravyoMko avakAza detA hai / jo nahIM rahate unheM jabaradastI avakAza denekI preraNA nahIM krtaa| raho to avakAza de degA, na raho to vaha preraNA nahIM kregaa| isalie AkAzadravya avakAza deneke kAraNa apekSA nimittakAraNa hai| jisa prakAra svayaM jalameM rahanevAle machalI Adi prANiyoMko pAnI avakAza detA hai, para unako balAt pAnI meM rahaneko bAdhya nahIM karatA usI prakAra AkAza bhI rahanevAle dravyoMko sthAna-AkAza detA hai, preraNA nahIM krtaa| zaMkA-alokameM to anya koI dravya rahatA hI nahIM hai ataH alokAkAza avagAha rUpa upakAra kisakA aura kaise karatA hai| jaba koI basanevAlA hI nahIM hai taba basAyegA hI kise? ___samAdhAna-yadi vahAM calane aura Thaharane meM kAraNa dharma aura adharma dravya hote aura jIvAdi vahA~ taka pahu~ca sakate to avazya hI alokAkAza unheM avakAza detA, para na to vahAM dharmAdi hI haiM aura na jIvAdi ho / ataH alokAkAzameM avakAza denekA guNa vidyamAna hote hue bhI prakaTa kAryarUpameM nahIM dikhAI detaa| AkAza eka akhaNDa dravya hai. atA lokAkAzameM honevAlA avagAha alokAkAzameM bhI hotA hI hai| AkAza jaba eka akhaNDa dravya hai taba usake do pariNamana nahIM lokama avakAza de tathA alokameM avakAza na de| usameM to eka hI avakAza dene rUpa pariNamana hogaa| hA~, alokAkAzake pradezoMmeM usakA kArya prakaTa nahIM dikhAI detA, para usa guNakA pariNamana to avazya hotA hI hai| 6172. kAladravya manuSya lokameM vidyamAna hai| jambUdvIpa, dhAtakIkhaNDa tathA AdhA puSkaradvIpa isa taraha DhAI dvIpoMmeM hI manuSya pAye jAte haiN| ataH ina DhAI dvIpako hI manuSyaloka kahate haiN| kAladravyakA pariNamana yA kArya inhIM DhAI dvIpoMmeM dekhA jAtA hai ataH kAladravya ina DhAI dvIpoMmeM hI vaha hai / yaha atyanta sUkSma hai tathA avibhAgI eka samaya zuddha kAladravya hai| yaha eka pradezI hone ke kAraNa astikAya nahIM kahA jAtA, kyoMki pradezoMke samudAyako astikAya kahate haiN| vaha eka samaya mAtra honeke kAraNa niHpradezI pradezase rahita hai| kahA bhI hai-"kAladravya eka samaya rUpa hai tathA manuSya lokameM vyApta hai| vaha eka pradezI honese astikAya nahIM kahA jA sakatA; kyoMki kAya to pradezoMke samudAyako kahate haiN|" sUrya-candra graha-nakSatra Adike ugane aura DUbanese-inake udaya aura astase kAladravyakA parijJAna hotA hai| kAladravyakA kArya inhIM sUrya 1. uddhRteyaM ta. mA. TI. 122 / 2. -mate tadravya -bha. 2 / 3. caikaH sama-bha. 1, 2 / Page #278 -------------------------------------------------------------------------- ________________ pazanasamuccaye 252 SaDdarzanasamuccaye [ kA0 49 6 173samayo dravyaparyAyobhayAtmaiva, dravyArtharUpeNa pratiparyAyamutpAdavyayadharmApi svarUpAnanyabhUtakramAkrama bhAvyanAdyaparyavasAnAnantasaMkhyaparimANaH, ata eva ca sa svaparyAyapravAhavyApI dravyAtmanA nityo. 'bhidhIyate / atItAnAgatavartamAnAvasthAsvapi kAlaH kAla ityavizeSazruteH / yathA hyekaH paramANuH paryAyairanityo'pi dravyatvena sadA sanneva na kadAcidasattvaM bhajate, tathaikaH samayo'pIti / $173. ayaM ca kAlo na 'nirvatakaM kAraNaM nApi pariNAmi kAraNaM, kiMtu svayaM saMbhavatAM bhAvAnAmasmin kAle bhavitavyaM nAnyadetyapekSAkAraNam / kAlakRtA vartanAdyA vstuunaamupkaaraaH| athavA vartanAdyA upakArAH kAlasya liGgAni, tatastAnAha "vartanA pariNAmaH kriyA paratvAparatve ca" [ta. sU. 5 / 22] tatra vartante svayaM padArthAH, teSAM vartamAnAnAM prayojikA kAlAzrayA vRttivartanA, prathamasamayAzrayA sthitirityrthH1| pariNAmo dravyasya svajAtyaparityAgena parispandetaraprayogejasvabhAvaH prinnaamH| tadyathA-vRkSasyAGkaramUlAdyavasthAH pariNAmaH AsIdaGkaraH, saMprati skandhavAn, aiSamaH puSpiSyatIti / puruSadravyasya bAlakumArayuvAdyavasthAH prinnaamH| evamanyatrApi / Adike udaya tathA astase prakaTa hotA hai| kinhIM AcAryoMke matase yaha dravyarUpa hai| ataH ekasamaya rUpa hokara bhI usameM dravya-guNa aura paryAyeM pAyI jAtI haiM / yadyapi kAlameM pratikSaNa pariNamana honese utpAda aura vyaya hote rahate haiM phira bhI dravya dRSTise vaha jaisAkA taisA rahatA hai usake svarUpameM koI parivartana nahIM hotA-vaha kabhI bhI kAlAntara rUpa yA akAla rUpa nahIM ho jaataa| vaha kramase tathA eka sAtha honevAlI anantaparyAyoMmeM apanI akhaNDa sattA rakhatA hai| isIlie dravya rUpase apanI samasta paryAyoMke pravAhameM pUrI taraha vyApta honeke kAraNa vaha nitya kahA jAtA hai| atIta, vartamAna yA bhaviSyat koI bhI avasthA kyoM na ho sabhImeM 'kAla, kAla' yaha sAdhAraNa vyavahAra pAyA hI jAtA hai| jisa prakAra paramANu paryAyoMke parivartita hote rahanese anitya hotA hai phira bhI dravyarUpase kabhI bhI apane paramANutvako na chor3aneke kAraNa nitya hai, sadA sat hai, kabhI bhI asat nahIM hotA, usI taraha samaya rUpa kAla bhI dravyarUpase nitya hai vaha kabhI bhI apane kAlatvako nahIM chor3a sktaa| 173. yaha kAla na to nitaMka kAraNa hai aura na pariNAmI kAraNa hI kintu apane-Apa pariNamana karanevAle padArthoMke pariNamanameM 'ye pariNamana isI kAlameM hone cAhie dUsare kAlameM nahIM' isa rUpase apekSA kAraNa hotA hai / balAt kisI meM pariNamana nahIM kraataa| kAlake dvArA padArthoke vartanA pariNamana Adi upakAra hote haiN| athavA vartanA Adi upakAra kAlake cihna haiM isIlie vartanA AdikA nirUpaNa karate haiN| "vartanA pariNAma kriyA tathA paratvAparatva ye kAladravyake upakAra haiN|" padArtha svayaM vartate haiM-ho rahe haiM, una svayaM vartanevAle padArthoM ko sahAyatA denevAlI kAlakI zakti vartanA kahalAtI hai| prathama samayameM honevAlI padArthoM kI sthiti vartanA hai| apane nijatattvako na chor3akara apane mUla svabhAvameM hera-phera kiye binA eka avasthAko chor3akara dUsarI avasthAko dhAraNa karanA pariNAma kahalAtA hai| pariNAma halana-calana rUpa bhI hotA hai tathA binA hile-Dule hI avasthAoMmeM hera-phera honese bhI hotA hai| jaise-vRkSakI aMkura jar3a Adi avasthAeM pariNAma haiN| yahI vRkSa pahale eka nanhA-sA aMkura thA vahI aba bar3I-bar3I DAliyoMvAlA vRkSa ho gayA aura isI meM Age phUla lgeNge| yahI manuSya baccese kumAra tathA kumArase javAna ho gayA hai, bUr3hA bhI yahI hogaa| isa taraha vRkSatva aura manuSyatvako kAryama rakhate hue hI avasthAeM badalI haiM / isI taraha samasta padArthoM meM pariNAma hotA rahatA hai| 1. -nantaramasaMkhyapari-ma, 2 / 2. nirvartakakA-mA., k.| 3. naanysminnitype-m.| 4. vartamAnAdyA bha. 2 / 5. prathamasamayasthitiri-ma. 2 / 6. -NaH svabhAvaH pri-m..| Page #279 -------------------------------------------------------------------------- ________________ 253 -kA0 49 6 177] jainamatam / $ 174. pariNAmo 'dvividhaH, anAdiramUrteSu dharmAdiSu, mUrteSu tu sAdirabhrendradhArAdiSu stambhakumbhAmbhoruhAdiSu c| RtuvibhAgakRto velAvibhAgakRtazca pariNAmastulyajAtIyAnAM vanaspatyAdInAmekasminkAle vicitro bhavati / 6175. prayogavinasAbhyAM janito jIvAnAM pariNamanavyApAraH karaNaM kriyA tasyA anugraahkH| tadyathA-naSTo ghaTaH, sUrya pazyAmi, bhaviSyati vRSTirityAdikA atItAdivyapadezAH parasparAsaMkIrNA yadapekSayA pravartante, sa kaalH| $176. idaM paramidamaparamitipratyayAbhidhAne kAlanimitte / $ 177. tadevaM vartanAdyupakArAnumeyaH kAlo 'dravyaM maanusskssetre| manuSyalokAbahiH kAladravyaM nAsti / santo hi bhAvAstatra svayamevotpadyante vyayantyavatiSThante ca / astitvaM ca bhAvAnAM svata eva, na tu kAlApekSam / na ca tatratyAH prANApAnanimeSonmeSAyuHpramANAdivRttayaH kAlApekSAH, tulyajAtIyAnAM sarveSAM yugapadabhavanAt / kAlApekSA zAstulyajAtIyAnAmekasmin kAle bhavanti, na vijAtIyAnAm / tAzca prANAdivRttayastadvatAM naikasminkAle bhavantyuparamanni ceti / tasmAnna 6174. pariNAma do prakArakA hai-eka anAdi pariNAma aura dUsarA sAdi pariNAma / amRta dharma Adi dravyoMke pariNamanakI koI zurUAta nahIM hai, vaha anAdi hai| mUrta padArthoM kA bAdala, indradhanuSa Adi rUpase pariNamana sAdi pariNAma hai| inake prArambhakA samaya nizcita hai| pudgala dravya khambhA bana jAtA hai, ghar3A bana jAtA hai tathA kamala Adi rUpa ho jAtA hai| yaha saba sAdi pariNAma hai| eka ho jAtike vRkSoMmeM Rtubheda tathA samaya bhedase eka hI samayameM vicitravicitra pariNamana dekhe jAte haiN| 175. puruSake prayogase athavA svAbhAvika rUpase pariNamanake lie honevAlA vyApAra kriyA hai| kAla isa kriyAmeM sahAyaka hotA hai / ghar3A phUTa gayA, sUryako dekha rahA hU~, vRSTi hogI ityAdi bhUta, vartamAna tathA bhaviSyat kAlake saba vyavahAra kAlakI apekSAse hI hote haiN| ye vyavahAra eka dUsarese bhinna haiM, atIta vyavahAra vartamAnase tathA vartamAna bhaviSyatse / 176. 'yaha jeThA hai, yaha lahurA hai, yaha purAnA hai, yaha nayA hai' ityAdi jJAna tathA vyavahAra bhI kAlake nimittase hI hote haiN| $171. isa taraha isa manuSyalokameM vartanA pariNAma Adi cihnoMse kAladravyakA anumAnapahacAna-kiyA jAtA hai / manuSya lokase bAhara kAladravyakA sadbhAva nahIM hai| manuSya lokake bAharase vidyamAna padArtha svayaM hI utpanna hote haiM, naSTa hote haiM tathA Thaharate haiN| vahA~ke padArthoM kI sattA bho svabhAvase hI hai / manuSya lokake bAharake padArthoM ke pariNamana yA astitvameM kAladravyakI koI apekSA nahIM hai| vahA~ke prANiyoMke zvAsocchavAsa, palakoMkA jhapakanA, A~khoMkA khalanA Adi vyApAra kAlakI apekSAse nahIM hote; kyoMki sajAtIya padArthoMke ukta vyApAra eka sAtha nahIM hote| sajAtIya padArthoMke eka sAtha honevAle hI vyApAra kAlako apekSA rakhate haiM vijAtIya padArthoM ke nahIM / vahA~ke prANiyoMke zvAsocchvAsAdi vyApAra na to eka kAlameM utpanna hI hote haiM aura na naSTa hI hote haiM jisase unheM kAlakI AvazyakatA hai| vahA~ke padArthoM meM purAnA, nayA yA jeThA aura 1. "anAdirAdimAMzca // 42 // tatrAnAdirarUpiSu dharmAdharmAkAzajIveSviti / rUpiSvAdimAn // 43 // rUpiSu tu dravyeSu AdimAn parimANo'nekavidhaH sparzapariNAmAdiriti |-t. sU. mA. 542,43 / 2. -dho'mUrteSu dharmAdiSvanAdiH mUrteSu ma. 2 / 3. -thA naSTo A., ka. / 4. dravyaM mAnuSalokAH-bha. 2 / Page #280 -------------------------------------------------------------------------- ________________ ~ ~ 254 SaDdarzanasamuccaye [kA0 49. 174kaalaapekssaastaaH| paratvAparatve api tatra 'cirAcirasthityapekSe, sthitizcAstitvApekSA, astitvaM ca svata eveti / 178. ye tu kAlaM dravyaM na manyante, tanmate sarveSAM dravyANAM vartanAdayaH paryAyA eva santi, na tvapekSAkAraNaM kazcana kAla iti / 6 179. atha pudglaaH| "sparzarasagandhavarNavantaH pudgalAH" [ ta. sU. 5 // 23 ] / atra sprshgrhnnmaadau| sparze sati rasAdisaddhAvajJApanArthama / tato'bAdIni catargaNAni spazitvAta. pRthivIvat / tathA manaH sparzAdimata, asarvagatadravyatvAt, pArthivANuvaditi prayogI siddhau| 5 180. tatra sparzA hi mRdukaThinagurulaghuzItoSNasnigdharUkSAH / atra ca snigdharUkSazItoSNAzcatvAra evANuSu saMbhavanti / skandheSvaSTAvapi ythaasNbhvmbhidhaaniiyaaH| rsaastiktkttukssaayaamlmdhuraaH| lavaNo madhurAntargata ityeke, saMsargaja ityapare / gandhau surabhyasurabhI / kRSNAdayo varNAH / tadvantaH pudgalA iti / na kevalaM pudgalAnAM sparzAdayo dharmAH, zabdAdayazceti dayate / "zabdabandhasokSamyasthaulyasaMsthAnabhedatamazchAyAtapodyotavantazca" [ ta. sU. 5 / 24 ] pudglaaH| atra pudgalapariNAmAviSkArI matupratyayo nityayogArtha vihitaH / tatra zabdo dhvniH| bandhaH parasparAzleSalakSaNaH lahurA Adi vyavahAra bhI cirakAlIna sthiti yA alpakAlIna sthitikI apekSAse hI hote haiM, sthiti astitvakI apekSA rakhatI hai tathA astitva to padArthoMkA svataH hI svAbhAvika rUpase hI rahatA hai / ataH vahAM astitvase hI saba vyavahAra calate haiN| 6178. jo AcArya kAladravya nahIM mAnate, unake matase manuSya lokake bAhara yA bhItara sabhI jagaha rahanevAle sabhI padArthoM ke vartanA Adi paryAya rUpa hI haiM, inake honemeM kAla nAmake kisI apekSA-kAraNakI AvazyakatA nahIM hai| paryAyeM to svataH hI padArthoM meM upajatI tathA naSTa hotI rahatI haiN| 179. aba pudgaladravyakA varNana karate haiM-"pudgaladravya sparza-rasa-gandha tathA rUpavAle hote haiN|" isa sUtra meM sabase pahale sparzake prayogakA tAtparya yaha hai ki-'jahA~ sparza hogA vahAM rasa Adi avazya hI hoNge| isa avinAbhAvake jJApanake lie hI sparza zabdakA AdimeM grahaNa kiyA hai| isalie hama anumAna karate haiM ki-jala Adi sabhI pudgala dravyoMmeM sparza-rUpa-rasa aura gandha ye cAroM hI guNa pAye jAte haiM kyoMki ina sabameM sparza pAyA jAtA hai jaise ki pRthivImeM / isI taraha mana bhI sparzavAlA hai| kyoMki vaha avyApI dravya hai jaise ki pRthivIkA prmaannu| 6180. sparza ATha prakArakA hai.-1. komala, 2. kaThora, 3. bhArI, 4. halakA, 5. ThaNDA, 6. garama, 7. cikanA aura 8. rUkhA / inameM cikanA, rUkhA, garama tathA ThaNDA ye cAra hI sparza paramANuoMmeM pAye jAte haiM, kyoMki komalatA, kaThoratA yA bhArIpana yA halakApana skandhoMmeM hI pAye jAte haiM / skandhoMmeM to yathAsambhava AThoM hI sparza pAye jAte haiN| rasa pAMca hote haiM-1 kar3avA, 2 tItA-caraparA, 3 kasailA, 4 khaTTA aura 5 mIThA / khAre rasako koI AcArya mIThe rasameM hI zAmila karate haiM tathA koI AcArya ise anya rasoMke saMsargase paidA honevAlA mAnate haiN| sugandha tathA durgandhake bhedase gandha do prakArakI hai| kAlA, pIlA, nIlA Adi rUpa haiN| pudgaloMmeM rUpa, rasa, gandha tathA sparza ye cAroM guNa pAye jAte haiM / pudgaloMmeM kevala sparza Adi dharma hI nahIM pAye jAte kintu zabda Adi bhI pudgaloMke hI dharma-paryAyeM haiM / "zabda, bandha, sUkSmatA, sthUlatA, AkAra, bheda, andhakAra, chAyA, sUryakA tApa tathA cAMdakI cA~danI Adi ina sabavAle bhI pudgaladravya hote haiM yA ye sabhI pudgala dravyoMke hI paryAya haiM, sUtra meM pudgalakI paryAyoMke kathanake samaya matup pratyayake 1. cirAciratve sthityapekSe ma. 2 / 2. pRthivyAdIni tathA bha. 2 / 3. surabhidurabhI ma. 2 / 4 daya'nte m.2|5. viSkAre matu-A., k.| Page #281 -------------------------------------------------------------------------- ________________ - kA0 49. 1182] jainamatam / 255 prayogavitrasAdijanita audArikAdizarIreSu' jatukASThAdizleSavat paramANu saMyogajavadveti / saukSmyaM - sUkSmatA / sthaulyaM - sthUlatA / saMsthAnamAkRtiH / bhedaH - khaNDazo bhavanam / tamazchAyAdayaH pratItAH / sarva evaite sparzAdayaH zabdAdayazca pudgaleSveva bhavantIti / 6181. pudgalA dvedhA, paramANavaH skandhAca / tatra paramANorlakSaNamidam - "kAraNameva tadantyaM, sUkSmo nityazca bhavati paramANuH / ekarasavarNagandho, dvisparzaH kAryaliGgazca // 1 // " $ 182. vyAkhyA / sakalabhedaparyantavatitvAdantyaM tadeva kAraNaM na punaranyadddvayaNukAdi tadeva kimityAha sUkSmaH -- AgamagamyaH asmadAdIndriyavyApArAtItatvAt / nityazceti dravyArthikanayApekSayA dhruvaH, paryAyArthikanayApekSayA tu nIlAdibhirAkArairanitya eveti / na tataH paramaNIyo dravyamasti tena paramANuH / tathA paJcAnAM rasAnAM dvayorgandhayoH paJcavidhasya varNasyaikena rasAdinA yuktaH / tathA caturNAM sparzAnAM madhye dvAvaviruddhau yau sparzau snigdhoSNau " snigdhazItau rUkSazItau prayogase inakA nitya sambandha sUcita hotA hai / zabda - dhvani yA kAnase sunAI denevAlI AvAja hai| paraspara cipakaneko bandha kahate haiM / yaha bandha kahIM to puruSake prayogase kiyA jAtA hai aura kahIM apane hI Apa svAbhAvika rUpase hI ho jAtA hai / koI kArIgara lAkha aura lakar3Iko paraspara cipakA detA hai, yaha prAyogika bandha hai / hamAre sthUla audArika Adi zarIroMmeM avayavoMkA bandha yA paramANuoM kA parasparameM bandha svabhAvase hI hotA rahatA hai| saukSmya - patalApana bArIkapana / sthaulya - muttaaii| saMsthAna - zakla AkAra / bheda - Tukar3e-Tukar3e ho jAnA / andhakAra, chAyA Adi to pratyakSa se hI pratIta hote haiM / ye saba sparza Adi tathA zabda Adi pudgala dravyameM hI hote haiM / $ 181. pudgala sAmAnyataH do prakArake hote haiM-1 skandharUpa, 2 paramANurUpa / paramANukA lakSaNa zAstra meM isa prakAra batAyA hai - "paramANu kAraNa hI hotA hai - vaha skandha Adi kAryoM ko utpanna karaneke kAraNa hI hai / vaha kabhI bhI kisIse utpanna nahIM hotA ataH kAryaM rUpa nahIM hai / paramANuko koI bhI utpanna nahIM kara sakatA / vaha antya - AkhirI hissA hai usase choTA koI dravya nahIM ho sakatA / sUkSma hai, nitya hai / isameM koI eka rUpa, eka rasa, eka gandha, zIta aura uSNa meM se koI eka tathA cikane aura rUkhemeM se koI eka sparza pAyA jAtA hai / yaha pratyakSase nahIM dikhAI detA phira bhI skandharUpa kAryoMse isakA anumAna kiyA jAtA hai / " 182. kisI padArtha Tukar3e-Tukar3e karate-karate jo AkhirI Tukar3A ho, jisakA dUsarA khaNDa na ho sake vaha antima bhAga hI paramANu hai / vaha kAraNa hI hotA hai, dvyaNuka - do paramAse banA skandha to kArya bhI hai / vaha paramANu sUkSma hai / hama logoMkI indriyoMke vyApAra se usakA parijJAna nahIM ho sakatA / Agamase usakI sattA jAnI jAtI hai / vaha parama sUkSma honese hI paramANu kahA jAtA hai / dravya dRSTise vaha dhruva hai, sadA rahanevAlA hai, kisIkI tAkata nahIM hai ki vaha paramANukA nAza kara ske| hA~, paryAyArthika nayakI apekSAse--usakI hAlatoMpara dRSTipAta karanese--usake nIla-pItAdi vikAroMke Upara najara rakhanese vaha anitya pratIta hotA hai| usase choTA aura koI Tukar3A nahIM ho sakatA ataH vaha paramANu hai / usameM pA~ca rasameM se koI eka rasa, sugandha aura durgandhameM se eka gandha, tathA kAle-pIle Adi pAMca raMgoMmeM se koI eka raMga pAyA jAtA hai| cAra sparzo meM se koI do avirodhI sparza hote haiM / vaha yA to cikanA aura garama 1. - zarIrajatukA - bha. 1, 2, pa. 1, 2 / 2. paramANuvadveti ma. 2 / 3. uddhRto'yaM ta. mA. 5 / 25 / 4. - yA nityaH dhruvaH ma 2 / 5. snigdhazItau rUkSoSNo vA bha. 2 / Page #282 -------------------------------------------------------------------------- ________________ 256 SaDdarzanasamuccaye [kA0 49. 5 183-- rukSoSNau vA, tAbhyAM yuktaH / tathA kArya dvayaNukAdyacittamahAskandhaparyantaM tasya liGgamiti / evaMvidhalakSaNA niravayavAH paraspareNAsaMyuktAH paramANavaH / skandhAH punadvaryaNukAiyo'nantANukaparyantAH sAvayavAH prAyograhaNAdAdAnAdivyApArasamarthAH paramANusaMghAtA iti / $183. ete dharmAdharmAkAzakAlapudgalA jIvaiH saha SaDdravyANi / eSvAdyAni catvAryekadravyANi, jIvAH pudgalAivAnekadravyANi, pudgalarahitAni tAni paJcAmUrtAni, pudgalAstu mUrtA eveti / nanu jIvadravyasyArUpiNo'pyupayogasvabhAvatvena svasaMvedanasaMvedyatvAdastitvaM zraddhAnapathamavatArayituM zakyam / dharmAdharmAstikAyAdInAM tu na jAtucidapi svasaMvedanasaMvedyatvaM samasti, acetanatvAt / nApi parasaMvedanavedyatA, nityamarUpitvena / tatkathaM teSAM dharmAstikAyAdInAM satAM sattA zraddheyA syAditi cet; ucyate, pratyakSeNa yo'rtho nopalabhyate sa sarvathA nAstyeva, yathA zazaviSANamityekAntena na mantavyam / yata iha loke dvividhAnupalabdhirbhavati, tatraikA asato vastuno'nupalabdhiH, yathA turaGgamottamAGgasaMsargAnuSaGgizRGgasya, dvitIyA tu satAmapyarthAnAmanupalabdhirbhavati / yA ca satsvabhAvAnAmapi bhAvAnAmanupalabdhiH, sAtrASTadhA bhidyte| tathAhi-atidUrAt, atisAmIpyAt indriyaghAtAt, manaso'vasthAnAt, saukSamyAt, AvaraNAt, abhibhavAt, samAnAbhihArAcceti / hogA, yA cikanA aura ThaNDA hogA, athavA rUkhA aura ThaNDA hogA yA rUkhA aura garama hogaa| dvayaNukase lekara ananta paramANuvAle taka mahAskandha rUpa kAryoMse isa paramANukA anumAna kiyA jAtA hai| isa taraha paramANu niravayava-jisake anya avayava na hoM, tathA eka dUsarese asaMyukta hote haiM / dvayaNukase lekara ananta paramANuvAle sabhI skandha sAvayava-hissoMvAle jinake Tukar3e ho sakeM tathA paramANuoMke saMghAtase viziSTa sambandhase utpanna hote haiN| prAyaH inheM rakha sakate haiM, uThA sakate haiM, dUsaroMko de sakate haiN| tAtparya yaha ki saMsArakA samasta vyavahAra pudgalake skandhoMse hI calatA hai| 6183. isa taraha dharma, adharma, AkAza, kAla, pudgala aura jIva ye chaha dravya hote haiM / inameM dharma, adharma, AkAza aura kAla ye cAra dravya eka hI haiN| ye jIva aura pudgala to ananta dravya haiN| pudgalako chor3akara bAkI pAMca dravya amUrta haiN| pudgala mUrta hI haiN| zaMkA-jIvadravya yadyapi arUpI hai phira bhI usakA jJAnadarzanarUpa upayoga svabhAva 'maiM sukhI hU~' ityAdi svasaMvedana pratyakSase anubhavameM AtA hai| ataH isakI sattA to ThIka taraha samajhameM A jAtI hai parantu dharma-adharma Adi dravyoMkI sattApara vizvAsa nahIM kiyA jA sktaa| ye acetana haiM ataH inakA svasaMvedana to ho hI nahIM sakatA tathA sadA arUpI rahate haiM isalie dUsarA koI bhI inako pratyakSase nahIM jAna sktaa| taba Apa ho batAie ki inheM AMkha mUMdakara binA pramANake kaise mAna liyA jAya? / samAdhAna -'jo pratyakSase nahIM dikhAI dete ve gadheke sIMgakI taraha sarvathA asat haiM, haiM hI nahIM' yaha niyama kisI bhI taraha yuktisaMgata nahIM kahA jA sakatA; kyoMki bahuta-se atIndriya padArtha hamAre pratyakSa nahIM hote ataH itane mAtrase unakA abhAva to nahIM kiyA jA sktaa| padArthoMko anupalabdhi do prakArase hotI hai-eka to jo padArtha bilakula haiM hI nahIM, atyanta asat haiM unako asat honeke kAraNa ho anupalabdhi, jaise ghor3eke sirapara siiNgkii| dUsarI anupalabdhi vidyamAna padArthoM ko upalabdhike pUre-pUre kAraNa na milanese hotI hai| maujUda padArthoMkI anupalabdhi ATha kAraNoMse hotI hai-padArthoM ke atyanta dUra honese, yA bahuta pAsa honese, indriyoM kA nAza honese, cittakA usa ora upayoga na honese, padArthoMkI atyanta sUkSmatA honese, AvaraNa A jAnese, 1. nityarUpitvena bha. 1, ka. / nityArUpitvena ma. 2 / 2. satsvabhAvAnAmanupa ma. 2 / Page #283 -------------------------------------------------------------------------- ________________ -kA0 49. 6 187] jainamatam / 257 6 184. tatrAtidUrAddezakAlasvabhAvaviprakarSAt trividhaanuplbdhiH| tatra dezaviprakarSAt yathA kazcit devadatto nAmAntaraM gato na dRzyate, tatkathaM sa naasti| so'styevaM, paraM dezaviprakarSAnopalabdhiH / evaM samudrasya parataTaM mervAdikaM vA sadapi nopalabhyate / tathA kAlaviprakarSAd bhUtA nijapUrvajAdayo bhaviSyA vA padmanAbhAdayo jinA nopalabhyante, abhUvan bhaviSyanti ca te| tathA svabhAvaviprakarSAnnabhojIvapizAcAdayo nopalabhyante, na ca te na snti| . 185. tathAtisAmIpyAd yathA netrakajjalaM nopalabhyate tatkathaM tnnaasti| tadastyeva, punrtisaamiipyaannoplbhyte| $ 186. tathendriyaghAtAd yathA andhabadhirAdayo rUpazabdAdInnopalabhante tatkathaM rUpAdayo na santi / santyeva, te punarindriyaghAtAnnopalabhyante / 5 187. tathA mano'navasthAnAda yathA anavasthitacetA na pazyati / uktaM casabala padArthake dvArA tiraskRta ho jAnese, yA samAna padArthoM meM mila jAnese maujUda bhI padArtha anupalabdha hote haiM, ve A~khoMse nahIM dikhAI dete / / * 184. atyanta dUra honeke kAraNa dUradezavartI padArtha atIta tathA anAgatakAlIna padArtha evaM svabhAvase hI atIndriya paramANu AdikI anupalabdhi hotI hai| mAna lo devadatta apane gAMvase kisI sudUra gA~vako calA gayA, isalie vaha dikhAI nahIM detA to kyA itane mAtrase usakA abhAva mAna liyA jAya ? vaha hai to para dUra dezameM cale jAneke kAraNa dikhAI nahIM detaa| isI taraha samudrakA dUsarA kinArA, meruparvata Adi maujUda rahakara bhI dUradezI honeke kAraNa upalabdha nahIM hote / apane mare hae bApa-dAdA-paradAdA Adi purukhe tathA Age honevAle padmanAbha Adi tIrthaMkara kAlakI dUrIke kAraNa nahIM dikhAI dete| purukhA hue to avazya the tathA tIrthaMkara honevAle bhI avazya haiM parantu kAlakI durIke kAraNa A~khoMse nahIM dikhAI dete / AkAzameM rahanevAle choTe-choTe jIva tathA pizAca Adi svabhAvase hI indriyoMke viSaya nahIM ho sakate ataH ve nahIM dikhAI dete| inameM svabhAvakI apekSA ati dUrI hai| parantu pizAca AdikA abhAva to nahIM kiyA jA sakatA, ve haiM to avazya hii| 6185. A~khoMkA kAjara atyanta samIpa honese dikhAI nahIM detA, para isase usakA abhAva nahIM ho sktaa| vaha AMkhoMmeM lagA to avazya hai parantu atyanta nikaTatAke kAraNa dikhAI nahIM detaa| 5 186. AMkha phUTa jAnese yA kAna tar3aka jAnese andhe aura bahare rUpa aura zabdako nahIM jAna pAte, to kyA rUpa aura zabdakA abhAva mAna liyA jAya? bAta yaha hai ki rUpa aura zabda saba kucha mojUda haiM parantu AMkha aura kAna indriyoMke naSTa ho jAnese unakI upalabdhi nahIM hotii| 5 187. cittakA usa ora jhukAva na honese bhI vaha vastu upalabdha nahIM hotii| jisakA citta usa ora nahIM lagA vaha usa vastuko AMkha khulI rahanepara bhI nahIM dekha sktaa| kahA bhI 1. prakarSAnupala-ma. 2 / 2. astyeva m.| 3. -va deza-ma. 1, 2, pa. 1,2 / 4. bhaviSyA vA padmanAbhAdayo jinA vA ma., p.1,2,k.| 5.-pyAnnetrakajja-ma. 2 / 6. paramatisA-ma. 2 / 7.-ghAtAdadhabadhirAdibhI rUpazabdAdayo nopalabhyante tatki te na santi bh.2| 8. paramindri-ma. 2 / 9. -te mano-navasthAnAttathA yathA m.2|10.-cetno na bha. 2 / Page #284 -------------------------------------------------------------------------- ________________ 258 SaDdarzanasamuccaye [kA049.6188"iSukAranaraH kazcidrAjAnaM saparicchadam / __ na jAnAti puro yAntaM yathA dhyAnaM samAcaret // 1 // " tatki rAjA na gataH / sa gata eva, punaranavasthitacetaskatvAnna dRSTavAn / naSTacetasAM vA sato'pi bhaavsyaanuplbdhiH| F188. tathA saukSamyAt yathA jAlakAntaragatadhUmoSmanIhArAdInAM trasareNavo nopalabhyante, paramANuvacaNukAdayo vA sUkSmanigodAdayo nopalabhyante, tatki na santi / santyeva te, punaH saukssmyaannoplbdhiH| 6189. tathAvaraNAta kuDyAdivyavadhAnAjjJAnAdyAvaraNAdvAnupalabdhiH tatra vyavadhAnAd yathA kuDyAntare vyavasthitaM vastu nopalabhyate tatki 'nAsti / kiM tu tadastyeva, punavya'vadhAnAnnopalabdhiH evaM svakarNakandharAmastakapRSThAni nopalabhyante; candramaNDalasya ca sannapiparabhAgo na dRzyate, arvAgabhAgena vyavahitatvAt / 190. jJAnAdyAvaraNAccAnupalabdhiH yathA matimAndyAtsatAmapi zAstrasUkSmyArthavizeSANAmanupalabdhiH, sato'pi vA jaladhijalapalapramANasyAnupalabdhiH, vismRtervA pUrvopalabdhasya vastuno'nupa. labdhiH, mohAt satAmapi tattvAnAM jiivaadiinaamnuplbdhirityaadi| hai-"jisa taraha apane lakSyapara ekAgra dRSTi rakhanevAlA tIrandAja bar3I ThATa-bATase apanI maNDalI. ke sAtha sAmanese nikalanevAle rAjAko bhI nahIM jAnatA hai isI prakAra ekAgra dhyAna karanA caahie|" yadi tIrandAjane rAjAkI tarapha dhyAna na honese use jAte hue nahIM dekhA to kyA rAjA vahA~se nikalA hI nhiiN| rAjAko savArI to vahAMse avazya nikalI hai parantu usa ora upayoga na honese vaha dikhAI nahIM diyaa| jinakA citta vikSipta ho jAtA hai una pAgaloMko maujUda padArthoM kA bhI parijJAna nahIM hotaa| 188. isI taraha padArthoMkI sUkSmatA bhI unako anupalabdhimeM kAraNa hotI hai| gharake chapparake chedoMse nikalanevAle yA AnevAle dhueM, garamI tathA kuhareke paramANu sUkSma honese nahIM dikhAI dete, paramANu dvayaNuka Adi bhI dRSTigocara nahIM hote tathA sUkSma nigodiyA jIva bhI carmacakSuoMse nahIM dikhAI dete; to kyA ina sabakA abhAva mAna liyA jAya ? ve saba paramANu Adi haiM to sabhI, parantu atyanta sUkSma honese najarameM nahIM aate| 189. dIvAla AdikA vyavadhAna Anese athavA jJAnAvaraNa karmase buddhikI mandatA honeke kAraNa vyavahita padArthoM kI anupalabdhi hoto hai, dovAla Adike usa tarapha rakhe hue padArtha nahIM dikhAI dete to kyA vahAM dIvAlake usa ora padArtha haiM hI nahIM ? padArtha haiM to, parantu vyavadhAna honeke kAraNa Ar3a A jAnese dikhAI nahIM dete| isI taraha apane hI kAna, kandhe tathA mastakakA pichalA bhAga Ar3a A jAnese nahIM dikhAI detaa| candramAke usa taraphakA hissA isa taraphake bhAgase vyavahita ho jAnese maujUda hokara bhI nahIM dikhAI detaa| $ 190. jJAnAvaraNa karmake udaya A jAnese buddhikI mandatA honepara zAstroMke gahana arthoMko nahIM samajha paate| 'samudra meM kitanI ratto pAnI hai' yaha samudrake pAnIkA rattiyoMkA pramANa maujUda hokara bhI hama logoMke jJAnameM nahIM aataa| vismaraNa ho jAnese-bhUla jAnese pahale jAne gaye padArthakI yAda nahIM aatii| mithyAtva yA mohake kAraNa vidyamAna bhI jovAdi tattvoM kA yathArtha parijJAna nahIM ho paataa| isase ina saba vastuoMkA abhAva nahIM kiyA jA sktaa| inakI anupalabdhi to AvaraNake kAraNa ho rahI hai na ki padArthoMkI gairmaujuudgiise| 1. gataH gata eva saH bha. 2 / 2. nAsti tadastyeva ma. 2 / 3. arvAgabhAvena ma. 2 / 4. -pi jldhi-m.2| Page #285 -------------------------------------------------------------------------- ________________ mmmmmm - kA049. 6194 ] jainamatam / 259 6191. tathAbhibhavAt, sUryAditejasAbhibhUtAni grahanakSatrANi nopalabhyante, tatkathaM teSAmabhAvaH / kiM tu tAni santyeva, punarabhibhavAnna dRzyante / evamandhakAre'pi ghaTAdayo nopalabhyante / 6 192. samAnAbhihArAcca yathA mudgarAzau mudgamuSTiH tilarAzau tilamuSTi, kSiptA satI sUpalakSitApi nopalabhyate, jale kSiptAni lavaNAdIni vA nopalabhyante / tatkathaM teSAmabhAvaH / tAni santyeva, punaH smaanaabhihaaraannoplbdhiH| $ 193. tathA coktaM sAMkhyasaptatau 7 / "atidUrAtsAmIpyAdindriyaghAtAnmanonavasthAnAt / saukSamyAdvayavadhAnAdabhibhavAtsamAnAbhihArAcca // 1 // " iti| evamaSTadhA satsvabhAvAnAmapi bhAvAnAM yathAnupalambho'bhihitaH evaM dharmAstikAyAdayo'pi vidyamAnA api svabhAvaviprakarSAnnopalabhyanta iti mntvym| 5 194. Aha paraH ye'tra dezAntaragatadevadattAdayo darzitAH, te'trAsmAkamapratyakSA api dezAntaragatalokAnAM keSAMcitpratyakSA eva santi tena teSAM sattvaM pratIyate, dharmAstikAyAdayastu kaizcidapi kadApi nopalabhyante tatkathaM teSAM sattAM nizcIyata iti / atrocyate; yathA devadattAdayaH 6 191. sUrya Adi adhika tejavAle padArthoM ke prakhara tejase kama camakIle graha-nakSatra Adi DhaMka jAte haiM, unakA prakAza tiraskRta ho jAtA hai, sUrya ke prakAzase hI daba jAtA hai ataH ve dinako nahIM dikhAI dete to kyA dinako graha-nakSatra AdikA abhAva mAna liyA jAya ? dinako bhI grahanakSatra Adi barAbara maujUda rahate haiM parantu sUryake tejase unakA teja daba jAtA hai-abhibhUta ho jAtA hai ataH ve dRSTigocara nahIM ho paate| isI taraha andhakArameM abhibhUta ho jAneke kAraNa rAtrimeM ghar3e Adi nahIM dikhAI dete| 192. eka muTTho-bhara mUMga yA muTTho-bhara tila mUMgake Dhera yA tilake DherameM DAla diye jAyeM to vaha samAna vastumeM mila jAneke kAraNa acchI taraha nahIM dikhAI detI, jalameM namaka DAla dIjie parantu vaha usImeM ghula jAnese alaga nahIM dikhatA to kyA ina sabakA abhAva mAna liyA jAya ? muTTho-bhara mUMga Adi usa mUMgake DherameM haiM to sahI parantu samAnavastumeM ghula-mila jAnese pRthak nahIM dikhAI dete| . $193. sAMkhyasaptatinAmaka granthameM kahA bhI hai-"atyanta dUrI, ati samIpatA, indriyaghAta, manakA usa ora upayoga na honA, sUkSmatA, vyavadhAna, abhibhava tathA samAna vastumeM mila jAneke kAraNa padArthoM kI anupalabdhi hotI hai|" isa taraha maujUda padArthoMkI ATha kAraNoMse anupalabdhi hotI hai| dharmAstikAya Adi amUrta padArtha vidyamAna haiM parantu svabhAvase hI dUra atIndriya honeke kAraNa AMkhoMse nahIM dikhAI dete / amUrta padArthoMkA svabhAva hI aisA hotA hai ki ve AMkha Adi indriyoMke grAhya nahIM ho skte| 6194. zaMkA-Apane jina dUra dezameM gaye hue devadatta AdikI bAta kahI hai, ve to hama logoMmeM-se kisI na kisIke pratyakSa ho hI jAte haiN| devadatta hameM na dikhe para jisa deza meM vaha gayA hai vahA~ke logoMko to dikhAI detA hI hai ataH unakI sattA mAnI jA sakatI hai para ye dharmAstikAya Adi to kisIko kabhI bhI kisI bhI taraha pratyakSa nahIM hote ataH inakI sattA kaise mAnI jA sakatI hai ? inakA to anupalabdhi honese abhAva hI honA caahie| 1.-vaH santyeva tAni m.2| 2. -vaH santyeva tAni bha. 2 / 3. evamaSTadhApi satsva-A., ka. / 4. satsvabhAvAnAmanupalambho'bhihitaH m.2| 5. yatra bha. 2 / 6. api tatrasthalokAnAM pratyakSA eva bha.2 / 7.-sattvaM bha. 3 / 8. nyaH ksycitpr-bh.2| Page #286 -------------------------------------------------------------------------- ________________ 260 SaDdarzanasamuccaye [kA049.6195keSAMcitpratyakSatvAtsanto nizcIyante, tathA dharmAstikAyAdayo'pi kevalinA pratyakSatvAtki na santaH pratIyantAm / yathA vA paramANavo nityamapratyakSA api svakAryAnumeyAH syuH, tathA dharmAstikAyAdayo'pi kiM na svakAryAnumeyA bhaveyuH / dharmAstikAyAdInAM kAryANi cAmUni / tatra dharmo gatyupagrahakAryAnumeyaH, adharmaH sthityupagrahakAryAnumeyaH, avagAhopakArAnumeyamAkAzaM, 'vartanAdyupakArAnumeyaH kAlaH, pratyakSAnumAnAvaseyAzca pudglaaH| 195. nanvAkAzAdayaH svakAryAnumeyA bhavantu, dharmAdharmoM tu katham / atrocyate yuktiH, dharmAdharmoM hi svata eva gatisthitipariNatAnAM dravyANAmupagRhNIto'pekSAkAraNatayA AkAzakAlAdivat,na punanirvartakakAraNatayA, nirvartakaM hi kAraNaM tadeva jIvadravyaM pudgaladravyaM vA gatisthitikriyAviziSTaM, dharmAdharmo punargatisthitikriyAviziSTAnAM dravyANAmupakArakAveva na punarbalAdgatisthitinirvartako / yathA ca sarittaTAkahadasamadreSvevegavAhitve sati matsyasya svayameva saMjAtajigamiSasyopagrAhakaM jalaM nimittatayopakaroti, daNDAdivatkumbhakAre kartari mRdaH pariNAminyAH, nabhovadvA nabhazcaratAM nabhazcarANAmapekSAkAraNaM, na punastajjalaM gateH kAraNabhAvaM bibhrANamagacchantamapi matsyaM balAtprerya ___ samAdhAna-jisa taraha devadatta Adiko kisI dezAntaravartI puruSoMke pratyakSa honese sattA mAna lI jAtI hai usI taraha dharmAstikAya Adi bhI to kevalajJAniyoMke pratyakSa hote haiN| ataH unakI sattA bhI kyoM na mAnI jAya ? jisa prakAra sadA apratyakSa rahanevAle bhI paramANu apane sthUla kAryoMke dvArA anumita hote haiM usI prakAra dharmAstikAya AdikA bhI unake gati sthiti AdimeM sahakAritA rUpa kAryoMke dvArA anumAna kiyA jAnA caahie| dharmAstikAya Adi ke nimnalikhita kArya to prasiddha hI haiN| gatimeM apekSA kAraNa honA dharma dravyakA kArya hai| sthitiThaharane meM sahakArI honA adharma dravyakA kArya hai, basanemeM avakAza denemeM sahAyatA karanA AkAzakA kArya hai tathA padArthoM ke pariNamana AdimeM madada karanA kAladravyakA kArya hai| ina kAryoMke dvArA dharma Adi dravyoMkA sahaja hI anumAna ho sakatA hai| pudgalake sthUla skandha to pratyakSase hI dekhe jAte haiM tathA sUkSma skandha aura paramANaoMkA anumAnase parijJAna hotA hai| 195. zaMkA-pudgala paramANu tathA AkAza AdikA to kAryoM ke dvArA anumAna honA ThIka jaMcatA hai, inakI sattA samajhameM AtI hai; inake ina dharma aura adharma dravyakA anumAna kaise hotA hai ? inake kArya bhI pratyakSa se nahIM dikhAI dete taba anumAna kisa prakAra kiyA jAya ? __samAdhAna-jisa prakAra AkAza aura kAla svayaM rahanevAle tathA pariNamana karanevAle padArthoMmeM taTastha rUpase apekSA kAraNa hote haiM usI taraha ye dharma aura adharma dravya svataH gati aura sthiti karanevAle jIva aura pudgaloMkI gati aura sthitimeM apekSA kAraNa hote haiN| ye jIva pudgaloMkI gati aura sthitike nirvataMka kAraNa nahIM haiN| jo jIva yA pudgala calate yA Thaharate haiM ve hI jIva aura pudgala apanI gati aura sthitike nirvartaka kAraNa hote haiN| dharma aura adharma dravya to svayaM calane tathA ThaharanevAle jIva pudgaloMke taTastha upakAraka haiM, jabaradastI preraNA karake unheM balAt calAte yA ThaharAte nahIM haiN| jisa prakAra nadI, tAlAba yA samudra Adi jalAzayoM meM jalake svabhAvataH bahanese svayaM calanevAle machalI AdikA upakAra hotA hai, jala unakI gatimeM sAdhAraNa apekSA kAraNa hokara hI upakAra karatA hai, usI taraha dharma dravya bhI calanevAle padArthoMkI gatimeM sAdhAraNa sahakArI hotA hai / jisa taraha pariNAmikAraNa miTTIse kumhArake ghar3A banAne meM daNDa Adi sAdhAraNa nimitta hote haiM yA jisa prakAra AkAzameM vicaranevAle pakSI Adi nabhacaroMke ur3anemeM AkAza apekSA kAraNa hotA hai usI taraha dharmadravya gatimeM apekSA kAraNa hotA hai| jala 1. vartamAnAdyupa-ma. 2 / 2. -samudreSu vega-A., ka. / -samudreSvagAhitve ma. 2 / Page #287 -------------------------------------------------------------------------- ________________ - kA0 49. 6 195] jainamatam / 261 gamayati, kSitirvA svayameva tiSThato dravyasya sthAnabhUyamApanIpadyate, na punaratiSThadvyaM balAdavaniravasthApayati / vyoma vAvagAhamAnasya svata eva dravyasya hetutAmupaityavagAhaM prati, na punaranavagAhamAna. mavagAhayati svAvaSTambhAt / svayameva kRSIbalAnAM kRSyArambhamanutiSThatAM varSamapekSAkAraNaM dRSTam, na ca nanakurvatastAMstadarthamArambhayadvarSavAri pratItam, prAvRSi vA navAmbhodharadhvanizravaNanimittopAdhoya. mAnagarbhA svata eva prasUte balAkA, na cAprasUyamAnAM tAmabhinavajaladharaninAdaH prasabhaM prasAdhayati / pratibudhya vA puruSaH pratibodhanimittAmavadyAdviratimAtiSThamAno dRSTo; na ca pumAMsamavirataM viramayati blaatprtibodhH| na ca gaityupakAro'vagAhalakSaNAkAzasyopapadyate, kiM thi| dharmasyaivopakAraH sa dRSTaH / sthityupakArazcAdharmasya nAvagAhalakSaNasya vyomnaH / avazyameva hi dravyasya dravyAntarAdasAdhAraNaH kazcidguNo'bhyupeyaH / dravyAntaratvaM ca yuktarAgamAdvA nizcayam / yuktiranantaramevAgrato vkssyte| Agamastvayam - "kaiNaM bhaMte, davA paNNattA / goyamA, cha davvA paNNattA / taM jahA-dhammatthikAe, adhammasthikAe, AgAsasthikAe, puggalatthikAe, jIvatthikAe, addhAsamae / " nanu dharma kucha nahIM calanevAlI machaliyoMko jabaradastI preraNA karake dhakkA dekara nahIM claataa| pRthivI skpaM ThaharanevAle padArthoM ke Thaharane meM nimitta to ho jAtI hai parantu jo ThaharanA nahIM cAhate una padArthoM kI TAMga pakar3akara unheM jabaradastI nahIM ThaharA letii| AkAza svayaM avakAza cAhanevAle padArthoM ko yadyapi avakAza dekara unakA upakAra karatA hai para vaha nahIM rahanevAle padArthoMko avakAza leneke lie bAdhya nahIM karatA / raheMge to avakAza de degA nahIM to apane taTastha rahegA / varSA svayaM khetI karanevAle kisAnoMko khetImeM apekSA kAraNa hai parantu jabaradastI kisI kisAnake hAthameM jotaneke lie hala nahIM pakar3A detii| barasAtameM pahale-pahale AkAzameM ghiranevAle navameghoMkI dhvani sunakara garbhiNI bagulI svayaM hI prasava karatI hai, meghakI garjanA use prasavake lie balAt preraNA nahIM krtii| pApAcAra yA saMsArase svayaM virakta puruSako ho saMsArako asAratAkA upadeza usake pApAcAra yA saMsAra tyAgameM nimitta hotA hai, para upadeza puruSakA hAtha pakar3akara use pApase nahIM httaataa| isI taraha dharmadravya kisI nahIM calanevAlepara jora-julma nahIM karatA unheM bAdhya nahIM karatA ki ve caleM hii| hAM, ve caleMge to unheM madada avazya degaa| yaha gatimeM upakArI honA dharma dravyakA hI kArya hai, yaha avakAza denevAle AkAzakA kArya nahIM ho sktaa| isI taraha ThaharanemeM apekSA kAraNa honA adharmadravyakA hI kArya hai, ise avakAza denevAlA AkAza nahIM kara sktaa| eka dravyako dUsare dravyase pRthak karanevAlA koI asAdhAraNa guNa avazya hI mAnanA hogaa| yadi AkAza ho gIta aura sthiti rUpa kAyAma sahakArI ho jAya; to dharma aura adharma dravya jo ki yukti aura Agamase svatantra dravya siddha haiM, nirarthaka hI ho jaayeNge| jaba dharma, adharma aura AkAza tInoM hI yukti aura Agamase svatantra dravya haiM taba inake asAdhAraNa guNa tathA kArya bhI pRthak hone hI caahie| ina tInoMkA svatantra rUpase pRthak dravya honA yukti tathA Agama donoMse prasiddha hai| yuktiyAM to Age deNge| Agama isa prakAra hai-"bhante, dravya kitane haiM ? he gautama, dravya chaha kahe gaye haiN| ve isa prakAra haiM-dharmAstikAya, adharmAstikAya, AkAzAstikAya, pudgalAstikAya, jIvAstikAya aura addhAsamaya arthAt kAla / - - 1. sthApanabhUyamA-ma. 2 / 2. -tastAM tad-ma. 1, 2, pa. 1,2 / 3.-dhvaninimitto-bha. 2 / 4. -mAnAmabhinava-bha. 2 / 5. gatyupagrahakAro'va-ma. 2 / 6.-petyaH ma., p.1,2|-petvyH 'bha. 2 / 7. "chavihe davve paNNate, taM jahA-dhamatyikAe, adhammatthikAe, AgAsatthikAe, jIvatyikAe, puggalatyikAe, addhAsamaye a, setaM dvnnaame|" -anuyoga, vyaguNa. sU. 124 / Page #288 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye 2 [ kA0 49. 1996dravyopakAranirapekSameva 'zakunerutpatanam, agnerUrdhvajvalanaM, marutazca tiryakpavanaM svabhAvAdevAnAdikAlInAditi / ucyate / pratijJAmAtramidaM nArhantaM prati hetudRSTAntAvanavadyau staH, svAbhAviSayA gaterdharmaM dravyopakAranirapekSAyAstaM pratyasiddhatvAt, yataH sarveSAmeva jIvapudgalAnAmAsAditagati paritInAmupagrAhakaM dharmamanurudhyante'nekAntavAdinaH, sthitipariNAma bhAjAM cAdharmaH, AbhyAM ca na gatisthitI kiyete, kevalaM sAcivyamAtreNopakArakatvaM yathA bhikSA vAsayati, kArISo'gniradhyApayatIti / $ 196. nanu tavApi lokAlokavyApi ( tavApi lokavyApi ) dharmAdharmadravyAstitvavAdinaH saMjJAmAtrameva ' tadupakArau gatisthityupagrahau' iti / atra jAgadyate yuktiH, avadhattAM bhavAn / gatisthitI ye jIvAnAM pudgalAnAM ca te svataH pariNAmAvirbhAvAt pariNAmikatrttI nimittakAraNatrayavyatiriktodAsIna kAraNAntaresApekSAtmalAbhe, asvAbhAvikaparyAyatve sati kadAcidbhAvAt, udAsI nakAraNapAnIyApekSA malA jhaSagativat / iti dharmAdharmayoH siddhiH / 262 zaMkA-pakSiyoMkA AkAza meM svacchanda rUpase ur3anA, AgakI jvAlAkA UparakI ora jAnA, vAyukA tirachA bahanA ye saba anAdikAlIna apane-apane svabhAvase hI hote haiM / inameM dharmadravyakI koI AvazyakatA nahIM hai / svabhAva to parakI apekSA nahIM karatA / Aga, pakSI AdikA Uparako jalanA yA AkAzameM ur3anA svAbhAvika hI hai / dharmadravya isameM kyA karegA / samAdhAna - ApakI zaMkA kevala pratijJA - kahanA mAtra hI hai, na to usameM koI hetu hI diyA gayA hai aura na dRSTAnta ho / yaha sunizcita hai ki dharma dravyakI sahAyatA ke binA na agnikA Uparako jalanA hI ho sakatA hai aura na vAyukA tirachA bahanA ho / saMsArameM aisI koI bhI gati nahIM hai jo dharma dravyakI sahAyatA ke binA ho sakatI ho| jaina siddhAntake anusAra svayaM calanevAle sabhI jIva aura pudgaloM kI gatiyA~ dharma dravyakI madadase hI hotI haiM / isI taraha saMsAra meM koI bhI aisI sthiti nahIM jo adharma dravyako sahAyatA ke binA ho sakatI ho| ye dharma aura adharma kisIko calane yA Thaharane ke lie bAdhya nahIM karate kintu yadi padArthaM calate aura Thaharate haiM, to unakI taTastha bhAva se madada kara dete haiM / jaise kahIM sadAvrata - annakSetra rahanese bhikSA milanekA pUrA-pUrA suyoga rahatA hai to bhikSuka vahIM jAkara basa jAte haiM aura kahate haiM ki 'bhikSA hamako basA rahI hai|' to kyA annakSetra yA unase milanevAlI bhIkha una bhikSuoM ko pakar3akara vahA~ basA rahI hai ? basne - vAle to svayaM bhikhArI haiM, hA~ bhikSA usameM nimitta avazya ho jAtI hai| isI taraha koI lar3akA rAtako kaNDekI Agake dhuMdhale prakAza meM kitAba par3hatA hai / vaha sahaja bhAva se kahatA hai ki 'hameM to yaha kaNDekI agni par3hAtI hai|' to kyA kaNDekI agni jabaradastI usa lar3akeko sotese jagAkara kitAba hAtha meM de par3hAnA zurU kara detI hai ? lar3akA par3hatA to apanI rucise ho hai, hA~ usake dhuMdhale prakAzase kitAba ke akSara dekhane meM sahAyatA avazya mila jAtI hai / $ 196. zaMkA - Apane bhI to dharma aura adharmaM dravyako lokavyApI mAnanemeM koI yukti nahIM dI / Apane jo unake gati aura sthiti meM sahAyatA karanA upakAra batAye haiM vaha bhI saMjJAmAtra - kathana mAtra hI hai, yuktise sarvathA zUnya hai / samAdhAna-dharma aura adharma dravyakI siddhi meM hama yuktiyA~ dete haiM, Apa kRpAkara sAvadhAnI se sunie / jIva aura pudgaloMkI svataH honevAlI bhI gati aura sthitiyA~ apanI utpatti meM pariNAmI, kartA - nirvartaka aura nimitta rUpa tIna kAraNoMke atirikta kisI cauthe ho udAsIna kAraNakI apekSA rakhatI haiM, kyoMki ve gati aura sthitiyA~ svAbhAvika paryAyeM nahIM haiM tathA kabhI-kabhI hotI haiM / jaise ki svataH calanevAlI machaliyoM kI gati jalarUpI udAsIna kAraNakI apekSAke binA nahIM 1. zabdazakune-bha. 2 / 2. - patanaM ma. 2 / 3. " gatisthityupagrahau dharmAdharmayorupakAraH / "ta. sU. 5 / 17 / 4. bhagavAn bha. 2 / 5. naramapekSA -bha, 2 / 6. lAbhe jhaSa bha. 2 / Page #289 -------------------------------------------------------------------------- ________________ -kA. 49. 6 198] jainamatam / 263 $ 197. avagAhinAM dhrmaadiinaamvkaashdaayitvenopkaarennaakaashmnumiiyte| avakAzadAyitvaM copakAro'vagAhaH sa cAtmabhUto'sya lakSaNamucyate / makarAdigatyupakArakArijalAdidRSTAntA atraapynvrtniiyaaH| 198. nanvayamavagAhApudgalAdisaMbandhI ca vyomasaMbandhI ca tataH sa ubhayodharmaH kathamAkAzasyaiva lakSaNam / ubhayajanyatvAt, dvayaGgalasaMyogavat / na khalu dravyadvayajanitaH saMyogo dravyeNaikena vyapadeSTuM pAryate lakSaNaM caikasya bhavitumarhatIti, satyametataH satyapi saMyogajanyatve lakSyamAkAzaM pradhAnam tato'vagAhanamanapravezo yatra tadAkAzamavagAhyamavagAhalakSaNaM vivakSitam itaratta pudagalAdikamavagAhakam, yasmAdvayomaivAsAdhAraNakAraNatayAvagAhyatvenopakaroti, ato dravyAntarAsaMbhavinA svenopakAreNAtIndriyamapi vyomAnumeyam Atmavat, dharmAdivadvA / yathA puruSahastadaNDakasaMyogabheryAdikAraNaH zabdo bherIzabdo vyapadizyate, bhUjalAnilayavAdikAraNazcAGkaro yavAGkaro'bhidhIyate, asAhotI ataH vaha jalako apekSA rakhatI hai / gati aura sthitimeM udAsIna kAraNa hai dharma aura adharmadravya / isa samartha yuktise dharma-adharma dravyakI siddhi hotI hai| 197. dharma-adharma Adi sabhI avakAza cAhanevAle dravyoMko avakAza-sthAna dene rUpa kAryase AkAzakA anumAna kiyA jAtA hai / avakAza denA hI AkAzakA avagAha rUpa upakAra hai| yaha AkAzakA svAbhAvika asAdhAraNa lakSaNa hai| magara AdikI gati AdimeM jisa prakAra jala Adi udAsIna apekSA kAraNa haiM usI taraha AkAza samasta vastuoMko avakAza dene meM udAsIna nimitta hai / isa taraha Upara jo jala Adike dRSTAnta diye haiM ve saba AkAzakI siddhi meM bhI lagA lene caahie| 6198. zaMkA-avakAza yA avagAha to yadi dene kI dRSTise AkAzakA dharma hai to pAnekI dRSTise pudgala AdikA bhI hai| 'AkAzameM pudgalAdi rahate haiM to yaha 'rahanA' AkAza aura pudgala donoMkA ho dharma ho sakatA hai kyoMki usameM samAna rUpase donoM hI kAraNa hote haiN| jaise aMguliyoMkA ApasI saMyoga donoM aMguliyoMkA hI dharma hotA hai kisI eka aMgulIkA nhiiN| do dravyoMse utpanna honevAlA saMyoga kisI eka dravyakA hI nahIM kahA jA sakatA, vaha to donoM dravyoMkA hI saMyoga kahA jaayegaa| isI taraha jaba avagAha bhI AkAza aura pudgalAdi donoMkA hI dharma hai taba use kevala AkAzakA hI dharma kaise kaha sakate haiM ? samAdhAna-ApakA kahanA satya hai| yadyapi avagAhameM AkAzakI taraha pudgalAdi bhI nimitta hote haiM parantu AkAza avakAza denevAlA hai ataH dAtA AkAza pradhAna hai tathA avakAza mAMganevAle yA pAnevAle pudgalAdi gauNa haiN| AkAzameM avagAha milatA hai, pudgalAdi AkAzameM ghusakara rahate haiM ataH AkAza to avagAhya-jisameM avagAha milatA hai-hai| tathA pudgala Adi avagAha prApta karaneke kAraNa avagAhaka-avakAza pAnevAle haiN| isIlie avagAha guNa pradhAnabhUta avakAza denevAle AkAzakA hI dharma mAnA gayA hai, apradhAna-pAnevAle pudgala AdikA nhiiN| isa taraha AkAza hI avagAha dene meM asAdhAraNa kAraNa honese, avagAhya hone ke kAraNa pudgalAdikA upakAra karatA hai| dUsare dravyameM nahIM pAye jAnevAle apane iso asAdhAraNa dharmase atIndriyaindriyoMke dvArA gahIta nahIM honevAle bhI AkAzakA anumAna kiyA jAtA hai| AtmA yA dharmAdi atIndriya padArthoM kI siddhi bhI isI taraha asAdhAraNa dharma yA kAryoMse kI jAtI hai / dekho, bherInagAr3A bajAne meM bherIke sAtha hI sAtha bajAnevAlA AdamI, usakA hAtha, daNDA, tathA DaNDekA bherIse saMyoga Adi anekoM kAraNa hote haiM parantu usase utpanna honevAlA zabda pradhAna kAraNa bherIkA hI zabda kahA jAtA hai| hAtha yA DaNDekA nhiiN| athavA, jisa prakAra joke aMkurameM jauke sAtha hI 1. "AkAzasyAvagAhaH |"-t. sU. 5 / 18 / Page #290 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye dhAraNakAraNatvAt evamavagAho'pyambarasya pratipattavyaH / $ 199. vaizeSikAstu zabdaliGgamAkAzaM saMgirante, guNaguNibhAvena vyavasthAnAditi tadayuktam; rUpAdimattvAcchabdasya, rUpAdimattA ca pratighAtAbhibhavAbhyAM vinizceyA / 264 $ 200. kAlastu vartanAdibhiliGgairanumIyate / yato vartanA pratidravyaparyAyamantarNIteka samayasvasattAnubhUtilakSaNA, sA ca sakalavastvAzrayA kAlamantareNa pratisamayamanupapannA ato'sti kAryAnumeyaH kAlaH padArthaM pariNatihetuH lokaprasiddhAzca kAladravyAbhidhAyinaH zabdAH santi na tu sUryakriyAmAtrAbhidhAyinaH / yathAha "yugapadayugapatkSipraM ciraM cireNa paramaparamidamiti ca / vartsyati naitadvati vRttaM tattanna vRttamapi // 1 // sAtha bhUmi, jala, havA Adi anekoM kAraNa hote haiM, para una sabase utpanna honevAlA yavAMkura hI kahA jAtA hai bhUmi yA jalakA aMkura nahIM / usI taraha avagAha meM AkAza ke sAtha bhale hI pudgala Adi kAraNa rahe, para pradhAna yA asAdhAraNa kAraNa to AkAza hI hai ataH avagAha asAdhAraNa kAraNa rUpa AkAzakA hI dharma ho sakatA hai sAdhAraNa kAraNa pudgalAdikA nahIM / $ 199. vaizeSika loga zabdako AkAzakA guNa mAnakara zabdase AkAzakA anumAna karate haiM / ve zabdako guNa tathA AkAzako guNI kahakara inameM guNaguNI bhAva sthApita karate haiM / unakI yaha mAnyatA yukti tathA anubhava donoMse viruddha hai / paudgalika zabda meM to rUpa-rasa Adi pAye jAte haiM jaba ki AkAzameM inakI gandha bhI nahIM hai vaha to nikhAlisa amUrta hai / jaba AkAza meM aura zabdameM itanA bar3A virodha - bheda hai taba inameM guNaguNibhAva kaise bana sakatA hai ? zabdakA mUrta honA yA paudgalika honA pratighAta tathA abhibhavase siddha hotA hai| dekho, zabda dIvAlase TakarA jAtA hai, bijalI Adi kI tIvra tar3atar3AhaTa kAnake paradeko phAr3a detI hai, zabdakI pratidhvani hotI hai, bAjoMke joradAra zabda manda zabdoMkA abhibhava - tiraskAra kara dete haiM, unheM Dha~ka dete haiM / yadi zabda amUrta hotA to usameM pratighAta - TakarAnA tathA abhibhava - manda zabdoMkA abhibhava - nahIM ho sakatA thA / AkAza yA dharmAdi amUrta vastueM na to kisIse TakarAtI haiM aura na kisIkA abhibhava ho karatI haiM / ye pratighAta aura abhibhava hI zabdako mUrta tathA paudgalika siddha kara dete haiM / [ 49.6 199 $ 200. kAla dravyakA anumAna vartanA pariNAma Adi liMgoMse kiyA jAtA hai / pratyeka dravya aura paryAya pratikSaNa jo apanI eka samayavAlI sattA anubhava karatA hai vaha sabhI vastuoM kI eka kSaNavAlI sattA hI vartanA kahalAtI hai / yadi kAladravya na ho to yaha samasta padArthoMkI eka samayavAlI sattA nahIM bana sakatI / ataH isI eka samayavAlI padArthoMkI sattA rUpa vartanAse padArthoM ke pariNamanameM nimitta honevAle kAlakA anumAna kiyA jAtA hai / sUryakI kriyAko hI kAla nahIM kaha sakate; kyoMki saMsAra meM kAlake vAcaka hI 'jaldI, derI, eka sAtha, kramase' ityAdi zabdoM kA prayoga yA vyavahAra hotA hai, sUryako gatikA vAcaka zabda to kAlake artha meM kahIM bhI prayukta nahIM hotA / ataH loka vyavahArake anusAra kAlako svatantra dravya mAnanA caahie| kahA bhI hai - "sabhI Apta - prAmANika puruSa 'yugapat, ayugapat - kramase, kSipra - zIghra, cira-dera, cireNa - - bahuta dera, para- bar3A purAnA, apara-nayA choTA, yaha hogA, yaha nahIM hogA, yaha huA thA, yaha nahIM huA, 1. ' zabdo'mbaraguNaH zrotragrAhyaH / " praza. bhA., byo. pR. 3. pratidravyaparyAya mantanartakasamayA svasattAnubhUtirvartanA / " 645 / 2. yeti kAlastu bha. 2 / ta. vA. 522 / 4. vRttaM tanna A. | Page #291 -------------------------------------------------------------------------- ________________ -kA0 49.6202] jenamatam / 265 vartata idaM na vartata iti kAlApekSamevoptA yat / sarve bruvanti tasmAnnanu sarveSAM mataH kAlaH // 2 // hyaH zvo'dya saMprati parutparAri naktaM diveSamaH prAtaH / sAyamiti kAlavacanAni kathaM yuktAnyasati kAle // 3 // " $201. pariNAmo'pi sajAtIyAnAM vRkSAdivastUnAmekasminkAle RtuvibhAgakRto velAniyamakRtazca vicitraH kAraNaM niyAmakamantareNAnupapannaH tataH samasti tatkAraNaM kAla ityvsiiyte| tathA vinaSTo vinazyati vinaJjayati ca ghaTa ityAdikriyAvyapadezA atItavartamAnAnAgatakAlatrayavibhAganimittAH parasparAsaMkIrNAH saMvyavahArAnuguNAH kAlamantareNa na bhaveyuH, tato'sti kaalH| tathedaM paramidamaparamiti yannimitte pratyayAbhidhAne, sa samasti kAla iti / / 1202. pudgalAH pratyakSAnumAnAgamAvaseyAH, tatra kttghttpttlkuttshkttaakyo'dhyksssiddhaaH| anumAnagamyA ittham-sthUlavastvanyathAnupapatyA sUkSmaparamANughaNukAdInAM sattAvasIyate, AgamagamyatA caivaM "pudgalasthikAe" ityAdi / tathA paramANavaH sarve'pyekarUpA eva vidyante, na punayaha ho rahA hai, yaha nahIM ho rahA hai, ityAdi kAlakI apekSA hI vyavahAra karate hue dekhe jAte haiN| isalie yaha mAnanA hI hogA ki saba loga kAlake astitvako svIkAra karate haiN| yadi kAladravya na ho to-'bItA huA dina, Aja, Age AnevAlA dina, isI samaya, pIche, bahuta jaldI, rAta, dina, abhI, sabere, zAma' ityAdi kAla sambandhI vyavahAra kaise bneNge| ye vyavahAra kAla dravyake mAne binA siddha nahIM ho sakate // 1-3 // 6201. eka ho jAtike vRkSa Adi padArthoM meM eka hI samaya RtuvibhAga tathA prAtaH, dupaharI aura sAyaMkAla Adi samaya vibhAgase vicitra-vicitra pariNamana-hAlateM dekhI jAtI haiN| ye pariNamana binA kisI nimittakAraNake to ho hI nahIM skte| ataH inase pariNamanameM sAdhAraNa nimitta honevAle kAlakA anumAna kiyA jAtA hai| isI taraha ghar3A phUTa gayA, phUTa rahA hai yA phUTegA ye bhinna kAlavartI kriyAtmaka vyavahAra atIta, vartamAna aura anAgata kAlake binA niyata rUpameM nahIM ho skte| tInoM kAlake mAne binA to saMsArake vyavahAra hI ruka jaayeNge| ataH kAla dravyaM mAnanA hI cAhie / 'yaha bar3A hai, jeThA hai; yaha choTA hai, lahurA hai' ye jJAna tathA aise zabdoMkA prayoga bhI kAlake nimittase hI hote haiN| 202. pudgala dravya to pratyakSa anumAna tathA Agama pramANase prasiddha haiN| caTAI, ghar3A, kapar3A, DaNDA, gAr3I Adi paudgalika padArtha pratyakSase hI dikhAI dete haiN| ghaTa, paTa Adi sthUla padArthoM ko dekhakara dvayaNuka tathA sUkSma paramANuoMkA anumAna kiyA jAtA hai| AgamameM bhI pudgalAstikAyakI carcA AtI hI hai| pudgaladravyake paramANu sabhI eka pudgala jAtike hI haiM unameM pArthiva, jalIya Adi rUpase bhItarI jAti bheda nahIM hai| vaizeSika paramANuoMkI cAra jAtiyAM mAnate haiN| unameM pArthiva jAtike paramANuoMmeM rUpa-rasa-gandha aura sparza ye cAroM hI guNa pAye jAte haiM, jalIya paramANuoMmeM gandhake atirikta zeSa tIna guNa pAye jAte haiN| agnike paramANuoMmeM rUpa aura sparza ye do hI guNa hote haiM tathA vAyuke paramANuoMmeM kevala eka sparza guNa hI pAyA jAtA hai| vaizeSikoMkI yaha paramANuoMmeM jAtibhedako kalpanA bilakula asaMgata tathA pramANazUnya hai| 1.-meva sarve yat AptA bravanti bh.| 2. paratparAri bh.3| 3. samasti sa kAla m.2|| 4. ghaTapaTakaTalakuTa-ma. / / 5. "cattAri asthikAyA ajIvakAyA paNNattA, taM jahA-dhammatyikAe, adhammatyikAe, AgAsatthikAe, poggltthikaae|"-sthaanaaNg sthAna 4 udde. 1 sU. 251 / vyA. pra. za. 7 udde. 1. sU. 305 / Page #292 -------------------------------------------------------------------------- ________________ 266 SaDdarzanasamuccaye [kA049. 6203vaizeSikAbhimatecatustridvayaNukasparzAdiguNavatAM pArthivApyataijasavAyavIyaparamANUnAM jAtibhedAccatU. ruupaaH| yathA levahiMgunI sparzanacakSurasanaghrANayogye'pi jale vilIne satI locanasparzanAbhyAM grahItuM na zakye pariNAmavizeSavattvAt, evaM pArthivAdiparamANavo'pyekajAtIyA eva pariNativizeSa. vattvAta na sarvendriyagrAhyA bhavanti, na punastajjAtibhedAditi / 6203. zabdAdInAM tu paudgalikataivaM jeyA-zabdaH pudgaladravyapariNAmaH, tatpariNAmatA cAsya mUrtatvAt, mUrtatA coraHkaNThazirojihvAmUladantAdidravyAntaravikriyApAdanasAmarthyAt, pippalyAdivat / tathA tADyamAnapaTahabherIjhalaritalasthakiliJcAdiprakampanAt / tathA zaGkAdizabdA. nAmatimAtrapravRddhAnAM zravaNabadhirIkaraNasAmarthyam taccAkAzAdAvamUrte naasti| ato na tadguNaH zabdaH / tathA pratIpayAyitvAt, parvatapratihataprastaravat / tathA zabdo nAmbaraguNaH, dvArAnuvidhAkyoMki ina pRthivI AdimeM paraspara upAdAna-upAdeya bhAva dekhA jAtA hai-pRthivIkA jala bana jAtA hai, jalakA motI tathA bAMsa Aga bana jAte haiN| Apa jAti bhedakI kalpanA isIlie karate haiM ki-sabhI pathivI Adi dravya sabhI indriyoMke dvArA gahIta nahIM hote, so isakA kAraNa to padgala dravyake pariNamanakI vicitratA hai| dekho, jo namaka aura hIMga apanI sthala pAthiva avasthAmeM kAnake sivAya sabhI indriyoMke dvArA grahaNa kiye jAte the ve hI jaba pAnI meM ghula-milakara pAnI bana jAte haiM taba A~khase tathA sparzana indriyase grahaNa nahIM kiye jA skte| isI taraha pRthivIjala Adi dravyoMke sabhI paramANu sAdhAraNa rUpase eka pudgalajAtike hokara bhI apane vicitra pariNamanake kAraNa sabhI saMba indriyoMke grAhya nahIM hote| jisameM jo guNa udbhUta hogA vaha usI guNako grahaNa karanevAlI indriyase gRhIta hogaa| isake lie paramANuoMmeM jAtibheda mAnanA nirarthaka hai| pudgaloMke pariNamanakI vicitratAse hI amuka-amuka paramANuoMko amuka-amuka indriyoMke dvArA grahaNa honekA nirvAha ho jAtA hai| 6203. zabda Adi podgalika haiN| zabda mUrta honeke kAraNa paudgalika haiN| zabdako paidA karate samaya hRdaya, galA, sira, jIbhakA AkhirI mUla bhAga, dAMta AdimeM jora lagAnA par3atA hai| inameM vikAra Anese kriyA honese hI zabdakI utpatti hotI hai| jisa prakAra pIpala Adike khAnese galA Adi kucha vikRta ho jAte haiM usI taraha zabdakA uccAraNa karate samaya bhI gale AdimeM vikAra AtA hI hai| ataH mUrta padArthoM meM vikAra paidA karanekI sAmarthya rakhane ke kAraNa zabda bhI pIpala Adiko taraha mUta hai / jaba bhero, nagAr3A, jhAlara, tabalA Adi bajAte haiM to inameM kampa paidA hotA hai| yadi zabda amUrta hotA to usase mUrta jhAlara AdimeM kampa kabhI nahIM ho sakatA thaa| zaMkha Adiko jorase phUMkanepara utpanna honevAlA tIvra zabda kAnake parade phAr3a detA hai. manuSyako baharA banA detA hai| ye saba marta padArthoM meM vikriyA karanI. unheM kapAnA tathA sunanevAleko baharA denekI zaktiyAM amUrta AkAzameM to sambhava hI nahIM hai ataH zabda AkAza 1. "kathaM tahi ime guNA viniyoktavyA iti / ekaikazyena uttarottaraguNasadbhAvAduttarANAM tadanupalabdhiH / " nyAyasU. 3 / / 14 / 2. -nimbasparzana-bha. 2 / 3. "pRthivyaptejovAyumanAMsi; pudgaladravye'ntarbhavanti. rUparasagandhasparzavatvAt |...n ca kecitpArthivAdijAtivizeSayuktAH paramANavaH santi jAtisaMkareNArambhadarzanAt / " -sarvArthasi. 4 / 3 / 4. "karNazaSakulyAM kaTakaTAyamAnasya prAyazaH pratighAtahetobhavanAdhupaghAtina: zabdasya prasiddhiH asparzatvakalpanAmastaMgamayati....." aSTaza. aSTasaha. pR. 108 / "dravyaM zabdaH, sparzAlpatvamahattvapariNAmasaMkhyAsaMyogaguNAzrayatvAt, yadyadevaMvidhaM tattadravyam yathA badarAmalakavilvAdi, tathA cAyaM zabdaH tsmaaddrvym|" -prameyaka. pU. 550 / 5.-pavyApitvAt m.| 6. "guNavAn zabdaH sparza-alpatva-mahattvaparimANa-saMkhyA-saMyogAzrayatvAt, yad evaMvidhaM tad guNavat yathA badara-AmalakAdi, tayA ca zabdaH, tasmAttathA iti |"-nyaaykumu. pR. 243 / Page #293 -------------------------------------------------------------------------- ________________ -kA0 49. 205] jainamatam / 267 yitvAt, Atapavat / tasminneva pakSe sanidarzanaM sAdhanapaJcakaM prapaJcyate / yathA zabdo'mbaraguNo na bhavati saMhArasAmarthyAt agurudhUpavat, tathA vAyunA preryamANatvAt tRNaparNAdivat, sarvadiggAhyatvAt pradIpavat, abhibhavanIyatvAt tArAsamUhAdivat, abhibhAvakatvAt savitRmaNDalaprakAzavat / mahatA hi zabdenAlpIyAnabhibhUyate zabda iti pratItameva, tasmAtpudgalapariNAmaH shbdH|| 204. atha zaGke tadvinAze tadIyakhaNDeSu ca yathA paudagalikatvAdrUpamupalabhyate, tathA zabde'pi kuto neti cet, ucyate, sUkSmatvAt, vidhyAtapradIpazikhArUpAdivat gandhaparamANuvyavasthitarUpAdivadveti / gandhAdInAM tu pudgalapariNAmatA prsiddhv|| $205. tamazchAyAdInAM tvevam-tamaH pudgalapariNAmo dRSTipratibandhakAritvAt kukhyAdivat, AvArakatvAt paTAvivat / kA guNa nahIM hai| vaha to mUrta tathA paudgalika hai| jisa taraha parvatakI tarapha pheMkA gayA patthara usase TakarAkara vApasa ulaTA AtA hai usI taraha zabda bhI dIvAla Adise TakarAkara vApasa pratidhvani karatA hai ataH ise pattharakI hI taraha mUrta mAnanA caahie| zabda AkAzakA guNa nahIM hai kyoMki jahAM use rAstA milatA hai vaha vahIMse calA jAtA hai jaise ki sUryakA prakAza / zabda yadi amUrta hotA to vaha saba jagaha apratihata nirbAdharUpase gamana kara sakatA thA phira use dvAra-rAstekI AvazyakatA hI kyoM hotii| zabdako paudgalika siddha karaneke lie tathA usako AkAzakA guNa na honemeM nimnalikhita pAMca hetu aura diye jA sakate haiM-zabda AkAzakA guNa nahIM hai kyoMki usameM aguru-dhUpakI taraha phailanekI zakti pAyI jAtI hai, vaha tinake-patte Adiko taraha vAyuse yahAM-vahAM pheMkA jA sakatA hai, vAyu use apane anukUla preraNA kara sakatI hai, vaha sabhI dizAoMmeM rahanevAloMke dvArA grahaNa kiyA jA sakatA hai jaise ki dIpakakA prakAza, jaise sUryakA prakAza tAroMko DhaMka detA hai usI taraha tIvra zabdoMse manda zabdoMkA abhibhava hotA hai ve sunAI nahIM dete, ataH ve abhibhavake yogya haiM jaise ki tArAgaNa, tathA abhibhava karanevAle bhI haiM jaise sUryakA prakAza / bar3e jorase kahe jAnevAle zabdoMse choTe zabdoMkA abhibhava prasiddha hI hai / isa taraha phailanA, dUsarese prerita honA, saba tarapha sunAI denA, dUsareko DhaMkanA tathA dUsareke dvArA DhaMke jAneke kAraNa zabda paudgalika hai| ye dharma amarta vastuoMmeM nahIM pAye jAte ataH zabda mUrta hai| 6204. zaMkA-jisa taraha zaMkha yA zaMkhake TUTe hue Tukar3e podgalika haiM to unakA rUpa bhI A~khoMse dikhAI detA hai, usI taraha zabda A~khoMse kyoM nahIM dikhAI detA? - samAdhAna-zabda podgalika hai ataH usameM rUpa vidyamAna hai to sahI, parantu sUkSma honeke kAraNa vaha AMkhoMse gRhIta nahIM hotaa| jisa taraha bujhA denepara dIpakakI loke rUpa Adi hote hue bhI sUkSma pariNamana honese nahIM dikhAI dete, athavA jisa prakAra gulAba Adi phUloMko jaba suvAsa AtI hai taba usa Aye hue gandha dravyake rUpa Adi anubhUta honeke kAraNa pratyakSa nahIM hote usI taraha zabdakA rUpa bhI sUkSma aura anubhUta honeke kAraNa dRSTigocara nahIM ho paataa| gandha AdikA pudgalapana to prasiddha hI hai| kyoMki ve prANa Adi bAhya indriyoMse gRhIta hote haiN| 205. andhakAra aura chAyAko isa prakAra pudgalAtmaka siddha karanA cAhie-andhakAra podgalika hai kyoMki vaha netrako dekhanemeM rukAvaTa DAlatA hai jaise ki dIvAla aadi| vaha dUsare padArthoM ko DhaMka detA hai unakA AvaraNa bana jAtA hai jaise ki kapar3A aadi| 1. sati darzanasAdhanapaMcakaM bh.1| sannidarzanaM sAdhanaM paMcakaM p.1,2| sannidarzanaM sAdhanapaMcaka ma.2 2. aguruvat m..| 3. ca yatpo m.3| 4. "tamastAvatpudagalapariNAmaH daSTipratibandhakAritvAta kuDyAdivata, AvArakatvAta paTAdivata / " -tatvArtha. bhA. vyA. pR. 313 / nyAyakrama. pR. 671 / Page #294 -------------------------------------------------------------------------- ________________ mammi 268 SaDdarzanasamuccaye [kA049.6206206. chAyApi ziziratvAt ApyAyakatvAt jalavAtAdivat / 'chAyAkAreNa pariNama mAnaM pratibimbamapi paudgalikaM sAkAratvAt / 207. atha kathaM kaThinamAdarza pratibhidya mukhato nirgatAH pudgalAH pratibimbamAjihata iti cet / ucyate; tatpratibhedaH kaThinazilAtalaparinutajalenAyaspiNDe'gnipudgalapravezena zarIrAtprasvedavArilezanirgamanena ca vyaakhyeyH| 208. Atapo'pi dravyaM tApakatvAt, svedahetutvAt, uSNatvAt, agnivat / udyotazca candrikAdivyaM AhlAdakatvAt jalavat, prakAzakatvAt agnivat / tathA pArAgAdInAmanuSNAzIta udyotH| ato mUrtadravyavikArastamazchAyAdiH iti siddhAH pudglaaH| iti susthitamajIvatattvam / 6209. atha puNyatattvamabhidhatte 'puNyaM satkarmapudgalAH' iti / puNyaM santastIrthakaratva. svargAdiphalanirvartakatvAtprazastAH karmaNAM pudgalA jIvasaMbaddhAH karmavargaNAH // 48-49 // 210. atha pApAstravatatve vyAkhyAti $206. chAyA bhI paudgalika hai kyoMki vaha ThaNDI tathA zarIrakA poSaNa karake zAntitarAvaTa detI hai jaise ki garamIke dinoM meM acAnaka calanevAlI ThaNDI hvaa| darpaNa AdimeM chAyA rUpase par3A huA pratibisva bhI podgalika hai kyoMki vaha AkAravAlA hai| 6207. zaMkA-mukhase nikalanevAle chAyApudgala atyanta kaThora darpaNako bhedakara pratibimba kaise bana jAte haiM ? samAdhAna-jisa prakAra kisI pattharakI bar3I zilApara pAnI Tapakanese usameM pAnIke paramANuoMkA praveza ho jAtA hai aura vaha usa zilAko ThaNDA kara dete haiM tathA AgameM loheke goleko tapAnese usameM agnike paramANu ghusa jAte haiM aura ve use AgakI taraha lAla aura garama banA dete haiM athavA jisa taraha zarIrako bhedakara pasInA nikala AtA hai usI taraha mukhake chAyApudgala darpaNameM ghusa jAte haiM aura pratibimba rUpase pariNata ho jAte haiM / pudgaloMke pariNamanakI vicitratAeM hI isakA ekamAtra sahaja uttara hai| 6208, Atapa-dhUpa bhI pudgala rUpa hai kyoMki vaha tApa detI hai, pasInA lAtI hai tathA uSNa hotI hai jaise ki agni / isI taraha prakAza tathA cAMdanI Adi bhI pudgala rUpa hI haiM kyoMki ye jalakI taraha tarAvaTa pahuMcAte haiM, inheM dekhakara tabIyata usI taraha ThaNDI aura Anandita ho jAtI hai jisa prakAra jharate hae zItala jharaneko dekhkr| ye prakAza karate haiM jaise ki agni / padmarAga Adi maNiyoMkA prakAza anuSNAzIta-na ThaNDA aura na garama kintu sama-hotA hai| isa taraha andhakAra aura chAyA Adiko mUrta tathA podgalika samajha lenA caahie| isa taraha ajIva tattvakA vyAkhyAna huaa| 6209. aba puNyatattvakA nirUpaNa karate haiM-sat-prazasta karma pudgaloMko puNya kahate haiN| tIrthaMkara cakravartI svagaM Adi prazasta padoMpara pahuMcAnevAle karmapudgala puNya kahalAte haiN| ye karma pudgala jIvase sambaddha rahate haiM / / 48-49 / / 6210. aba pApa aura Asrava tattvakA vyAkhyAna karate haiM 1. dravyaM chAyAdyandhakAraH ghaTAdyAvArakatvAt kANDapaTAdivat / gatimattvAccAsau vANAdimadvyam / --nyAyakumu.pa. 671 / 2.-kAre pri-m.| "AtapaH ussnnprkaashlkssnnH|" -ta. vA. 5 / 24 / 3. "udyotazcandramaNikhadyotAdiviSayaH |"-t. vA. 5 / 24 / Page #295 -------------------------------------------------------------------------- ________________ - kA0 50 6 213] jainamatam / pApaM tadviparItaM tu mithyAtvAdyAstu hetavaH / ye bandhasya sa vijJeya Asravo jinazAsane // 50 // 269 $ 211. vyAkhyA - - tubhinnakrame pApaM tu tasmAtpuNyAdviparItam - narakAdiphalanirvartakatvAdaprazastA jIva saMbaddhAH karmapudgalAH pApamityarthaH / $ 212. iha ca vakSyamANabandha tattvAntarbhUtayorapi puNyapApayoH pRthagnirdezaH puNyapApaviSayanAnAvidhapara matabhedanirAsArthaH / paramatAni cAmUni - keSAMcittaithikAnAmayaM pravAdaH puNyamevaikamasti, na pApam / anye tvAhuH pApamevaikamasti na puNyam / apare tu vadanti ubhayamapyanyonyAnuviddhasvarUpaM mecakamaNikalpaM sanmizrasukha-duHkhAkhyai phalahetuH sAdhAraNaM puNyapApAkhyamekaM vastviti / anye punarAhuH / mUlataH karmaiva nAsti svabhAvasiddhaH sarvo'pyayaM jagatprapaJca iti tadetAni nikhilAni matAni na samyagiti mantavyAni yataH sukhaduHkhe vivikte evobhe sarvairanubhUyate, tatastatkAraNabhU puNyapApe api svatantre evobhe aGgIkartavye, na punarekataraM tadvayaM vA tanmizramiti / 6 213. atha karmAbhAvavAdino nAstikA vedAntinazca vadanti, nanu puNyapApe nabho'mbhojanibhe eva mantavye, na punaH sabhUte, kutaH punastayoH phalabhogasthAne svarganarakA viti cet / gora fvaparIta, aprazasta karmapudgala pApa haiN| jinazAsana meM karmabandhake kAraNa mithyAtva Adiko Asrava kahate haiM, aise vikArI bhAva jinase karma Ate haiM // 50 // $ 211. zlokameM 'tu' zabda bhinnAnvayI hai / ata: isakA sambandha pApa zabda ke sAtha lagA lenA cAhie / pApa to usa puNyase ThIka ulaTA hotA hai| naraka Adi azubha phalako denevAle aprazasta karmapudgala pApa kahalAte haiM / ye pudgala bhI jIvase sambandha rakhate haiM / $ 212. yadyapi Age kahe jAnevAle bandha tattvameM ina puNya aura pApakA antarbhAva ho jAtA hai phira bhI prativAdiyoM dvArA puNya aura pApake viSayameM kI gayI kalpanAoMkA nirAkaraNa karaneke . lie unakA svatantra nirdeza kiyA hai| puNya-pApake viSaya meM prativAdI isa prakAra kalpanAe~ karate haiM- koI apaneko tIrthaMkara mAnanevAle kahate haiM ki 'saMsAra meM puNya hI puNya hai pApakA to nAma bhI nahIM hai, isa pApa zabdako kozase nikAla denA cAhie / ' to dUsare kahate haiM ki - 'yaha saMsAra pApa rUpa hI hai isameM puNyakA leza bhI nahIM hai|' to tIsare kahate haiM ki - 'saMsAra meM puNya aura pApa donoM hI eka dUsare se mile hue haiN| jisa taraha mecaka maNimeM anekoM raMgoM kA mizraNa rahatA hai usI taraha puNya aura pApa paraspara meM mile hue haiN| ye duHkhamizrita sukha tathA sukhamizrita duHkha rUpa phala / dete haiN| ata: eka puNya-pApa rUpa tIsarI hI mizrita vastu mAnanI cAhie / ' to cauthe puNya aura pApa donoMkA samUla uccheda karate haiN| ve kahate haiM ki-jagat meM puNya aura pApa kucha nahIM hai / yaha sArA jagat svAbhAvika hai svataH siddha hai / ye saba mata pramANaviruddha haiM, kyoMki jaba saMsArameM sabhI prANiyoMko sukha aura duHkhakA bhinna hI bhinna anubhava hotA hai taba unake utpanna karanevAle puNya aura pApako bhI svatantra tathA bhinna ho bhinna svIkAra karanA cAhie, na to puNya aura pApameM se kisI ekako mAnane se hI kAma cala sakatA hai aura na donoMko mizrita mAnanese hI / $ 213. nAstika tathA vedAntI loga puNya aura pApa karmakI sattA nahIM mAnate / unakA abhiprAya yaha hai ki - jaba puNya aura pApa AkAzake phUlakI taraha asat hI haiM ve kisI bhI taraha sat nahIM haiM taba unake phala bhoganeke lie svarga-naraka Adi mAnanA korI nirarthaka kalpanA hai / ye to jIvoM ko lubhAne tathA DarAneke lie kuzala vyaktiyoMke dimAgakI upaja haiM / 1. iha vakSya-ma 2 / 2. - cittIrthikAnA-ma. 1, 2, pa. 1, 2, ka. 3. pApamekama-ma. 2 / 4. khyahetuH ma 2 / 5. sanmi-bha. 2 / 6. kutastayoH bha 2 / Page #296 -------------------------------------------------------------------------- ________________ 270 SaDdarzanasamuccaye [kA050.62146214. ucyate, puNyapApayorabhAve sukhaduHkhayonirhetukatvAdanutpAda eva syAt, sa ca pratyakSaviruddhaH, tathAhi-manujatve samAne'pi dRzyante kecana svAmitvamanubhavanto, apare punastatpreSyabhAvamAbibhrANAH, eke ca lakSakukSibharayaH, anye tu svodaradarIpUraNe'pyanipuNAH, eke devA iva nirantaraM sarasavilAsasukhazAlinaH, itare punArakA ivonnidraduHkhavidrANacittavRttaya iti / ato'nubhUyamAnasukhaduHkhanibandhane puNyapApe svIkartavye / tadaGgIkaraNe ca viziSTayostatphalayo gasthAne svarganarakAvapi pratipattavyau, anyathArdhajaratIyanyAyaprasaGga syAt / prayogazcAtra-sukhaduHkhe kAraNapUrvake, kAryatvAt, aGkaravat / ye ca tayoH kAraNe, te puNyapApe mantavye, yathAGkarasya bIjam / $ 215 atha nIlAdikaM mUrta vastu yathA svapratibhAsijJAnasyAmUrtasya kAraNaM bhavati, tathAnnasrakacandanAGganAdikaM mUtaM dRzyamAnameva sukhasyAmUrtasya kAraNaM bhaviSyati, ahiviSakaNTakAdikaM ca duHkhsy| tataH kimadRSTAbhyAM puNyapApAbhyAM parikalpitAbhyAM prayojanamiti cet / 6214. nAstikoMkA yaha kathana bilakula nirAdhAra tathA aprAmANika hai; kyoMki yadi saMsArameM puNya aura pApa koI cIja hI na hoM to sukha aura duHkhakI vicitratAkI bAta to jAne dIjie, sukha-duHkha utpanna hI nahIM ho skeNge| binA kAraNake kAryako utpatti na to dekhI hI gayI hai aura na sunI hii| isa taraha puNya aura pApake abhAvameM jagatse sukha-duHkhakI carcA hI uTha jAyegI para jagatse sukha-duHkhakA uThA denA to sarAsara AMkhoMmeM dhUla jhoMkanA hai / dekho, manuSya to sabhI haiM, para eka to rAjA bane hae hakma calAte haiM dUsare unakI Tahala cAkarI karate haiN| eka lakhapatI haiM jo lAkhoM bhukhamaroMkA bharaNa-poSaNa karatA hai to dUsarA becArA dina-bhara kaThora mehanata karanepara bhI apanA peTa bhI pUrI taraha nahIM bhara paataa| eka devoMkI taraha nirantara bhoga-vilAsa karate haiM to dUsarekI duHkha dUra karanekI cintAmeM saikar3oM rAteM jAgate hue hI bItatI haiM, ve nArakiyoMkI taraha duHkhako dAruNa jvAlAmeM dina-rAta jalate hue trAhi-trAhi pukArate haiN| ataH sabako anubhavameM AnevAle sukha-duHkhakA kAraNa puNya aura pApa mAnanA hI cAhie / jaba puNya aura pApa haiM taba tIna puNya aura tIvra pApake bhoganeke lie sukhake viziSTa sthAna svarga tathA duHkhake viziSTa sthAna narakako bhI svIkAra karanA hI caahie| puNya-pApako mAnakara bhI svarga-narakake mAnanese inakAra karanA to lAbhameM zAmila tathA ghATemeM nyArA hone ke samAna hai, yaha to spaSTa hI ardhajaratIya nyAya hai| jaba koI strI bUr3hI ho jAya taba usake mukha Adi suDaula aMgoMko to cAhanA tathA anya stana Adi zithila avayavoMkI ora dekhanA bhI nahIM ardhajaratIya nyAya kahalAtA hai| tAtparya yaha ki jaba puNya aura pApake mAne binA kAma cala hI nahIM sakatA taba svarga aura narakako jo ki unake ho bhogake sthAna haiM, to pahale mAnanA hogaa| prayoga-sukha aura duHkha kAraNase utpanna hote haiM kyoMki ye aMkurakI taraha kArya haiM / jisa prakAra aMkurakA kAraNa bIja hotA hai usI taraha sukha-duHkhake bIja puNya aura pApa haiN| 215. zaMkA-jisa taraha mUrta nIlAdi padArtha nIlAdiko jAnanevAle amUrta nIlAdi jJAnameM kAraNa hote haiM usI taraha jaba anna, mAlA, candana, strI Adi sAmane dikhAI denevAle mUrta padArtha hI amUrta sukha meM tathA sA~pa, viSa, kAMTA Adi duHkhameM kAraNa hote haiM taba adRSTa nahIM dikhAI denevAle puNya aura pApakI kalpanA kyoM kI jAya ? kyoMki puNya aura pApa mAnakara bhI Akhira to inhIM sundarI Adi padArthoM se hI kAma par3atA hai, binA inake sukha-duHkhakA bhoga ho hI nahIM sktaa| 1. kecit svA-ma. 2, / 2. nyAyasya praza-bha. 2 / "tadyathA-ardhaM jaratyAH kAmayante ardha neti / " -pAtaM. mahAmA. 40118 / "mukhaM na kAmayante aGgAntaraM tu kAmayante jrtyaaH|" -mahAmA. pratIpa / "adhaM mukhamAtra jaratyAH vRddhAyAH kAmayate nAGgAnIti so'yamardhajaratInyAyaH / " -brahmasU, zAM. bhA. ratnapramA 12 / 8 / Page #297 -------------------------------------------------------------------------- ________________ - kA. 50. 6 217 ] jainamatam / 271 216. tavayuktaM, vyabhicArAt, tathAhi -- tulyAnnakhagAdisAdhanayorapi dvayoH puruSayoH sukhaduHkhalakSaNe phale mahAn bhedo dRzyate / tulye'pi hyannAdike bhukte kasyApyAhlAdo dRzyate, aparasya tu rogAdayutpattiH, ayaM ca phalabhedo'vazyameva sakAraNaH, niHkAraNatve nityaM sattvAsattvaprasaGgAt / yacca tatkAraNaM tadadRSTaM puNyapAparUpaM karmeti / taduktam "jo tullasAhaNANaM phale viseso na so viNA he / kajjattaNao goyama ghaDo vva heU a so kammaM // 1 // iti / 217. athavA kAraNAnumAnAtkAryAnumAnAccaivaM puNyapApe gamyete / tatra kAraNAnumAnamidam - dAnAdizubhakriyANAM hiMsAdyazubhakriyANAM cAsti phalabhUtaM kAryaM, kAraNatvAt, kRSyAdikriyAvat / yaccAsAM phalabhUtaM kAryaM tatpuNyaM pApaM cAvagantavyaM yathA kRSyA dikriyANAM zAliyavagodhU mAdikam / 1 $ 216 samAdhAna - strI Adi padArthoMke sukha-duHkha utpanna karanemeM vyabhicAra dekhA jAtA hai / dekho, do vyakti haiM, jinake pAsa barAbara-barAbara anna, mAlA, candana, strI Adi sukha ke sAdhana mojUda haiM, to kyA Apa samajhate haiM ki donoM ko eka sarIkhA sukha ho rahA hai| sAmagrI eka barAbara hone para bhI unake sukha-duHkhameM muhura kaur3I jitanA antara pAyA jAtA hai| vahI miSTAnna eka svastha vyaktiko Ananda tathA puSTi detA hai aura vahI dUsare durbala vyaktiko badahajamI Adi rogoMkA kAraNa ho jAtA hai / vahI vastra vahI mAlA tathA vahI sukha bhogakI sAmagrI kAmIke lie rAgakA kAraNa hotI hai tathA vahI sAmagrI mumukSuko bandhana rUpa mAlUma hotI hai / isa taraha tulya sAmagrI honepara bhI sukha-duHkha rUpameM yaha jamIna aura AsamAna jitanA antara avazya hI kisI anya adRSTa kAraNase hotA hai / yadi yaha niSkAraNa ho taba yA to yaha sadA hogA yA bilakula hI nahIM hogA; parantu yaha bheda kabhI-kabhI dekhA jAtA hai ataH yaha sakAraNa hai niSkAraNa nahIM / isa mahAn bhedakA kAraNa hai adRSTa - puNya-pAparUpI karma / vahI sAmagrI puNyazAlIko sukha detI hai jaba ki usI sAmagrI se pApI duHkha bhogatA hai / vahI kezariyA dUdha eka vyaktiko Ananda detA hai jaba ki usIke pIne se dUsarA bImAra hokara yamarAjake gharakA mehamAna taka bhI bana jAtA hai| kahA bhI hai- " tulya sAmagrIvAle puruSoMke sukha-duHkha meM jo vizeSatA dekhI jAto hai, arthAt vahI sAmagrI ekako adhika sukha detI hai aura dUsareko kama sukha yA duHkha detI hai yaha vicitratA binA kAraNake nahIM ho sakatI, kyoMki yaha kArya hai, kI gayI hai, kabhI-kabhI hotI hai / he gautama, jisa taraha ghar3A binA kAraNa utpanna nahIM hotA usI taraha yaha samAna sAmagrIvAloMke sukha-duHkhakI vicitratA bhI binA kAraNa nahIM ho sakatI / isa vicitratAkA kAraNa hai karma / " yadi ye dRzya padArtha hI svayaM sukhaduHkha ke kAraNa hote hoM to phira eka hI vastu ekako sukha tathA dUsareko duHkha kyoM deto hai ? isa taraha isa saMsAra kI vicitratA svayaM hI apane kAraNa puNya aura pApako siddha karatI hai / $ 217. aba kAraNa tathA kAryaM hetuse puNya aura pApakI siddhi karate haiM / dAna denA, ahiMsA bhAva rakhanA Adi zubha kriyAoMkA tathA hiMsA Adi azubha kriyAoMkA phala avazya detA hai kyoMki ye kAraNa haiM / jisa prakAra khetI Adi karanekA phala dhAnya Adi milatA hai usI taraha ahiMsA, dAna aura hiMsA Adi kriyAoMkA bhI kucha na kucha acchA aura burA phala milanA hI cAhie | inakA jo kucha acchA aura burA phala hotA hai vahI puNya aura pApa hai / inake sivAya koI dUsarA phala ho hI nahIM sakatA / 1. - dhanayorapi puru- ma. 2 / 2. te parasya bha. 1, 2, pa. 1, 2 / 3. yastulyasAdhanAnAM phale vizeSaH na so vinA hetum / kAryatvAt gautama ghaTa iva hetu ca tat karma // Page #298 -------------------------------------------------------------------------- ________________ 272 SaDdarzanasamuccaye [ kA0 50. 6218 - 218. nanu yathA kRSyAdikriyA dRSTazAlyAdiphalamAtreNaivAvasitaprayojanA bhavanti, tathA dAnAdikAH pazuhiMsAdikAzca sarvA api kriyAH zlAghAdinA mAMsabhakSaNAdinA ca dRSTaphalamAtreNaivAvasitaprayojanA bhavantu, kimadRSTadharmAdharmaphalakalpanena / loko hi prAyeNa sarvo'pi dRSTamAtraphalAsveva kRSivANijyahiMsAdikriyAsU pravartate, adRSTaphalAsa punanAdikriyAsvatyalpa eva lokaH pravartate na bhuH| tatazca kRSihiMsAdhazubhakriyANAmadRSTaphalAbhAvAddAnAdizubhakriyANAmapyadRSTaphalAbhAvo bhaviSyatIti cet / na, yata eva kRSyAghazubhakriyAsu dRSTaphalAsu bahavaH pravartante, adRSTaphalAsu punAnAdizubhakriyAsvatyalpa eva lokaH pravartate, tata eva kRSihiMsAdikA vRSTaphalAH kriyA adRSTapAparUpaphalA api pratipattavyAH, anntsNsaarijiivsttaanythaanupptteH| te hi kRSihiMsAdikriyAnimittamanabhilaSitamapyadRSTaM pApalakSaNaM phalaM baddhvA anantasaMsAraM paribhramanto'nantA iha tiSThanti / yadi hi kRSihiMsAdyazubhakriyANAmadRSTaM pAparUpaM phalaM nAbhyupagamyate tadA tatkartAro'dRSTaphalAbhAvAnmaraNA 6218. zaMkA-jisa taraha khetI, vyApAra AdikA phala yahIMkA yahIM dhAna yA naphA Adi rUpase mila jAtA hai, pratyakSa hI jaisA bote haiM vaisA hI kATa lete haiM, inakA koI adRSTa-nahIM dikhAI denevAlA parokSa phala nahIM hotA, usI taraha dAna denekA bhI phala prazaMsA, akhabAroM meM nAma chapanA Adike rUpameM tathA hiMsAkA phala mAMsabhakSaNa aura usase honevAlI tRptike rUpameM yahIMkA yahIM 'isa hAtha de usa hAtha le' ke anusAra mila hI jAtA hai aura yaha ucita bhI hai, taba inakA eka adRSTa-parokSa AMkhoMse nahIM dikhAI denevAlA puNya-pApa rUpa phala kyoM mAnA jAya ? saMsArako pravRtti bhI sAkSAt turata phala denevAlI kriyAoMmeM hI adhika dekhI jAtI hai| khetI, vyApAra yA zikAra khalanA AdimeM loga isIlie adhika pravRtta hote haiM ki inakA phala lage hAtha turanta mila jAtA hai / yahI kAraNa hai ki paralokameM adRSTa phala denevAlI dAnAdi kriyAoMmeM logoMkI pravRtti kama hotI hai| yahAM to nagadIkI dUkAnadAro hai udhArakA dhandhA karanA to apane hAthakA pillA chor3akara phira use bulAneke lie kUra-kUra karaneke samAna ho hai| ataH jaba khetI, hiMsA Adi azubha kriyAoMkA ko adaSTa pApa rUpa phala nahIM hai taba dAna Adi zabha kriyAoMkA bhI adaSTa-puNya rUpa phala kyoM mAnA jAya ? yahIM jo kIrti Adi mila jAtI hai vahI dAna AdikA sAkSAt phala hai| samAdhAna Apake kahanekA tAtparya yahI huA ki-'jinakA sAkSAt lage hAtha phala mila jAtA hai una khetI hiMsA Adi azubha kriyAoMmeM logoMkI pravRtti adhika hotI hai tathA dAna Adi zubha kriyAoMmeM kama' Apake isI kathanase to yaha bAta siddha ho jAtI hai ki-hiMsA Adi azubha kriyAeM pApa rUpa adRSTa phalako detI haiM, nahIM to isa saMsArameM itane pApI jIva kahAMse Ate? yaha saMsAra calatA hI kaise ? inhIMkI kRpA hai ki Aja saMsArakI sthiti banI hai| ye hiMsaka loga apane sukhopabhogake lie dUsaroMkA ghAta Adi karake aise tIvra pApakA anacAhA bandha karate haiM jisase anantakAya taka isI saMsArameM duHkha uThAte hae nAnA yoniyoM meM paribhramaNa karate phirate haiN| yadi hiMsA Adi bure kAryoMkA pApa nAmakA adRSTa-parokSa phala na hotA; to ye hiMsaka yA bure kArya karanevAle isa lokameM thor3A-bahuta majAmauja karake paralokameM pApake na honese anAyAsa hI muktiko cale jAyeMge; taba yaha saMsAra to zUnya hI ho jAyegA / saMsArameM koI duHkhI DhUMr3hanepara bhI na milegA; kyoMki azubha kriyAoMkA pApa nAmakA phala to hogA hI nahIM jisase kisIko duHkha ho| phira to saMsArameM dAna Adi acche kArya karanevAle kucha ine-gine loga hI sadA sukha bhogate hue mileMge / parantu Apa hisAba lagAkara dekhie to saMsArameM duHkhI jIva hI bahuta adhika haiM sukhI 1. -kriyAsu svalpya eva ma. 2 / 2. -kriyAsu alpA eva lokAH pravartante tat pa.1, 2 / -kriyAsu svalpA eva pravartante bh.| 3. tahi m.2|| Page #299 -------------------------------------------------------------------------- ________________ -kA0 50. 6220] jainamatam / 273 nantarameva sarve'vyayatnena mukti gccheyuH| tataH prAyaH zUnya eva saMsAraH syAt tatazca saMsAre duHkhI ko'pi nopalabhyeta / dAnAvizubhakriyAnuSThAtAraH zubhatatphalavipAkAnubhavitAra evaM kevalAH sarvatropalabhyeran / duHkhinezcAtra bahavo dRzyante sukhinastvalpA eva tena jJAyate kRSivANiyahiMsAdikriyAdibandhano'dRSTapAparUpaphalavipAko duHkhinA, itareSAM tu dAnAdikriyAhetuko'dRSTadharmarUpaphalavipAka iti| 6269. vyatyayaH kasmAnna bhavatIti cet / ucyate, azubhakriyArambhiNAmeva ca bahutvAt zubhakriyAnuSThAtRNAmeva ca svalpatvAditi kAraNAnumAnam / 6220. atha kAryAnumAnam-jIvAnAmAtmatvAvazeSe'pi narapazvAdiSu dehAdivaicitryasya kAraNamasti, kAryatvAt, yathA ghaTasya mRddaNDacakracIvarAdisAmagrIkalitaH kulaalH| na ca dRSTa eva mAtA-pitrAdikastasya heturiti vaktavyaM,daSTahetusAmye'pi,surUpetarAdibhAvena dehAdInAM vaicitryadarzanAt, tasya cAdRSTazubhAzubhakarmAkhyahetumantareNAbhAvAt / ata eva zubhadehAvInAM puNyakAryatvaM, itareSAM to ATemeM namakake barAbara gine-cune hI loga hoNge| isalie yaha spaSTa jJAta ho jAtA hai ki ina duHkhI jIvoMne pUrvajanmameM kucha aise hiMsA Adi bure kArya kiye the jisake pApakA phala Aja inheM bhugatanA par3a rahA hai aura ye hI mahAnubhAva saMsArameM apanA bahumata sadA banAye rakhate haiM kyoMki pApako ora hI prAyaH adhika pravRtti dekhI jAtI hai| isase yaha bhI mAlUma ho jAtA hai ki khetI, vyApAra, hiMsA Adise pApakA bandha hotA hai aura usake phalasvarUpa duHkha milatA hai tathA dAna Adi zubha kAmoMse puNyakA bandha hokara usase sukha milatA hai / ye saMsArake thor3e sukhI aura adhika duHkhI vyakti hI puNya aura pApakI sattA tathA unakI nyUnAdhikatAke jIte-jAgate pramANa haiM / 219. zaMkA-dAnAdi acche kAmoMkA burA phala aura hiMsA Adi bure kAryoMkA acchA phala kyoM nahIM milatA? samAdhAna-yadi dAna Adi acche kAryoMkA burA tathA hiMsA Adi bure kAryoMkA acchA phala hotA to Aja saMsArameM sukhI hI sukhI prANI dikhAI dete kyoMki hiMsA Adi bure kArya karanevAle hI saMsArameM adhika pAye jAte haiM tathA dAna Adi zubha kArya karanevAle to birale hI haiM / para saMsArakI pApamaya pravRttiko dekhate hue sukhiyoMkA kama aura dukhiyoMkA adhika pAyA jAnA hI isa bAtakA jvalanta pramANa hai ki acche kAmoMkA acchA tathA bure kAryoMkA burA phala hotA hai / 'jaisI karanI taisI bharanI' yaha bAta to mUrkha gvAle bhI jAnate haiM / / 6220. aba kAryAnumAna batAyA jAtA hai yadyapi sabhI jIvoMmeM AtmA to eka-sI hai parantu koI naraka meM paidA hotA hai, kisIko pazukI deha milatI hai to koI manuSyakA colA dhAraNa karatA hai unameM bhI koI sundara suhAvanA lagatA hai to koI bhaddA beDola-kurUpa hotA hai| ye saba vicitra zarIra kisI na kisI kAraNase hI milate haiM kyoMki ye kArya haiN| jisa taraha aneka choTebar3e-capaTe Adi ghar3oMmeM miTTI-cAka-DaNDA tathA kumhAra kAraNa hote haiM usI taraha ina vicitravicitra dehoMkI prAptimeM koI na koI chipA huA adRSTa kAraNa avazya hai| pratyakSa maujUda mAtApitAko to isa vicitratAmeM kAraNa nahIM kahA jA sakatA, kyoMki sundara mAM-bApake kurUpa lar3ake, kurUpa mAM-bApake sundara lar3ake, tathA unhIM mAM-bApake kabhI sundara aura kabhI kurUpa bAla-bacce paidA hote haiN| ataH mAM-bApa Adi dRSTa kAraNoMkI samAnatA honepara bhI jisa chipe hue adRSTakAraNase acche aura bure zarIra prApta hote haiM vahI to puNya-pApa haiN| isalie acchA-svastha suDaula 1. duHkhitazcAtra-ma. 1, pa. 1, 2 / duHkhitAzcAtra bha. 1 / 2.-lpAH tena A., ka., ma.., pa. 1,2 / 3.-meva bahu-ma. 2 / 4. -mAnaM jiivaanaa-aa.| 5. mRtpiDacakra-ma. 31 6. mAtApitAdi-A., k.| 7.-SAM paap-bh.3| Page #300 -------------------------------------------------------------------------- ________________ 274 SaDdarzanasamuccaye [kA0 50. 6 221tu pApakAryatvamiti kAryAnumAnam / sarvajJavacanaprAmANyAdvA puNyapApayorubhayoH sattA prtipttvyaa| vizeSArthinA ta vishessaavshykttiikaavlokniiyeti| 6221. athAsravamAha / 'mithyAtvAdyAstu hetavaH' ityAdi / asaddevagurudharmeSu saddevAdibuddhimithyAtvam / hiNsaadynivRttirvirtiH| pramAdo madyaviSayAdiH / kaSAyAH krodhaavyH| yogA mnovaakkaayvyaapaaraaH| atraivmkssrghttnaa| mithyAtvAviratyAvikAH punarbandhasya jJAnAvaraNIyAvikarmabandhasya ye hetavaH, sa Asravo jinazAsane vijnyeyH| Asravati karma ebhyaH sa aasrvH| tato mithyAtvAdiviSayoM manovAkkAyavyApArA eva zubhAzubhakarmabandhahetutvAdAsrava ityarthaH / 6 222. atha bandhAbhAve kathamAvasyopapattiH, AsravAt, prAgbandhasaddhAve vA na tasya bandha. hetutA, prAgapi bandhasya sadbhAvAt / na hi yadyaddhetukaM tattadabhAve'pi bhavati, atiprasaGgAt / 6223. asadetat, yata Asravasya pUrvabandhApekSayA kAryatvamiSyate; uttarabandhApekSayA ca kAraNatvam / evaM bandhasyApi pUrvottarAnavApekSayA kAryatvaM kAraNatvaM ca jJAtavyaM, bIjAGkarayoriva suhAvanA niroga zarIra puNyake udayase milatA hai tathA bhaddA, kAnA, lUlA, la~gar3A, kurUpa zarIra pApakA kArya hai / isa taraha ina zarIroMkI vicitratA rUpI kAryase bhI puNya aura pApakA anumAna hotA hai| sarvajJake dvArA praNIta AgamameM inakA pratipAdana honese Agamake dvArA bhI inakI sattA nirvivAda rUpase siddha ho jAtI hai| ina puNya aura pApa sambandhI vizeSa carcA vizeSAvazyaka bhASyakI TIkAmeM dekhanI caahie| 6221. mithyAtva Adi bandhake kAraNoMko Asrava kahate haiN| kudeva, kuguru tathA kudharmako saccA deva, saccA garu tathA saccA dharma mAnanA mithyAtva hai| asatameM sata baddhi karanA hI mithyAtva hai| hiMsA Adi pApa kAryoMse virakta na honA unameM lage rahanA avirati hai| zarAba pInA aura viSaya Adi sevana karanese jo acche kAryoM meM anAdarakA bhAva hotA hai vaha pramAda hai| krodha-mAnamAyA aura lobha, jo AtmAke zAnta svarUpako kasa dete haiM-usa svarUpako bigAr3a dete haiM ve kaSAya haiN| mana-vacana aura zarIrake vyApArako yoga kahate haiN| mithyAtva aura avirati Adiko jinase jJAnAvaraNa Adi karmoMkA bandha hotA hai, jinazAsanameM Asrava kahate haiN| jina bhAvoM yA kriyAoMse karma Ate haiM ( A-samantAt cAroM taraphase sravati-karmoMkA TapakanA) unheM Asrava kahate haiN| tAtparya yaha hai ki-mithyAtva avirati Adi rUpameM jo mana-vacana-kAyako pravRtti hotI hai, aura jisase zubha aura azubha karma Ate haiM use Asrava kahate haiM / 6222. zaMkA-jabataka AtmAke sAtha karmoMkA bandha nahIM hogA tabataka usameM mithyAtva Adi bure bhAva hI utpanna nahIM hoNge| aura jaba bure bhAva aura burI kriyAe~ hI nahIM haiM taba karmoMkA Asrava-AnA kisa jariyese hogA? yadi AtmAmeM pahalese hI karma bandha maujUda hai taba Asrava nirarthaka hI hai vaha bandhameM kAraNa nahIM ho sakegA; kyoMki bandha to Asravase pahale hI AtmAmeM maujUda hai / jo jisake abhAvameM ho jAtI hai usameM usa vastuko kAraNa nahIM kaha sakate / jaba Asrava thA hI nahIM aura bandha pahale hI ho cukA taba Asravako bandhake prati kAraNa kaise kahA jA sakatA hai ? jaba Asrava hai hI nahIM taba bandha kisakA? jo cIz2a AyI hI nahIM usakA sambandha kahanA to nirI mUrkhatA hI hai| 6223. samAdhAna-Aja jina bhAvoMse karmoMkA Asrava ho rahA hai ve bhAva pahale baMdhe hue karmoMke udayase hue haiM, ataH AjakA Asrava pUrvabandhakA to kArya hai tathA Age honevAle karmabandhakA kAraNa hai| isI taraha bandha pUrva AsravakA kArya tathA uttara AsravameM kAraNa hotA hai / jisa prakAra jisa bojako Aja bote haiM vaha pahaleke vRkSakA to kArya hai aura Age uganevAle aMkurakA kAraNa 1. syA he-ma. 2 / 2. viSayamanovAkkAyavyApAra eva bha. 2 / Page #301 -------------------------------------------------------------------------- ________________ 275 -kA051 6 228] jainamatam / bandhAsravayoranyonya kaarykaarnnbhaavniymaat| $ 224. na caivamitaretarAzrayadoSaH, pravAhApekSayAnAditvAt / 6225. ayaM cAsravaH 'puNyApuNyabandhahetutayA dvividhaH / dvividho'pyayaM mithyAtvAdhuttarabhedApekSeyotkarSApakarSabhedApekSayA vaanekprkaarH| 5226. asya ca zubhAzubhamanovAkkAyavyApArarUpasyAstravasya siddhiH svAtmani svasaMvedanAdyadhyakSataH, parasmizca vAkkAyavyApArasya kasyacitpratyakSataH, zeSasya ca tatkAryaprabhavAnumAnata. zvAvaseyA, AgamAcca // 50 // 6227. atha saMvarabandhI vivRNoti / saMvarastannirodhastu bandho jIvasya krmnnH| anyonyAnugamAtmA tu yaH saMbandho dvayorapi // 51 // 1228. vyAkhyA-teSAM-mithyAtvAviratipramAdakaSAyayogAnAmAsravANAM samyagdarzanahotA hai, usI taraha Asrava aura bandhameM bIja aura aMkurake samAna hI parasparameM kArya-kAraNa bhAva maujUda hai| 224. zaMkA-yadi Asrava bandhase utpanna hotA hai tathA bandha Asravase to anyonyAzraya doSa honese ekakI bhI siddhi nahIM ho skegii| samAdhAna-yadi usI Asravako bandhakA hetu tathA usI bandhakA hI kArya mAnate to itaretarAzraya hotaa| parantu hama to Asrava aura bandhakA pravAha anAdi mAnate haiN| anAdikAlase pUrva bandhase Asrava tathA usase uttara bandha hotA calA AyA hai| jisa taraha AjakA bIja pUrva vRkSase, vaha vRkSa pUrva bIjase isa taraha anAdi paramparA calatI hai usI taraha AjakA Asrava pUrvabandhase, vaha pUrva Asravase, vaha tatpUrva bandhase isa taraha Asrava aura bandhakI anAdikAlase avicchinna dhArA calI AtI hai| 225. yaha Asrava puNya bandhameM kAraNa honese puNyAsrava tathA pApa bandho kAraNa honese pApAsrava kahalAtA hai / ye donoM hI puNyAsrava aura pApAsrava mithyAtva AdikI tIvratA, mandatA Adike bhedoMse aneka prakArake hote haiN| isa taraha zubha aura azubha rUpase honevAle mana-vacanakAyakI pravRtti hI Asrava hai| 226. yaha Asrava apanI AtmAmeM to svasaMvedana pratyakSase hI anubhavameM AtA hai| dUsarekI AtmAkI kucha zArIrika-vAcanika pravRttiyAM to pratyakSase hI jAnI jAtI haiM tathA kucha mAnasika pravRttiyA~ tadanukUla kAryoMse anumita hotI haiN| manake bhAva bhI ceharekI prasannatA Adise jAna liye jAte haiM / Agamase bhI dUsarekI AtmAko tathA apanI AtmAkI pravRttiyoMkA yathAvat parijJAna hotA hai / ataH Agama bhI AsravatattvakI sattA siddha karatA hai / / 5 / / 6227. aba saMvara aura bandhakA vyAkhyAna karate haiM Asravake nirodhako saMvara kahate haiN| jIva aura karmakA ekameka hokara mila jAnA, donoMkA paraspara-anupraveza rUpa sambandha bandha kahalAtA hai // 51 // 5228. mithyAtva avirati pramAda kaSAya aura yogarUpa karmake Aneke dvAroMko samyagdarzana 1. -puNyahetu-bha. 2 / 2. -kSayA cAne-ma. 2 / / 3. vA bha. 2 / 4. -ti kaSA-bha. 1, 2, pa. 1,2, ka. / 5. "mithyAdarzanAviratipramAdakaSAyayogAH bndhhetvH|" -ta. sU. / / Page #302 -------------------------------------------------------------------------- ________________ 276 SaDdarzanasamuccaye [ kA0 51. 6229viratipramAdaparihArakSamAdiguptitrayadharmAnuprekSAbhinirodho-nivAraNaM sthaganaM saMvaraH, paryAyakathanena vyAkhyA / AtmanaH karmopAdAnahetubhUtapariNAmAbhAvaH saMvara itybhipraayH| 6229. sa ca dezasarvabhedAda dvedhaa| tatra bAvarasUkSmayoganirodhakAle srvsNvrH| zeSakAle caraNapratipatterArabhya deshsNvrH| 6230. atha bandhatattvamAha-'bandho jIvasya karmaNaH' ityAdi / tatra bandhanaM bandhaHparasparAzleSo jIvapradezapudgalAnAM kSIranIravat, athavA badhyate yenAtmA pAratannyamApadyate jJAnAvaraNAdinA sa bndhH-pudglprinnaamH|.. 6231. nanu jIvakarmaNoH saMbandhaH ki goSThAmAhilaparikalpitakaJcukasaMyogakalpa utAnyaH kazcidityAzaGkayAha 'dvayorapi' karmavargaNAyogyaskandhAnAM jIvasya cAnyonyAnugamAtmA-anyonyAnugatisvarUpaH parasparAnupravezarUpa ityarthaH / ayamatra bhAvaH-vahnayayaspiNDasaMbandhavat kSIrodakasaMparkavadvA jIvakarmaNomiyo'nupravezAtmaka eva saMbandho bandho' boddhavyo na punaH kamnukikaJcakasaMyogakalpojyo veti| _5232. atrAha-kathamamUrtasyAtmano hastAdyasaMbhave satyAvAnazaktivirahAta karmagrahaNamucyata iti cet / vrata, apramAdapariNati, kSamAdidharma mana vacana kAyake vyApAroMkA nirodha tathA saMsArakI anityatA AdikA satata cintavana rUpa dharmAnuprekSA Adi upAyoMse banda kara denA saMvara hai| AsravoMkA nirodha, nivAraNa yA sthagana hI saMvara hai| tAtparya yaha ki jina bhAvoMse karma Ate haiM unake AtmAmeM utpanna na hone denA hI saMvara hai| 6229. sarvasaMvara aura dezasaMvarake bhedase saMvara do prakArakA hai| jisa samaya mana-vacanakAyake sthUla aura sUkSma donoM vyApAroMkA sarvathA abhAva ho jAtA hai usa samaya ayogi-yogarahita guNasthAnameM sarvasaMvara hotA hai| isake pahale mana-vacana-kAyakI saMyata pravRtti rUpa cAritrase dezasaMvara hotA hai| 230. jIvake pradeza aura karma pudgaloMke dUdha-pAnIko taraha paraspara milaneko-eka dUsarese baMdhaneko bandha kahate haiM / athavA jisa jJAnAvaraNa Adike dvArA AtmAmeM paratantratA hotI hai usa karmapudgalake pariNamanako bandha kahate haiN| 231. zaMkA-kyA jisa prakAra goSThAmAhilane jIva aura karmake sambandhako zarIrapara pahanI haI colI yA sAMpake zarIrapara lipaTI haI kAMcalIkI taraha mAnA hai usI prakArase karmabandha hotA hai athavA aura kisI prakArase ? samAdhAna-jIva aura karma banane ke yogya pudgala skandhoMkA paraspara-anupraveza, ekakA dUsare meM ghusa jAnA ekameka ho jAnA hI bandha hai / jisa taraha agni aura loheMke golekA eka kSetrAvagAha rUpa sambandha hotA hai yA dUdha aura pAnI milakara ekarasa ho jAte haiM usI taraha jIva aura karma Apasa meM milakara eka jaise ho jAte haiM, yahI unakA parasparAnupraveza bandha kahalAtA hai / zarIra aura colI yA sAMpa aura kAMcalI jaisA sAdhAraNa sambandha nahIM hai ki jise jorakI havA hI phAr3akara alaga pheMka de| aura na isI tarahakA koI anya prakArakA hI sambandha mAnA jA sakatA hai / AtmA aura karmapudgala bandhake samaya eka jaise ho jAte haiM eka dUsaremeM ghula-mila jAte haiN| 6232. zaMkA-AtmA to amUrta hai / ataH jaba usake hAtha ho nahIM haiM taba vaha karmoko 1. "sa guptismitidhrmaanuprekssaaprisshjycaaritraiH|" -ta. sU. 9 / 2 / 2."AsravanirodhaH sNvrH|" -ta. sU. 9 / / 3. -bhAva ityabhi-ma. 2 / 4. saMbandhaH bha. 1, pa. 1, 2 / 5. goSThAmahilAkhyo nihnavaH / 6. saMbandho boddha-ma. 2 / Page #303 -------------------------------------------------------------------------- ________________ -kA0 51.6234] jainamatam / 277 6233. ucyate; iyameva tAvadasthAnArekAprakriyA bhavato'nabhijJatA jJApayati, yataH kenAmUrtatAbhyupetAtmanaH / karmajIvasaMbandhasyAnAditvAdekatvapariNAme sati kSIrodakavanmUrta eva karmagrahaNe vyApriyate, na ca hastAdivyApArAdeyaM karma, kiMtu paudgalamapi sadadhyavasAyavizeSAdrAgadveSamohapariNAmAbhyaJjanalakSaNAdAtmanaH karmayogyapudgalajAlazleSaNamAvAnaM snehAbhyaktavapuSo rjolgnvditi| pratipradezAnantaparamANusaMzleSAjjIvasya karmaNA saha lolIbhAvAtkathaMcinmUtatvamapi saMsArAvasthAyAmabhyupagamyata eva syAdvAdavAdibhiriti / 5234. sa ca prazastAprazastabhedAd dvedhaa| prakRtisthityanubhAgapradezabhedAcca' caturdhA / prakRtiH-svabhAvo yathA jJAnAvaraNaM jJAnAcchAdanasvabhAvamityAdi / sthiti:--adhyavasAyakRtaH kAlavibhAgaH / anubhaago-rsH| pradeza:-karmadalasaMcaya iti / punarapi mUlaprakRtibhedAvaSTadhA jnyaanaavrnnaadikH| uttaraprakRtibhedAdaSTapaJcAzadadhikazatabhedaH / so'pi tIvatIvrataramandamandatarAdibhedAdanekavidha ityAdi karmagranthAdavaseyam / uktaM bandhatattvam / kaise grahaNa kara sakatA hai ? grahaNa karane kI zakti to hAthavAloMke hotI hai| ____ 233. samAdhAna-isI prakArako bemokeko bhaddo zaMkAe~ ApakI mUrkhatAkA khulA pradarzana kara detI haiN| AtmAko sarvathA amUrta mAnatA hI kauna hai ? karma aura jIvakA anAdikAlIna sambandha honese dUdhameM milA huA pAnI jisa prakAra dUdha jaisA hI ho jAtA hai usI taraha yaha AtmA bhI mUrta ho rahA hai| aura yahI karmazarIravAlI mUrta AtmA naye karmoM ko apanI ora khIMcakara unheM usI karmazarIrase cipaTA letI hai| kama hAthase uThAnekI sthUla cIz2a nahIM haiN| ye to pudgaloMke atyanta sUkSma bhAga haiN| jaba AtmAmeM rAga, dveSa, moha yA anya vikArI bhAvoMkI cikanAI AtI hai tabhI yaha pudgala karmoko atyanta bArIka dhUla usapara Akara jama jAtI hai| jisa prakAra tela lage hue zarIrapara dhUla svabhAvataH hI Akara jama jAtI hai aura mailakA rUpa dhAraNa kara havAse ur3ane lAyaka nahIM rahatI usI taraha rAga-dveSa Adi cikanAIse jame hue karma prAyaH apanA phala diye binA nahIM jhdd'te| karmake yogya pudgala dhUliko cipakAne meM kAraNabhUta cikanAIkA honA tathA usase kAraNa karmoMkA cipakanA hI unakA grahaNa karanA hai| isa taraha saMsArI avasthAmeM AtmAke pratyeka pradezase karmoke ananta paramANuoMkA eka lolI-bhAva-bilakula ghulamilakara sambandha ho rahA hai isIlie syAdvAdI jaina AtmAko kathaMcit mUrta bhI svIkAra karate haiN| 6234. bandha zubha aura azubhake bhedase do prakArakA hai| isake cAra bheda bhI haiM-1 prakRti bandha, 2 sthitibandha, 3 anubhAga bandha, 4 pradeza bandha / prakRti-svabhAva, jaise jJAnAvaraNakA svabhAva hai jJAnako DhaMkanA, prakaTa nahIM hone denaa| sthiti apane kaSAya rUpa pariNAmoMke anusAra karmakI ThaharanekI maryAdA / anubhAga-rasa tIna manda yA madhyama rUpase phala dene kI zakti / pradeza-karmake paramANuoMkA saMcita honaa| jJAnAvaraNa, darzanAvaraNa, mohanIya, antarAya, vedanIya, Ayu, nAma aura gotra rUpa mUla prakRtiyoMke bhedase ATha prakArakA hai| inakI uttara prakRtiyAM to eka sau aTThAvana 158 hotI haiN| inake bhI tIvra tIvratara, manda mandatara Adi tAratamyase honevAle anekoM bheda haiN| ina bhedoMkA vizada aura vistRta varNana karma granthoMse jAna lenA caahie| bandha tattvakA kathana ho cukaa| 1. cca catuvidhA A., ka. / -ccaturSA ma. / / "prakRtisthityanubhAgapradezAstadvidhayaH / " -ta. sU. 8 / 3 / 2. "Adyo jnyaandrshnaavrnnvedniiymohniiyaayurnaamgotraantraayaaH|"-t. sU. 4 / 3. "paJcavadvayaSTAviMzaticatudvicatvAriMzadvipaJcabhedA yathAkramam / " -ta. sU. 5 / 4. -yamiti bha. 2 / Page #304 -------------------------------------------------------------------------- ________________ 278 SaDdarzanasamuccaye [kA0 52. 6235 - 6235. nirjarAtattvamAha baddhasya karmaNaH sATo yastu sA nirjarA mtaa| Atyantiko viyogastu, dehAdermokSa ucyate // 52 // __ 236. vyAkhyA-yastu baddhasya-jIvena saMbaddhasya karmaNo-jJAnAvaraNAdeH sATaH-saTanaM dvAdazavidhena tapasA vicaTanaM sA nirjarA matA sNmtaa| sA ca dvidhA, sakAmAkAmabhedAt / tatrAdyAcAritriNAM duSkarataratapazcaraNakAyotsargakaraNadvAviMzatiparISahapariSahaNaparANAM' locAdikAyaklezakAriNAmaSTAdazazIlAGgadhAriNAM bAhyAbhyantarasarvaparigrahaparihAriNAM niHpratikarmazarIriNAM bhavati / dvitIyA tvanyazarIriNAM tIvratarazArIramAnasAnekakaTukaduHkhazatasahasrasahanato bhavati / $ 237. athottarArdhena mokSatattvamAha-'AtyantikaH' ityAdi / dehAdeH-zarIrapaJcakendriyAyurAdibAhyaprANapuNyApuNyavarNagandharasasparzapunarjanmagrahaNavedatrayakaSAyAdisaGgAjJAnAsiddhatvAderA - tyantiko viyogo virahaH panarmokSa iSyate / yo hi zazvadbhavati na punaH kadAcinna bhavati, sa aatyntikH| $235. aba nirjarAtattvakA kathana karate haiM - baMdhe hue karmoMke sATa-jhar3aneko nirjarA kahate haiM / karmoMkA atyanta viyoga honepara zarIra Adise bhI sambandha chUTa jAnA mokSa kahalAtA hai / / 52 // 6236. jIvase cipaTe hue jJAnAvaraNa Adi karmoMko bAraha prakArake tapa yA anya dharma Adi upAyoMse ucaTAnA-jhar3A denA nirjarA kahalAtI hai| yaha nirjarA sakAma aura akAmake bhedase do prakArako hai / 'karmoko jhar3A denekI icchAse jo sAdhu duSkara tapa tapate haiM, rAtrimeM zmazAna Adi bhayAvane sthAnoM meM khar3e hokara dhyAna karate haiM, bhUkha-pyAsa, saradI-garamI Adiko bAIsa parISaha-bAdhAeM sahate haiM, bAloMko loMcate haiM, aThAraha prakArake zIloMko dhAraNa kara pUrNa brahmacaryakA pAlana karate haiM, bAhya strI-putrAdi tathA Abhyantara rAga-dveSa-mohAdi sabhI parigrahoMkA tyAga karate haiM, jinheM apane zarIrase bhI moha nahIM hai una ugratapazcaraNa karanevAle dehakA aneka upAyoMse damana karanevAle sAdhuoMke sakAma-icchApUrvaka kI jAnevAlI-nirjarA hotI hai| ye sAdhu karmoko jAna-bUjhakara eka-ekako DhUMDha-DhUMr3hakara jhar3A dete haiN| yahI nirjarA vastutaH kAryakAriNI evaM puruSArthase honevAlI hai| jo zAnta pariNAmI vyakti karmoMke udayase honevAle lAkhoM prakArase tIvra zArIrika tathA mAnasika duHkhoMko sAtAse bhoga lete haiM unake akAma-( Aye hue karmoko sahanA na ki unheM jhar3AnekI icchAse cher3akhAna karanA ) nirjarA hotI hai| sakAma nirjarAmeM karmoMko jabaradastI pakar3a-pakar3akara udayameM lAkara rukhasata kiyA jAtA hai unheM khArija kiyA jAtA hai jaba ki akAmanirjarAmeM karma apane Apa samaya para penzana le lete haiM, riTAyarDa ho jAte haiN| 6237. zarIra, pAMcoM indriyA~, Ayu Adi bAhya prANa, puNya, pApa, rUpa, gandha, rasa, sparza; phirase zarIra grahaNa, strI-puruSa aura napuMsaka veda, kaSAya Adi parigraha, ajJAna tathA asiddhatva AdikA Atyantika viyoga honA hI mokSa hai / ina dehAdikA eka bAra naSTa hokara phirase utpanna nahIM honA hI Atyantika nAza hai| inakA isa prakArakA nAza ho ki vaha nAza sadA banA raheanantakAla taka vaha nAza jaisAkA taisA rhe| ye deha Adi utpanna hokara usa nAzakA abhAva na kara skeN| nAzake isa sadA sthAyitvako hI Atyantika kahate haiN| 1.-pariSahaparANAM A., k.| 2.-zarIramA-A., ka., pa. 1,2 / Page #305 -------------------------------------------------------------------------- ________________ -kA. 52.6240] jainamatam / 279 6238. atra para Aha, nanu bhavatu dehasyAtyantiko viyogaH tasya sAditvAt, paraM rAgA. dibhiH sahAtyantiko viyogo'saMbhavI pramANabAdhanAt / pramANaM cevam-yadanAdimat na tadvinAzamAvizati yathAkAzam / anAdimantazca rAgAvaya iti cet / 239. ucyate, yadyapi rAgAdayo doSA jantoranAdimantaH-tathApi kasyacidyayAvasthitastrIzarIrAdivastutattvAvagamena teSAM rAgAdInAM pratipakSabhAvanAtaH pratikSaNamapacayo dRzyate / tataH saMbhAvyate viziSTakAlAdisAmagrIsadbhAve bhAvanAprakarSato nirmUlamapi kSayaH, nirmuulkssyaanbhyupgme'pcysyaapysiddheH| yathA hi-zItasparzasaMpAdyA romaharSAdayaH zItapratipakSasya vahnamandatAyAM mandA upalabdhA utkarSe ca nirnvyvinaashinH| evamanyatrApi mandatAsadbhAve nirnvyvinaasho'vshymessttvyH| .6240. atha yathA jJAnAvaraNIyakarmodaye jJAnasya mandatA bhavati tatprakarSe ca jJAnasya na niranvayo vinAzaH, evaM pratipakSabhAvanotkarSe'pi na rAgAdInAmatyantamucchedo bhvissytiiti| 238. zaMkA-deha to utpanna hotA hai, sAdi hai ataH mokSa avasthAmeM usake nAzakI bAta to samajhameM AtI hai kyoMki jo bIja utpanna hotA hai usakA eka na eka dina nAza hotA hI hai| para rAga Adi anAdikAlIna vAsanAoMkA atyanta vinAza buddhigamya nahIM hai| anAdi vastukA vinAza to pramANase bAdhita hai| jo anAdi hote haiM, jo kabhI utpanna nahIM hue unakA nAza nahIM hotA jaise ki anAdi kAlase barAbara cale AnevAle aakaashkaa| ye rAgAdibhAva bhI AtmAmeM anAdikAlase hI rahate haiN| ataH ina puztainI cojoMkA nAza karanA na to yuktisaMgata hai aura na ucita hii| 239. samAdhAna-yadyapi rAgAdi doSa anAdi kAlase isa AtmAke sage-sambandhI hI rahe haiM phira bhI pratipakSI-virAgI bhAvanAoMse inakA nAza hotA hI hai| dekho. koI strI meM atyanta Asakta kAmI vyakti jaba stroke zarIrako vAstavika rUpa meM mala, mUtra, mAMsa, haDDI, rakta AdikA eka lothar3A hI samajha letA hai taba usake rAgakA srota itanA sUkha jAtA hai ki vaha usa strIko eka kSaNa bhI A~kha bharakara dekhanA nahIM caahtaa| jaba hama pratipakSI bhAvanAoMse rAga AdikA kramazaH kama honA dekhate haiM taba viziSTa samaya Adi sAmagroke milanepara pratipakSI-virAgI bhAvanAoMkI pUrI bar3hatI honese avazya hI rAgAdikA samUla uccheda ho sakatA hai| yadi pratipakSI bhAvanAeM apanI AkhirI hadapara pahu~cakara bhI rAgako bilakula samUla naSTa nahIM kara sakatIM to unase rAgakI kamatI nyUnatA bhI nahIM honI caahie| jisa prakAra kar3I saradIse ThiThurakara zarIrameM honevAle romAMca zItakI virodhI Agake manda rUpase sulaganepara kama ho jAte haiM tathA khUba dhadhakakara jala uThanepara samUla naSTa ho jAte haiN| isI taraha jaba virAgI bhAvanAoMkI tIna dhyAnAgni pUrI taraha jala uThegI taba rAga AdikI namI-gIlApana bhI AtmAse bilakula ur3a jaayegii| isa taraha anAdikAlIna rAgAdi bhI prabala vipakSIke mila jAnepara atyanta naSTa ho jAte haiN| 240. zaMkA-jisa prakAra jJAnAvaraNa karmake udaya honepara jJAna meM mandatA to hotI hai parantu jJAnAvaraNakA kitanA hI tIvra udaya kyoM na ho, para usase jJAnakA samUla nAza to na hotA hI hai aura na Apa hI mAnate haiM usI taraha virAgI bhAvanAoMse kramazaH manda par3anevAle bhI rAgako una bhAvanAoMkI hadase bhI jyAdA bAr3ha samUla naSTa nahIM kara skegii| kucha na kucha rAgAMza baca ho jaayegaa| 1.-go na saMbhavI bha. 2 / 2. ityucyate A., ka., ma. 1, pa. 1,2 / 3.-sya ca va-A., ka. / 4. -trApyamandatA-A., k.| 5. -tA niranvayavinAzo'vazyameva draSTavyaH ma. 2 / 6.-nAmacchedo m.2| Page #306 -------------------------------------------------------------------------- ________________ 280 SaDdarzanasamuccaye [ kA0 52. 6241$241. tadayuktam; dvividhaM hi bAdhyaM, sahabhUsvabhAvaM sahakArisaMpAdyasvabhAvaM c| tatra yatsahabhUsvabhAvaM, tanna bAdhakotkarSe kadAcidapi niranvayaM vinAzamAvizati / jJAnaM cAtmanaH sahabhUsvabhAvam / AtmA ca pariNAminityaH, tato'tyantaprakarSavatyapi jJAnAvaraNIyakarmodaye jJAnasya na niranvayo vinaashH| rAgAdayastu lobhAdikarmavipAkodayasaMpAditasattAkAH, tataH karmaNo nirmalamapagame te'pi nirmUlamapagacchanti / prayogazcAtra-ye sahakArisaMpAdyA yadupadhAnAdapakarSiNaH te tadatyanta. vRddhau 'niranvayavinAzadharmANaH, yathA romaharSAdayo vahnivaddhau / bhAvanopadhAnAdapakarSiNazca sahakArikarmasaMpAdyA rAgAdaya iti / atra 'sahakArisaMpAdyA' iti vizeSaNaM sahabhUsvabhAvajJAnAdivyavacche. dArtham / yadapi ca prAgupanyasta pramANaM 'yadanAdimat, na tadvinAzamAvizati' iti, tadapyapramANam prAgabhAvena hetorvyabhicArAt / prAgabhAvo hyanAvimAnapi vinAzamAvizati, anyathA kAryAnutpatteH / kAJcanopalayoH saMyogena ca heturnaikaantikH| tatsaMyogo'pi hyanAdisaMtatigato'pi kSAramRtpuTapAkAdinopAyena vighaTamAMno dRSTa iti / , 241. samAdhAna-bAdhita honevAlI vastueM do prakArakI hotI haiM-eka to svAbhAvika aura dUsarI sahakAriyoMse utpanna honevAle Agantuka vikAra / jo svAbhAvika dharma haiM, unakA pratipakSIkA atyanta utkarSa honepara bhI kabhI bhI samUla nAza nahIM hotaa| jJAna AtmAkA aisA hI svAbhAvika dharma hai, ataH jJAnAvaraNIya karmoM kA kitanA hI tIvra udaya kyoM na ho usakA jaDase nAza nahIM ho sktaa| yadi jJAnakA samUla nAza ho jAya, to usa samaya AtmAkA bhI nAza niyamase ho jAyegA vaha baca nahIM sktaa| AtmA pariNamanazIla hophara bhI dravya rUpase nitya hai ataH jJAnAvaraNIya karmake kAraNa jJAna meM nyUnAdhikatA rUpase parivartana honepara bhI dravya-mUla svabhAvakA vinAza nahIM kiyA jA sktaa| usakI nityatAkA tAtparya hI yaha hai ki vaha kabhI bhI jJAnasvarUpase ajJAnasvarUpameM parivartita nahIM ho sktii| rAga Adi vAsanAeM to lobha Adi karmoM ke udayase utpanna honevAle vikAra haiM, Agantuka haiN| svAbhAvika nahIM haiN| ataH jaba lobha Adiko utpanna karanevAle karma pudgaloMkA samUla uccheda ho jAyegA taba inakI sattA to apane hI Apa samApta ho jaayegii| jo vikAra sahakAriyoMse utpanna hote haiM svAbhAvika nahIM haiM ve jisa pratipakSI bhAvanAse kama hote haiM yA manda par3ate haiM, usa pratipakSI bhAvanAko atyanta vRddhi honepara unakA samUla nAza ho jAtA hai| jaise ThaNDakase honevAle romAMca agnike pUrI taraha jala jAnepara naSTa ho jAte haiM unakA nAmonizAM nahIM rahatA usI taraha virAgI bhAvanAoMse manda par3anevAle bAhya karmoMse utpanna rAgAdi bhAvoMkA bhI virAgI bhAvanAoMkI atyanta vRddhi honepara samUla nAza ho ho jAnA caahie| isa anumAnameM sahakArisaMpAdya-'jo yathArtha Agantuka kAraNoMse utpanna haiM svAbhAvika nahIM haiM'-vizeSaNa AtmAke sadA sthAyI svAbhAvika jJAna Adi dharmoke samUla nAzakA vyavaccheda karaneko diyA hai| tathA yaha bhI to niyama nahIM ho sakatA ki-'jo anAdi haiM unakA vinAza hove nahIM' ? dekhie-prAgabhAva anAdi hai parantu usakA vinAza dekhA jAtA hai| yadi prAgabhAvakA nAza na ho to kAryoMkI utpatti hI nahIM ho skegii| ataH ApakA ukta niyama prAgabhAva ( jabataka kArya utpanna nahIM hotA tabataka usa kAryakA abhAva ) se vyabhicArI hai| khAnise nikale hue malina suvarNameM rahanevAle suvarNa aura patthara Adike saMyogase bhI yaha niyama vyabhicArI hotA hai / jo sonA anAdikAlase khadAnameM par3A thA, Aja vaha nikAlA gyaa| usake sAtha patthara AdikA bhI saMyoga anAdi kAlase hI rahA hai, parantu suhAgA Adi tIkSNa padArthoM ke sAtha jaba use miTTIkI ghariyAmeM pUrI taraha tapAyA jAtA hai taba vaha pattharakA anAdikAlakA bhI saMyoga kSaNabharameM khatama ho jAtA hai aura sonA apanI zuddha avasthAmeM nikhara AtA hai| ataH yaha koI niyama 1. tatra sahabhU svabhAvaM yattanna ma. 2 / 2. -yanAzi dha-ma. 2 / 3. -nupapatteH ma. 2 / Page #307 -------------------------------------------------------------------------- ________________ -kA0 526244] jainamatam / 281 6242. atha rAgAdayo dharmA dharmiNa Atmano bhinnAH, abhinnA vaa| bhinnAzcet, tadA sarveSAM vItarAgatvasiddhatvaprasaGgaH, rAgAdibhyo bhinnatvAt, muktAtmavat / abhinnAzcet tadA teSAM kSaye dharmiNo'pi kSaya iti / 243. tadayuktam, bhedAbhedapakSasya jAtyantarasyAbhyupagamAt / kathamiti cet / ucyte| dhamidharmANAM na bheda eva, abhedasyApi sattvAt / nApyabheda eva, bhedasyApi sadbhAvAt / tato noktadoSAvakAza iti / 6244. atha kArmaNazarIrAdeH sarvathAviyoge kathaM jIvasyolamAlokAntaM gatiriti cet / pUrvaprayogAdibhistasyordhvagatiriti bUmaH / taduktaM tatvArthabhASye "tadanantaramevolamAlokAntAtsa gacchati / pUrvaprayogAsaGgatvabandhacchedovaMgauravaiH // 1 // kulAlacakre dolAyAmiSau cApi ythessyte| pUrvaprayogAtkarmeha, tathA siddhagatiH smRtA // 2 // mRllepasaGganirmokSAdyayA dRssttaapsvlaabunH| karmasaGgavinirmokSAt, tathA siddhagatiH smRtA // 3 // ho hI nahIM sakatA ki 'jo anAdi hai vaha naSTa nahIM hotaa| 242. zaMkA-rAgAdi dharma AtmAse bhinna haiM ki abhinna ? yadi rAgAdi dharma AtmAse bhinna hoM to sabhI AtmAe~ anAyAsa hI rAgAdirahita hokara mukta jIvoMkI taraha vItarAgI bana jAyeMgI kyoMki rAgAdi to AtmAse bhinna haiM hii| yadi rAgAdi dharma AtmAse abhinna haiM to rAgAdike nAza honepara AtmAkA bhI nAza honA caahie| dharmake nAza honepara usase abhinna arthAt tadrUpa dharmIko naSTa ho hI jAnA caahie| 6243. samAdhAna hama loga na to dharma aura dharmIkA sarvathA bheda hI mAnate haiM aura na abheda hii| kintu sarvathA bheda aura abhedase vilakSaNa kathaMcid bhedAbheda mAnate haiN| rAgAdi aura AtmAko pRthaka-pRthak nahIM rakha sakate ataH ve abhinna haiM rAgAdike nAza yA utpAda honepara bhI AtmAkA nAza yA utpAda nahIM hotA ataH ve bhinna haiN| isalie atyanta bheda aura abheda pakSameM AnevAle doSa kathaMcid bhedAbhedameM lAgU nahIM ho skte| 6244. zaMkA-jaba kArmANa zarIra AdikA atyanta viyoga ho gayA taba yaha jIva kyoM lokake agrabhAga taka Upara gamana karatA hai ? kyoMki gamana AdimeM kAraNa to kArmANa zarIra hI thA, jaba vaha naSTa ho gayA taba zuddha jIva kisa kAraNase Uparako jAtA hai ? samAdhAna-pUrvake gamana karaneke saMskAra Adise zuddha jIvakI Urdhvagati hotI hai / tattvArthabhASyameM isakA bahata sundara tathA sayuktika vivecana isa prakAra kiyA gayA hai-"karma bandha chUTaneke bAda hI yaha jIva lokake UparI bhAga taka Urdhvagamana karatA hai| isa Urdhvagamanake kAraNa haiM-pUrva prayoga, asaMgatva-nirlepa, bandhaccheda-nirbandha tathA UvaM gaurava svabhAva / jisa prakAra kumhArake cAkako eka bAra ghumA denepara pIche ghumAnevAlA DaNDA haTa bhI jAya taba bhI vaha pUrva prayogake kAraNa bahuta dera taka apane-Apa ghUmatA rahatA hai athavA jisa prakAra jhUlAko eka bAra jhulAnepara vaha pIche apane Apa jhUlatA rahatA hai athavA jaise bANako eka bAra acchI taraha khIMcakara chor3anepara vaha bahuta dUra taka pUrva prayogake kAraNa svataH calA jAtA hai usI taraha isa jIvane karmake 1. -za atha ma. 2 / 2. cennaivaM pUrva-bha. 2 / 3. -dhvaMgati-A. / Page #308 -------------------------------------------------------------------------- ________________ 282 SaDdarzanasamuccaye [kA052.6245eraNDayantrapeDAsu, bandhacchedAdyathA gatiH / karmabandhanavicchedAtsiddhasyApi tatheSyate // 4 // UrdhvagauravadharmANo, jIvA iti jinottmaiH| adhogauravadharmANa: pudgalA iti coditam // 5 // yathAdhastiyaMgUdhvaM ca, loSTavAyvagnivIcayaH / svabhAvataH pravartante, 'tathordhvagatirAtmanaH // 6 // adhastiryak tathovaM ca, jIvAnAM karmajA gatiH / Urdhvameva tu taddharmA, bhavati kSINakarmaNAm // 7 // tato'pyardhvagatisteSAM, kasmAnnAstIti cenmtiH| dharmAstikAyasyAbhAvAt, sa hi heturgateH param // 8 // " [ta. bhA. 107 ] dharmAstikAyastha gatihetutvaM purApi vyavasthApitameveti / 6245. nanu bhavatu karmaNAmabhAve'pi pUrvaprayogAdibhirjIvasyordhvagatiH, tathApi sarvathA zarIrendriyAdiprANAnAmabhAvAnmokSe jiivsyaajiivtvprsnggH| yato jIvanaM prANadhAraNamucyate, tacce. nAsti. tadA jIvasya jIvanAbhAvAdajIvatvaM syAta. ajIvasya ca mokSAbhAva iti cet| naH abhi. sambandhase khUba gamana kiyA hai Aja bhale hI gamana karAnevAle karmakA sambandha chUTa jAya parantu pUrvake gamana prayogake kAraNa vaha UdhvaMgati karatA hI hai| jisa prakAra miTTIse lipaTI huI tUmbar3o pAnImeM miTTIkA lepa dhula jAnepara Upara utarA AtI hai usI taraha karma lepake dhula jAnepara siddha jIvoMko UparakI ora gati honA svAbhAvika hI hai| jisa prakAra eraNDake phalakA bakalA phaTate hI bIja Uparako ucaTatA hai tathA jisa taraha breka-rukAvaTa haTate hI yantrakA cakra khUba pUre vegase gati karatA hai usI taraha karma bandhanake TUTate hI yaha zuddha jIva Uparako gati karatA hai| jinendradevane jIvoMko Urdhva gaurava dharmavAlA tathA pudgaloMko adhogaurava dharmavAlA batAyA hai| jIvoM meM aisA gaurava hai jisase ve svabhAvataH Uparako gamana karate haiM tathA pudgaloMmeM aisA gaurava hai jisase ve nIcekI ora girate haiN| jisa prakAra patthara svabhAvase hI nocekI ora giratA hai, vAyu tirachI bahatI hai, tathA agnikI jvAlAeM Uparako jAtI haiM usI taraha AtmAkI bhI Urdhvagati svAbhAvika hI hai| jIva karmoMke saMsargase nIce narakameM, Upara svargameM tathA tirache madhyalokameM na karate haiM. yaha unakI karmajanya asvAbhAvika gati hai| paranta jaba ye jIva nIce yA tirache ghumAnevAle karmoMse chUTakara zuddha ho jAte haiM taba unakI gati svabhAvataH Uparako hI ora hotI hai| lokase bhI Upara alokAkAzameM to siddha jIvoMkI gati isalie nahIM hotI ki vahAM gamana karane meM asAdhAraNa sahAyatA denevAlA dharmadravya nahIM hai| yadi vahAM dharmadravya hotA to avazya hI gati ho sakatI thI, para dharma dravya to lokAkAzameM pAyA jAtA hai alokameM nhiiN|" 'dharmAstikAya gamanameM sahAyaka hai' yaha pahale siddha kara cuke haiN| 6245. zaMkA-acchA, karmoMke abhAvase Apake mukta jIva pUrva prayoga Adise Uparako khUba gamana kareM aura lokAntameM virAjamAna bhI ho jAyeM, parantu jaba mokSameM zarIra, indriyA~ tathA zvAsocchvAsa Adi jIvana sAmagrI nahIM hai taba ve ajIva-jar3a hI ho jaayeNge| jIvanakA artha hai 1. tathovaM gati-ma. 1, 2, p.1,2| 2. -va ca bha. 1, 2, p.1,3| -va svabhAvena bhavati k.| 3. param A., ka. / para iti m.1,2| 4. -meva nanu bh.2| 5.-dhvaM gatiH bha. 1, 2, pa. 1,2, ka. / 6. -pi zarI-bha. 1,2, pa. 1,2 / Page #309 -------------------------------------------------------------------------- ________________ - kA0 52. 6 245 ] jainamatam / prAyAparijJAnAt prANA hi dvividhAH, dravyaprANA bhAvAprANAzca / mokSe ca dravyaprANAnAmevAbhAvaH, na punarbhAva prANAnAm / bhAvaprANAzca muktAvasthAyAmapi santyeva / yaduktam - ""yasmAtkSAyikasamyaktva vIryadarzanajJAnaiH / AtyantikaiH sa yukto nirdvandvenApi ca sukhena // 1 // jJAnAdayastu bhAvaprANA mukto'pi jIvati sa taihi / tasmAttajjIvatvaM nityaM sarvasya jIvasya // 2 // | " 283 tatazcAnantajJAnAnantadarzanAnantavIryAnantasukhalakSaNaM jIvanaM siddhAnAmapi bhavatItyarthaH / sukhaM ca siddhAnAM sarvasaMsArasukhavilakSaNaM paramAnandamayaM jJAtavyam / uktaM ca"navi atthi mANusaNaM taM sukkhaM neva savvadevANaM / siddhANaM sukkhaM avvAbAhaM uvagANaM ||1|| suragaNasuhaM samaggaM savvaddhA piMDiyaM anantaguNaM / navi pAvai muttisuhaM NantAhivi vaggaggUhi ||2|| siddhassa suho rAsI samvaddhA piDiuM jai havijjA | so'Nata vaggabhaio savvAgAse na mAijjI ||3||" prANoMkA dhAraNa karanA tathA zvAsocchvAsa lenA / yadi prANa ho nahIM haiM taba jIvana kaisA ? unheM jI kyoM kahA jAya ? ve to solaha Ane ajIva ho gaye / aura ajIva ko to mokSa hotA nahIM hai ataH unheM mukta bhI nahIM kaha sakate / samAdhAna - Apa abhiprAyako ThIka taraha samajhe binA hI aNTa-saNTa zaMkA Thoka dete ho / jaina siddhAntameM prANa do prakArake mAne gaye haiM- eka dravyaprANa aura dUsare bhAvaprANa / mokSameM zuddha jIvoMke pAMca indriyA~, manobala, vacanabala, kAyabala, Ayu aura zvAsocchvAsa ina dasa prakAra ke dravyaprANoM kA hI abhAva huA hai jJAna darzana jIvatva Adi bhAvaprANoMkA nahIM / ye dravyaprANa saMsArI avasthAmeM caitanyakI abhivyakti meM sahAyatA karate haiM tathA use eka zarIra meM jIvana dete haiM zuddha AtmAko, jisakA caitanya apane pUrNarUpameM vikasita ho cukA hai, ina dravya prANoMkI koI AvazyakatA nahIM hai vaha to apane svAbhAvika jJAna darzana Adise sadA jIva rahatA hai / bhAvaprANa to mukta avasthA meM pUrNa rUpase vidyamAna haiM ho| kahA bhI hai- " mukta jIva kSAyika samyagdarzana, anantavIrya, anantadarzana, kevalajJAna tathA abAdhita ananta sukhase yukta hai / usameM ye guNa apanA svAbhAvika pUrNa vikAsa kara cuke haiN| jJAna darzana Adi bhAvaprANa haiM / mukta jIva inhIM bhAvaprANoM jItA hai ata: usameM nitya hI jIvana rahatA hai| isa taraha mukta jIvoM meM bhI jIvatva siddha honepara samasta jIvoMmeM nitya jIvatvakI sattA siddha ho jAtI hai|" isa taraha anantajJAna, anantadarzana, anantavIrya aura ananta sukha rUpa bhAvaprANa bhAvajIvana siddhoM meM bhI hai hI / 1. yasmAtsatataM kSA - ma. 2 / 2. nandarUpaM jJA-bha 1, 2, pa 1, 2, ka. / 3. Aha ca paramezvaraH ma. 2 / uktaM ca siddhAnte pa 1, 2, bha. 1 / 4. -jjA ityAdi tathA ma. 2 / nApi asti manuSyANAM tatsukhaM naiva sarvadevAnAm / yat siddhAnAM sukhamavyAbAvamupagatAnAm || suragaNasukhaM samagraM sarvAddhA piNDitam anantaguNam / nApi prApnoti muktisukham anantAbhirapi vargavargaH // siddhasya sukhaM rAziH sarvAddhA piNDitaM yadi bhavet / tadanantabhAgavargabhAjitaH sarvAkAze na mAyAt // Page #310 -------------------------------------------------------------------------- ________________ 284 SaDdarzanasamuccaye [kA0 52. 6246 - tathA yogazAstre'pyuktam "surAsuranarendrANAM yatsukhaM bhuvanatraye / tatsyAdanantabhAge'pi na mokSasukhasaMpadaH // 1 // svasvabhAvajamatyakSaM yasminvai zAzvataM sukham / caturvargAgraNItvena tena mokSaH prakIrtitaH // 2 // " 1246. atra siddhAnAM sukhamayatve trayo vipratipadyante / tathAhi-Atmano muktau buddhayAdyazeSaguNocchedAtkathaM sukhamayatvamiti vaizeSikAH / atyantacittasaMtAnocchedata Atmana evAsaMbhavAditi saugtaaH| abhoktRtvAtkathamAtmano muktau sukhamayatvamiti saaNkhyaaH| 247. atrAdau vaizeSikAH svazemuSoM vizeSayanti nanu mokSe vizuddhajJAnAdisvabhAvatA Atmano'nupapannA, buddhathAdivizeSaguNocchedarUpatvAnmokSasya / tathAhi-pratyakSAdipramANapratipanne jovasvarUpe paripAkaM prApte tattvajJAne navAnAM jIvavizeSaguNAnAmatyantocchede svarUpeNAtmano'vasthAnaM mokssH| taducchede ca pramANamidam / yathA, nAnAmAtmavizeSaguNAnAM saMtAno'tyantamucchidyate, siddha jIvoMkA sukha to samasta saMsArI jIvoMke aindriyaka sukhase vilakSaNa hai vaha to paramAnanda rUpa hai / kahA bhI hai-"jo nirbAdha sukha siddhoMko hotA hai vaha na to kisI manuSyako nasIba hotA hai aura na kisI devakI takadorameM hI likhA hai| samasta devatAoMke trikAlavartI sukhako ikaTThA karake use anantase guNA bhI kara dIjie para vaha siddhoMke sukhake anantaveM bhAga barAbara bhI nahIM ho sktaa| yadi siddhoMke samasta sukhoMko ikaTThA karake usake anantaveM bhAgako bhI rUpI banAyA jAya to vaha isa loka tathA aloka taka phaile hae ananta AkAzameM bhI nahIM samA sktaa|" yogazAstrameM bhI kahA hai ki-"svarga, pAtAla tathA martyalokameM surendra, asurendra tathA narendroMko jo kucha bhI sukha hotA hai vaha sabakA saba mila karake bhI mokSa sukhake anantaveM bhAgako barAbarI nahIM kara sktaa|" mokSakA sukha svAbhAvika hai, niyata zaktivAlI indriyoMkI apekSA na rakhaneke kAraNa atIndriya hai tathA kabhI naSTa nahIM honeke kAraNa nitya hai| isIlie yaha mokSa dharma, artha, kAma aura mokSa ina cAra puruSArthoM meM parama puruSArtha tathA caturvarga ziromaNi kahA gayA hai|" 6246. mukta jIvoMko sukhamaya honemeM vAdiyoMmeM tIna prakArake vivAda pAye jAte haiN| vaizeSikoMkA kahanA hai ki jaba muktimeM AtmAke buddhi sukha-duHkha Adi vizeSa guNoMkA uccheda ho jAtA hai taba AtmA sakhamaya kaise ho sakato hai? boTa inase bhI baDhakara haiM ve mokSa: AtmAkA hI sadbhAva nahIM maante| unakA tAtparya hai ki--mukti avasthAmeM citta santAnakA atyanta uccheda ho jAnese citta pravAha rUpa AtmAko sattA hI jaba nahIM hai taba sukha hogA kise ? sAMkhya AtmAkI nitya sattA mAnakara bhI use muktimeM bhoktA nahIM mAnate / ataH sukha bhale hI raho, para jaba AtmA use bhogatA hI nahIM hai taba mokSako sukhamaya kaise kaha sakate haiM ? 6247. inameM sabase pahale vaizeSika loga apanI buddhikI vizeSatA batAte hue kahate haiM vaizeSika-(pUrvapakSa)-mokSa avasthAmeM AtmAko vizuddha jJAna sukhAdirUpa mAnanA ucita nahIM hai| kyoMki jaba buddhi sukha Adi AtmAke vizeSa guNoMke ucchedako mokSa kahate haiM taba usameM zuddha jJAna AdikA sadbhAva kaise ho sakatA hai ? jaba pratyakSAdi pramANoMse prasiddha AtmAkA tattva 1. -zAstre'pi surA-bha. 2 / 2. "navAnAmAtmavizeSaguNAnAmatyantocchittirmokSaH / " -praza. vyo. pR. 638 / nyAyamaM. pR. 508 / 3. pratyakSapramA-bha. 2 / 4. "navAnAmAtmaguNAnAM saMtAno'tyantamucchidyate, saMtAnatvAt, yo yaH saMtAnaH saH so'tyantamacchidyamAno dRSTaH yathA pradopasaMtAnaH, tathA cAyaM santAnaH, tasmAd atyantamucchidyate / " -praza. vyo. pR. 20, k.| "duHkhasaMtatiratyantamucchidyate saMtatitvAta prdiipsNttivdityaacaaryaaH|" -praza. kira. pR.9| Jain Education Interational Page #311 -------------------------------------------------------------------------- ________________ -kA0 52. 6248] jainamatam / 285 saMtAnatvAt, pradIpAdisaMtAnavat / na cAyamasiddho hetuH, pakSe vartamAnatvAt / nApi viruddhaH, sapakSe pradIpAdau sattvAt / nApyanaikAntikaH, kevlprmaannvaadaavprvRttH| nApi kAlAtyayApadiSTaH, viparotArthopasthApakayoH pratyakSAnumAnayoratrAsaMbhavAt / nanu saMtAnocchede heturvaktavya iti cet / ucyate', nirantarazAstrAbhyAsAt kasyacitpuMsastattvajJAnaM jAyate, tena ca mithyAjJAnanivRttividhIyate, tasya nivRttau tatkAryabhUtA rAgAdayo nivartante, tadabhAve tatkAryA manovAkkAyapravRttiAvartate, tadvayAvRttau ca dharmAdharmayoranutpattiH / ArabdhazarIrendriyakAryayostu sukhAdiphalopabhogA. prakSayaH / anArabdhazarIrAdikAryayorapyavasthitayostatphalopabhogAdeva prkssyH| tatazca sarvasaMtAnocchedAnmokSa iti sthitama / 6248. atra prtividhiiyte| yattAvaduktaM 'saMtAnatvAt' ityAdi; tadasamIcInama; yata AtmanaH sarvathA bhinnAnAM buddhayAdiguNAnAM saMtAnasyocchedaH sAdhyate abhinnAnAM vA, kathaMcidbhinnAnAM jJAna paripUrNa rUpa meM vikasita ho jAtA hai taba usa tattvajJAnase AtmAke buddhi, sukha, duHkha, icchA, dveSa, prayatna, dharma, adharma, aura saMskAra ina nau vizeSa guNoMkA atyanta uccheda karake AtmAkA apane zuddha rUpameM lIna ho jAnA hI mokSa hai| buddhi Adi guNoMkA uccheda siddha karanevAlA pramANa yaha hai-AtmAke nau vizeSa guNoMkI santAna-paramparA kabhI atyanta naSTa ho jAtI hai kyoMki vaha santAna-paramparA hai jaise ki dopaka AdikI prmpraa| santAnatva hetu AtmAke vizeSa guNa rUpa pakSameM rahatA hai ataH asiddha nahIM hai| sapakSabhUta dopaka AdimeM pAyA jAtA hai ataH viruddha nahIM hai| paramANu Adi vipakSameM nahIM pAyA jAtA ataH vyabhicArI nahIM hai| sAdhyase viparIta arthako sAdhanevAle pratyakSa aura anumAna nahIM haiM ataH yaha hetu kAlAtyayApadiSTa-bAdhita bhI nahIM hai| buddhayAdi guNoMko santAnakA uccheda tattvajJAnase isa kramase hotA hai-satata zAstroMkA abhyAsa evaM satsaMga Adise kisI birale bhAgyavAnko jaba tattvajJAna utpanna hotA hai taba usase usakA mithyAjJAna naSTa ho jAtA hai| mithyAjJAnake naSTa hote hI mithyAjJAnase honevAle rAga Adi doSa naSTa ho jAte haiN| rAgAdi doSoMkA nAza hone para doSoMse honevAlI mana vacana kAyake vyApAra rUpa pravRtti banda ho jaayegii| pravRttike na honese pravRttise utpanna honevAle puNya aura pApako Age utpatti nahIM hogii| jo puNya aura pApa pahalese saMcita haiM, unameM se jinhoMne zarIra indriya Adiko utpanna karake phala denA prArambha kara diyA hai unakA to phala bhogakara vinAza kiyA jAyegA, tathA jisane abhI taka phala denA prArambha nahIM kiyA sattA rUpase vidyamAna haiM unakA bhI eka sAtha aneka zarIra Adi utpanna kara phalopabhogake dvArA hI kSaya hogaa| isa prakAra puNya pApa Adi kI paramparAkA sarvathA uccheda hone para sarva santAnoccheda rUpa mokSa ho jAtA hai| 1248. jaina-( uttarapakSa)-ApakA santAnatva hetu pramANa bAdhita honese sAdhyako siddhi nahIM kara sktaa| Apa jina buddhyAdi guNoMkI santAnakA atyanta uccheda siddha karanA cAhate haiM ve guNa AtmAse sarvathA bhinna haiM, yA sarvathA abhinna, athavA kathaMcidbhinna ? yadi bhinna haiM; to hetu AzrayAsiddha ho jAyegA, kyoMki santAnIse atyanta bhinna santAna upalabdha hI nahIM 1. "yadA tu tattvajJAnAta mithyAjJAnamapati tathA mithyAjJAnApAye doSA apayAnti doSApAye pravattirapati, pravRttyapAye janmApati, janmApAye duHkhamapaiti, duHkhApAye cAtyantiko'vargo nizreyasamiti / ' -nyAyabhA. 1 / 12 / "nivRtte ca mithyAjJAne tanmUlatvAdrAgAdayo nazyanti kAraNAbhAve kAryasyAnutpAdAditi / rAgAdyabhAve ca tatkAryApravRttiAvartate, tadabhAve ca dharmAdharmayoranutpattiH / ArabdhakAryayozcopabhogAt prkssyH|"-prsh. vyo. pR. 20 k.| 2. yaduktaM m.3| 3. "yasmAdAtmanaH sarvathA bhinnAnAM buddhayAdivizeSaguNAnAM saMtAnasya ucchedaH prasAdhyate, atha abhinnAnAm, kathaMcidbhinnAnAM vA?" -nyAyakumu. pR. 825 / prameyaka. pR. 310 / . Page #312 -------------------------------------------------------------------------- ________________ 286 SaDdarzanasamuccaye [ 52. $ 249 - vaa| AdyapakSe AzrayAsiddho hetu; saMtAnibhyo'tyantaM bhinnasya saMtAnasyAsatkalpatvAt / dvitIyapakSe tu sarvathAbhinnAnAM teSAmucchedasAdhane saMtAnavat sNtaanino'pyucchedprsnggH| tatazca kasyAsau mokSaH / bhinnAbhinnapakSAbhyupagame caapsiddhaantH| kica, viruddhazcArya hetuH, kAryakAraNabhUtakSaNapravAhalakSaNasaMtAnatvasya nityAnityaikAntayorasaMbhavAt / arthakriyAkAritvasyAnekAnta eva.pratipAdiSyamANatvAt / sAdhyavikalazca dRSTAntaH, pradIpAderatyantocchedAsaMbhavAta, tejasaparamANanAM bhAsvararUpaparityAgenAndhakArarUpatayAvasthAnAprayogAzcAtra-pUrvAparasvabhAvaparihArAGgIkArasthitilakSaNA - pariNAmavAn pradIpaH, satvAta, ghaTAdivaditi / atra bahu vaktavyam, tattvabhidhAsyate vistrennaanekaantprghttttke| $249. kiMca indriyajAnAM buddhayAdiguNAnAmucchedaH sAdhyamAno'sti bhavatA, utAtIndriyayANAm / tatrAdyapakSe siddhasAdhanam asmAbhirapi tatra taducchedAbhyupagamAt / dvitIyavikalpe muktau kasyacidapi pravRttyanupapattiH / mokSArtho hi sarvo'pi niratizayasukhajJAnAdiprAptyabhilASeNaiva hotI asat hai / AtmAse bhinna sattA rakhanevAle buddhi Adi guNa rUpa Azraya hI siddha nahIM hai jisameM ApakA hetu rahegA, ataH AzrayAsiddha honese sAdhyako siddhi nahIM kara sktaa| yadi buddhyAdiguNa AtmAse abhinna haiM; to buddhyAdi guNoMkA uccheda honese tadabhinna AtmAkA bhI uccheda ho hI jAyegA taba mokSa kise hogA? kauna buddhyAdiguNa zUnya svarUpameM sthira hogA ? yadi buddhyAdiguNa AtmAse kathaMcid bhinnAbhinna haiM; to jainamatako siddhi hone se Apake sarvathA bhedavAdakA virodha ho jaayegaa| santAnakA artha hai-kArya-kAraNabhUta kSaNoMkA prvaah| yaha kAryakAraNabhAva na to sarvathA nityavAdameM hI banatA hai aura na sarvathA anityavAdameM ho| arthakriyA karanekI zakti tathA arthakriyAmUlaka kAryakAraNabhAva to anekAnta siddhAntameM hI ghaTita hotA hai| isakA vizeSa samarthana Age kreNge| ataH santAnatva hetu dvArA Apake sarvathA nityase viparIta kathaMcinnityAnitya padArthako hI siddhi hogI aura isa lie santAnatva hetu viruddha bhI hai| dRSTAntarUpa pradopakA atyantoccheda nahIM hotA ataH ApakA dRSTAnta sAdhyavikala honese dRSTAntAbhAsa hai / jaba dIpaka bujhatA hai taba dIpakake ve camakate hue bhAsura rUpavAle taijasaparamANu apane bhAsurarUpako chor3akara andhakArarUpameM pariNata ho jAte haiM, unakA kevala rUpa parivartana hotA hai atyanta uccheda nahIM / prayoga-dIpakakA pUrvasvabhAvakA tyAga uttarasvabhAvakA utpAda tathA pudgalarUpase sthiti rakhanevAlA hI pariNamana hotA hai atyanta uccheda nahIM, kyoMki vaha sat hai jaise ki ghdd'aa| isa viSayako bahuta kucha vistArase kahanA hai, para use yahA~ na kahakara Age 'anekAnta' ke prakaraNameM kheNge| 6249. yaha batAie ki-Apa mokSameM indriyoMse utpanna honevAle buddhi Adi guNoMkA atyanta uccheda siddha karanA cAhate haiM yA indriyoMko sahAyatAke binA hI mAtra AtmAse hI utpanna honevAle atIndriya buddhi AdikA ? mokSameM indriyajanya buddhi sukha Adi guNoMkA atyanta uccheda to hama loga bhI mAnate ho haiM ataH siddha sAdhana honese ApakA anumAna ho vyartha hai| yadi indriyoMkI sahAyatAke binA hI utpanna honevAle atIndriyajJAna sukha AdikA bhI mokSameM uccheda 1. cApasiddhaH kiMca ma. / 2. "viruddhazcAyaM hetuH, zabdabuddhi pradopAdiSu atyantAnucchedavatsveva saMtAnatvasya bhAvAt |"-snmti. TI. pR. 157 / nyAyakumu. pR. 827 / prameyaka. pR. 318 / ratnAkarAva. 757 / 3. "kiMca, ato'numAnAt indriyajAnAM buddhayAdivizeSaguNAnAmatyantocchedaH sAdhyeta, atIndriyANAM vaa|"-nyaaykumu. pR. 827 / Page #313 -------------------------------------------------------------------------- ________________ 287 - kA0 52. 6 250] jainamatam / pravartate, na punaH zilAzakalakalpamapagatasakalasukhasaMvedanamAtmAnamupapAdayituM yatate, yadi' mokSAvasthAyAmapi pASANakalpo'pagatasukhasaMvedanalezaH puruSaH saMpadyate, tadA kRtaM mokSaNa, saMsAra eva varIyAn / yatra sAntarApi sukhalezapratipattirapyasti / ato na vaizeSikopakalpite mokSe kasyacidgantumicchA / uktaM ca varaM vRndAvane vAsaH, zRgAlaizca sahoSitam / na tu vaizeSikI mukti, gautamo gantumicchati // 1 // " $250. etena yadUcurmImAMsakA [ curnaiyAyikA ] api "yAvadAtmaguNAH sarve nocchinnA vAsanAdayaH / tAvadAtyantikI duHkhavyAvRttivikalpyate // 1 / dharmAdharmanimitto hi saMbhavaH sukhaduHkhayoH / malabhatau ca tAveva stambhau saMsArasadmanaH // 2 // taducchede ca tatkAryazarIrAdyanupaplavAt / nAtmanaH sukhaduHkhe sta ityaso mukta ucyate // 3 // nanu tasyAmavasthAyAM kIdRgAtmAvaziSyate / svarUpaikapratiSThAnaH parityakto'khilairguNaiH / / 4 // ho jAya; to isa sarvavinAzI mokSake lie kauna pravRtti karegA? sabhI mumukSu mokSameM niratizaya anantasukha tathA anantajJAna Adike prApta honekI abhilASAse hI tapazcaraNa yogasAdhana Adi duSkara prayatna karate haiM, na ki apanI AtmAke rahe sahe sukha jJAna AdikA bho samUla nAza karake use patthara jaisA jar3a banAneke lie| yadi mokSameM tamAma jJAna sukha Adi guNoMkA uccheda hokara AtmA pattharakI taraha jar3a bana jAtA hai, to aise mokSako dUrase ho namaskAra, vaha Apake lie hI mubArika ho, hameM to yaha saMsAra hI kahIM acchA hai jisameM bIca-bIca meM kabhI-kabhI bhUle-bhaTake hI sahI thor3e bahuta sukhakA anubhava to ho jAtA hai| ata: vaizeSikake dvArA mAne gaye isa sarvavinAzI jar3a mokSameM jAneko kisIkI icchA taka nahIM ho sktii| kahA bhI hai-"gautama RSi vRndAvanake jaMgaloMmeM siyAroMke sAtha basanA acchA samajhate haiM para ve vaizeSikoMkI jar3a muktimeM kisI bhI taraha nahIM jAnA caahte| 6250. isa vivecanase mImAMsakoM ( ? ) ( naiyAyikoM) kA yaha kathana bhI khaNDita ho jAtA hai ki-"jaba taka AtmAke puNya-pApa saMskAra Adi sabhI vizeSa guNoMkA uccheda nahIM hotA taba taka Atyantika duHkhanivRttikA honA sambhava hI nahIM hai| prANiyoMko sukha-duHkha AdikI utpatti puNya aura pApase hI hotI hai, ye puNya aura pApa hI isa saMsArarUpI mahalake AdhArabhUta mUlastambha haiM / jaba ina puNyapAparUpa mUla khambhoMko hI girA diyA jAyegA taba inake kAryabhUta zarIra Adiko svasthatAse honevAle sukha aura duHkha to apane ho Apa samApta ho jAyeMge, na to utpanna hI hoMge aura na maujada hI rheNge| isa taraha sakha-duHkha Adike nAza hone para yaha jIva mukta ho jAtA hai / usa samaya AtmAko kyA dazA hoto hai ?' isa praznakA to sIdhAsA uttara hai ki-yaha jIva mokSameM tamAma buddhi Adi guNoMse rahita hokara zuddha svarUpamAtrameM 1. "yadi hi mokSAvasthAyAM zilAzakalakalpaH apagatasukhasaMvedanalezaH puruSaH saMpadyate tadA kRtaM mokSeNa / " -nyAyakamu. pU. 828 / 2. "api vRndAvane zUnye zRgAlatvaM sa icchati / na tu niviSayaM mokSaM kadAcidapi gautmH|" -sambandhavA. zlo. 423 / vivaraNapra. pU. 13. / "varaM vRndAvane ramye zRgAlatvaM prapadyate / " -nyAyakumu. pR. 828 / "varaM vRndAvane ramye kroSTatvamabhivAJchitam |"-syaa. maM. pR. 86 / 3. na hi vaishe-m.2| 4. kalpate bha. 1, 2, 5:1,2, ka. / 5. mokSa bha.2 / Page #314 -------------------------------------------------------------------------- ________________ 288 SaDdarzanasamuccaye [kA0 52.6251UmiSaTkAtigaM rUpaM tadasyAhurmanISiNaH / saMsArabandhanAdhInaduHkhaklezAdyadUSitam // 5 // " [ nyAyama. prame. pR.7] UrmayaH kaamkrodhmdgrvlobhvmbhaaH| 6251. "nahi vai sazarIrasya priyApriyayorapahatirasti, azarIraM vA vasantaM priyApriye na spRzataH" [ chAndo. 8 / 12 / 1] ityAdi, tadapyapAstaM draSTavyam / yataH kiM zubhakarmaparipAkaprabhavANi bhavasaMbhavAni sukhAni muktau niSidhyamAnAni santyUta sarvathA tdbhaavH| Adhe siddhasAdhanama / 'dvitIyo'siddhaH AtmanaH sukhasvarUpatvAt / na ca padArthAnAM svarUpamatyantamucchidyate, atiprasaGgAt / na ca sukhasvabhAvatvamevAsiddhaM,tatsadbhAve pramANasadbhAvAt / tathAhi-AtmA sukhasvabhAvaH, atyantapratiSThita-lIna ho jAtA hai / vaha mokSa chaha prakArakI UrmiyoM-laharoMse rahita nistaraMga samudrakI taraha zAnta hai| usameM saMsArake bandhanoMse honevAle duHkha kleza AdikI gandha bhI nahIM rhtii| tAtparya yaha ki vaha kevala duHkhanivRtti rUpa hI hai| kAma, krodha, mada, garva, lobha aura dambha ye chaha lahareM haiM jo cittako sadA vikArI tathA caMcala banAye rakhatI haiN| 251. "zarIradhArI AtmAke sukha aura duHkhakA abhAva nahIM hotA vaha sukhI yA dukhI banA hI rahatA hai, parantu azarIrI AtmAko sukha aura duHkha priya aura apriya chU bhI nahIM sakate, vaha inase pare ho jAtA hai|" hama ina naiyAyikoMse pUchate haiM ki Apa loga muktimeM zubhakarmake phalasvarUpa sAMsArika sukhoMkA niSedha karate ho yA sabhI prakArake sukhoMkA ? yadi karmajanya sAMsArika sukhoMkA mokSameM niSedha karanA hI Apako iSTa hai; to itanA to hama pahalese hI mAnate haiM, hama mokSameM indriya janya karmase honevAlA sukha mAnate hI nahIM haiM hama to mokSameM parama atIndriya svAbhAvika sukha mAnate haiM ataH ApakA hetu siddhasAdhana honese akiMcitkara ho jaayegaa| mokSameM sabhI prakArake sukhoMkA uccheda mAnanA to pramANaviruddha hai; kyoMki AtmA svayaM sukha rUpa hai, sukha to usakA nijI svabhAva hai| padArthoM ke nijI svabhAvakA uccheda karanese to padArthoMkA hI abhAva ho jAyegA aura yaha jagat zUnya ho jaayegaa| usa samaya jaba sukha rUpa AtmA hI na rahegI taba mokSa hogA kise ? AtmAkI sukhasvabhAvatA nimnalikhita aneka pramANoMse prasiddha hai ataH use asiddha nahIM kaha skte| AtmA sakhasvabhAvavAlA hai kyoMki vaha atyanta priyabaTikA viSaya hai. vaha sabase adhika pyArA hai. dUsareke lie nahIM kintu svayaM apanI zAntike lie grahaNa kiyA jAtA hai jaise ki viSayajanya sukha / dhana AdikA saMgraha strIke nimitta tathA strI AdikA parigraha AtmAke lie kiyA jAtA 1. "prANasya kSutpipAse dve lobhamohI ca cetasaH / zItAtapo zarIrasya SaDUmirahitaH zivaH / ||"nyaaym. prame, pR. 77 / 2. "tasya ca na ha vai sazarIrasya sataH priyApriyayoH bAhyaviSayasaMyogaviyoganimittayoH bAhyaviSayasaMyogaviyogo mameti manyamAnasya apahativinAza ucchedaH saMtatirUpayonAstIti / taM punardehAbhimAnAdazarIrasvarUpavijJAnena nivatitAvivekajJAnazarIraM santaM priyApriyena spazataH / spaziH pratyeka sambadhyata iti priyaM na spRzati apriyaM na spRzatIti vAkyadvayaM bhavati ..dharmAdharmakArye hi te, azarIratA tu svarUpamiti tatra dharmAdharmayorasambhavAttatkAryabhAvI dUrata evetyato na priyApriye spRshtH| -chAndo. zA. bh.| 3. -vAni bha. 1, 2, p.1,2| 4. dvitIye'pi-A., k.| 5. "tadetatpreyaH putrAtpreyaH anyasmAtsarvasmAdantarataraM yadayamAtmA AtmAnameva priymupaasiit|"-bRhdaa. 148 / "eSa eva priyatamaH putrAdapi dhanAdapi / anyasmAdapi sarvasmAdAtmAyaM paramAntaraH ||"-srvvedaantsi. zlo. 627 / "AtmA sukhAbhinnaH sukhalakSaNavattvAd vaiSayikasukhavat AtmA sukham anopAdhikapremagocaratvAt |"sNkssepshaa. TI. pR. 30-31 / "paramapremAspadatvAnupapattirapyAtmanaH sukharUpatve pramANam |"-ci.su. pR. 358 / siddhAnta vi. pR. 445 / Page #315 -------------------------------------------------------------------------- ________________ - kA0 526251] 289 priya buddhiviSayatvAt ananyaparatayopAdIyamAnatvAcca, vaiSayikasukhavat / yathA sukhArtho mumukSuprayatnaH, prekSApUrva kAriprayatnatvAt, kRSIbala prayatnavaditi / tacca sukhaM muktau paramAtizayaprAptaM, sA cAsyAnumAnAtprasiddhA yathA, sukhatAratamyaM kvacidvizrAntaM, taratamazabdavAcyatvAt, parimANatAratamyavat / tathA jainamatam / "AnandaM brahmaNo rUpaM tacca "mokSe'bhivyajyate / yadA dRSTvA paraM brahma sarvaM tyajati bandhanam // 1 // tadA tannityamAnandaM muktaH svAtmani vindati / " iti zrutisadbhAvAt / tathA "sukhamAtyantikaM yatra buddhigrAhyamatIndriyam / taM vai mokSaM vijAnIyAduHprApamakRtAtmabhiH || 1 || " iti smRtivacanAcca mokSasya sukhamayatvaM pratipattavyamiti sthitam / / hai parantu AtmAkA grahaNa kisI dUsareke lie nahIM svayaM usIke sukhake lie hI kiyA jAtA hai / apanA viSaya sukha atyanta pyArA hai tathA svayaM apane hI lie hai ataH vaha sukharUpa hai isI taraha AtmA bhI sukharUpa hai / mumukSuoMkA tapazcaraNa yogasAdhana Adi prayatna sukhake lie haiM, kyoMki vaha samajhadAra vyaktikA buddhipUrvaka kiyA gayA prayatna hai jaise ki kisAnakA dhAnyakI prAptike lie kiyA gayA khetIkA prayatna / mokSameM sukha apane pUre vikAsako pA letA hai vahA~ parama atIndriya ananta sukha hotA hai / mokSakI paramAnandarUpatA isa anumAnase siddha hotI hai-sukhakI taratamatAkramika vikAsa kahIM para apanI pUrNatAko prApta hotI hai kyoMki vaha taratamatA hai - kramika vikAsa hai jaise ki mApakA kramika vikAsa AkAza meM pUrNatA prApta karatA hai / athavA sukhako nyUnAdhikatA kahIM samApta ho jAtI hai arthAt vahA~ sukha AkhirI maryAdA ko pahu~ca jAtA hai kamoveza nahIM rahatA, kyoMki vaha nyUnAdhikatA hai jaise ki nApakI nyUnAdhikatA / " Ananda hI brahmakA zuddha svarUpa hai, vaha mokSameM prakaTa hotA hai| jisa samaya parabrahmakA sAkSAtkAra karake samasta avidyAbandhanoMko kATa diyA jAtA hai usa samaya bandhanoMse mukta AtmA apane svarUpameM usa paramAnandakA anubhava karatA hai / " ye zrutiyAM bhI mokSameM AnandarUpatAkA spaSTa pratipAdana kara rahI haiN| smRtimeM bhI kahA hai ki - "jahA~ indriyoMke dvArA grahaNa karaneke ayogya atIndriya ananta sukha hotA hai vahI mokSa hai / yaha atIndriyasukha kevala buddhike dvArA hI gRhIta hotA hai / yaha mokSa AtmajJAnase rahita mUr3ha saMsAriyoMko kaThinatAse hI prApta hotA hai / " ityAdi zrutismRti ke pramANoMse bhI mokSakI AnandarUpatA prasiddha hotI hai / 1. vittastrIputrAdayo hi AtmArthamupAdIyante paraM cAtmana upAdAnaM tu nAnyArtham, svayamAtmA AtmArthamevopAdIyate ityarthaH / " pravRttizca nivRttizca yacca yAvacca ceSTitam / AtmArthameva nAnyArthaM nAtaH priyatamaM paraH |"--srvvedaantsi. iko. 630 / 2. " iSTArtho mumukSuprayatnaH, prekSApUrvakAriprayatnatvAt, kRSyAdiprayatnavat iti / " - nyAya kumu. pR. 831 / 3. paramANutAra - ma. 2 / 4. tathAhi A. bha. 2 / 5. 'mokSe'bhipadyate ' - praza vyo. pR. 20 kha / " AnandaM brahmaNo rUpaM tacca mokSe pratiSThitam |"vedaantsi. pU. 151 / tulanA - " nityaM sukhamAtmano mahattvavanmokSe'bhivyajyate / -nyAyamA 111 / 22 nyAya maM. pR. 509 / prakRtapAThaH sammati TI. pR. 151 / nyAyakumu. pR. 831 / 6. uddhRto'yam - nyAyakubhu, pR. 831 / 7. "sukhamAtyantikaM yattadbuddhigrAhyamatIndriyam / " - bhagavadgI 6 / 21| yo. si. 3 / 55 / 37 Page #316 -------------------------------------------------------------------------- ________________ 290 SaDdarzanasamuccaye [ kA0 52 6 2526252. atra sAMkhyA bruvate / iha zuddhacaitanyasvarUpo'yaM puruSaH, tRNasya kubjIkaraNe'pyazaktatvAdakartA, sAkSAdabhoktA, jaDAM prakRti skriyaamaashritH| ajJAnatamazchannatayA prakRtisthamapi sukhAdiphalamAtmani pratibimbitaM cetayamAno modate modamAnazca prakRti sukhasvabhAvAM mohAnmanyamAnaH saMsAramadhivasati / yadA tu 'jJAnamasyAvirbhavati 'duHkhaheturiyaM na mamAnayA saha saMsargo yuktaH' iti, tavA vivekakhyAtena tatsaMpAditaM karmaphalaM bhungkte| sApi ca "vijJAtavirUpAhaM na madIyaM karmaphalamanena bhoktavyam' iti matvA kuSThinostrIvadUrAvavasarpati / tata uparatAyAM prakRtau puruSasya svarUpeNAvasthAnaM mokssH| svarUpaM ca 'cetanAzaktirapariNAminyapratisaMkramA pratizitaviSayAnantA ca atastayukta eva muktAtmA na punarAnandAdisvabhAvaH, tasya prakRtikAryatvAt, tasyAzca jIvanAzaM nsstttvaat| 6253. atra vayaM bruumH| yattAvaduktam-'saMsAryAtmA ajJAnatamazchannatayA' ityAdi, tada. sundaram; yataH kimajJAnameva tamaH, utAjJAnaM ca tamazceti / prathamapakSe muktAtmApi prakRtisthamapi ___6252. sAMkhya (pUrvapakSa)-puruSa to zuddha caitanyasvarUpI hai, vaha tinakeko Ter3hA karanekI bhI zakti na rakhaneke kAraNa akartA hai| vaha bhoktA bhI sAkSAt nahIM hai kintu karane-dharane vAlI jar3a prakRtike dvArA hI bhogatA hai| vaha ajJAnarUpI andhakArase vyApta honese prakRtimeM honevAle sukhAdiphaloMko apane svarUpameM pratibimbita honeke kAraNa apanA hI mAnatA huA sukhI hotA hai| aura apanI isa khuzImeM mohase prakRtiko sukharUpa mAnakara saMsAra cakrameM par3A huA hai| jaba ise yaha tattvajJAna utpanna hotA hai ki-'are, yaha prakRti hI samasta duHkhoMkI jar3a hai, merA isase saMsarga honA ucita nahIM hai' taba isa bhedavijJAnase yaha AtmA usa prakRtike dvArA lAye gaye karmaphaloMko nahIM bhogatA, unakI tarapha dekhatA bhI nahIM hai| prakRti bhI bar3I zaramadAra hai| usane jaba eka bAra hI yaha jAna liyA ki-'yaha puruSa mujhase virakta ho gayA hai, isane mujhe kurUpA samajha liyA hai aura aba yaha mere dvArA lAye gaye karmaphaloMko nahIM bhogegA' taba vaha kor3havAlI strIkI taraha svayaM hI puruSake pAsa nahIM jAyegI, usase khuda dUra rhegii| isa taraha prakRtikA saMsarga haTa jAnepara puruSa apane nijI zuddha caitanya mAtrameM sthita ho jAtA hai, yahI svarUpAvasthiti mokSa hai| puruSakA svarUpa caitanyamaya hai| yaha cetanAzakti, aparivartanazoka nitya hai, apratisaMkramAdarpaNakI taraha svayaM viSayoMke AkAra to nahIM hotI, parantu pradarzitaviSayA buddhike dvArA viSayoMkA pradarzana karatI hai aura ananta hai| muktAtmA isI zuddha caitanya svarUpameM avasthita hotA hai sukha Adi svarUpa nahIM; kyoMki sukha puruSakA svabhAva nahIM hai yaha to prakRtikA kArya hai| prakRti to saMsArakA nAza honese mukta jIvake prati naSTa ho cukI hai usakA adhikAra aba mukta puruSapara nahIM rahA vaha mukta puruSake prati caritArtha ho cuko hai| 6253. jaina ( uttarapakSa )-Apane saMsArI AtmAko ajJAnAndhakArase AcchAdita andhakAra hai yA ajJAna aura andhakAra do vastue~ hai ? yadi ajJAna kA nAma hI andhakAra hai aura ajJAnI puruSa prakRtike sukhako apanA sukha mAnatA hai; to 1. "tatpradhAnAvagamaM prati yadA puruSasya samyag jJAnamutpadyate tadA tena jJAnena dRSTA prakRtiH puruSasaGgAnivartate / svairiNIva puruSeNopalakSitA / aye iyamasAdhvI mAM mohayati tasmAnna mamAnayA kAryamitivat / tasyAM ca nivRttAyAM mokSaM gacchati |"-saaNrup, mATharavR. iko. 61 / 2. "citizaktirapariNAminyapratisaGkramA darzitaviSayA zuddhA cAnantA ca / " -yogamA. 1 / 2 / 3. -mA'pra-ma. / 4. -yA at-m.2| Page #317 -------------------------------------------------------------------------- ________________ -kA0 52.6255 ] jainamatam / 291 sukhAdiphalaM kiM nAtmasthaM manyeta, jJAnasya buddhidharmatvAbuddhezca prakRtyA samamuparatatvAt, muktAtmano'pi jJAnAbhAvenAjJAnatamazchannatvAvizeSAt / dvitIyapakSe tu kimidamajJAnAdanyattamo nAma / rAgAdikamiti cet, tanna; tasyAtmano'tyantArthAntarabhUtaprakRtidharmatayAtmAcchAdakatvAnupapatteH / AcchAdakatve vA muktAtmano'pyAcchAdanaM syAt, avizeSAt / 254. kiM ca saMsAryAtmano'karturapi bhoktRtve'GgIkriyamANe kRtanAzAkRtAgamAdayo doSAH prsjynte| $255. kiM ca, prakRtipuruSayoH saMyogaH kena kRtaH kiM prakRtyotAtmanA vA / na tAvatprakRtyA, tasyAH sarvagatatvAnmuktAtmano'pi ttsNyogprsnggH| athAtmanA, tahi sa AtmA zuddhacaitanyasvarUpaH san kimartha prakRtimAdatte / tatra ko'pi heturasti na veti vaktavyam / asti cet, tahi sa hetuH prakRtivA syAt AtmA vaa| anyasya kasyApyanabhyupagamAt / AdyapakSe yathA sA prakRtistasyAtmanaH prakRtisaMyoge hetuH syAt, tayA muktAtmanaH kiM na syAt / prakRtisaMyogAtpUrva zuddhacaitanyasvarUpatvenomukta puruSa bhI ajJAnI hI haiM, kyoMki jJAna to buddhikA dharma hai aura buddhi prakRtike sAtha hI sAtha mukta puruSase bidA ho cukI hai / tAtparya yaha ki mukta puruSa bhI buddhike naSTa ho jAne se ajJAnI hI hai, ataH ajJAna andhakArase vyApta honeke kAraNa ve bhI prakRtike sukhako apanA sukha kyoM nahIM mAnate aura hamArI hI taraha saMsArI kyoM nahIM ho jAte? kyoMki yadi hamameM abhItaka vivekajJAna utpanna na honeke kAraNa ajJAna hai to mukta puruSoM meM vivekajJAna utpanna hokara bhI naSTa ho jAneke kAraNa ajJAna hai| jJAnakA utpanna na honA aura hokara naSTa ho jAnA karIba-karIba eka hI bAta hai| yadi ajJAnase andhakAra bhinna vastu hai; to batAie vaha kauna sA ajJAna se bhinna andhakAra hai jisase AcchAdita hokara AtmA apane svarUpako bhUla jAtA hai ? rAga Adi to andhakAra hokara AtmAke AvaraNa nahIM ho sakate; kyoMki ye bhI AtmAke dharma na hokara atyanta bhinna prakRtike hI dharma haiM, ataH ve AtmAke AcchAdaka nahIM ho skte| yadi atyanta bhinna prakRtike dharma hokara bhI AtmAke AvAraka hoM to muktAtmAoMke svarUpako bhI ye DhaMka deveM, jisa taraha prakRti hamArI AtmAoMse bhinna hokara bhI usake rAgAdi dharma hamArI AtmAmeM apanA prabhAva jamA sakate haiM usI taraha muktAtmAoMpara bhI unheM apanA asara dikhAnA hI caahie| 254. saMsArI AtmAko kartA nahIM mAnakara bhI bhoktA mAnane meM kRtanAza aura akRtAgama nAmake bar3e bhArI doSa hoNge| jisa bicArI prakRtine parizrama karake kAma kiyA use to usakA phala nahIM milA aura jisa nikamme puruSane kucha bhI kiyA-karAyA to hai nahIM para phala bhoganeko use hI biThAyA jAtA hai| yaha to 'karai koI aura bhoge koI' vAlI bAta huii| ' 1255. Apa yaha batAie ki-prakRti aura puruSakA saMyoga kiyA kisane? kyA prakRti apane Apa puruSapara rojha gayo yA puruSa ho prakRtipara mohita huA hai ? yadi prakRtine svayaM saMyoga kiyA hotA; to prakRti to sarvavyApI hai ataH muktapuruSoMse bhI use saMyoga karanA caahie| yadi AtmAne hI prakRtipara mohita hokara isase sambandha kiyA hai; to yaha zuddha caitanya svarUpa AtmA kyoM isa prakRtipara mohita huA aura kisa prayojanase usane isake sAtha apanA sambandha kiyA ? AtmAke isa prakRti saMyogakA koI kAraNa hai yA nahIM? yadi koI kAraNa hai, to vaha kAraNa yA to prakRti hI ho sakatI hai yA AtmA? ina dose bhinna tIsarI vastu to hai hI nahIM jo inake saMyogameM kAraNa ho sake / yadi prakRti hI kAraNa hai, to jisa taraha prakRti saMsArI AtmAkA 1. -jJAnaM nAma ma. 2 / 2. api ca bha. 1, 2, pa. 1, 2 / 3. -gaH athA-ma. 2 / 4. tathAtmanaH bha. 2 / Page #318 -------------------------------------------------------------------------- ________________ 292 SaDdarzanasamuccaye [kA0 52.6256bhayorapyavizeSAt niyAmakAbhAvAcca / dvitIyapakSe sa AtmA prakRtyAtmanoH saMyoge hetutvaM pratipadyamAnaH kiM svayaM prakRtisahakRtaH san heturbhavati tadviyukto vaa| Adhe tasyApi prakRtisaMyogaH kthmitynvsthaa| dvitIye punaH sa prakRtirahita AtmA zuddhacaitanyasvarUpaH san kimartha prakRtyAtmanoH saMyoge hetutvaM prtipdyte| tatra ko'pi heturvilokya iti tadevAvartata itynvsthaa| iti sahetukaH 'prakRtyAtmasaMyogo nirstH| atha nirhetukaH; tarhi muktAtmano'pi prkRtisNyogprsnggH| 256. kiM ca, ayamAtmA prakRtimupAdadAnaH pUrvAvasthAM jahyAt, na vaa| Adye anitytvaapttiH| dvitIye tadupAdAnameva durghaTam / na hi bAlyAvasthAmatyajan devadattastaruNatvaM pratipadyate / tenna kathamapi sAMkhyamate prakRtisaMyogo ghaTate tatazca saMyogAbhAvAdviyogo'pi durghaTa eva, sNyogpuurvktvaadviyogsy| $257. kiM ca, yaduktaM "vivekakhyAteH' ityAvi; tadavicAritaramaNIyam / tatra keyaM khyAtinAma prakRtipuruSayoH svena svena rUpeNAvasthitayorbhavena pratibhAsanamiti cet; sA kasya-prakRteH prakRtike sAtha saMyoga karanemeM kAraNa hotI hai usI taraha vaha muktAtmAoMke sAtha apanA saMyoga kyoM nahIM karA detI? prakRti saMyogake pahale to saMsArI aura mukta donoM hI AtmAeM zuddha caitanyasvarUpavAlI hI haiM unameM kucha bhI aisI vizeSatA nahIM hai jisase saMsArI AtmAke hI sAtha prakRti saMyogako avasara mile / yadi AtmA prakRtisaMyogameM kAraNa hai; to vaha AtmA jaba prakRti saMyogameM kAraNa hotA hai taba vaha akelA hI binA prakRtike kAraNa ho jAtA hai yA prakRtike sAtha ? yadi prakRti sahita hokara AtmA prakRtisaMyogameM kAraNa hotA hai; to 'yaha prakRtikA saMyoga kisase huA-prakRtise yA AtmAse' isa praznako bAra-bAra duharAnese anavasthA dUSaNa hogaa| yadi akelA hI kAraNa hotA hai taba vahI prazna phira hogA ki-'prakRti rahita, zuddha caitanyasvarUpI puruSa kisa kAraNase AtmA aura prakRti saMyogameM kAraNa hotA hai ? usameM koI hetu hai yA nahIM' isa taraha isI praznake barAbara cAlU rahanese anavasthA nAmakA dUSaNa hogaa| isa taraha prakRti aura AtmAkA sahetaka to siddha nahIM ho paataa| yadi prakRti saMyoga nitaka mAnA jAya; to mukta AtmAoMse bhI prakRtikA saMyoga ho jAnA caahie| 6256. yaha AtmA jisa samaya prakRtiko grahaNa karatA hai usa samaya apane pahaleke akelepanako chor3atA hai yA nahIM ? yadi apane akelepanako chor3a detA hai; to parivartana honeke kAraNa anitya ho jAyegA / yadi akelepanako nahIM chor3atA; taba vaha prakRtiko grahaNa karake dukelA bana hI nahIM sktaa| jisa devadattane apanA bacapana nahIM chor3A hai vaha javAna kaise ho sakatA hai ? javAnIkA AnA bacapanako tyAge binA ho hI nahIM sktaa| jaba taka puruSa apanA kuMArApanaakelApana nahIM chor3egA taba taka vaha prakRtisakhI kA saMgI bana gRhastha nahIM ho skegaa| isa taraha sAMkhyamatameM prakRtikA saMyoga kisI bhI taraha siddha nahIM hotA, jaba saMyoga hI nahIM taba prakRtiviyogarUpa mokSako bAta hI dUra hai, kyoMki viyoga to saMyogapUrvaka hI hotA hai| 6257. Apane jisa vivekakhyAti-bhedajJAnakI carcA kI thI vaha bhI eka tarahase vinA vicAre hI bhalI mAlUma honevAlI hai| Apa batAie ki vivekakhyAtikA artha kyA hai ? apaneapane svarUpameM sthita prakRti aura puruSako bhinna-bhinna pratibhAsa honA hI yadi vivekakhyAti hai, 1. kiM prkRti-m.2| 2. prakRtyAtmanaH saMyo-A. k.| 3. tanna sAMkhyamate kathamapi pra-ma.2 / 4. sNyogvidhipuurv-m..| 5. "tatra keyaM vivekakhyAti ma prakRtipuruSayoH svena svena rUpeNAvasthitayoH bhedena pratibhAsanamiti cet, sA kasya-prakRteH, puruSasya, tavyatiriktasya vA kasyacit |"-nyaaykumu. pU. 82 / Page #319 -------------------------------------------------------------------------- ________________ - kA0 52. 9258 ] jainamatam / 293 puruSasya vA / na prakRteH; 'tasyA asaMvedyaparvaNi sthitetvAvacetanatvAda nabhyupagamAcca / nApyAtmanaH, tasyApyasaMvedyaparvaNi sthitatvAt / $ 258. tathA yadapi 'vijJAtavirUpAham' ityAdyuktam, tavapyasamIkSitAbhidhAnam, prakRterjaDatayetthaM vijJAnAnupapatteH / kiM ca, vijJAtApi prakRtiH saMsAradazAvanmokSe'pyAtmano bhogAya svabhAvato vAyuvatpravartatAM tatsvabhAvasya nityatayA tadApi sasvAt / nahi pravRttisvabhAvo vAyuvirUpatayA yena jJAtastaM prati tatsvabhAvAduparamata iti kuto mokSaH syAt / tadA tadasattve vA prakRte nityaikarUpatAhAniH pUrvasvabhAvatyA genottarasvabhAvopAdAnasya nityaikarUpatAyAM virodhAt, pariNAmini nitya eva tadavirodhAt / prakRtezca pariNAminityatvAbhyupagame Atmano'pi tadaGgIkartavyaM tasyApi prAktana sukhopabhoktRsvabhAvaparihAreNa mokSe tadabhoktRsvabhAvasvIkArAt, amuktAdisvabhAvatyAgena muktatvAdisvabhAvopAdAnAcca / siddhe cAsya pariNAminityatve sukhAdipariNAmairapi pariNAmitvama to aisI vivekakhyAti prakRtiko hotI hai yA puruSako ? prakRtiko to nahIM ho sakatI; kyoMki vaha svayaM asaMvedyaparva - jahA~ kisI padArthakA jJAna nahIM hotA - meM sthita hai arthAt jJAnase zUnya hai, acetana hai aura Apa svayaM prakRtimeM vivekakhyAti mAnate bhI nahIM haiM / isI taraha AtmAko bhI vivekakhyAti-bheda vijJAna nahIM ho sakatI; kyoMki vaha bhI svayaM asaMvedyaparva meM sthita honese ajJAnI hai - jJAnazUnya hai / $ 258. jo Apane kahA thA ki prakRti bhI samajha letI hai ki puruSane mujhe kurUpA samajha liyA hai ityAdi; vaha to nirA besamajhokA kathana hai; kyoMki jaba prakRti acetana hai, jar3a hai, taba vaha itanI samajhadAra kaise ho sakatI hai ? itanA parijJAna kisI bhI jar3a yA acetana padArthako kabhI bhI sambhava nahIM hai / mAna lo ki puruSane use kurUpA samajha bhI liyA hai taba bhI acetana prakRtiko saMsAradazAkI taraha mokSa avasthA meM bhI svabhAvase hI bhogake lie pahu~ca jAnA cAhie jisa taraha ki vAyu svabhAvase hI sarvatra calatI rahatI hai| prakRtikA 'puruSake pAsa bhogako jAnA' rUpa svabhAva to nitya hone se sadA banA hI rahatA hai, ataH binA roka-Toka mokSameM bhI puruSake pIche lagakara bhogakI sRSTi karanI caahie| mAna lo kisI AdamIko vAyu acchI nahIM lagatI yA vAyuse cir3ha hai, to kyA svabhAvataH bahanevAlI vAyu usa AdamI se baca karake kinArAkazI karake calegI ? isa taraha jaba mukta AtmAoM ke pAsa bhI bhogake nimitta prakRti pahuMca jAyegI taba mokSa kahA~ rahA ? vaha to bhUmi hI ho jAyegA / yadi usa samaya prakRtikA puruSa bhogarUpa svabhAva naSTa ho jAtA hai; to vaha nitya eka rUpa nahIM raha sakegI; kyoMki jisa padArthameM kisI eka pUrvasvabhAvakA tyAga tathA naye svabhAvakA utpAda hotA hai vaha nitya eka rUpa nahIM raha sakatA / pariNAmI nitya padArtha meM hI pUrvasvabhAvakA tyAga tathA uttara svabhAva ke grahaNakI vyavasthA ho sakatI hai / yadi prakRti pariNAmI - parivartanazIla hokara bhI nitya hai; to AtmAko bho kUTasthanitya na mAnakara pariNAmo nitya hI mAnanA cAhie / AtmA bhI to mokSa avasthA meM apane pahale ke bhogIsvabhAvako chor3akara aba eka naye yogI - abhogI - svabhAvako dhAraNa karatA hai, astu-saMsArI svabhAvako chor3akara mukta svabhAvako grahaNa karatA hai / isa taraha jaba AtmA kUTastha nityakI jagaha pariNAmI nitya siddha ho gayA taba usameM sukha jJAna Adi pariNAma bhI mAna lene cAhie / yadi usakA ananta sukha jJAna Adi rUpa se 1. " tasyAH asaMvedyaparvaNi sthitatvAt, avidrUpatvAt, anabhyupagamAcca / " - nyAyakumu. pR. 822 / 2. -tattvAdabhyu-ma. 2 / 3. " prakRterjaDayA itthaM vijJAnAnupapatteH - nyAyakumu. 822 / 4. - NAminitya - ma. 2 / Page #320 -------------------------------------------------------------------------- ________________ 294 SaDdarzanasamuccaye [kA0 52.6259syAbhyupagantavyam anyathA mokssaabhaavprsnggH| tatazca na kathamapi sAMkhyaparikalpito mokSo ghaTata iti yathoktasvarUpa evAnantasukhAdisvarUpo'bhyupagantavyaH / 5259. aba saugatAH saMgirante / natu jJAnakSaNapravAhavyatirekeNa kasyApyAtmano'bhAvAtkasya muktau jJAnAvisvabhAvatA prsaadhyte| muktizcAtmazino dUrotsAritA-yo hi pazyatyAtmAnaM sthirAdirUpaM tasyAtmani sthairyaguNadarzananimittasneho'vazyaMbhAvI, AtmasnehAccAramasukheSu paritRpyan sukheSu tatsAdhaneSu ca doSAstiraskRtya guNAnAropayati, guNadarzI ca paritRpyanmameti sukhasAdhanAnyupAdatte / tato yAvadAtmavarzanaM tAvatsaMsAra eva / taduktam "yaH pazyatyAtmAnaM tatrAsyAhamiti zAzvataH snehH| snehAtsukheSu tRpyati tRSNA doSAMstiraskurute // 1 // guNadarzI paritRpyanmameti sukhasAdhanAnyupAdatte / tenAtmAbhinivezo yAvattAvatsa saMsAraH // 2 // Atmani sati parasaMjJA svaparavibhAgAtparigrahadveSau / anayoH saMpratibaddhAH sarve doSAH samAyAnti // 3 // " [pra. va. 11219-221] pariNamana nahIM hotA to use mokSa bhI nahIM ho skegaa| isa taraha sAMkhyoMke dvArA mAnA gayA mokSakA svarUpa kisI bhI taraha siddha nahIM hotA ataH hamAre dvArA mAnA gayA anantasukha jJAna Adi svarUpa vAlA hI mokSa yuktisaMgata hai tathA vahI mAnaneke yogya hai| 259. bauddha(pUrvapakSa)-jaba pratikSaNameM naSTa honevAle jJAnakSaNoMkI dhArAke sivAya kisI sthAyI AtmAkA sadbhAva ho nahIM hai taba Apa muktimeM kisako jJAnAdi svabhAvavAlA siddha karanA cAhate haiM ? yadi koI jJAna Adi svabhAvoMmeM rahanevAlA anuyAyI AtmA hotA to vahI mokSameM anantajJAna Adi svabhAvoMko dhAraNa kara letaa| para jJAnadhArAko chor3akara AtmA nAmakA koI padArtha hI nahIM hai| saccI bAta to yaha hai ki AtmadarzI-AtmAkI sattA mAnanevAleko mukti ho nahIM ho sktii| jo AtmAko nitya sadA rahanevAlI dekhatA hai use AtmAmeM nityatva Adi guNoMke kAraNa rAga avazya hI hogaa| jaba AtmAmeM rAgakA silasilA jArI huA to vaha AtmAke sukhake lie prayatna karatA hai, sukhake sAdhanoMko juTAtA hai| vaha sukhake sAdhanoMko juTAte samaya usameM honevAle hiMsA Adi doSoMko orase A~kheM banda kara unameM guNa hI guNa dekhatA hai aura mamatApUrvaka 'yaha mere haiN| isa buddhise sukhake sAdhanabhUta strI dhanadhAnya AdikA saMgraha karatA hai aura makar3Ike jAlakI taraha isa saMsArake jAlameM phaMsatA jAtA hai| tAtparya yaha ki tamAma saMsArakI jar3a yaha Atmadarzana hI hai / saba padArthoko AtmAke lie hI jor3ate haiM, yadi AtmAko orase hI dRSTi haTa jAya to koI kisalie isa saMsArake cakkarameM par3egA phira to 'na rahegA bAMsa aura na bajegI bAMsurI' vAlI bAta hogI / kahA bhI hai-"jo AtmAko nityatva Adi rUpameM dekhatA hai use AtmAmeM 'ahaM maiM' isa prakArakA zAzvata-bahuta dinoM taka TikAU sneha ho jAtA hai / jahA~ sneha huA ki usake sukhako cintA huii| sukhakI tRSNAmeM yaha manuSya sukhake sAdhanoMke ikaTThe karate samaya honevAle hiMsA Adi doSoMko dRSTise ojhala karake unameM guNa hI guNa dekhatA hai| aura tRSNApUrvaka 'yaha merA hai yaha merA hai' isa mamakArake sAtha una padArthoke mohameM par3a jAtA hai unase burI taraha cipaTa jAtA hai| tAtparya yaha ki jaba taka 'AtmA hai' yaha durAgraha cittameM rahatA hai taba taka yaha saba jAla racanA par3atA hai, yaha Atmadarzana hI saMsArake phailanekA mala kAraNa hai / jaba hama kisI ekako 'apanA AtmA' mAna lete haiM taba yaha svAbhAvika hI hai ki 1. -hamiti hi A., ka. / 2. -tasne-A. / 3. tRSyati pa. 1 / Page #321 -------------------------------------------------------------------------- ________________ - kA. 52. 9261] janamatam / 295 tato muktimicchatA putrakalatrAdikaM svarUpaM cAnAtmakamanityamazuci duHkhamiti zrutamayyA cintAmayyA ca bhAvanayA bhAvayitavyam evaM bhAvayatastatrAbhiSvaGgAbhAvAdabhyAsavizeSa / dvairAgyamupajAyate, tataH sAsravacittasaMtAnalakSaNasaMsAravinivRttirUpA muktirupapadyate / 260. atha tadbhAvanAbhAve'pi kAyaklezalakSaNAttapasaH sakalakarmaprakSayAnmokSo bhaviSyatoti cet; na; kAyaklezasya karmaphalatayA nArakAvikAya saMtApavat tapastvAyogAt / vicitrazaktikaM cakarma, vicitraphaladAnAnyathAnupapatteH / tacca kathaM kAyasaMtApamAtrAt kSIyate, atiprasaGgAt / $ 261. atha tapaHkarmazaktInAM saMkareNa 'kSayakaraNazIlamiti kRtvA ekarUpAdapi tapasacitrazaktikasya karmaNaH kSayaH / nanvevaM" svalpaklezenopavAsAdinApyazeSasya karmaNaH kSayApattiH, zaktisAMka dUsare padArthaM 'parAye' mAne jaayeN| aura isa svaM aura parakA vibhAga hote hI sva-apanekA pari graha - rAga tathA parase dveSa hone lagatA hai / ina parigraha aura dveSake hote hI krodha, mAna, kAma, lobha Adi anekoM doSa Akara apanA adhikAra jamA lete haiM; kyoMki ye saba choTe-moTe doSa rAga-dveSakI senAke hI sainika rUpa haiM / " ataH jisa vyaktiko mukti cAhanA hai use putra, strI Adi padArthoMko anAtmaka - AtmasvarUpase bhinna, anitya, azuci tathA duHkharUpa dekhanA caahie| aura zrutamayIzAstrAbhyAsa yA zabdase honevAlA parArthAnumAna - tathA cintAmayI svayaM vicAranA yA svArthAnumAna - bhAvanAoM ukta vicAroMko khUba dRr3ha karanA cAhie-- unakI bArambAra bhAvanA karate rahanA caahie| isa taraha saMsAra ke samasta strI-putrAdi padArthoMmeM anitya AtmA AtmasvarUpa se bhinna tathA duHkhAdirUpa bhAvanA bhAnese inase mamatva haTakara dhIre-dhIre vairAgya ho jAyegA / isa vairAgya se avidyA aura tRSNA rUpa Asravase yukta cittasantati svarUpa saMsArakA nAza ho jAyegA / yahI avidyA tRSNAyukta citta santatikA nAza hI mokSa hai / $ 260. zaMkA- isa tarahakI anitya yA duHkha rUpa bhAvanA na bhAkara bhI jaba kAyakleza rUpa tapase bhI samasta karmoMkA nAza hokara mukti ho sakatI hai taba Apa bhAvanAoMpara hI adhika bhAra kyoM dete haiM ? samAdhAna - jisa prakAra narakake duHkha pUrvakRta karmoM ke phala haiM, usI taraha kAyakleza bhI pUrvakRta karmoM kA phala hI hai, use tapa hI nahIM kaha sakate / tapa to icchAoMkA nirodha karake svayaM kiyA jAtA hai para yaha kAyakleza to karmake phalase hotA hai kiyA nahIM jAtA / karmoMkI vicitra zaktiyA~ jinase nAnA prakArake kAyakleza Adi rUpa phala milate haiM / aise vicitraphala denevAle vicitra zaktidhArI karma mAmUlI zarorako kleza denevAle tapase kaise naSTa kiye jAte haiM ? ekarUpa kAraNa aneka rUpavAlI vastuko naSTa nahIM kara sakatA / $ 261. zaMkA - tapameM aisI zakti hai jisase vaha karmoMkI saMkara - eka rUpa banAkara unakA nAza kara detA hai| athavA tapa . kara karmoMkA nAza kara dego, ataH eka rUpavAle akele tapase hI 1. " tatra zrutamayI zrUyamANebhyaH parArthAnumAnavAkyebhyaH samutpadyamAnena zrutazabdavAcyatAmAskandatA nirvRttA paraM prakarSa pratipadyamAnA svArthAnumAnalakSaNayA cintayA nivRttAM cintamayo bhAvanAmArabhate / " --Aptapa. kA. 83 / 2. trAnabhima. 2 / 3. 'phalavaicibhyadRSTezva zaktibhedo'numIyate / karmaNAM tApasaMklezAt naikarUpAttataH ( kSayaH ) // phalaM kathaMcittajjanyArUpaM syAt na vijAtimat / athApi tapasaH zaktyA zaktisaMkarasaMkSayaiH / klezAt kutazciddhIyetA zeSamaklezalezata: / yadISTamaparaM klezAt tattapaH kleza eva cet / tat karmaphalamityasmAt na zaktaH saMkarAdikam // " - pra. vA. 11276-78 / 4. kSayasaMkareNa zobha. 2 / 5. tannaivaM bha, 2 / 6. pattizaktiH sA-bha. 2 uddhRtau imau / nyAyakumu. pR. 841 / sthA. ra. pu. 1118 / zakti meM parivartana karake unheM aura pUrva karma donoM kI zakti mila vicitra zaktivAle karmokA kSaya Page #322 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 52.6262nyithaanupptteH| uktaMca * "karmakSayAddhi mokSaH sa ca tapasastacca kaaysNtaapH| karmaphalatvAnnArakaduHkhamiva kathaM tapastatsyAt // 1 // anyadapi caikarUpaM taccitrakSayanimittamiha na syAt / 'tacchaktisaMkaraH kSayakArItya ivacanamAtram // 2 // " tasmAnarAtmyabhAvanAprakarSavizeSAccisasya ni:klezAvasthA mokssH| 6262. atra prtivissiiyte| tatra yattAvaduktaM 'jJAnakSaNapravAha' ityAdi; tadavicAritavilapitam; jJAnakSaNapravAhavyatirikta muktAkaNAnusyUtasUtropamamanvayinamAtmAnamantareNa kRtanAzAkRtAgamAdidoSaprasakteH smaraNAdyanapapattezca / ho hI jAyegA, taba bhAvanAoMke Upara itanA jora denekA kyA kAraNa hai ? samAdhAna-taba mAmUlI upavAsa Adi kAyaklezase bhI sabhI karmoMkI zaktimeM parivartana hokara unameM ekarUpatA ho jAya aura una karmokA nAza ho jAnA cAhie, kyoMki Apa to tapa aura karmoM kI zaktike mizraNameM aisI hI zakti batAte haiM jisase vicitra zaktivAle karmoMkI vicitratA parivartita hokara ekarUpatA bana jAtI hai aura eka rUpavAle tapase eka rUpavAle karmoM kA nAza sahaja hI ho jAtA hai| kahA bhI hai-"karmoMke kSayase mokSa hotA hai, aura karmoMkA kSaya hotA hai tapase / jaba tapa mAtra kAyakleza rUpa hI hai, jo ki nArakI jIvoMke dAruNa duHkhakI taraha mAtra pUrvakRta karmoMkA phala ho ho sakatA hai, to una karmoke phalarUpa kAyaklezako tapa kaise kaha sakate haiM ? anyathA nArakiyoMke kAyaklezako bhI tapa kahanA caahie.| ekarUpa tapase vicitra zaktivAle karmokA kSaya honA to nitAnta asambhava hai| tapako karmokI zaktimeM parivartana karake unameM saMkaraekarUpatA lAnevAlA mAnakara karmokA kSaya karanevAlA kahanA athavA tapa aura karmoMkI mizrita zaktiko karmakSaya karanevAlA kahanA to kevala bakavAda karanA hI hai / tapameM aisI zakti ho hI nahIM sktii|" isa taraha 'AtmA nahIM hai yA saMsAra nirAtmaka hai-AtmasvarUpa nahIM hai' isa prakArako nairAtmya bhAvanA jaba utkRSTa avasthAmeM pahuMca jAtI hai taba usake dvArA cittake avidyA tRSNA Adi klezoMkA nAza hokara usako niHkleza avasthAkA nAma hI mokSa hai| yahI citta jaba avidyA tRSmA rUpa Asravase yukta hotA hai taba saMsAra kahalAtA hai aura jaba avidyA tRSNArUpa klezoMkA, AsravoMkA nAza hokara vaha nirAsrava niHkleza ho jAtA hai taba vahI mokSa kahA jAtA hai| 6262. jaina ( uttarapakSa )-Apane jo jJAnapravAhako hI AtmA kahA hai vaha to sacamuca binA vicAre hI yadvA tadvA kucha kaha diyA hai| yadi motiyoMmeM piroye gaye dhAgekI taraha pUrva tathA uttara jJAnakSaNoMmeM AtmasvarUpase anuyAyI koI AtmA nahIM hai, taba kRtanAza akRtAgama Adi doSa hoNge| jisa jJAnakSaNane kisI jIvakI hatyA ko vaha to usI samaya naSTa ho jAyegA ataH use to apane kiyekA kucha bhI phala nahIM milA, yaha to kRtanAza huaa| aura anya jisa jJAnakSaNane hatyA nahIM kI usa bicAreko hatyAke aparAdhameM phAMsIko sajA milo, yaha huA akRtakA Agama 'kare koI aura bhoge koI isa niyamase to jagat andhera nagarI bana jaayegaa| jise hamane rupaye diye the vaha bhI naSTa ho gayA tathA hama bhI, taba kona kisase smaraNa karake rupayekA lena-dena karegA? jisane padArthoMkA anubhava kiyA thA jaba vaha samUla naSTa ho gayA taba smaraNa pratyabhijJAna Adi kaise ho sakeMge? / 2. tatkarmazakti-ma.2 3. karakSaya p.1,2| 4. kSayakArI 1. taccitraM kSaya-bha. -A. ka.. ' Page #323 -------------------------------------------------------------------------- ________________ 297 -kA0 52. 6 264] jainmtm| 6263. yatpunaruktaM 'AtmAnaM yaH pazyati' ityAdi tatsUktameva; kitvajJo jano duHkhAnuSaktaM sukhasAdhanaM pazyannAtmasnehAtsAMsArikeSu duHkhAnuSaktasukhasAdhaneSu pravartate'pathyAdau mUrkhAturavat / hitAhitavivecakastu tAdAtvikasukhasAdhanamaGganAdikaM parityajyAtmasnehAdAtyantikasukhasAdhane muktimArge pravartate, pathyAdau cturaaturvt| 264. yavapyuktaM 'muktimicchatA' ityAdi; tadapyajJAnavijRmbhitam; sarvathA'nityAnAtmakatvAdibhAvanAyA nirviSayatvena mithyArUpatvAtsarvathA nityaadibhaavnaavnmuktihetutvaanupptteH| nahi kAlAntarAvasthAyyekAnusaMdhAtRvyatirekeNa bhaavnaapyuppdyte| tathA yo hi nigaDAdibhirbaddhastasyaiva tanmuktikAraNaparijJAnAnuSThAnAbhisaMdhivyApAre sati mokSaH, ityekAdhikaraNye satyeva bandhamokSa 263. Apane jo 'AtmadarzIko saMsAra hotA hai' ityAdi vivecana kiyA hai, vaha kisI hada taka acchA hai / bAta yaha hai ki-ajJAnI mohI AtmA duHkhase mizrita sukha-sAdhanoMko dekhakara AtmAke mithyArAgase usa duHkha mizrita sAMsArika sukhake strI-putrAdi sAdhanoMko juTAne meM pravRtti karatA hai / jisa taraha koI mUrkha rogI apathyako hI pathya mAnakara khA letA hai aura dina dUnA rogameM phaMsatA jAtA hai, usI taraha yaha mUr3ha AtmA duHkhako hI sukha mAnakara strI-putrAdimeM samatA karake rAga karatA hai aura saMsArake jAlameM ulajhatA jAtA hai| parantu jo vivekI haiM jinheM hita aura ahitakA yathArtha parijJAna hai ve jJAnI jIva isa mithyA sAMsArika sukhake kAraNa strI Adiko chor3akara AtmAke zuddha svarUpa meM prema karake atIndriya sukhake sAdhanabhUta mokSamArgameM pravRtti karate haiM / jisa taraha samajhadAra rogI vaidyake dvArA batAye gaye pathyakA sevana kara jaldI hI nIroga ho jAtA hai usI taraha AtmAke yathArtha svarUpakI prAptike upAyoMkA AcaraNa karanese AtmAke parama atIndriya sukha svarUpakI bhI prApti sahaja hI ho jAtI hai| 264. Apane jo mumukSuoMke lie anityatva Adi bhAvanAeM batAyI haiM vaha to sacamuca Apake ajJAnakA hI phailAva hai / saMsArameM padArtha hI jaba sarvathA anitya nahIM hai taba sarvathA anityatva AdikI niviSayaka kAlpanika mithyA bhAvanAeM mokSameM kAraNa nahIM ho sktiiN| jisa taraha saMsArameM sarvathA nitya padArtha koI nahIM hai usI taraha sarvathA anitya padArthako sattA bhI saMsArameM nahIM hai / ataH jaise sarvathA nityatvako bhAvanA nirviSayaka hai aura usa mithyA kAlpanika bhAvanAse mokSakI prApti nahIM hotI usI taraha sarvathA kSaNikatvakI mithyA bhAvanA bhI mokSakI prAptimeM kisI bhI taraha sahAyaka nahIM ho sktii| jabataka aneka jJAna kSaNoMmeM rahanevAlA eka bhAvanA karanevAlA pUrva aura uttarakA anusandhAna karanevAlA AtmA nahIM mAnA jAyegA tabataka bhAvanAeM bana hI nahIM sktiiN| dekho, jo vyakti ber3I Adi bandhanoMmeM par3A hai vahI jaba una bandhanoMke kATanekA jJAna, kATanekI icchA tathA tadanukUla prayatna karatA hai taba usIke bandhana kaTakara usIko mukti milatI hai isa taraha baMdhanese lekara kAraNoMkA jJAna icchA prayatna Adi chUTane takako saba bAteM jaba eka hI AtmAmeM hotI haiM tabhI chUTanekI bhAvanA tathA usase chUTanA sambhava hotA hai| eka anuyAyI AtmA 1. kintu ajJo janaH duHkhAnanuSaktasukhasAdhanamapazyan AtmasnehAt sAMsArikeSu duHkhAnuSaktasukhasAdhaneSu prvrtte| hitAhitavivekastu-"-nyAyakuma. pR. 842 / syA. ra. pR. 1118 / 2. -do murkhA-A., k.| 3. -vivekastu ma. 1, pa. 2 4.-kastvatAtvika-A., ka. / 5. "kSaNikAdibhAvanAyA mithyArUpatvAt, na ca mithyAjJAnasya niHzreyasakAraNatvamatiprasaGgAt |"prsh. vyo. pR. 20 gh.| "bhAvanAyA vikalpAtmikAyAH" zrutamayyAzcintAmayyAzcAvastuviSayAyA vastuviSayasya yogijJAnasya janmavirodhAt / kutazcidatattvaviSayAda vikalpajJAnAttattvaviSayasya jnyaansyaanuplbdhH|-aaptp. kA. 83 / taravArthazlo. pR. 21 / SaDda. bRha. ilo, 52 / nyAyakumu. pR. 842 / 38 Page #324 -------------------------------------------------------------------------- ________________ 298 SaDdarzanasamuccaye [ kA. 52. 9265 vyavasthA loke prasiddhA / iha svanyaH kSaNo baddho'nyasya ca tanmuktikAraNaparijJAnamamyasya cAnuSThAnAbhisaMdhervyApArazceti vaiyadhikaraNyAtsarvamayuktam / 6 265. ki ca, sarvo buddhimAn buddhipUrvaM pravartamAnaH kiMcidivamato mama syAdityanusaMdhAnena pravartate / iha ca kastathAvidho mArgAbhyAse pravartamAno mokSo mama syAdityanusaMdadhyAt kSaNaH, saMtAno vA / na tAvatkSaNaH, tasyaikakSaNasthAyitayA nirvikalpatayA caitAvato vyApArAn kartumasamarthatvAt / nApi saMtAnaH; tasya saMtAnivyatiriktasya saugatairanabhyupagamAt / $ 266. kiM ca, niranvayavinazvaratve ca saMskArANAM mokSArthaH prayAsoM vyartha eva syAt, yato rAgAdyuparamo hi bhavanmate mokSaH, uparamazca vinAzaH, sa ca nirhetukatayAgyatnasiddhaH, tatastadartho'nuSThAnAdiprayAso niSphala eva / vyavasthA ho sakatI hai / mAnanepara hI 'jo ba~dhA hai vahI chUTA' isa prakArakI bandha-mokSakI niyata saMsAra meM bhI ba~dhanA aura chUTanA eka adhikaraNameM hI dekhe jAte haiN| para Apa to jaba kisI anuyAyI AtmAkI sattA hI nahIM mAnate taba anya jJAnakSaNa ba~dhegA to chUTaneke kAraNoMkA jJAna kisI dUsare jJAnakSaNako hogA to una upAyoMke AcaraNa karanekI icchA kisI tIsareko hogI aura AcaraNa koI cauthA hI kSaNa karegA, isa taraha sabhI bAteM bhinna-bhinna jJAnakSaNoM ko hoMgI taba bandha-mokSa AdikI vyavasthA kisI bhI taraha nahIM bana sakegI / $ 265. saMsArameM koI bhI buddhimAn jaba kisI kArya meM jAna-bUjhakara pravRtti karatA hai to yaha socakara hI usameM pravRtta hotA hai ki - ' isa kAryake karane se mujhe amuka lAbha hogA' aba Apa batAie ki Apake yahAM mokSamArga ke abhyAsa meM pravRtti karanevAlA tathA 'isase mujhe mokSa hogA' isa abhiprAyako rakhanevAlA vicAraka kauna hai ? aisA vicAra jJAnakSaNa kareMge yA santAna ? jJAnakSaNa to eka hI kSaNa taka Thahara kara naSTa ho jAnevAle haiM tathA nirvikalpaka haiM, ataH ve itanA lambA vicAra nahIM kara sakate / itanA bar3A vicAra to dasa bIsa kSaNa taka ThaharanevAlA savikalpa jJAna hI kara sakatA hai| paraspara bhinna jJAnakSaNarUpa santAniyoMse pRthak sattA rakhanevAlI santAna to bauddha mAnate hI nahIM haiM, ataH jisa taraha kSaNika jJAnakSaNa utanA lambA vicAra nahIM kara sakate usI taraha una jJAnakSaNarUpa santAna bhI usa vicArako karanemeM samartha nahIM ho sakatI / $ 266. jaba Apake yahA~ sabhI padArtha kSaNika haiM tathA rAgAdi saMskAra bhI dUsare kSaNa meM niranvaya-samUla naSTa ho jAte haiM; taba rAgAdikA nAza bhI apane hI Apa ho jAyegA, aura mokSakI prApti bhI svataH hI ho jAyegI, ataH sira mur3Akara kaSAyase vastra dhAraNa kara buddha dIkSA lenA vyartha hI hai, kyoMki Apane rAgAdike uparamako hI mokSa mAnA hai / uparama kA artha hai nAza / aura nAza to Apake yahA~ nirhetuka hai, vaha kAraNoM se nahIM hotA kintu svabhAvase hI apane Apa ho jAtA hai | ataH rAgAdikA nAza bhI apane hI Apa anAyAsa hI ho jAnevAlA hai usake lie pravrajyA lenA Adi prayatna karanA nirarthaka hI hai / 1. ' - na bandhamokSau kSaNika saMstho -- kSaNikamekaM yaccittaM tatsaMstho bandhamokSo na syAtAm / yasya cittasya bandhaH tasya niranvayapraNAzAduttaracittasyAbaddhasyaiva mokSaprasaGgAt / yasyaiva bandhaH tasyaiva mokSa iti ekacittasaMstho bandhamokSau / " - yuktyanu. TI. pR. 41 / nyAyakamu. pR. 842 / 2. " iha ca kastathAvidho mArgAbhyAse pravartamAnaH 'mokSo mama syAt' ityanusaMdadhyAt - kSaNaH saMtAno vA / nyAya. kumu. pR. 842 / 3. "ahetukatvAnnAzasya hiMsA heturna hiMsakaH / vittasaMtatinAzazca mokSo nASTAGgahetukaH // " - AptamI. kA. 52 / yuktyanu. TI. pR. 40 / "nirhetukatayA vinAzasya upAya vaiyarthyam, ayatnasAdhyatvAt - praza. vyo. pR. 20 / nyAyakumu. pR. 843 / " Page #325 -------------------------------------------------------------------------- ________________ 299 -kA0 52. 6268 ] jainamatam / 6267. kiM ca tena mokSArthAnuSThAnena prAktanasya rAgAdikSaNasya nAzaH kriyate, bhAvino vAnutpAdaH, tadutpAdakazaktervA kSayaH, saMtAnasyocchedaH, anutpAdo vA, nirAzraya (srava) cittasaMtatyutpAdo vA, tatrAdyo'nupapannaH, vinAzasya nirhetukatayA bhavanmate kutazcidutpattivirodhAt / dvitIyo'pyata evAsAdhIyAn, utpAdAbhAvo hyanutpAdaH, so'bhAvarUpatvAtkathaM tazvidutpadyate, apasiddhAntaprasaGgAt / tacchakteH kSayo'nupapannaH, tasyApyabhAvarUpatayA nirhetukatvena bhavanmate kutazcidutpattivirodhAt / saMtAnasyocchedArtho'nutpAdArtho vA tatprayAsa ityapyanena nirastam, kSaNocchedAnutpAdavat / tayorapyabhAvarUpatayA~ nirhetukatvAtkuto'pyutpattyanupapatteH / ki ca, vAstavasya saMtAnasyAnabhyupagamAlika taducchedAdiprayAsena / na hi mRtasya maraNaM vApi dRSTama, tanna saMtAnocchedalakSaNA muktirghttte| 6268. atha nirAzraya ( srava ) cittasaMtatyutpattilakSaNA sA tatprayAsasAdhyeti pakSastu jyAyAn / kevalaM sA cittasaMtatiH sAnvayA niranvayA veti vaktavyam / Adhe, siddhasAdhanam; 6267. acchA yaha batAie ki-mokSa ke lie jo pravrajyA Adi dhAraNa karate haiM unase kyA hotA hai ? kyA maujada rAgakSaNakA nAza hotA hai. yA Age rAga utpanna nahIM ho pAtA, athavA rAgako paidA karanevAlI zaktikA nAza ho jAtA hai, kiMvA santAnakA uccheda ho jAtA hai, athavA rAgAdi santati Age utpanna nahIM ho pAtI, yA nirAsrava cittasantati utpanna ho jAtI hai ? pravrajyAse rAgAdikA nAza to nahIM ho sakatA; kyoMki Apake matase vinAza to nirhetuka hai vaha kisI pravrajyA Adi kAraNase utpanna nahIM ho sakatA vaha to svataH hI hotA hai| rAgAdike anutpAdakA matalaba hai rAgAdike utpAdakA abhAva; so vaha bhI utpAdakA nAza hI hai, ataH usakA kAraNoMse utpanna honA asambhava hai kyoMki Apa vinAzako nirhetuka mAnate haiN| yadi rAgAdi nAzakI kisI pravrajyA Adi kAraNase utpatti mAnI jAyegI; to Apake ahetuka vinAzavAle siddhAntakA virodha ho jaayegaa| isI taraha zaktikA kSaya bhI vinAza rUpa hI hai, ataH isakI bhI utpatti kAraNoMse nahIM ho sktii| isI prakAra santAnakA uccheda yA usakA anutpAda-utpAdAbhAva bhI vinAzarUpa honese kSaNoMke nAza aura anutpAdakI taraha nirhetuka hI hoMge ataH inake lie bhI pravrajyA Adi anuSThAnoMkA koI upayoga nahIM hai| Apa santAnako to vAstavika mAnate hI nahIM haiM use to Apa kAlpanika kahate haiM taba aisI kAlpanika santAnake ucchedake lie kyoM prayatna kiyA jAya / vaha to kAlpanika honese hai hI nahIM, bicArI apane hI Apa acchinna hai| isa marI huI santAnako mArane ke lie itanI duSkara pravrajyA AdikA dhAraNa karanA mahaja sanakIpana hI hai / isa taraha santAnoccheda rUpa mukti kisI bhI pramANase siddha nahIM hotii| 268. hA~, 'jo cittasantati pahale sAsrava-avidyA aura tRSNAse saMyukta thI, pravrajyA Adi anuSThAnoMse vahI cittasantati nirAsrava-avidyA taSNAse rahita ho jAtI hai| ApakA yaha vicAra ucita pratIta hotA hai| kevala usa cittasantatiko sAnvaya tathA vAstavika mAnanA cAhie / batAie-Apa use sAnvaya mAnanA cAhate haiM yA niranvaya ? nirAsrava cittasantatiko sAnvaya-vAstavika rUpase pUrva uttara kSaNoMmeM apanI sattA rakhanevAlI-mAnanA hI saccA mokSakA 1. "tena hi prAktanasya rAgAdicittalakSaNasya nAzaH kriyeta, bhAvino vAnutpAdaH tadutpAdakazaktarvA kSayaH, saMtAnasya vocchedaH-anutpAdo vA, nirAsravacittasaMtatyutsAdo vaa|"-nyaaykumu. pR. 842 / 2. do vAnutpA-pa. 1, 2, bh.1|-do vAnucchedo vA nirAzrayaH citta-ma. 2 / 3. cchedo'nutpAdA-ma.2 / 4. bhAvatayA nirhetukatayA ku-bha. 2 / 5. dA yukti-ma. 2 / 6. nirAzrayarUpacitta-A. ka. / 7. sAdhyetyapi p-m.2| 8. "kevalaM sA cittasaMtatiH sAnvayA, niranvayA vA" iti vktvym|" -nyAyakuma. pU. 844 / Page #326 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 .52 6269tathAbhUta eva cittasaMtAne mokSopapatteH, baddho hi mucyate naabddhH| dvitIyo'nupapannaH; niranvaye hi saMtAne'nyo badhyate'nyazca mucyate, tathA ca baddhasya muktyartha pravRttirna syAt, kRtanAzAdayazca doSAH pRSTa(Ta)lagnA eva dhaavnti| 6269. tathA yaduktaM 'kAyakleza' ityAdi; tadapyasatyam; hiMsAviratirUpavratopabRMhakasya kAyaklezasya karmaphalatve'pi tapastvavirodhAt, vratAvirodhI hi kAyaklezaH karmanirjarAhetutvAttapo. 'bhidhiiyte| na caivaM nArakAdikAyaklezasya tapastvaprasaGgaH, tasya hiMsAdhAvezapradhAnatayA tapastvavirodhAta', ataH kathaM prekSAvatAM tena samAnatA sAdhukAyaklezasyApAdayituM shkyaa| $270. tadapi zaktisaMkarapakSe 'svalpena' ityAdi proktm| tatsUktameva; vicitraphaladAnasamarthAnAM karmaNAM zaktisaMkare sati kSINamohAntyasamaye'yogicaramasamaye 'cAklezataH svalpenaiva zukladhyAnena tapasA prakSayAbhyupagamAta, jIvanmukteH paramamuktezcAnyathAnupapatteH, satu tacchakti. svarUpa hai aura ise to hama loga bhI mAnate hI haiM ataH siddha sAdhana hai| jo baMdhatA hai vahI mukta hotA hai binA baMdhA nhiiN| isa taraha bandhanase mokSa taka kI avasthAoMmeM usa cittasantatikI vAstavika sattA mAnanI caahie| cittasantatiko niranvaya mAnanA to kisI bhI taraha ucita nahIM hai| kyoMki aisI cittasantatiko niranvaya-pUrva aura uttara kSaNoMko paraspara sambandha zUnya mAnane para to baMdhegA koI aura chUTegA koI, jo baMdhA hai usIkI mokSake lie pravRtti nahIM hogii| isI taraha kRtanAza Adi doSa isa pakSake pIche hI pIche cale aayeNge| tAtparya yaha ki niranvaya cittasantati mAnane meM 'karai koI aura bhoge koI' Adi aneka doSoMkA prasaMga hogaa| 269. Apane jo kAyakleza rUpa tapake bAbata kahA vaha to bilakula hI asatya hai; kAyakleza bhale hI karmakA phala ho parantu jaba vaha ahiMsAvatakI vRddhimeM sahAyatA detA hai to use tapa hI kahanA caahie| jo kAyakleza vratoMkA avirodhI hai, ahiMsA aura saMyamakI sthiratA karatA hai vaha karmoMkI nirjarAmeM kAraNa honese taparUpa hI hai| nArakI Adi jIvoMko honevAle kAyaklezameM to hiMsAdikA Aveza pAyA jAtA hai vaha icchA nirodha karake svayaM tapA nahIM jAtA ataH use tapa kaise kaha sakate haiN| ataH nArakiyoMkI hiMsAtmaka duHkharUpa zarIra por3Ase muniyoM ke dvArA icchApUrvaka tape gaye ahiMsAtmaka kAyaklezakI tulanA karanA buddhimAnoMko to zobhA nahIM detaa| 270. Apane jo tapake dvArA zakti saMkara mAnanese svalpa upavAsa Adise hI samasta karmoMkA kSaya honA cAhie ityAdi kahA hai, vaha Apane ThIka hI kahA hai| vAstavameM bAta aisI hI hai| jisakA moha karma naSTa ho gayA hai usa bArahaveM guNasthAnavartI kSINamohI vyaktike thor3e-se zukladhyAna rUpI tapase vicitra phala denevAle jJAnAvaraNa Adi karmoMkI zaktimeM parivartana hokara unameM saMkara-ekarUpatA Akara unakA nAza ho jAtA hai| aura dUsare hI kSaNa vaha kSINamohI vyakti jIvanmukta kevalI ho jAtA hai| jinake mana, vacana, kAyake samasta vyApAra ruka gaye haiM una caudahaveM guNasthAnavartI ayogI jIvoMkA thor3A-sA hI zukladhyAna rUpI tapa eka hI kSaNameM saba karmoM 1. pRSTitya-bha. 1, 2, pa. 1, 2, k.| 2. tadasatyam aa.| 3. "hiMsAdiviratilakSaNavRttopabRhakasya kAyaklezakarmaphalatve'pi tapastvAvirodhAt |"-nyaaykum. pR. 847 / 4. karmatve'pi A., k.| 5. -virodhitvAt - ma. 1, 2, pa. 1, 2 / 6. kathaM samAnatA prekSAvatA tena sAdhu-ma. 3 / 7. -symyogi-m.2| 8. cAklezena sva-ma. 1, 2, p.1,2| 9. pratyayA-A., k.| 10. etadantargataH pATho nAsti bha. 1,2, p.1,2| Page #327 -------------------------------------------------------------------------- ________________ -kA0 52.6 272] jainamatam / 301 saMkaro bahutarakAyaklezasAdhya iti yuktastadartho'nekopavAsAdikAyaklezAdhanuSThAnaprayAsaH; tamantareNa tatsaMkarAnupapatteH, tataH kathaMcidanavacchinno jJAnasaMtAno'nekavidhatapo'nuSThAnAnmucyate, tasya cAnantacatuSTayalAbhasvarUpo mokSa iti pratipattavyam / $ 271. athAtra digambarAH svayuktIH sphorayanti / nanu bhavatu yathoktalakSaNo mokSaH, paraM sa puruSasyaiva ghaTate na tvaGganAyAH, tathAhi-na striyo mokSabhAjanaM bhavanti, puruSamyo honatvAt, napuMsakavat / 272. atrocyate-strINAM puruSebhyo hInatvaM kiM cAritrAdyabhAvena, viziSTasAmarthyAsattvena, puruSAnabhivandyatvena, smA(kSA)raNAdyakartRtvena, amahaddhikatvena, mAyAdiprakarSavattvena vaa| tatra na tAvadAdyaH pakSaH kSodakSamaH; yataH kiM cAritrAbhAvaH sacelatvena, mandasatvatayA vaa| tatra 'yadyAdyapakSaH, tadA celasyApi cAritrAbhAvahetutvaM ki paribhogamAtreNa, parigraharUpatayA vaa| yadi parikA nAza kara hI detA hai| aura vaha paramayogI yogI dUsare hI kSaNameM parama muktiko pA letA hai| parantu usa zukladhyAna rUpI tapameM vaha viziSTa zakti pahale kiye gaye anekoM upavAsa Adi kaThora kAyaklezase hI AtI hai / ataH usa viziSTa zaktikI prAptike lie aneka upavAsa, rasatyAga Adi kAyakleza karanA hI caahie| ina bAhya tapoMko tape binA tapameM aisI zakti tathA karmomeM parivartana nahIM ho sktaa| isa taraha anvayI jJAna santAna hI aneka prakArake antaraMga aura bAhya tapoMko tapanese karmoM kA nAza karake mokSa prApta karatI hai| usa anvayI jJAna santAna-AtmAko ananta darzana, ananta jJAna, ananta sukha aura anantavIrya isa anantacatuSTayavAle svarUpakI prApti honA hI mokSa hai| 6271. digambara sampradAya vAle striyoMko mokSa nahIM mAnate haiM, unakA abhiprAya isa prakAra hai| digambara-mokSakA ukta svarUpa tathA usakI siddhikA prakAra to vastutaH aisA hI hai, parantu yaha mukti puruSa hI pA sakate haiM, striyoMko apanI usI yonivAlI strIparyAyase mukti nahIM mila sktii| ve usa paryAyako chor3akara puruSa zarIra dhAraNa karane para hI mukta ho sakatI haiN| striyAM mokSa nahIM jA sakatI kyoMki ve puruSoMse hIna haiM jisa prakAra napuMsaka-hojar3A puruSoMse hIna hone ke kAraNa mokSa jAne kI sAmarthya nahIM rakhatA usI taraha striyA~ bhI puruSoMse hIna haiM, abalAe~ haiM ataH ve bhI apane usa kamajora zarIrase muktikA sAdhana nahIM kara sakatIM aura na mokSa hI jA sakatI haiN| 272. zvetAmbara-striyoMko puruSoMse hIna yA kamajora kyoM samajhA jAya ? kyA ve cAritra Adi dhAraNa nahIM kara sakatIM yA unameM viziSTa zakti nahIM hai, athavA puruSa sAdhu unheM namaskAra nahIM karate, yA ve zAstroMkA paThana-pAThana yA smaraNa nahIM karA sakatIM, dUsaroMko pAThakA smaraNa nahIM karAtI; kiMvA unheM koI laukika Rddhi siddhi prApta nahIM hotI athavA unameM tIvra chala-kapaTa mAyAcAra Adi pAye jAte haiM ? pahalA pakSa to 'cAritra na honese striyAM kamajora haiM' vicArako sahana nahIM kara sktaa| Apa batAie ki striyoMko cAritrakA abhAva kyoM hai ? yadi ve kapar3A dhAraNa karatI haiM isIlie cAritra nahIM pAla sakatI; to vastra kyA pahinane mAtrase hI cAritrakA vighAta kara detA hai, athavA parigraharUpa honese usameM mamatA honese cAritra nahIM ho 1. -tayAnuSThA-bha. 2 / 2. "tataH strINAM na mokSaH puruSamyo hInatvAt napuMsakAdivat |"nyaaykumu. pR. 876 / 3. -vaH ki sace-bha. 2 / 4.-dyaH pa-ma. 1, 2, pa. 1,2 / Page #328 -------------------------------------------------------------------------- ________________ 302 SaDdarzanasamuccaye [ kA. 52. 6273 - bhogamAtreNa; tadA paribhogo'pi' kiM vastraparityAgAsamarthatvena saMyamopakAritvena vaa| tatra na tAvadAdyaH; yataH prANebhyo'pi nAparaM priyam, prANAnapyetAH parityajantyo dRzyante, vastrasya kA kathA / atha saMyamopakAritvena; tahi kiM na puruSANAmapi saMyamopakAritayA vstrpribhogH| 6273. athAbalA etA balAdapi puruSairupabhujyanta iti tadvinA tAsAM saMyamabAdhAsaMbhavo na punarnarANAmiti na teSAM tadupabhoga iti cet / 274. tahi na vastrAccAritrAbhAvaH, tadupakAritvAttasya, AhArAdivat / nApi parigraharUpatayA; yato'sya tadrUpatA kiM mUrchAhetutvena, dhAraNamAtreNa vA athavA sparzamAtreNa jIvasaMsaktihetutvena vaa| tatra yadyAdyaH; tarhi zarIramapi mUrchAyA heturna vaa| tAvadahetuH; tasyAntaraGgatattvena durlabhataratayA vizeSatastaddhetutvAt / atha mUrchAyA heturiti pakSaH; tahi vastravattasyApi kiM pAtA? yadi vastrake pahinane mAtrase hI cAritrameM bAdhA AtI hai cAritra pUrNa nahIM ho pAtA; to yaha vicAranA cAhie ki striyAM kyoM vastrako dhAraNa karatI haiM ? kyA ve vastrakA tyAga karane meM asamartha haiM, athavA ve use saMyamakA sAdhaka mAnakara pahinatI haiM ? vastrake tyAganekI asAmayaM to nahIM kahI jA sakatI; vastra kucha prANoMse adhika pyArA to hai hI nahIM, jaba ye dharmaprANa mAtAe~ apane dharmakI rakSAke lie apane prANoMko bhI haMsate-haMsate nichAvara kara detI haiM taba usa cithar3ekI to bAta hI kyA ? yadi striyAM vastrako saMyamakA upakArI samajhakara use pahinatI haiM; to puruSa sAdhu bhI yadi saMyamake sAdhane ke lie usakI sthiratAke lie vastra pahina lete haiM to kyA hAni hai ? vastra pahina lenese hI unakA parama cAritra kyoM lajA jAtA hai ? $273. digambara-striyAM to abalA haiM, inake zArIrika avayavoMkI racanA hI aisI hai ki puruSa pazu inako lAja balAtkAra karake lUTa sakate haiM, ataH vastra pahine binA inakA saMyama sAdhanA inake zIlakI rakSA honA asambhava hai isalie striyoMkA to saMyamakI rakSAke lie vastra pahinanA ucita aura Avazyaka hai parantu puruSoMkI to koI jabaradastI lAja nahIM laTatA. ye to nagna rahakara bhI saMyama sAdha sakate haiM ataH inakA vastra pahinanA kisI bhI taraha ucita tathA saMyamakA upakArI nahIM mAnA jA sktaa| 1274. zvetAmbara-Apake uparokta kathanase yaha tAtparya to sahaja hI nikala AtA hai ki vastrake pahinane mAtrase striyoMke cAritrakA abhAva nahIM hotA, vaha to unake saMyamakA usI taraha upakArI hai jisa prakAra ki bhojana-pAnI Adi zarIrakI sthiratAke dvArA saMyamake upakAraka hote haiN| 'vastrakI parigrahameM ginatI hai ataH vaha cAritrameM bAdhaka hogA usake pahinanese cAritra nahIM ho sakatA' yaha kathana bhI vicAraNIya hai| batAie vastra mamatva pariNAma utpanna karatA hai isalie parigraha rUpa hai, athavA dhAraNa karane mAtrase, yA chU lene mAtrase athavA jIvoMko utpattikA sthAna honese ? yadi vastra mamatAkA kAraNa honese parigraha rUpa hai, to zarIra bhI mamatAkA kAraNa hotA hai yA nahIM ? 'zarIra mamatAkA kAraNa nahIM hai' yaha kathana to nitAnta asaMgata hai; kyoMki zarIra to vastrase bhI adhika durlabhatara hai| vastrako pheMka denepara bhI dUsarA icchAnukUla vastra mila sakatA hai / vastra bAhya hai para zarIrako chor3a denepara icchAnukUla dUsarA zarIra milanA asambhava hI hai vaha antaraMga hai| ataH atyanta ghaniSTha sambandha honeke kAraNa zarIra to aura bhI adhika mamatA utpanna kara sakatA hai tathA karatA bhI hai| yadi zarora vastrakI hI taraha mamatAkA utpAdaka hai| to use pahalese hI kyoM nahIM chor3ate? kyA usakA chor3anA vastra tyAgako taraha atyanta 1. kimaparatyAgaH bha 2 / 2. vastrabhogaH ma. 2 / 3.-athavA m.| Page #329 -------------------------------------------------------------------------- ________________ 303 - kA0 52. 6274 ] jainamatam / dustyajatvena, muktyaGgatayA vA na prathamata eva prihaarH| yadi dustyajatveneti' pakSaH, tadA tadapi kiM sarvapuruSANAm, kessaaNcidvaa| na tAvatsarveSAm, dRzyante hi bahavo vahnipravezAdibhiH zarIramapi tyajantaH / atha keSAMcita, tadA vastramapi keSAMciddustyajamiti na parihArya zarIravat / atha muktyaGgatveneti pakSaH; hi vastrasyApi tathAvidhazaktivikalAnAM svAdhyAyAdhupaSTambhakatvena zarIravanmuktyaGgatvAtkimiti prihaarH| atha dhAraNamAtreNa; evaM sati zItakAle pratimApannaM sAdhuM dRSTvA kenApyaviSahyopanipAtamadya zItamiti vibhAvya dharmAdhinA sAdhuzirasi vastre prakSipne saparigrahatA syAt / atha yadi sparzamAtreNa; tadA bhUmyAdinA nirantaraM sparzasadbhAvAtsaparigrahatvena tIrthakarAdI. nAmapi na mokSaH syAditi lAbhamicchato bhavato mUlakSatiH sNjaataa| atha jIvasaMsaktihetutvena; tarhi zarIrasyApi jIvasaMsaktihetutvAtparigrahahetutvamastu, kRmimaNDUkAdyutpAdasya tatra pratiprANipratIta. tvAd / athAsti, paraM yatanA tatra vidhIyate, tenAyamadoSa iti cet, hi vastre'pyayaM nyAyaH ki kaakaikssitH| vastrasyApi yatanayaiva sIvanakSAlanAdikaraNena jIvasaMsaktinivAraNAt / tanna vastra. kaThina hai athavA vaha saMyamakA sAdhaka hokara mokSakA kAraNa hotA hai ? yadi zarIrakA tyAga atyanta kaThina hai| to sabhI puruSoMko usakA choDanA atyanta kaThina hai. yA kucha alpa zaktivAloMko ? 'saba puruSoMko zarIrakA chor3anA atyanta kaThina hai' yaha to nahIM kahA jA sakatA, kyoMki bahuta-se sAhasI puruSa dharmake lie agnimeM jalakara, parvatase girakara tathA kAzI karavaTa Adi lekara khuzIse zarIrako chor3a dete haiN| yadi kinhIM honazaktika puruSoMke lie zarIrakA chor3anA atyanta kaThina hai, to vastrakA chor3anA bhI to kinhIM ke lie atyanta kaThina hotA hai ataH zarIrako ho taraha usake chor3anekA Agraha nahIM honA caahie| yadi zarIra muktikA sAdhaka honese aparihArya hai, to vastra bhI to kinhIM vRddha durbala Adi zaktihIna logoM ko svAdhyAya saMyama AdikI pravRttimeM sthiratA lAtA hai aura isa taraha vaha una logoMko zarIrakI hI taraha saMyamakA sAdhaka honese mokSakA aMga hai ataH kyoM vastrake parihArakA aikAntika Agraha kiyA jAtA hai ? yadi vastra zarIrapara A jAne mAtrase hI parigraharUpa ho jAye, to kar3I saradIke dinoMmeM nadIke kinAre dhyAnAvastha sAdhuke Upara kisI sahRdaya dharmAtmA bhaktane saradI kI bhISaNatAkA khayAla karake kapaDA DAla diyA to kyA itane mAtrase vaha sAdhu parigrahI yA vastra parigraharUpa ho jAyegA? yadi chU lene mAtrase vastra parigraha ho jAtA ho, to pRthivI Adi kitane hI padArthoM ko nirantara chute rahane ke kAraNa tIrthaMkara Adi bhI parigrahI ho jAyeMge aura isa taraha ve kevalI yA siddha nahIM ho paayeNge| yaha to napheke lie kiye gaye rojagArameM mUla pUMjIke ghATekI hI bAta huii| cAhA to thA ki vastrako parigraha siddha kara diyA jAya para vahAM tIrthaMkara hI parigrahI bana gye| yadi cIlara Adi jIvoMke rahane tathA unake utpanna honekA sthAna vastra parigraha rUpa hai, to zarIra bhI anekoM jIvoMke rahanekA sthAna hai ataH ise bhI parigraha mAna lenA caahie| 'zarIrameM bhI kIr3e par3a jAte haiM, vaha sar3a jAtA hai, gala jAtA hai Adi / zarIrake bhItara nigAha DAlie kitane hI kIr3e usameM bilabilAte hue dikhAI deNge| yadi yaha kahA jAya ki zarIrameM kIr3e raho, para yatnAcAra pUrvaka sAvadhAnIse pravRtti karanepara unakI virAdhanA buddhi pUrvaka hiMsA nahIM hoto ataH yaha doSa nahIM ho sakatA' to vastrameM bhI isI yuktise doSakA parihAra kiyA jA sakatA hai, yahA~ bhI usa nyAyako koe nahIM khA jaayeNge| vastrako bhI sAvadhAnI pUrvaka sonese tathA dhone Adi 1.-ti tadApi bha. 2 / 2. -yAdyavaSTambha-ma. 2 / 3. - mA pratipannam bha. 1, 2, pa. 1, 2 / 4. sati parigra-ma.2 / 5. -rantarasparza-ma. 2.6.-to mUlakSati: ma. 2, pa. 1, 2 / Page #330 -------------------------------------------------------------------------- ________________ 304 SaDdarzanasamuccaye __ [kA0 52. 6 275sadbhAvena caaritraasNbhvH| 275. nApi mandasattvatayA; yataH sattvamiha vratatapodhAraNaviSayameSitavyam, tacca tAsvanalpaM sudurdharazIlavatISu saMbhavati / ato na cAritrAsaMbhavena tAsAM honatvam / nanu bhavatvaviziSTaM cAritraM strINAM, paraM paramaprakarSaprAptaM yathAkhyAtAbhidhaM tAsAM na syAditi puruSebhyo hInatvamiti cet / tahi cAritraparamaprakarSAbhAvo'pi tAsAM kiM kAraNAbhAvena, 'virodhasaMbhavena vaa| na tAvadAdyaH pakSa; aviziSTacAritrAbhyAsasyaiva tannibandhanatvAt, tasya ca strISvanantarameva samarthitatvAt / nApi dvitIyaH; yathAkhyAtacAritrasyAgdizAmatyantaparokSatayA kenacidvirodhAnirNayAditi na cAritrAbhAvena strINAM hInatvam / / 6276. nApi viziSTasAmarthyAsattvena; yata idamapi ki 'saptamanarakapRthvIgamanAyogyatvena, vAdAdilabdhirahitatvena, alpazrutatvena vaa| na tAvadAdyaH pakSaH; yatastadabhAvaH kiM yatraiva janmani se usameM jIvoMkI utpattikI hI kama sambhAvanA hai tathA hone para bhI buddhi pUrvaka hiMsA na hone se ukta parigrahakA doSa nahIM honA caahie| ataH vastrake rahane mAtrase striyoMmeM cAritrakA abhAva nahIM kiyA jA sktaa| 6275. zakti yA dhairyakI kamIse bhI striyoMko hIna-kamajora nahIM kahA jA sakatA, kyoMki yahAM zaktikA tAtparya hai vrata-upavAsa,tapa Adi dhAraNa karanekI sAmarthya / so yaha sAmarthya to koI-koI striyoM meM puruSoMse bhI adhika pAyI jAtI hai| ve bhI atyanta durdhara vrata-upavAsa Adi dhairyapUrvaka karatI haiN| unakA akhaNDa zIla aura kaThina kAyakleza unakI isa sAmarthyakA pakkA pramANa hai| ataH cAritrakA abhAva honeke kAraNa striyoMko puruSase hIna nahIM mAnA jA sktaa| digambara-sAdhAraNa vrata upavAsAdi rUpa cAritra striyoMmeM bhale hI ho jAya, parantu parama utkRSTa yathAkhyAta-svarUpasthiti rUpa cAritra striyoM meM nahIM ho sakatA ataH ve puruSoMse hIna haiN| zvetAmbara-parama utkRSTa yathAkhyAta cAritra striyoMmeM kyoM nahIM hotA? kauna-sA aisA bAdhaka hai jisake kAraNa unakA yathAkhyAta cAritra paramotkRSTa dazAko nahIM pahuMca pAtA? kyA unameM usake kAraNa ho nahIM juTa pAte athavA koI virodhI kAraNake Anese vaha ruka jAtA hai ? kAraNoMkA abhAva to nahIM kahA jA sakatA, kyoMki sAdhAraNa vrata-upavAsa Adi cAritrakA abhyAsa ho yathAkhyAta cAritrameM kAraNa hotA hai / so striyoMmeM isa vrata-upavAsAdi rUpa cAritrakA sadbhAva to abhI hI batA Aye haiN| yathAkhyAta cAritra atIndriya honeke kAraNa atyanta parokSa hai, ataH usakA kisake sAtha virodha hai / isakA nirNaya alpajJAnavAle hama loga nahIM kara sakate / isa taraha cAritrake abhAvake kAraNa hama striyoMko puruSoMse hona nahIM kaha skte| $276. viziSTa zaktike abhAvase bhI striyAM puruSoMse hona nahIM kahI jA sakatoM, Apa batAie ki striyoMmeM kauna-sI viziSTa zaktikA abhAva hai ? kyA ve sAtaveM naraka nahIM jA sakatIM, yA vAda Adi RddhiyAM prApta nahIM kara paatiiN| ve vAda nahIM kara sakatI athavA unameM zrutajJAnakI pUrNatA nahIM hotI : sAtaveM naraka nahIM jA sakaneke kAraNa viziSTa zaktikA abhAva nahIM mAnA jA sakatA, kyoMki ve jisa janmameM mokSa jAtI haiM usI hI janmameM sAtaveM naraka nahIM jA 1. virodhisaM-bha. 1, 2, pa. 1, 2 / 2. saptamapRthvI-bha. 2, ka. / 3. alabdhazrata-bha. 2 / Page #331 -------------------------------------------------------------------------- ________________ -kA0 52. 6276] jainamatam / 305 tAsAM muktigAmitvaM tatraivocyate, sAmAnyena vaa| yadyAdyapakSaH; tahi puruSANAmapi yatra janmani muktigAmitvaM tatra saptamapRthvIgamanayogyatvaM', tatasteSAmapi muktyabhAvaH syAt / atha dvitIyaH, tadAyamAzayo bhavataH, yathA sarvotkRSTapavaprAptiH sarvotkRSTenAdhyavasAyena prApyate, sarvotkRSTe ca dve eva pade sarvaduHkhasthAnaM 'saptamI narakapRthvI sarvasukhasthAnaM mokSazca, tato yathA strINAM saptamapRthvIgamanamAgame niSiddhaM tadgamanayogyatathAvidhasarvotkRSTamainovIryAbhAvAt, evaM 'mokSo'pi tadhAviSazubhamano. vIryAbhAvAnna strINAM bhaviSyati / prayogazcAtra-nAsti strISu muktikAraNazubhamanovIryaparamaprakarSaH prakarSatvAt saptamapRthvIgamanakAraNAzubhamanovIryaparamaprakarSavat tadetadayuktam; 'vyAterabhAvAt / na hi bahirvyAptimAtreNa heturgamakaH syAt, kiM tvantAptyA, anyathA tatputratvAderapi gamakatvaprasaGgaH, antarvyAptizca pratibandhabalenaiva sidhyati, na cAtra pratibandho vidyate, tataH saMdigdhasakatI isalie unameM viziSTa zaktikA abhAva hai yA sAmAnyarUpase kisI bhI janmameM ve sAtaveM naraka nahIM jA sakatI? yadi usI janmameM sAtaveM naraka nahIM jAneke kAraNa ve azakta samajhI jAya; to caramazarIrI puruSa bhI to jisa janmase mokSa jAte haiM usI janmameM sAtaveM naraka nahIM jAte ataH unheM bhI asamartha karAra diyA jAya tathA mokSa jAneke ayogya mAna liyA jaay| eka hI janmameM vahI vyakti sAtaveM naraka bhI jAya aura mokSa bhI yaha to asambhava bAta hai| digambara-hamArA abhiprAya yaha hai ki sarvotkRSTa padakI prApti sarvotkRSTa dhyAnase hI hotI hai| sabase UMce do hI pada ho sakate haiM-eka to sabase adhika duHkhakA sthAna sAtavAM naraka aura dUsarA sabase adhika sukhakA sthAna mokSa / to jisa taraha AgamameM striyoMko sAtaveM naraka jAnekA niSedha hai kyoMki unameM sAtaveM narakako jAne ke yogya tIvra mAnasika saMkleza tathA utanI himmata nahIM hotI, ThIka usI taraha unameM mokSa jAneke yogya himmata tathA zubha mAnasika bhAva nahIM hote ataH ve mokSa bhI nahIM jA sktii| prayoga-strI jAtimeM mokSa jAneke kAraNa zubha bhAva tathA zaktiko prakarSatA nahIM hai, unameM itanI adhika himmata tathA tIvra zubhabhAva nahIM haiM, kyoMki vaha parama prakarSa-sarvocca dazA hai jisa taraha sAtaveM naraka jAne meM kAraNa tIvra saMkleza bhAva tathA utanI himmata striyoMmeM isIlie nahIM pAyI jAtI ki vaha sarvoccadazA hai uso taraha mokSa jAneke lAyaka zakti tathA sarvocca vizuddhabhAvoMke prApta karanekI yogyatA abalAoMmeM nahIM hai| zvetAmbara-ApakA kathana ayukta hai, kyoMki vaisA niyama nahIM hai| kisI dRSTAntameM hetu aura sAdhyakI vyApti mila jAnese ho vaha hetu saccA nahIM ho sakatA, kintu pakSameM bhI usakA avinAbhAva vidhivat milanA caahie| usako antarvyApti pakSameM sAdhya-sAdhanako vyApti hI sacamuca usameM satyatA lAnekA pradhAna kAraNa hotI hai| yadi bahirvyApti-dRSTAntameM sAdhyasAdhanakI vyApti-mAtrase hI hetu saccA mAna liyA jAya, to garbhagata lar3akemeM sAMvalApana siddha karaneke lie diyA jAnevAlA tatputratva-cUMki yaha bhI usIkA lar3akA hai-hetu bhI saccA ho jAnA 1. gmnaayogy-aa.| 2. saptamanaraka-bha. 2 / 3. sarvotkRSTAzubha-ityAdi pAThaH bhA. pa. / 4. yathA muktigamanamapi tadgamanayogyatathAvidhazubhamanovIryAbhAvAt ityapi pAThaH A. pA. / 5. -raNaM zubha-ma.2, k.| 6.-prkrssaatsptm-k.| 7. "nirvANakAraNajJAnAdiparamaprakarSaH strISu nAsti. paramaprakarSatvAt, saptamapRthivIgamanakAraNA'puNyaparamaprakarSavat |"-nyaaykumu. pR. 860 / prameyaka pR. 328 / 8. -zcintavya-A., k.| "saptamapRthivIgamanAdyabhAvamavyAptameva manyante / nirvANAbhAvenApazcimatanavo na tAM yAnti ||"-khiim. zlo. 5 / sanmati. TI. pa. 753 / prajJA. malaya, pR. 2. BI nandi. malaya. pR. 132 BratnAkarAva. 7.50 / zAstravA. yazo, pR. 428 A. / yuktipra. pR.115| Page #332 -------------------------------------------------------------------------- ________________ wwww 306 SaDdarzanasamuccayai [kA0 52. 6 277vipakSavyAvRttikamidaM sAdhanam / caramazarIribhinizcitavyabhicAra' ca, teSAM hi saptamapRthvIgamanahetumanovIryaprakarSAbhAve'pi muktihetumanovIryaprakarSasadbhAvAt / tathA matsyairapi vyabhicAraH, teSAM hi saptamapRthvIgamanahetumanovIryaprakarSasadbhAve'pi na muktigamanahetuzubhamanovIryaprakarSasadabhAva iti / tathA nahi yeSAmadhogamanazaktiH stokA teSAmUrdhvagatAvapi zaktiH stokaiva, bhujaparisAdibhivyabhicArAt / tathAhi-bhujaparisA adho dvitIyAmeva pRthvI gacchanti na tato'dhaH, pakSiNastRtIyAM yAvat, caturthI catuSpadAH paJcamImuragAH, atha ca sarve'pyUrdhvamutkarSataH sahasrAraM yAvadgacchanti, ato na saptamapRthvIgamanAyogyatvena viziSTasAmarthyAsattvam / 277. nApi vAdAdilabdhirahitvena , mUkakevalibhirvyabhicArAt / caahie| antarvyAptikI siddhi to nirdoSa avinAbhAvase hotI hai| parantu sAtaveM naraka jAne meM tathA mokSa jAnemeM koI avinAbhAva nahIM hai| koI sAtaveM naraka na bhI jAya taba bhI mokSa jA sakatA hai| isa taraha yaha hetu sandigdha vyabhicArI hai| caramazarIrI sAtaveM naraka nahIM jAkara bhI mokSa jAte haiM ataH nizcita rUpase hI ukta niyama vyabhicArI hai| caramazarIriyoMke sAtaveM naraka jAneke lAyaka tIvra azubha bhAva tathA zakti nahIM hai phira bhI unameM mokSake kAraNa vizuddha bhAva tathA zakti pAyI jAtI hai| mahAmatsyake sAtaveM naraka jAneke yogya tIvra saMkleza bhAva tathA zaktikA vikAsa to dekhA jAtA hai para usameM mokSa jAneke lAyaka vizuddha bhAva tathA zaktikA ucca vikAsa nahIM pAyA jAtA, ataH mahAmatsyase bhI ApakA niyama vyabhicArI ho jAtA hai| yaha bhI koI niyama nahIM hai ki-'jinameM nIce narakameM jAnekI zakti kama hai unameM Upara svarga jAnekI bhI zakti kama hI honI cAhie' bhujaparisarpa Adise ukta niyama vyabhicArI ho jAtA hai| dekho, bhujaparisarpa nIce dUsare hI naraka taka jAte haiM, pakSI tIsare naraka taka, caupAye pazu cauthe naraka taka, tathA sarpa pAMcaveM hI naraka taka jAte haiM parantu ye sabhI Upara sahasrAra nAmake bArahaveM svarga taka hI jAte haiM / isalie yaha koI niyama nahIM hai ki jo jitanA nIce jAye vaha utanA hI Upara jA sake ata: sAtaveM naraka jAneko yogyatA na honese striyoMmeM mokSa jAnekI viziSTa zaktikA abhAva nahIM mAnA jA sakatA hai| 277. vAda Rddhi Adi na honeke kAraNa vAda Adi karanekI kuzalatA na honeke kAraNa bhI striyoMko puruSase hIna mAnakara unakA mokSakA rAstA banda nahIM kiyA jA sakatA, kyoMki isa taraha to mUka kevalo bho, jo eka bhI zabdakA uccAraNa nahIM karake cupacApa hI mokSa cale jAte haiM, mokSa na jA skeNge| 1.-ktisteSA-bha. 2 / 2. "viSamagatayo'pyadhastAdupariSTAttulyamAsahasrAram / gacchanti ca tiryaJcastadadhogatyUnatA'hetuH ||"-striimu. zlo. 6 / "api ca bhujaparisIH dvitIyAmeva pRthivIM yAvat gacchanti na parataH parapRthivIgamanahetutathArUpamanovIryapariNatyabhAvAt, tRtIyAM yAvat pakSiNaH / caturthI catuSpadAH,paJcamI muragAH, atha ca sarve'pyUrdhvamutkarSataH sahasrAraM yAvad gacchanti / tatrAdhogativiSaye manovIryapariNativaiSamyadarzanAdUrdhvagatAvapi ca na tadvaiSamyam |"-prjnyaa. malaya. pR. 21 A. / nandi. malaya. pR. 133 A. / zAstravA. yazo. pR. 128 B. | yuktipra. pR. 115 / 3. "yato yatra aihikavAdavikriyAcAraNAdilabdhInAmapi hetuH saMyamavizeSo nAsti tatra mokSaheturasau bhaviSyatIti kaH sudhI zraddadhIta ?"-nyAyakumu. 5.872 / prameyaka. pR. 330 / 4. "vAdAdivikUrvaNatvAdilabdhivirahe te kanIyasi ca / jinakalpamanaHparyayavirahe'pi na siddhiviraho'sti // vAdAdilabdhyabhAvavadabhaviSyad yadi ca siddhayabhAvo'pi / tAsAmavArayiSyad yathaiva jambUyugAdArAt / " -svIma. zlo. 7-8 / prajJA. malaya, pR. 21 A.I ratnakarAva. 757 / "mASatuSAdInAM labdhivizeSahetusaMyamAbhAve'pi mokSahetutacchravaNAt, kSAyopazamikalabdhivirahe'pi kSAyikalabdherapratighAtAt / " -zAstravA. yazo. pR. 12. B. / Page #333 -------------------------------------------------------------------------- ________________ -kA0 52.6280] jainamatam / 307 $ 278. tathAlpazrutatveneti pakSastvanudghoSya eva; muktyavApyAnumitaviziSTasAmarthyASatuSAdibhiranekAntikatvAt, tanna viziSTasAmarthyAsattvaM strINAM ghttte| $279. nApi puruSAnabhivandyatvena strINAM honatvam, yatastadapi ki sAmAnyena guNAdhikapuruSApekSayA vaa| Adyo'siddhaH, tIrthakarajananyAdayo hi zarkarapi pUjyante kimaGga shesspurussaiH| dvitIyazcet tadA gaNadharA api tIrthakarairnAbhivandyanta iti teSAmapi hInatvAnmokSo na syAt / tathA caturvarNasya saGghasya tIrthakarairvandyatvAtsaGghAntargatatvena saMyatInAmapi tIrthakaravandyatvAbhyupagamAtkathaM strINAM hInatvam / 6280. atha smA(sA)raNAdyakartRtveneti pakSaH; tavAcAryANAmeva muktiH syAnna ziSyANAM 1278. isI taraha zrutajJAnakI apUrNatA yA alpa zrutajJAna honeke kAraNa bhI striyAM hIna yA mokSake ayogya nahIM haiN| alpazruta honeko to daraasala Apako bAta hI nahIM cher3anI cAhie, kyoMki mokSake sAtha pUrNa zrutajJAnakI koI vyApti nahIM hai / jinheM kevala 'ur3adakI bijI alaga hai tathA UparakA chilakA alaga hai' itanA hI bhedajJAna thA aise mASatuSa Adi muniyoMne bhI mokSa prApta kiyA hai| ataH zrutajJAnako pUrNatA yA apUrNatAkA mokSake sAtha koI sambandha nahIM hai| mokSa jAneke lie to antaraMgako bhAva zrutarUpa viziSTa zakti cAhie, so striyoM meM ho hI sakatI hai| ataH alpazruta honese mokSa nahIM jA sakanekA niyama mASatuSAdise vyabhicArI hai| isa taraha viziSTa sAmarthyake abhAvake kAraNa striyoMko hIna kahakara unheM mokSa jAnese nahIM roka skte| $279. 'puruSa unheM namaskAra nahIM karate ataH ve hIna haiM' yaha kathana bhI yukta nahIM hai| kyoMki striyAM sAmAnyarUpase hI saba puruSoMke dvArA avandya haiM yA kisI apanese viziSTa guNI puruSake dvaaraa| pahalA pakSa to asiddha hai; kyoMki tIrthaMkarakI mAtA Adiko jaba bar3e-bar3e indra bhI Akara namaskAra karate haiM taba anya sAdhAraNa manuSyoMkI to bAta hI kyaa| yadi apanese adhika guNavAloMke dvArA avandha honeke kAraNa striyAM hIna hoM aura isIlie unakA mokSakA daravAjA banda hotA hai; to tIrthakara gaNadharoMko bhI namaskAra nahIM karate ataH gaNadhara bhI hona darajemeM Akara mokSa jAnese roka diye jaay| jaba tIrthakara muni, AryA, zrAvaka aura zrAvikA ina cAroM prakArake saMghako sAmAnya rUpase namaskAra karate haiM, taba saMghake antargata sAdhvI aura zrAvikAeM bhI tIrthakarake dvArA namaskRta ho hI jAtA hai, ataH striyoMko hIna kyoM samajhA jAya? 6280. yadi striyAM par3hA nahIM sakatIM yA dUsareko kartavya yA pAThakA smaraNa nahIM karA 1. -sattvaM ghaTa-ma. 2 / 2. "strINAM na nirvANapadaprAptiH, yatigRhidevavandyapadA'nahatvAta, napuMsakAdivat / " nyAyakuma. pR. 875 / 3. tIrthakaraparamezvarajananyAdayo vajribhirapi bha.2 / 4. zeSaiH bh,2| 5. tIrthakaraparamezvara-ma. 2 / 6. tIrthakaravandha-ma.., 2, pa. 1,2 / 7. kathaM hInatvaM strINAm ma. 218. "aprativandhatvAccetsaMyatavargeNa nAyikAsiddhiH / vandatAM tA yadi te nonatvaM kalpyate tAsAm / / santyUnAH puruSebhyastAH smAraNacAraNAdikAribhyaH / tIrthakarAkAribhyo na ca jinakalpAdiriti gaNadharAdInAm / arhan na vandate na tAvatA'siddhiraMgagate / prAptAnyathA vimuktiH sthAnaM strIpuMsayostulyam ||"-striimu. 3ko. 34-26 / "atha mahAvratasthapuruSAvandyatvAt na tAsAM muktyavAptiH, tahi gaNadharAderapi ahaMdavandhatvAta na muktyavAti: syAt |"-snmti. TI. pR. 754 / rasnAkarAva. 757 / zAstravA. yazo. pR. 429 A. / yuktipra. pR. 114 / 9. "itazca tatsiddham yataH sAraNavAraNaparicodanAdIni strINAM puruSAH kurvanti na striyaH puruSANAm, tIrthakarAkAradharAzca puruSA na striyaH / uktaM ca"sAraNavAraNaparicoyaNaNai purisA kareI ratahu itthI" -nyAyaku. pR. 873 / "sAraNA hite pravartanalakSaNA kRtyasmAraNalakSaNA vA, upalakSaNatvAd vAraNA ahitAnnivAraNalakSaNA, coyaNA saMyamayogeSu skhalitaH sannayuktametad bhavAdRzAM vidhAtumityAdivacanena preraNA, praticodanA tathaiva punaH-punaH prernnaa|" pAcchA , vR. gA. 17 / oghani.TI.gA. 148 / Page #334 -------------------------------------------------------------------------- ________________ 308 - SaDdarzanasamuccaye [kA0 52. 6 281teSAM smA(sA)raNAdyakartRtvAt / 6281. athAmahaddhikatveneti pakSaH, so'pi na dakSaH, yato dakhiANAmapi keSAMcinmuktiH dhUyate keSAMcinmahaddhikANAmapi cakravAdInAM tdbhaavH| 5 282. atha mAyAdiprakarSavattveneti, tadapi na yuktam, nAradadRDhaprahAribhirvyabhicArAt / 6283. tanna hInatvaM kathamapi strINAM jAghaTItIti hInatvAvityasiddho hetuH| tatazcAvigAnena paruSANAmiva yoSitAmapi nirvANaM pratipattavyamA prayogazcAtra-asti strINAM muktiH, avikalakAraNavattvAt puMvat, tatkAraNAni samyagdarzanAdIni strISu saMpUrNAnyupalabhyante / tato bhavatyeva strINAM mokSa iti susthitaM mokSatattvam / etena / 284. "jJAnino dharmatIrthasya kartAraH paramaM padam / gatvAgachanti bhUyo'pi bhavaM tIrthanikArataH // 1 // "* iti paraparikalpitaM parAkRtam // 52 // sakatIM isalie puruSoMse hIna hokara mokSake ayogya mAnI jAya; to phira par3hAnevAle AcAryoMkI hI mukti honI cAhie aura par3hanevAle ziSyoMko saMsArameM hI cakkara kATate rahanA caahie| 6281. striyoMko Rddhi nahIM hotI isalie hIna kahanA to vastutaH jena zAsanakI anabhijJatA hI prakaTa karanA hai| bhalA vItarAgI mokSakA Rddhise kyA sambandha hai| bahuta-se daridra bhI mukti gaye haiM tathA bar3e-bar3e cakravartI Adi isI saMsArameM par3e hue haiN| $282. mAyA AdikI prakarSatA honese striyoMko hIna tathA mokSake ayogya kahanA bhI ucita nahIM hai| kyoMki atyanta kalahapriya nArada tathA tIvra hiMsaka dRr3haprahArI AdimeM kaSAyako tIvratA honepara bhI ve puruSoMmeM hIna nahIM samajhe jAte aura na unakI muktiko yogyatAmeM hI kisI prakArakA baTTA lgaa| 6283. isa prakAra kisI bhI taraha striyAM puruSoMse hona-kamajora siddha nahIM ho paatiiN| ataH unheM hIna kahanA asiddha hI hai| ataH nirvivAda rUpase puruSoMko taraha striyoMko bhI mokSa mAnanA caahie| prayoga-striyoMko bhI mokSa hotA hai kyoMki unameM puruSoMkI hI taraha mokSake kAraNoMko samagratA tathA pUrNatA pAyI jAtI hai| mokSake kAraNa haiM samyagdarzana, jJAna aura caaritr| so ye tInoM hI puruSoMkI taraha striyoMmeM bhI pUrNarUpase pAye jAte haiN| ataH striyoMko mokSa hotA hI hai, isameM kisI prakArakI zaMkA nahIM hai / isa taraha mokSatattvakA nirUpaNa huaa| 284. yaha mokSa jise ho jAtA hai use anantakAla taka rahatA hai| vaha kabhI bhI vahAMse loTakara saMsArI nahIM banatA / ataH paravAdiyoMkA yaha kathana khaNDita ho jAtA hai ki-"dharmatIrthake pravartaka jJAnI jIva apane dharmako hAni yA tiraskAra dekhakara mokSase phira vApasa 3 Da ta ho jAtA hai ki makA hAni yA tira avatAra grahaNa karate haiN| 1.-prakarSakatveneti A., k.| 2. "asti stronirvANaM pRvata yadavikalahetukaM strISu / na viruddhadhati hi ratnatrayasaMpadanirvRterhetuH ||"-striimu. zlo. 2 / sanmati. TI. pR. 752 / etadartham uttarAdhyayanasya pAiyaTIkApi vilokanIyA / "itthIliGgasiddhA-samyagdarzanAdIni puruSANAmiva strINAmapyavikalAni dRzyante tathAhi..."-prajJA. malaya. pR. 20 A. I nandi. malaya. pR. 131 B. / ratnAkarAva. 757 / "yathoktaM yApanIyatantre-No khalu itthI ajIvo, Na yAvi abhabvA, Na yAvi daMsaNavirohiNI, No amANusA, No aNAriuppattI, No asaMkhejjAuyA, No aikUramaI, No Na uvasantamoho, No Na suddhAcArA, No asuddhaboMdo, No vavasAyavajjiyA, No apuvvakaraNavirohiNI, No NavaguNagaNarahitA, No ajogA lakhIe, No akallANabhAyaNaM ti kahaM na uttmdhmmsaahigtti|" lalitavi. pu. 57 B.I zAstravA. yazo. pu. 429 B. / 3. iti sthitaM A., k.| 4. *etadantargata: pATho nAsti ma. 1, 2, Page #335 -------------------------------------------------------------------------- ________________ -kA0 54. 6288] jainmtm| 309 5 285. etAni nava taccAni yaH zraddhatte sthiraashyH| samyaktvajJAnayogena tasya cAritrayogyatA // 53 / / 1286. vyAkhyA-etAni-anantaroditAni navasaMkhyAni tattvAni yaH sthirAzayo-na punaH zaGkAdinA calAcattaH zraddhAnasya jJAnapUrvakatvAjjAnIte zraddhatte ca-avaiparItyena mnte| etAvatA jAnannapyazradadhAno mithyAdRgeveti sUcitam / yathoktaM zrIgandhahastinA mahAtarke "dvAdazAGgamapi zrutaM vidarzanasya mithyA" iti / tasya zraddadhAnasya samyaktvajJAnayogena-samyagdarzanajJAnasadbhAvena cAritrasya-sarvasAvadhavyApAranivRttirUpasya dezasarvabhedasya yogyatA bhavati, atra jJAnAtsamyaktvasyava prAdhAnyena pUjyatvAtprAgnipAtaH, anena samyaktvajJAnasadbhAva eva cAritraM bhavati nAnyathetyAveditaM draSTavyam // 53 // 5 287. tathAbhavyatvapAkena yasyaitattritayaM bhavet / samyagjJAnakriyAyogAjAyate mokSabhAjanam // 54 // 6288. vyAkhyA-jIvA dvedhA bhavyAbhavyabhedAt, abhavyAnAM samyaktvAdyabhAvaH, bhavyA-- nAmapi bhavyatvapAkamantareNa tadbhAva eva, tathAbhavyatvapAke tu tatsadbhAvaH, tato'trAyamartha:bhaviSyati vivakSitaparyAyeNeti bhavyaH, tadbhAvo bhavyatvam, bhavyatvaM nAma siddhigamanayogyatvam, 6285. ina navatatvoMpara jo sthiracitta tathA aDiga zraddhAse vizvAsa karatA hai usameM samyagdarzana aura jJAnako prApti ho jAnese cAritrako yogyatAkA vikAsa hone lagatA hai // 53 // 286. ina jIvAdi nava tattvoMkA jo sthira abhiprAyase zaMkA Adise honevAlI cittakI caMcalatAko chor3akara aviparIta yathAvat jJAna tathA zraddhAna karatA hai vaha samyagdRSTi tathA jJAnI hai| zraddhAna jJAnapUrvaka hotA hai ataH ina tatvoMke zraddhAnameM inakA jJAna bhI antarbhUta rahatA hI hai| zraddhAna zabdake prayogase yaha sUcita hotA hai ki jo vyakti jAnakara bhI yathAvat zraddhAna nahIM karatA vaha mithyAdRSTi hai| usakA jJAna mithyAjJAna hai nirarthaka hai / gandhahastine mahAtarkameM kahA hai ki-"yadi mithyAdRSTiko dvAdazAMga zrutakA bho. parijJAna ho jAya taba bhI vaha mithyA ho hai nirarthaka hai|" usa zraddhAlu samyagdRSTike samyagdarzana aura samyagjJAnakA sadbhAva honese samasta pApa kriyAoMse nivRtti karanevAle cAritrakI yogyatAkA aMzataH yA pUrNarUpase vikAsa hone lagatA hai| sarva cAritra tathA deza cAritrake bhedase cAritra do prakArakA hotA hai| jJAnase pahale samyagdarzanakA prayoga samyagdarzanakI pradhAnatA tathA pUjyatAkA sUcana karatA hai| yaha samyagdarzana hI jJAnameM 'samyag' vyavahAra karatA hai| samyagdarzana aura jJAnake honepara hI samyak cAritra ho sakatA inake binA honevAlI kriyAeM mithyA cAritra rUpa ho hai // 53 // 6287. jisa bhavyako bhavyatva guNake paripAkase ye ratnatraya prApta ho jAte haiM vahI bhavya samyagjJAna tathA samyakcAritrakI pUrNatAse mokSako prApta kara letA hai // 54 // 288. jIva do prakArake hote haiM-eka bhavya-honahAra tathA dUsare abhavya / abhavya jIvoMko samyagdarzana Adi nahIM hote| bhavyajIvoMke bhI jabataka bhavyatvaguNakA paripAka nahIM hotA tabataka samyagdarzana Adi nahIM hote, jaba inake bhavyatvaguNakA paripAka ho jAtA hai tabhI samyagdarzana Adi vikasita ho jAte haiN| jo apanI usa vivakSita samyagdarzana Adi paryAya rUpase pariNata hogA use bhavya kahate haiM / bhavyake asAdhAraNa svarUpa yA khAsiyatako bhavyatva kahate haiM / bhavyatvakA sIdhA artha hai mokSa jAneko yogytaa| yaha bhavyatva jIvoMkA anAdikAlase rahanevAlA pAriNAmika 1. mantavyam ma. / 2. bhavyA abhavyAzca abha-ma. 1, 2, pa. 1,2 / 3. -rthaH vivakSitaparyAyeNa bhavatIti bhavyaH ma. 2 / Page #336 -------------------------------------------------------------------------- ________________ 310 SaDdarzanasamuccaye [kA0 54. 6289 - jIvAnAmanAdipAriNAmiko bhaavH| evaM sAmAnyato bhavyatvamabhidhAyAthai tadeva prativiziSTamabhidhAtumAha tathA tenA(na)niyataprakAreNa bhavyatvaM tathAbhavyatvam / ayaM bhAvaH-bhavyatvameva svasvakAlakSetragurvAdidravya lakSaNasAmagrIbhedena nAnAjIveSu bhidyamAnaM sattathAbhavyatvamucyate anyathA tu sarvaiH prakArairekokArAyAM yogyatAyAM sarveSAM bhavyajIvAnAM yugapadeva gharmaprAptyAdi bhavet, tathAbhavyatvasya yaH pAkaH phaladAnAbhimukhyaM tena tathAbhavyatvapAkena, yasya kasyApi sAgaropamakoTAkoTayabhyantarAnItasarvakarmasthitikasya bhavyasya etatritayaM jJAnavarzanacAritratrayaM, bhavet, yattadonityAbhisaMbandhAt, sa bhavyaH samyak-samIcIne ye jJAnakriye-jJAnacAritre tayoryogotsaMyogAnmokSasya-bandhaviyogasyAnantajJAnadarzanasamyaktvasukhavIryapaJcakAtmakasya bhAjanaM sthAnaM jAyate, etena kevalAbhyAM jJAnakriyAbhyAM na mokSaH kiM tUbhAbhyAM saMyuktAbhyAM tAbhyAmiti jJApitaM bhavati / atra jJAnagrahaNena sadA sahacaratvena darzanamapi grAhyam / yaduvAca vAcakamukhyaH "samyagjJAnadarzanacAritrANi mokSamArgaH" [ta. sU. 111 ] iti // 289. pratyakSAdipramANavizeSalakSaNamatra granthakAraH svayameva vkssyti| tacca vizeSalakSaNaM sAmAnyalakSaNAvinAbhAvi, sAmAnyalakSaNaM ca vizeSalakSaNAvinAbhAvi, sAmAnya vizeSalakSaNayoranyonyAparihAreNa sthittvaat| tena pramANavizeSalakSaNasyAdau pramANasAmAnyalakSaNaM sarvatra vaktavyam, ato'trApi prathamaM tadabhidhIyate / svAbhAvika bhAva hai| isa taraha sAmAnyarUpase bhavyatvakA nirUpaNa karake aba vizeSa bhavyatAkA kathana karate haiN| tathA usa nizcita rUpase honeko yogyatA tathA bhavyatva kahI jAtI hai / tAtparya yaha kiyadyapi sAdhAraNa rUpase bhavyatva eka hai parantu vaha apane-apane dravya, kSetra, kAla, guru AdikAupadezarUpa sAmagrokI bhinnatAse bhinna-bhinna jIvoMmeM jude-jude prakArakA pAyA jAtA hai / yadi saba jIvoMmeM eka hI prakArakA bhavyatva ho to sabhI jIvoMmeM eka hI sAtha eka hI prakArako yogyatAkA vikAsa honese yugapad mukti ho jAnI cAhie / ataH bhinna-bhinna prakArake bhavyatvoMmeM-se eka amuka prakArake bhavyatvakA paripAka honese muktiko yogyatA vikasita hotI hai| jisa jIvake samasta karmoM kI sthitiyAM kama karate-karate eka koTAkoTI sAgarake bhItara A gayI hoM usa nyUna karma sthitivAle bhavyajIvake samyagdarzana Adi ratnatraya hote haiM / yata aura tatakA nitya sambandha hotA hai. ataH vahI nyUnakarma sthitivAlA bhavya samIcIna jJAna aura cAritrake dvArA karmabandhanoMko kATakara mokSapada pA letA hai, vaha anantajJAna, anantadarzana, samyaktva, anantasukha tathA anantavIrya isa anantapaMcakakA svAmI ho jAtA hai| isase yaha bhI sUcita hotA hai ki akele jJAna aura akelI kriyAse jJAnazUnya cAritra tathA cAritrarahita jJAnase mukti nahIM hotI kintu jaba samyagjJAna aura samyakcAritra donoM paripUrNa hote haiM tabhI mokSakI prApti hotI hai| samyagjJAnako mokSakA kAraNa batAnese usakA sahacArI samyagdarzana to A hI jAtA hai| samyagdarzanake binA to jJAna aura cAritrameM 'samyak' vyapadeza hI nahIM ho sktaa| zrI tattvArthasUtrakAra vAcakamukhyane kahA bhI hai ki"samyagjJAna, samyagdarzana aura samyakcAritrako pUrNatA hI mokSakA mArga hai|" iti / 289. pratyakSa Adi vizeSa pramANoMke lakSaNa granthakAra svayaM hI kheNge| pramANa vizeSake lakSaNakA kathana to taba ho sakatA hai jaba pahale sAmAnyakA lakSaNa kara diyA jAya / sAmAnya lakSaNa aura vizeSa lakSaNa donoM hI paraspara sApekSa haiM, avinAbhAvI haiN| ataH pramANa vizeSa 1.-tha prati-ma. / 2. -rAyAM sarveSAM bha. 2 / 3. -makoTikoTa ynt-bh.2| -makoTayanta aa.| 4. -trarUparatnatrayaM ma. 2 / 5. -gAnmokSasya ma. 2, pa. 1, 2 / 6. -pi sa prathama tada-ka.,-pi tada-ma, 2 / Page #337 -------------------------------------------------------------------------- ________________ - kA0 54. 6295 ] jainamatam / 311 $ 290. 'svaparavyavasAyi jJAnaM pramANaM' iti prakarSeNa saMzayAdyabhAvasvabhAvena mIyate parichidya vastu yena tatpramANam / svamAtmA jJAnasya svarUpaM paraH svasmAdanyo'rthaM iti yAvat tau vizeSeNa yathAvasthitasvarUpeNAvasyati nizcinotItyevaMzIlaM yattatsvaparavyavasAyi / $ 291. jJAyate prAdhAnyena vizeSo gRhyate'neneti jJAnam / atra jJAnamiti vizeSaNamajJAnarUpasya vyavahAramArgAnavatAriNaH sanmAtragocarasya svasamayaprasiddhasya darzanasya saMnikarSAdezcAcetanasya naiyAyikAdikalpitasya prAmANyaparAkaraNArtham / $ 292. jJAnasyApi ca pratyakSarUpasya zAkyainivikalpatayA prAmANyena kalpitasye saMzaya'viparyayAnadhyavasAyAnAM ca pramANatvavyavachedArthaM vyavasAyIti / 9 293. pAramArthikapadArtha sArthApalA pijJAnAdvaitAdivAdimatamapAkartuM pareti / 6 294. nityaparokSabuddhivAdinAM mImAMsakAnAmekAtmasamavAyijJAnAntarapratyakSajJAnavAdinAM vaizeSikayogAnAmacetanajJAnavAdinAM kApilAnAM ca kadAgrahanigrahAya sveti / $ 295. samagraM tu lakSaNavAkyaM paraparikalpitasyArthopalabdhihetvAdeH premANalakSaNasya pratikSepArtham / ke lakSaNa pahale saba jagaha sAmAnya lakSaNake kahane kI paripATI hai / isIlie pramANa sAmAnyakA lakSaNa kahate haiM -- $ 290 sva-apane svarUpa tathA parapadArthoMkA vyavasAya nizcaya karanevAlA jJAna pramANa hai / pra-prakarSa arthAt saMzaya, viparyaya AdikA nirAkaraNa karake mIyate - jAnA jAtA hai vastutattva jisake dvArA use pramANa kahate haiM / sva- AtmA jJAnakA svarUpa para apanese bhinna bAhya padArtha ina sva-parakA vi-vizeSa rUpase yathAvat jisa rUpa meM padArtha haiM ThIka usI rUpase nizcaya karanevAlA padArthakA jJAna pramANa hai / 1 $ 291. jAnA jAtA hai pradhAna rUpase gRhIta hotA hai vizeSa aMza jisake dvArA use jJAna kahate haiM / isa 'jJAna' vizeSaNa se jJAnase bhinna arthAt ajJAnarUpa, sAmAnyamAtrakA Alocana karanevAle tathA pravRtti Adi vyavahArake anupayogI jaina Agama meM prasiddha darzana aura naiyAyika Adi dvArA mAne gaye acetanAtmaka sannikarSa Adi pramANatAkA vyavaccheda ho jAtA hai, kyoMki darzana cetana hokara bhI jJAnarUpa nahIM hai tathA sannikarSa Adi to avacetana honese spaSTa hI ajJAna rUpa haiN| $ 292. vyavasAyI - nizcayAtmaka vizeSaNase bauddhoMke dvArA pramANa rUpase mAne gaye nivikalpaka pratyakSakA tathA saMzaya, viparyaya aura anadhyavasAyako pramANatAkA vyavaccheda hotA hai / $ 293. 'para vyavasAya vizeSaNa vAstavika ghaTapaTAdi bAhya padArthoM kA lopa karake mAtra jJAnakI hI sattA mAnanevAle vijJAnAdvaitavAdoke matakA nirAkaraNa ho jAtA hai / $ 224. jJAnako sarvathA parokSa mAnanevAle mImAMsakoMke jJAnakA dvitIya anuvyavasAya rUpase pratyakSa mAnane vAle naiyAyika aura vaizeSikoMke tathA jJAnako prakRtikA dharma mAnakara acetana mAnanevAle sAMkhyoMke durabhiprAyakA nirAkaraNa karaneke lie 'sva vyavasAya' pada diyA hai / 295. pUre lakSaNa vAkyase naiyAyika Adike arthako upalabdhimeM jo kAraNa hai use pramANa kahate haiM ityAdi pramANake lakSaNoMkA niSedha ho jAtA hai / 1. "svaparavyavasAyi jJAnaM pramANam / " - pramA ta 12 jainatarkamA pR. 1 / 2. - NayAtmajJAnasya bha. 2 / 3. - NyanirAkara- ma. 2 / 4. kSasvarUpasya ma. 2 / 5 - tasyApi saMza- A. / 6. pramANatvalakSaNatva pra. A. / pramANalakSaNatva pra-bha. 1, 2, pa. 1, 2 / Page #338 -------------------------------------------------------------------------- ________________ 312 SaDdarzanasamuccaye [kA0 55.62966296. atra ca svasya grahaNayogyaH paro'rthaH svapara ityasyApi samAsasyAzrayaNAdvayavahArijanApekSayA yasya yathA yatra jJAnasyAvisaMvAdaH, tasya tathA tatra prAmANyamityabhihitaM bhavati, tena saMzayAderapi mimAtrApekSayAna prAmANyavyAhatiH // 54 // 6297. atha vizeSalakSaNAbhidhitsayA prathamaM tAvatpramANasya saMkhyA viSayaM cAha pratyakSaM ca parokSaM ca dve pramANe tathA mate / anantadharmakaM vastu pramANaviSayastviha // 55 // 6 298. vyAkhyA--akSam-indriyaM prati gatamindriyAdhInatayA yadutpadyate tatpratyakSamiti tatpuruSaH, idaM 'vyutpattinimittameva pravRttinimittaM tu spaSTatvam, tenAnindriyAdipratyakSamapi-pratyakSazabdavAcyaM siddham, 'akSo-jIvo vAtra vyAkhyeyaH, jIvamAzrityaivendriyanirapekSamanindriyAdi. 296. svaparakA 'apane grahaNa karaneke lAyaka para' aisA artha karanepara apane-apane yogya padArthoM ko jAnanevAle saMzayAdijJAna bhI svarUpako apekSAse tathA sAmAnya vastuko jAnane kI apekSAse kathaMcit pramANa haiM yaha bAta sUcita ho jAtI hai| 'jo jJAna vastuke jisa aMzameM avisaMvAdI ho vaha jJAna vastuke usa aMzameM pramANa hai' isa vyavahAra prasiddha niyamake anusAra saMzayAdi jJAna bhI vastuke sAmAnya aMzameM pramANa haiM / svarUpakI dRSTise to saMzaya, viparyaya yA samyagjJAna sabhI jJAnamAtra pramANa haiM // 54 // 6297. aba pramANa vizeSake lakSaNoMko kahanekI icchAse pahale pramANakI saMkhyA tathA viSayakA nirUpaNa karate haiM pramANake do bheda haiM, eka pratyakSa aura dUsarA parokSa hai| anantadharmavAlI vastu pramANakA viSaya hotI hai, pramANake dvArA anantadharmAtmakapadArtha jAnA jAtA hai // 55 // 5298. akSa-indriyoMke AdhIna jina jJAnoMkI utpatti hai ve pratyakSa haiN| yaha pratyakSazabdakI zAbdika vyatpatti hai| pratyakSazabdakI pravattikA nimitta to spaSTatA hai| jo jJAna spaSTa hai vaha cAhe indriyase utpanna ho yA indriyoMke binA hI utpanna ho jAya avazya hI pratyakSa hogaa| isase jo jJAna indriyoMse utpanna nahIM hote ve atIndriyajJAna bhI pratyakSakI maryAdAmeM Akara pratyakSa zabdake vAcya ho jAte haiM / athavA, akSakA artha hai jIva / jIvamAtrako nimitta lekara indriyAdike binA hI jo jJAna utpanna hote haiM ve bhI pratyakSa hI haiN| isa vyutpattike anusAra atIndriya aura anindriya-mAnasajJAnameM pratyakSatA siddha ho jAtI hai| tatpuruSa samAsa karanepara pratyakSa zabdakA 1. "akSAzritatvaM ca vyutpattinimittaM zabdasya / na tu pravRttinimittam / anena tvakSAzritatvenaikArthasamavetamarthasAkSAtkAritvaM lkssyte| tadeva zabdasya pravRtti nimittam / tatazca yatkicidarthasya sAkSAtkArijJAnaM tat pratyakSamucyate / yadi ca akSAzritatvameva pravRttinimittaM syAt indriyajJAnameva pratyakSamucyeta, na mAnasAdi, yathA gacchatoti gauH iti gamanakriyAyAM vyutpAdito'pi gozabdaH gamanakriyopalakSitamekArthasamavetaM gotvaM pravRttinimittIkaroti, tathA ca gacchati agacchati ca gavi gozabdaH siddho bhavati / " -nyAyavi. TI. // 3 / "yad indriyamAzritya ujjihIte arthasAkSAtkArijJAnaM tat pratyakSam ityarthaH, etacca pratyakSazabdavyutpattinimittaM na pravRttinimittam"-ityAdi, nyAyavA. TI. pR. 16 / "vaizadyAMzasya sadabhAvAta vyavahAra prsiddhitH|"-ttvaarthilo. pR. 182 / nyAyakumu. pR.21 / 2. "akSNoti vyApnoti jAnAtItyakSa AtmA tameva prAptakSayopazamaM prakSoNAvaraNaM vA pratiniyataM pratyakSam |"-srvaarthsi. 1 / / -ta. vA. 1 / 1 / 2 pramANapa. pR. 68 / "tathA ca bhadrabAha:-jIvo akkho taM pai jaM vadaI taM tu hoi paccakkhaM / parao puNa akkhassa baTTantaM hoI pArokkhaM / " (niyukti) nyAyavi. TI. Ti. pa. 15 / "jIvo akkho atthavvAvaNa bhoyaNa guNaNNio jeNa / taM paI vaTuI NANaM jaM paccavakhaM tayaM tiviham ||89||'-vishessaav. bhA. / nyAyakumu. pR. 26 / Page #339 -------------------------------------------------------------------------- ________________ -kA0 55 6300] jainamatam / 313 prtyksssyotptteH| tatra tatpuruSAzrayaNAtpratyakSo bodhaH pratyakSA buddhirityAdau 'strIpuMsabhAvo'pi siddhH| .6299. akSANAM paraM-akSavyApAranirapekSa manovyApAreNAsAkSAdarthaparicchedakam parokSamiti parazabdasamAnArthena 'paras' zabdena siddhm| . . 300. cazabdau dvayorapi tulyakakSatAM lakSayataH tenAnumAnAdeH parokSasya pratyakSapUrvakatvena pravRtteyaMtkaizcitpratyakSa jyeSThamabhISTametanna zreSThamiti sUcitam, dvayorapi prAmANyaM prativizeSAbhAvAt / 'pazya mRgo dhaavti'| ityAdau pratyakSasyApi parokSapUrvakasya pravRttaH parokSasya jyeSThatAprasaGgAt / pratyakSapUrvakameva ca parokSamupajAyata iti mAyaM sarvatraikAntaH, anyathAnupapannatAvadhAritocchvAsani:zvAsAdijIvaliGgasadbhAvAbhyAM jIvasAkSAtkAripratyakSalakSaNe'pi jIvanmRtapratItidarzanAt, anyathA lokavyavahArAbhAvaprasaGgAt / vizeSyake liMgake anusAra tInoM liMgoMmeM prayoga hotA hai jaise pratyakSo bodhaH, pratyakSA buddhiH ityaadi| yahAM bodha aura buddhirUpa vizeSya kamase puMlliga tathA stroliMga haiM ataH pratyakSa zabda bhI ukta donoM liMgoMmeM prayukta huA hai| 6299. indriyoMse jo pare ho arthAt jisameM indriyavyApArako apekSA na ho kevala manake vyApArase hI jo jJAna vastuko asAkSAt rUpase jAne use parokSa kahate haiM / para zabdakA paryAyavAcI 'paras' zabda bhI hai / ataH paras + akSa milakara parokSa bana jAtA hai| 6300. 'ca' zabdase pratyakSa aura parokSa donoMkA hI samAna bala yA ekazreNIpana sUcita hotA hai / ye donoM hI jJAna tulyabalavAle haiM aura samAnarUpase apane-apane viSayameM pramANa haiN| isase jo vAdI anumAna Adi parokSajJAnoMkI utpatti pratyakSapUrvaka honese pratyakSako jyeSTha tathA pradhAna kahate haiM, unakA nirAkaraNa ho jAtA hai| unakA pratyakSakI jyeSThatAkA kathana kisI bhI taraha zreSTha nahIM kahA jA sakatA, kyoMki pratyakSa aura parokSa donoM hI apane-apane viSayameM svatantra tathA samAna balavAle haiM inameM koI jyeSTha nahIM hai| 'dekho, hariNa daur3a rahA hai' isa vAkyako sunakara usakA artha vicArakara honevAlA mRgakA pratyakSa zabdajJAnarUpa parokSapUrvaka huA, ataH parokSako bhI pratyakSase jyeSTha mAnanA caahie| 'pratyakSapUrvaka ho saba jagaha parokSa utpanna hotA hai' yaha aikAntika niyama nahIM hai / dekho, jisa samaya hama dUsareko AtmAko dekha rahe haiM usI samaya jIvana ke sAtha avinAbhAva rakhanevAle zvAsocchvAsa Adi cihnoMse usakI sattAko tathA zvAsocchvAsa Adike abhAvase usake abhAvako bhI jAnate haiN| jisa samaya hama use dekhate haiM usI samaya hameM usake jIne aura maranekA bhI anumAnase parijJAna ho hI jAtA hai| ataH ye donoM pratyakSa aura 1. strIpuMsvabhA-ma. 2 / 2. "jaM parado viNNANaM taM tu parokhatti bhaNimitthesu ||59||"-prv. sAra pR. 75 / "parANondriyANi manazca prakAzopadezAdi ca bAhyanimittaM pratItya tadAvaraNakarmakSayopazamApekSasya Atmana utsadyamAnaM matizrutaM parokSam ityAkhyAyate |"-srvaarth si. 1111 / "upAttAnupAttaparaprAdhAnyAdavagamaH parokSam / " -tatvArtharA. vA. 1 / 11 / "akSAd AtmanaH parAvRttaM parokSam / tataH paraiH indriyAdibhiH ukSyate siJcyate abhivayate iti parokSam |"-tttvaarthshlo. pR. 182 / pramANapa. pR. 69 / parIkSAmukha 31 pazcAdhyAyIko. 62 / / nyAyAva. shlo.4| vizeSAva. bhA. ilo. 9. / sanmati.TI. pR. 595 / nyAyakumu.pU. 27 / pramANa. ta. 311 / pramANamI. 11 / 3. "cakAraH pratyakSAnumAnayostulyabalatvaM samuccimoti |"-nyaayvi. TI. 13 / 4. "AdI pratyakSagrahaNaM prAdhAnyAt...tatra kiM zabdasyAdAvupadezo. bhavatu Ahosvit pratyakSasyeti / pratyakSasyeti yuktam / ki kAraNam / sarvapramANAnAM pratyakSapUrvakatvAt iti / " nyAyavA. 1,1,3 / sAGkhyata. kA. 5 / nyAyama. pR. 65, 101 / "na ca jyeSThapramANapratyakSavirodhAdAmnAyasyaiva tadapekSasyAprAmANyamupacaritArthatvaM ceti yuktam, tasya pauruSeyatayA nirastasapastadoSAzaGkasya bodhakatayA svataH siddhapramANabhAvasya svakArye pramitAvanapekSatvAt |"-maamtii pa. 6 / 40 Page #340 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 55. 9301 6 301. tathAzabdaH prAguktanavatattvAdyapekSayA samuccaye, vAkyasya sAvadhAraNatvAt, dve eva pratyakSe' parokSe pramANe mate - sammate / 6 302. yadapi parairuktaM dvayAtiriktaM pramANasaMkhyAntaraM pratyajJAyi, tatrApi yatparyAlocya - mAnamupamAnArthApattyAdivat pramANatAmAtmasAtkaroti tadanayoreva pratyakSaparokSayorantarbhAvanIyam / yatpunarvicAryamANaM mImAMsakaparikalpitAbhAvat prAmANyameva nAskandati na tena bahirbhUtenAntarbhUtena vA prayojanam, avastutvAdityapakarNanIyam / tathAhi - pratyakSAnumAnAgamopamAnArthApatyabhAvasambhavaitiprAtibhayuktyanupalabdhyAdIni pramANAni yAni pare procuH, tatrAnumAnAgamau parokSaprakArAveva vijJAtavyo / 6 303. 'upamAnaM tu naiyAyikamate kazcitpreSyaH prabhuNA preSayAJcakre ' gavayamAnaya' iti sa anumAnajJAna sAtha hI sAtha hue haiN| aisA na mAnA jAya to lokavyavahArakA abhAva ho jAyegA / ata: pratyakSa aura parokSameM kisI prakArakA jyeSTha-kaniSTha bhAva nahIM hai / 301. tathA zabda pahale kahe gaye jIvAdi navatattvoMke samuccayArthaM hai| sabhI vAkya nizcayavAcaka hote ataH ye pratyakSa aura parokSa do hI pramANa haiM, tIsarA nahIM / 302. jina prativAdiyoMne pramANakI ina dose atirikta saMkhyAe~ mAnI haiM unakA vicAra karake jo arthApatti upamAna AdikI taraha pramANakoTimeM Ate haiM- pramANabhUta sAbita hote haiM unakA inhIM pratyakSa aura parokSameM antarbhAva kara lenA caahie| jo vicAra karanepara bhI mImAMsakake dvArA mAne gaye abhAva pramANakI taraha pramANa hI siddha na hoM unake antarbhAva yA bahirbhAvakI carcA hI nirarthaka hai, kyoMki aise jJAna to apramANa hI hoMge ataH unakI upekSA hI karanI cAhie | paravAdI, pratyakSa, anumAna, Agama, upamAna, arthApatti, abhAva, sambhava, aitihya, prAtibha, yukti aura anupalabdhi Adi aneka pramANa mAnate haiM / ina pramANoMmeM se anumAna aura Agama to parokSa pramANake hI bheda haiM / $ 303. naiyAyika Adi upamAnako pramANa mAnate haiM / naiyAyika upamAnakA svarUpa isa prakAra batAte haiM - kisI rAjAne apane nokarako gavaya - roja lAne ke lie bhejA / becArA nokara 314 1. "arthasaMvAdakatve ca samAne jyeSThatAsya kA / tadabhAve tu naiva syAt pramANamanumA dikam - " tavasaM. kA. 460 / nyAyavi TI. 1, 3 / aSTaza. aSTasa. pR. 80 / pramANamI. pR. 7 / 2. parokSapramANe A. ka. / 3. sAkSAtkaro- A. ka. / 4. pramANabhAvameva bha. 2 / 5 ni pare yAni pro-ma. 2 / 6. " prasiddhasAdharmyAt sAdhyasAdhanamupamAnam / " nyAyasU. 1|1| 6 | "pratiddhasAdharmyAditi - prasiddhaM sAdhamyaM yasya, prasiddhena vA sAdharmyaM yasya so'yaM prasiddhasAdharmyA gavayastasmAt sAdhyasAdhanamiti samAkhyAsaMbandhapratipattirumAnArthaH / kimuktaM bhavati / AgamAhita saMskArasmRtyapekSaM sArUpyajJAnamupamAnam / yadA hyanena zrutaM bhavati yathA gaurevaM gavaya iti prasiddhe gogavayasAdhamrmyaM punargavA sAdhamyaM pazyato'sya bhavati ayaM gavaya iti samAkhyAsaMbandhapratipattiH / " nyAyacA. pR. 57 / " prasiddhasAdharmyAt ityatra prasiddhirubhayI zrutimayI pratyakSamayI ca / zrutimayI yathA gaurevaM gavaya iti / pratyakSamayI ca yathA gosAdRzya viziSTo'yamIdRzaH piNDa iti / tatra pratyakSamayI prasiddhirAgamAhita smRtyapekSA samAkhyAsaMbandhapratipattihetu: / .... tasmAdAgamapratyakSAbhyAmanyadevedamAgamasmRtisahitaM sAdRzyajJAnamupamAnAkhyaM pramANamAstheyam / " -nyAyavA. tA. pR. 19 / " adyatanAstu vyAcakSate - zrutAtidezavAkyasya pramAturasiddhe piNDe prasiddhapiNDasArUpyajJAnamindriyajaM saMjJAsaMjJisaMbandhapratipattiphalamupamAnam taddhIndriyajanitamapi ghUmajJAnamiva tadagocaraprameyapramitisAghanAt pramANAntaram / zrutAtidezavAkyo hi nAgarakaH kAnane paribhraman gosadRzaM prANinamavagacchati, tato vanecarapuruSakathitaM yathA gaustathA gavaya iti vacanamanusmarati smRtvA ca pratipadyate ayaM gavayazabdavAcya iti / tadetsaMjJAsaMjJisaMbandhajJAnaM tajjanyamityupamAnaphalamityucyate / " pR. 142 / nyAyakali. pR. 3 / 7. kazcitpreSyaH bha. 2 / nyAyamaM. Page #341 -------------------------------------------------------------------------- ________________ -kA055.6305] jainamatam / 315 gavayazabdavAcyamarthamajAnAnaH kazcana vanecaraM puruSamaprAkSIt / 'kohag gavayaH' iti, sa prAha 'yAdRggItAdRggavayaH' iti / tatastasya preSyapuruSasyAptAtidezavAkyAthesmaraNasahakAri gosadRzagavayapiNDajJAnaM 'ayaM sa gavayazabdavAcyo'rthaH' iti pratipatti phalarUpAmutpAdeyatpramANamiti / 304. mImAMsa kamate tu yena pratipatrA gorupalabdho na gavayo na cAtidezavAkyaM 'gauriva gavayaH' iti zrutaM, tasya vikaTATavI paryaTato gavayadarzane prathame samutpanne sati yatparokSe gavi sAdRzyajJAnamunmajjati 'anena sadRzaH sa gauH' iti tasya goranena sAdRzya' iti vA, tadupamAnam / 6305. tasmAdyatsmayaMte tatsyAtsAdazyena vizeSitam / prameyamupamAnasya sAdRzyaM vA tadanvitam // [ mI. zlo. upa. zlo. 2 ] / iti vacanAditi / etaccai parokSabheve pratyabhijJAyAmantarbhAvyam // gavayako jAnatA hI na thaa| usane Darake mAre rAjAse gavayakI pahacAna nahIM pUchI aura vaha cupacApa jaMgalakI ora claa| rAste meM eka bhIlase pUchA ki bhAI, gavaya kaisA hotA hai ? bhIla bolA-'are tuma itanA hI nahIM jAnate, jaisI gaiyA hotI hai ThIka vaisA hI gavaya hotA hai|' naukara usa bhIlake vacanoMko yAda karatA huA jaMgalameM jA pahu~catA hai aura vahAM bholake vacanoMko yAda karake sAmane eka gAyake samAna avayavavAle prANIko dekhate hI 'yaho gavaya hai, ise ho gavaya zabdase pukArate haiM' isa upamitiko utpanna karatA hai| isameM 'gAyake samAna gavaya hotA hai' isa atideza vAkyake smaraNake sAtha hI sAtha go sadRza gavayakA jJAna bhI kAraNa hotA hai ataH yahI go sadRza gavayakA jJAna arthAt sAdRzya-jJAna upamAna pramANa kahalAtA hai / tAtparya yaha ki sAdRzya-jJAna to upamAna pramANa hai tathA 'isakI gavaya-saMjJA hai' yaha saMjJA saMjJi sambandha jJAna upasamitirUpa phala hai| 6304. mImAMsaka upamAnakA svarUpa isa prakAra kahate haiM-jisa vyaktine gAyako to dekhA hai para gavayako abhI taka nahIM dekhA aura na 'gAyake samAna gavaya hotA hai' isa atideza vAkyaparicaya vAkyako hI sunA hai| vaha vikaTa jaMgalameM ghUmate-ghUmate acAnaka pahale hI pahale gavayako dekhatA hai / gavayako dekhate ho use parokSa gaukA smaraNa ho AtA hai aura vaha socatA hai ki 'gAya to ThIka isI gavayake samAna hotI hai' 'usa gomeM isa gavayako bar3I sadRzatA hai' isa taraha parokSa gaumeM jo sAdRzya jJAna utpanna hotA hai use upamAna kahate haiN| kahA bhI hai-"gavayako dekhakara jisa gAyakA smaraNa hotA hai vahI gAya gavayakI samAnatAse viziSTa hokara upamAna pramANake dvArA jAnI jAtI hai| athavA gAyase viziSTa gavayakI samAnatA upamAna pramANakA viSaya hotI hai| goviziSTa sAdRzya yA sAdRzyaviziSTa gau donoM hI upamAna pramANake prameya haiN|" 305. ye donoM hI prakArake upamAna pratyabhijJAna nAmaka parokSa pramANameM antarbhUta ho jAte haiN| donoM ho upamAnoMmeM gavayakA pratyakSa tathA atideza vAkya yA gAyakA hI smaraNa kAraNa hotA hai aura sAdRzyarUpase unakA saMkalana kiyA jAtA hai ataH pratyakSa aura smaraNase utpanna honevAle tathA sAdRzyako saMkalita karanevAle sAdRzya pratyabhijJAnameM hI inakA antarbhAva ho jAtA hai| pratyakSa aura smaraNase utpanna honevAle ekatva sAdRzya vilakSaNatA ApekSika Adi rUpase jitane bhI saMkalana jJAna hote haiM ve sabhI pratyabhijJAnarUpa hI haiN| 1. iti tasya preSya-ma. 2 / 2. -dayataH pramA-ma. 2 / 3. "tato yaH saMkalanAtmakaH pratyayaH sa pratyabhijJAnameva yathA 'sa evAyam' iti pratyayaH saMkalanAtmakazca 'anena sadRzo gauH' iti pratyaya iti / " -nyAyakuma. pU. 194 / "AptenAprasiddhasya gavayasya gavA gavayapratipAdanApamAnamAptavacanameva / " -praza. mA., kanda. pR. 220 / Page #342 -------------------------------------------------------------------------- ________________ 316 SaDdarzanasamuccaye [ kA0 55. 63066306. arthApattirapi____ "pramANaSaTkavijJAto yatrArtho'nanyathA bhavan / adRSTaM kalpayedanyaM sArthApattirudAhRtA / " [ mI. zlo. arthA. zlo. 1] ityevaMlakSaNA anumAnAntargataiva, arthApattyutthApakasyArthasyAnyathAnupapattinizcayenaivAdRSTArthaparikalpanAt, anythaanuppttinishcysyaanumaantvaat| .. 6307. abhAvAkhyaM tu pramANaM pramANapaJcakAbhAvaH, tadanyajJAnam, AtmA vA jJAnavinirmuktaH iti tridhAbhidhIyate , tatrAdyapakSasyAsaMbhava eva; prasajyavRttyA pramANapaJcakAbhAvasya tucchatvenA. vastutvAt, abhaavjnyaanjnktvaayogaat| dvitIyapakSe tu paryudAsavRttyA yattadanyajJAnaM tatpratyakSameva, 306. pratyakSAdi chahameM-se kisI eka bhI pramANase jAne gaye kisI bhI padArthase avinAbhAvI parokSa padArthakI kalpanA karanA arthApatti kahI jAtI hai| yaha arthApatti anumAnasvarUpa hI hai ataH isakA anumAnameM hI antarbhAva kara lenA caahie| jisa prakAra anumAnameM liMgase avinAbhAvI parokSa sAdhyakA jJAna hotA hai usI taraha aApattimeM bhI eka avinAbhAvI parokSa padArthakI hI kalpanA kI jAtI hai| donoMmeM avinAbhAvake balase hI anya parokSa padArthakA aTakala lagAyA jAtA hai| jahAM bhI avinAbhAvase anya padArthakA jJAna hotA hai vaha saba anumAnarUpa hI to hai| 6307. abhAva pramANake tIna rUpa hote haiM-(1) jisa padArthakA abhAva karanA hai usakI sattAko sAdhanevAle pratyakSAdi pAMca pramANoMkA nahIM milanA arthAt pramANapaMcakAbhAva / (2) athavA jisa AdhArameM yA jisa padArthake sAtha use dekhA thA, kevala usI AdhAra yA padArthakA parijJAna honA, jisakA abhAva karanA hai usase bhinna vastukA jJAna honA, jaise ghar3eko bhUtalameM yA bhUtalake sAtha dekhA thA, aba yadi kevala bhUtala hI dikhAI detA hai to ghar3ekA abhAva ho jAyagA / (3) athavA AtmAmeM jJAna hI utpanna na ho| jaba ghar3ekA jJAna hI utpanna na hogA taba usakA sadbhAva na hokara abhAva hI siddha hogaa| inameM prathama pakSa to bana hI nahIM sakatA. kyoMki pramANa paMcakakA abhAva prasajyapakSameM tuccharUpa honese jaba avastu rUpa hI par3egA taba vaha abhAvaviSayaka jJAna utpanna nahIM kara sktaa| jo vasturUpa hotA hai vahI jJAna utpanna kara sakatA hai| 1. "arthApattirapi dRSTaH zruto vArtho'nyathA nopapadyate-ityarthakalpanA, yathA jIvati devadatte gRhAbhAvadarzanena bahirbhAvasyAdRSTasya kalpanA |"-shaabrmaa. 1 / 15 / prakaraNapa. pu. 113 / zAstradI. pR. 210 / nayavi. pa. 152 / tantraraha. pra. 13 / pramAkaravi. pa. .3 / 2. "zabdAdInAmapyanumAne'ntarbhAvaH samAnavidhitvAt"-praza. mA., kanda. pR. 213 / "zabda aitihyAnantarabhAvAda anumaane'ryaapttisNbhvaanrthaantrbhaavaaccaaprtissedhH|"-nyaaysuu. 2 / 2 / 2 / ".."pratyakSeNApratyakSasya saMbaddhasya pratipattiranumAnaM tathA cArthApattisaMbhavAbhAvAH / vAkyArthasaMpratyayenAnabhihitasyArthasya pratyanIkabhAvAd grahaNamapattiranumAnameva |"-nyaaymaa. 2 / 2 / 2 / nyAyavA. pU. 276 / nyAyalI. pR. 57 / nyAyakumu. 3 / 19 / tattvArthazlo. pR. 217 / prameyaka. pa. 193 / nyAyakumu. pR. 53 / sanmati. TI. pR. 585 / jainatarkavA. pa. 77 / syA. ra. pa. 203 / rasnAkarAva. / / "darzanArthAdarthApattivirodhyeva zravaNAdanumitAnumAnam / " -praza. mA, kanda. pR. 223 / 3. "pratyakSAderanutpattiH pramANAbhAva ucyte| sAtmano'pariNAmo vA vijJAnaM vAnyavastuni // " -mI. ilo. amAva. zloka. 11 / 4. yattadanyajjJA-A., k.| 5. "abhAvo'pyanumAnameva, yathotpanna kArya kAraNasabhAve liGgam, evamanutpanna kArya kAraNasadbhAve liGgam |"-prsh. mA. pR. 577 / tulanA-"pratyAdinaivAbhAvasya pratIteH, tathA cAkSavyApArAdiha bhUtale ghaTo nAstIti jJAnamaparokSamutpadyamAnaM dRSTam / " Page #343 -------------------------------------------------------------------------- ________________ -kA. 55.6308] jainamatam / pratyakSeNaiva ghaTAdiviviktasya bhUtalAvargrahaNAt / kvacittu tadaghaTaM bhUtalamiti pratyabhijJAnena, yo'gnimAnna bhavati nAsau dhUmavAniti tarkeNa, nAtra dhUmo'nAgnerityanumAnena, gRhe gargo nAstItyAgamena 'vAbhAvapratIteH kAbhAvaHpramANaM pravartatAm / tRtIyapakSasya punarasaMbhava eva, Atmano jJAnAbhAve kathaM vastvabhAvavedakatvaM, vedanasya jJAnadharmatvAt, abhAvavedakatve vA jJAnavinirmuktatvasyAbhAvAt, tannAbhAvaH pramANAntaram / 6308. "saMbhavo'pi samudAyena samudAyino'tragama ityevaMlakSaNaH saMbhavati khAyaryA droNa jo svayaM gadheke sIMgakI taraha avastu hai vaha abhAvajJAna rUpa kArya kaise kara sakatA hai ? dvitIya pakSameM to paryudAsa pakSake anusAra ghar3ese anya bhUtala AdikA jJAna pratyakSase hI ho rahA hai, vaha pratyakSarUpa ho hai / jaba pratyakSase hI ghar3ese rahita zuddha bhUtalakA parijJAna ho jAtA hai taba usase atirikta abhAva pramANako kyA AvazyakatA hai| kahIMpara 'yaha vahI bhUtala Aja ghar3ese zUnya hai jisameM kala ghar3A rakhA thA' isa prakArakA abhAvajJAna pratyabhijJAnase ho jAtA hai| kahIM 'jo agnivAlA nahIM hai vaha dhUmavAlA bhI nahIM hai' yaha sArvatrika agni aura dhUmake abhAvakA jJAna tarkase hotA hai| kahIM 'yahAM dhUma nahIM hai kyoMki agni nahIM pAyI jAtI' yaha dhUmake abhAvakA jJAna anumAnase ho rahA hai| kahIM 'garga gharameM nahIM hai' isa prAmANika vAkyase gharameM gargake abhAvakA jJAna Agama pramANarUpa hI hai| isa taraha yathAsambhava pratyakSAdi pramANoMse ho jaba abhAvakA jJAna ho jAtA hai taba abhAva pramANako kyA AvazyakatA hai ? vaha kahA~ pravRtti karegA? abhAvakA jJAnanirmukta AtmAvAlA prakAra to bana hI nahIM sakatA; kyoMki jaba AtmAmeM bilakula hI kisI prakArakA jJAna nahIM rahegA, taba vastuke abhAvakA parijJAna kisase hogA? abhAva ho yA sadbhAva, donoMkA jAnanA to jJAnakA hI kArya hai| yadi AtmA abhAvako jAna rahA hai to phira use jJAna nirmakta-jJAna zanya kaise kaha sakate haiM? isa taraha abhAva pramANa svatantra pramANa nahIM hai. vaha yathAsambhava inhIM pratyakSAdimeM antarbhUta hai / 6308. samadAyase samadAyIkA jJAna sambhava pramANa hai| baDI cIjase apane avayavabhata kisI choTI vastukA anumAna sambhava pramANa hai| jaise khArI ( = 18 droNa ) meM droNako sambhAvanA -praza. vyo. pR. 592 / praza. kanda. pR. 226 / "zabde aitihyAnarthAntarabhAvAt anumaane'pittisNbhvaabhaavaanaantrbhaavaaccaaprtissedhH|" -nyAyasU. 2 / 2 / 6 / "abhAvo'pyanumAnameva"-nyAyavA. pR. 276 / "satyamabhAvaH prameyamabhyupagamyate pratyakSAdyavasIyamAnasvarUpatvAnna pramANAntaramAtmaparicchittaye mRgayate / adUramedinidezavartinastasya cakSuSA / paricchedaH parokSasya kvacinmAnAntarairapi // " -nyAyamaM. pR. 51 / "anyasya ghaTAdiviviktasya bhUtalasyopalabdhyA ghaTAnupalabdhiriti pratyakSasiddhAnupalabdhiH / etaduktaM bhavati-ghaTagrAhakatvasya bhUtala grAhakatvasya caikajJAnasaMsagitvAt yadA bhUtalagrAhakameva tajjJAnaM bhavati tadA ghaTagrAhakatvAbhAvaM nizcAyayatIti pratIti pratyakSasiddhava ghttaanuplbdhiH|" pramANavA. sva. TI. 16 / tatvasaM. pR. 475 / tattvArthazlo. pR. 182 / nyAyakumu. pR. 468 / tyA. ra. pR. 310 nyAyAva. TI. Ti. p.21| / 1. ttprty-bh.2| 2. "abhAvo'pyanumAnameva, yathA utpanna kArya kAraNasadbhAve liGgam, evamanutpanna kArya kAraNAsadbhAve liGgam |"-prsh. mA., kanda. pa. 205 / "kazcitsunnarasaMnikRSTadezavRttiranumeyo'pi bhavatyabhAvaH / " -nyAyama. pra. 54 / nyAyakumu. pa. 469 / 3. cAbhAva-bha. 2 / 4. vastubhA-ma. 2 / 5. "saMbhavo'pyavinAbhAvisvAdanumAnameva" -praza. mA., kanda. pR. 225 / "saMbhavo nAma avinAbhAvino'rthasya sattAgrahaNAdanyasya sattAgrahaNaM yathA-droNasya sattAgrahaNAdADhakasya sattAgrahaNam, ADhakasya grahaNAt prasthasyeti / " -yAyabhA. 2 / 2 / / Page #344 -------------------------------------------------------------------------- ________________ 318 SaDdarzanasamuccaye ityAdiko nAnumAnAtpRthak tathAhi -khArI droNavatI, khArItvAtpUrvopalabdhakhArIvat / * 309. 'aitihyaM tvanirdiSTapravaktRkaM pravAdapAraMparyam, evamUcurvRddhA yathA 'iha vaTe yakSaH prativasati' iti, tadapramANaM, anirdiSTavaktRkatvena sAMzayikatvAt, AptapravaktRkatvanizcaye tvAgama iti / 310. yadapi prAtibhamakSa liGgazabdavyApArAnapekSamakasmAdeva 'adya me mahIpatiprasAdo bhavitA' ityAkAraM spaSTatayA vedanamudayate tadapyanindriyanibandhanatayA mAnasamiti - pratyakSa kukSini kSiptameva / 311. yatpunaH priyApriyaprAptiprabhRtiphalena sArdhaM gRhItAnyathAnupapattikAtmanaH prasAdodvegAdaliGgAdudeti tatpipIlikApaTalotsarpaNotthajJAnavadaspaSTamanumAnameva / $ 312. evaM yuktyanupalabdhyorAdizabdA dviziSTopalabdhijanakasya bodhAbodharUpavizeSatyAgena hai vaha usameM samA jAnA hI hai| yaha pUrI sambhAvanA hai kyoMki vaha khArI hai [ kA0 55 8309 'anumAnameM hI antarbhUta hai / isa khArImeM droNakI pUrIjaise ki pahale dekhI gayI khArI / $ 309. jinake kahanevAloMkA kucha bhI patA na ho aise paramparAse cale Aye pravAdajanazrutiyAM aitihya haiN| jaise - bUr3he - purAne loga kahate the ki 'isa vaTa vRkSameM eka yakSa rahatA hai' / yaha jJAna pramANabhUta hI nahIM hai, kyoMki isake vaktAkA patA na honese yaha nizcita nahIM hai sandigdha hai, mumakina hai ki usameM yakSa na rahatA ho / jina pravAdoMke vaktA tathA unakI prAmANikatA nizcita hai ve to AgamapramANa meM hI antarbhUta ho jAyeMge / 1 $ 310. indriyA~ liMga tathA zabdake vyApArake binA hI acAnaka 'Aja mujhapara rAjAM prasanna hoMge' ityAdi prakArake spaSTa bhAnako prAtibha jJAna kahate haiM / yaha jJAna manobhAvanAse utpanna hone ke kAraNa mAnasa pratyakSa meM antarbhUta ho jAtA hai / 311. jisa prAtibha jJAnameM manakI sahaja prasannatAse yA manakI udvignatA - ucATa rahane se iSTa-aniSTakA aspaSTa bhAna hotA hai vaha to anumAna rUpa hI hai / jaise cIMTiyoMko aNDe lekara jAte hue dekhakara vRSTi hone kA anumAna / tAtparya yaha ki manameM sahaja ullAsa honese pahale kaI bAra iSTakI prApti ho cukI thI isI taraha manake ucATa rahanese aniSTa bhI huA thaa| Aja yadi sahasA manameM prasannatA hotI hai aura usase hRdaya apane-Apa kahe ki 'Aja kucha lAbha hogA' to yaha aspaSTa jJAna eka prakArakA anumAna hI hai / kyoMki manakI prasannatA AdikA iSTa prApti Adise avinAbhAva pahale hI grahaNa kiyA jA cukA hai aura avinAbhAvajanya jJAna to anumAnarUpa ho hotA hai / 6 312. isI taraha yukti aura anupalabdhi inhIM pramANoM meM antarbhAva kara lenA cAhie / yukti yadi avinAbhAva rakhatA hai to anumAnameM antarbhUta hogii| yadi avinAbhAva nahIM hai to pramANa 1. "aitihyamarthApattiH saMbhavo'bhAva ityetAnyapi pramANAni tAni kasmAnnoktAni / 'iti hocuH' ityanidiSTapravaktRkaM -- pravAdapAraMparyam aitihyam / " nyAyabhA. 2 / 2 / 1 / " tathaivaitihyamapyavitathamAptopadeza eveti / " - praza. bhA., kanda. pU. 210 / 2. " AmnAya vighAtRRNAmRSINAmatItAnAgatavartamAneSvatIndriyeSvartheSu dharmAdiSu granthopanibaddheSvanu nibaddheSu cAtmamanasoH saMyogAd - dharmavizeSAcca yat prAtibhaM yathArthanivedanaM jJAnamuladyate tadArSamityAcakSate / tattu - prastAreNa devarSINAm / kadAcideSa laukikAnAM yathA kanyakA bravoti zvo me bhrAtA ganteti hRdayaM me kathayatIti // " - praza. bhA. pR. 621 / jaina tarkamA. pa. 77 / 3. smRtyUhAdikamityeke prAtibhaM ca tathApare / svapnavijJAnamityanye svasaMvedanameva naH // " - nyAyAvatA. zlo. 19 / Page #345 -------------------------------------------------------------------------- ________________ -kA0 55.6314 ] jainmtm| sAmAnyato likhitaM sAkSiNo bhuktiH pramANaM trividhaM smRtam" [ yAjJava. smR 2 / 22 ] ityuktasya pramANasyAnyeSAM ca keSAMcitpramANAntaratvena paraparikalpitAnAM yathAlakSaNaM pratyakSaparokSayorantarbhAvo nirAkaraNaM ca vidheyam / tadevaM na pratyakSaparokSalakSaNa vidhyAtikramaM zakro'pi katuM kssmH| ___atha tayolakSaNAdyabhidhIyate -- svaparavyavasAyi jJAnaM spaSTaM pratyakSam / tadviprakAraM, sAMvyavahArikaM pAramAthikaM c| 6313. tatra sAMvyavahArikaM bAhyendriyAdisAmagrIsApekSatvAdapAramAthikamasmavAdipratyakSam / pAramArthikaM tvAtmasaMnidhimAtrApekSamavadhyAdipratyakSam / 314. sAMvyavahArika dvadhA, cakSurAdIndriyanimittaM manonimittaM ca / tadvividhamapi caturdhA, avagrahehAvAyadhAraNAbhedAt / tatra viSayavirSAyasaMnipAtAnantarasamudabhUtasattAmAtragocaravarzanojjArUpa hI nahIM hai| anupalabdhi to abhAva pramANa rUpa hai ataH usakA yathAsambhava pratyakSAdimeM antarbhAva ho jaaygaa| Adi zabdase prativAdiyoM dvArA mAne gaye anya pramANoMkA bhI inhIM meM antarbhAva kara lenA caahie| jaise vRddha naiyAyika viziSTa upalabdhiko utpanna karanevAle jJAnAtmaka yA ajJAnAtmaka sabhI padArthoM ko sAdhAraNa rUpase pramANa mAna lete haiN| unhoMne kahA hai ki "likhita sTAmpa Adi, sAkSI-gavAhI tathA bhukti-anubhava sabhI pramANa haiM" tathA anya vAdiyoM dvArA bhI pramANAntara mAne jAte haiM una sabake lakSaNoMko vicAra karanepara yadi ve svapara vyavasAyI jJAnarUpa hoM to unheM pramANa mAnakara inhIM pratyakSa aura parokSameM zAmila kara lenA caahie| yadi ve pramANahIna hoM to unakA nirAkaraNa karanA caahie| isa taraha pramANako pratyakSa aura parokSa rUpase kahI gayI do saMkhyAkA ullaMghana indra bhI nahIM kara sakatA, vaha sarvataH abAdhita hai / 6313. aba pratyakSa aura parokSake lakSaNa Adi kahate haiN| sva aura parake nizcaya karanevAle spaSTa-paranirapekSa jJAnako pratyakSa va hate haiN| pratyakSa do prakArakA hai -1 sAMvyavahArika, 2. pAramArthika / bAhya cakSurAdi tathA prakAza Adi sAmagrIse utpanna honevAlA hama logoMkA indriya pratyakSa tathA mAnasa pratyakSa sAMvyavahArika pratyakSa hai / vastutaH yaha indriyAdikake paratantra honese parokSa hai-apAramArthika hai parantu lokavyavahArameM isakI pratyakSarUpameM prasiddhi honese ise sAMvyavahArika pratyakSa kahate haiN| pAramArthika pratyakSa to AtmamAtrase hI utpanna hotA hai| yaha avadhijJAna, manaHparyayajJAna tathA kevalajJAnake bhedase tIna prakArakA hai| 314. sAMvyavahArika pratyakSa do prakArakA hai-eka to cakSurAdi indriyoMse utpanna honevAlA indriya pratyakSa aura dUsarA mAtra manase utpanna honevAlA mAnasa prtykss| ye donoM hI pratyakSa avagraha, IhA, avAya aura dhAraNAke bhedase cAra prakArake hote haiN| indriye aura padArthake yogya deza sthitirUpa sambandha honepara sattAmAtrakA Alocana karanevAlA darzana hotA hai| isa 1.- tamityasya ma, 2 / 2 "pratyakSaM vizadaM jJAnaM mukhysNvyvhaartH|"-- laghI. ilo. 3 / 3. "indriyamaNobhavaM jaM taM saMvavahArapaccakkham ||95||"-vishessaa. bhaa.| 'tatra sAMvyavahArikam indriyAnindriyapratyakSama |"-lghii. svavR. ilo.4 / pramANaparI. pR.68 / sanmati.TI. pR 5.2 / jainatarkavA. p.100| parIkSAma. 15 / pramA.mI. 1 / / nyAyadI. pR. / 4. "atIndriyapratyakSa vyavasAyAtmakaM sphuTamavitathamatondriyamavyavadhAnaM lokottrmaatmaarthvissym|"-lghii. sva. zlo 11 | "sAmagrIvizeSavizleSitAkhilAvaraNamatIndriyamazeSato mukhyam / ' parIkSAma. 2055 / "pAramArthika punarutpattI AtmamAtrApekSam |"-prmaa, tatvA. 2018 pramANamI. 11111 / nyAyado. pR. 10 / 5. "avagrahahAvAyadhAraNAH / " svArthasU. 1 / 15 / 6. nAjjAtamavAntara-bha. 1,2, pa. 1, / Page #346 -------------------------------------------------------------------------- ________________ 320 SaDdarzanasamuccaye [kA0 55.6-314 tmaadymvaantrsaamaanyaakaarvishissttvstugrhnnmvgrhH| asyArthaH-viSayo dravyaparyAtmako'rtho, viSayI cakSurAdiH, tayoH samIcIno bhrAntyAdyajanakatvenAnukUlo nipAto yogyadezAdyavasthAnaM tasmAdanantaraM samudbhUtamutpannaM yatsattAmAtragocaraM derzanaM nirAkAro bodhastasmAjjAtamAdyaM sattAsAmAnyAdyavAntaraimanuSyatvAdibhivizeviziSTasya vastuno yadgrahaNaM jJAnaM tavavagrahaH / punaravagRhItaviSayasaMzayAnantaraM tadvizeSAkAGkSagamohA~ / tadanantaraM tadIhitavizeSanirNayo'vAya: / avetaviSayasmRtihetustadanantaraM dhaarnnaa|' darzanase utpanna honevAlA ghaTatva Adi vizeSa sattAse yukta ghaTa Adi padArthoMko viSaya karanevAle prathama jJAnako avagraha kahate haiM / viSaya-dravyaparyAyAtmaka padArtha, viSayI cakSu Adi indriyAM, inake samIcIna viparyaya saMzaya Adiko utpanna nahIM karanevAle nipAtase yogyadeza sthiti rUpa sambandhase sattAmAtrakA Alocana karanevAlA nirAkAra jJAnarUpI darzana utpanna hotA hai| isa sAmAnya sattAkA bhAna karanevAle darzanake bAda hI usase manuSyatva Adi avAntara-vizeSa sAmAnyase yukta vastuko 'yaha manuSya hai' ityAdi rUpase jAnanevAlA jo sabase pahalA jJAna utpanna hotA hai use avagraha kahate haiM / avagrahake dvArA jAne gaye padArthameM utpanna honevAle saMzayake bAda vizeSa nirNayake lie honevAlA 'yaha aisA honA cAhie' aisA bhavitavyatA pratyaya IhA kahA jAtA hai| jaise sAmAnyarUpase puruSako jAna leneke bAda 'yaha dakSiNI hai yA uttarI' yaha saMzaya hotA hai, isa saMzayake bAda honevAle 'ise dakSiNI honA cAhie' isa sambhAvanA pratyayako IhA kahate haiN| IhAke dvArA sambhAvita vizeSakA yathArtha nirNaya avAya kahalAtA hai| jisa padArthakA pakkA nizcaya ho gayA hai usakA kAlAntarameM smaraNa karAnevAle kAraNako dhAraNA kahate haiN| itanA dRr3ha nizcaya honA jisase usakI bahuta dina taka yAda banI rheN| 1. "tatra avyaktaM yathAsvamindriyaiH vissyaannaamaalocnaavdhaarnnmvgrhH|" tattvArthAdhi, mA. 115 / "vissyvissyisNnipaatsmyaanntrmaadygrhnnmvgrhH| viSayaviSayisaMnipAte sati darzanaM bhavati, tadanantaramarthasya grhnnmvgrhH|"-srvaarthsi. 1 / 15 / laghI. zlo. 5 / rAjA . 1 / 15 / dhavalATI. stprruu| pramANapa. pR. 68 / sanmati. TI. pR. 552 / pramA. naya. 27 nyAyadI. pR. 10 / 2. darzanAjjAtam ma. 1, 2, pa. 1, 2 / 3. "avagRhIte'rthe viSayAthai kadezAccheSAnugamanaM nizcayavizeSajijJAsA ceSTA iihaa|"-ttvaarthaadhi. 1 / 15 / "avagrahagrahIte'rthe- tadvizeSAkAGkSaNamIhA |"-srvaarth. 115 / laghI. zlo. 5 / rAjavA. 1 / 15 / dhavaLATI. stprruu.| tatvArthailo. pR. 220 / pramANapa. pR. 68 / sanmati. TI. pra. 55 / pramA. naya. 2 / 8 / pramANamI. 111127 / nyAyadI. pR. 11 / jainatakamA. / 4. "avagahIte viSaye samyagasamyagiti guNadoSavicAraNAdhyavasAyApanodopAyaH |"-ttvaarthaadhi bhA. 1 / 15 / vizeSanijJAnAdyAthAtmyAvagamanamavAyaH / " sarvArthasi. 1 / 15 / laghI. shlo.5| rAjavA. 1115 / dhavalATI. satprarU. / tattvArthazlo. pR. 220 / pramANapa. pR. 68 / sanmati. TI. pR. 553 / pramA. naya. 2 / 9 / pramANamI. 111 / 28 / nyAyadI. pR. 11 / jainatarkama'. pR. 5 / 5. "dhAraNA pratipattiyathAsvaM atyavasthAnamavadhAraNaM ca dhAraNA pratipattiH avadhAraNamavasyA nizcayo'vagamaH avabodhaH ityanAntaram |"-tttvaarthaadhi. bhA. 1 / 15 / "athaitasya kAlAntare'vismaraNakAraNaM dhaarnnaa|" -sarvArthasi. 115 / laghI. zlo. 6 / rAbavA. 1 / 15 / dhavalATI. satprarU. / pramAgapa. pU. 68 / sanmati. TI. pR. 553 / pramA. naya. 2010 / pramANamI. 1 / 1 / 29 / nyAyadI. pR. 11 / jainatarkamA. Page #347 -------------------------------------------------------------------------- ________________ -kA0 551316] jainamatam / 321 6315. atra ca pUrvapUrvasya pramANatottarottarasya ca phalatetyekasyApi matijJAnasya cAtuvidhyaM kathaMcit prmaannphlbhedshcoppnnH| tathA yadyapi kramabhAvinAmavagrahAdInAM hetuphalatayA vyavasthitAnAM paryAyArthAbhedaH tathApyekajIvatAdAtmyena dravyAdezAdamISAmaikyaM kathaMcidaviruddham, anyathA hetuphalabhAvAbhAvaprasaktirbhavediti prtyeym| 6316. dhoraNAsvarUpA ca matiravisaMvAdasvarUpasmRtiphalasya hetutvAtpramANaM, smRtirapi tathAbhUtapratyavamarzasvabhAvasaMjJAphalajanakatvAt, saMjJApi tathAbhUtatarkasvabhAvacintAphalajanakatvAt, cintApyanumAnalakSaNAbhinibodhaphalajanakatvAt, so'pi haanaadibuddhijnktvaat| taduktam"matiH smRtiH saMjJA cintAbhinibodha ityanAntaram / " [ta. sU. 1113 ] anantaramitikathaMcidekaviSayaM prAkazabdayojanAnmatijJAnametat / zeSamanekaprabhedaM zabdayojanAdupajAyamAnamavizadaM' $315. ina avagrahAdi jJAnoMmeM pahale-pahaleke jJAna uttarottara jJAnoMmeM kAraNa honese pramANa rUpa haiM tathA Age-Ageke jJAna kArya honese phalarUpa haiN| avagraha pramANa hai to IhA phala, IhAkI pramANatAmeM vastutaH yaha eka hI matijJAna hai parantu avAya phala hotA hai| paryAya bhedase usake hI ye cAra rUpa ho jAte haiM aura inameM paraspara pramANa aura phalarUpase kathaMcid bheda bhI ho jAtA hai / isa taraha yadyapi kramase utpanna honevAle ina avagraha Adi cAroM jJAnoMmeM, jo ki kramazaH kAraNa kArya rUpa haiM, paryAyArthika avasthAoMke bhedase bheda hai parantu ye sabhI jJAna eka AtmAse tAdAtmya abheda rakhate haiM ataH usa AdhArabhUta AtmadravyakI apekSAse ye sabhI jJAna kathaMcid abhinna bhI haiN| yadi inameM AtmadravyakI apekSA kathaMcidekatA tathA avasthA bhedase anekatA na ho to inameM paraspara upAdAna-upAdeyabhAva yA kAryakAraNabhAva nahIM bana skegaa| kArya aura kAraNa ye do avasthA bheda honepara hI ho sakate haiM tathA upAdAna-upAdeya bhAvake lie eka dravyAtmaka honA Avazyaka hI hai| 6316. dhAraNA nAmakA matijJAna avisaMvAdI smaraNameM kAraNa hotA hai ataH vaha pramANa hai tathA smaraNa phala hai| smaraNase 'yaha vahI hai' ityAdi saMkalana rUpa saMjJA-pratyabhijJAna utpanna hotA hai ataH pratyabhijJAna phala hai aura smaraNa prmaann| pratyabhijJAna bhI avinAbhAvako grahaNa karanevAle tarka rUpa cintAko. utpanna karatA hai ataH vaha pramANa hai tathA tarka phl| takase avinAbhAvakA parijJAna kara abhinibodha-anumAna jJAna utpanna hotA hai ataH tarka pramANa hai tathA anumAna phala / anumAnase heyopAdeya buddhi rUpa phala utpanna hotA hai ataH anumAna bhI pramANarUpa hai| kahA bhI hai-"mati, smRti, saMjJA, cintA aura abhinibodha ye anarthAntara haiN| kathaMcid abhinna haiM" anarthAntara-kathaMcid ekaviSayaka / akalaMkadeva isa sUtrakA nimna tAtparya batAte haiM. jabataka ina jJAnoMkA zabda rUpase ullekha nahIM kiyA jAtA, inameM zabda yojanA nahIM hotI tabataka ye saba matijJAna rUpa haiN| zabda yojanAse utpanna honevAlA aneka prakArakA avizada jJAna 1. "pUrvapUrvapramANatvaM phalaM syAduttarottaram / pramANaphalayoH kramabhede'pi tAdAtmyamabhinnaviSayatvaM ca pratyeyam |"-lghii. sva. zlo. 7 / "pUrvapUrvapramANamuttarottaraM phalamiti krmH|"-prmaannvaartikaalN. 3 / 310 / "tathA pUrva pUrva pramANamuttaramuttaraM phalamiti |"-nyaayvi. TI. Ti. pR. 40 / sanmati. TI. pR. 553 / "avagrahAdInAM kramopajanadharmANAM pUrva pUrva pramANamuttaramuttaraM phalam / " -pramANamI. 111139 / 2. "avisaMvAdasmRteH phalasya hetutvAt pramANaM dhAraNA / smRtiH saMjJAyAH pratyavamarzasya / saMjJA cintAyAH tasya / cintA abhinibodhasya anumaanaadeH|"-lghii. svavR. ilo. 11 / sanmati. TI. 555 / 3. -daM zruta-bha. 2 / Page #348 -------------------------------------------------------------------------- ________________ 322 SaDdarzanasamuccaye [kA0 55.6317jJAnaM zratamiti kecit / saiddhAntikAstvavagrahahAvAyadhAraNAprabhedarUpAyA matervAcakAH paryAyazabdA matiH smRtiH saMjJA cintAbhinibodha ityete zabdA iti prtipnnaaH| smRtisaMjJAcintAdInAM ca kathaMcidgRhItagrAhitve'pyavisaMvAdakatvAdanumAnavatpramANatAbhyupeyA, anyathA vyAptigrAhakapramANena gRhiitvissytvenaanumaansyaaprmaanntaaprskteH| atra ca yacchabdasaMyojanAtprAk smRtyAdi. kamavisaMvAdi vyavahAranivartanakSamaM vartate tanmatiH zabdasaMyojanAtprAdurbhUtaM tu sarva zrutamiti vibhaagH| smRtisaMjJAdInAM ca smaraNatarvAnumAnarUpANAM parokSabhedAnAmapi yaviha pratyakSAdhikAreM bhaNanaM tanmatitha tavibhAgajJAnAya prasaGgeneti vijeym|| 317. atha parokSam-avizadamavisaMvAdi jJAnaM parokSam / smaraNapratyabhijJAnatarkAnu. zruta hai| tAtparya yaha ki jabataka mati-smRti AdimeM zabda yojanA nahIM hotI tabataka ve matijJAna rUpa haiM tathA zabdayojanA honepara ye, tathA anya bhI zabda yojanAse utpanna honevAle jJAna zrutajJAna haiN| parantu saiddhAntika to ina mati, smRti, saMjJA, cintA aura abhinibodhako avagraha, IhA, avAya aura dhAraNA rUpase caturbhedavAle matijJAnake paryAyavAcI zabda hI mAnate haiN| ve inameM zabdayojanAke dvArA mati aura zruta rUpase bheda nahIM krte| smRti, pratyabhijJAna aura takaM Adi yadyapi pUrva pratyakSa Adike dvArA jAne gaye padArthoMko hI jAnate haiM phira bhI kucha vizeSa aMzakA pariccheda karane ke kAraNa tathA avisaMvAdI honese anumAnakI taraha hI pramANa haiN| jisa prakAra vyAptijJAna tarkake dvArA jAne gaye sAmAnya agni aura dhUmako hI kucha vizeSa rUpase jAnanevAlA anumAna kathaMcid agRhItagrAhI mAnakara pramANa samajhA jAtA hai usI taraha smRti Adi jJAna bhI pramANa hI haiN| anyathA anumAna bhI pramANa nahIM ho skegaa| inameM avisaMvAdI tathA lokavyavahArake calAne meM samartha smRti Adi jJAna zabda yojanAse pahale matijJAna rUpa haiM tathA zabda yojanAse utpanna honevAlA hara eka jJAna zruta rUpa hai / ye smRti Adi bhI zabda yojanAke anantara zruta rUpa ho jAte haiN| isa pratyakSake prakaraNameM smRti-smaraNa, saMjJA-pratyabhijJAna, cintA-tarka, abhinibodha-anumAna Adi parokSake prakAroMkA nirUpaNa isalie kiyA hai jisase inameM mati aura zrutakA spaSTa vibhAga mAlUma ho jaay| 6317. aspaSTa avisaMvAdi jJAnako parokSa kahate haiN| parokSake pAMca bheda haiM-1 smRti, 1. "jJAnamAdyaM matiH saMjJA cintA vA (cA) bhinibodhakam // prAGnAmayojanAccheSaM zrutaM zabdAnuyojanAt |....praak zabdayojanAt zeSaM zrutajJAnamanekaprabhedam ||"-lghii sva. zlo. 10 / 2. "AbhinibodhikajJAnasyaiva trikAlaviSayasyaite paryAyA nArthAntarateti matiH smRtiH saMjJA cintA'bhinibodha ityasyAnantarametaditi / " -taravArthAdhi. bhA. TI. 1 // 3 / 3. -pramANagRhItavi-ma, / 4. "atra ca yat zabdasaMyojanAt prAk smRtyAdikamavisaMvAdivyavahAranirvartanakSamaM pravartate tanmatiH, zabdasaMyojanAt prAdurbhUtaM tu sarva zrutamiti vibhaagH|" -sanmati. TI. pR. 553 / 5. -taM sarva ma. 1, 2. pa. 1, 2|6.-kaarenn bhaNanaM bha. 2 / 7. "jaM parado viNNANaM taM tu parokkhatti bhaNidamatthesu // 59 // " prava. sAra pR. 75 / "parANIndriyANi manazca prakAzopadezAdi ca bAhyanimittaM pratItya tadAvaraNakarNakSayopazamApekSasya Atmana utpadyamAnaM matizrutaM parokSam ityaakhyaayte|" -sarvAthaMsi. pa. 59 / "akkhassa poggalakayA jaM dabidiyamaNA parA teNaM / tehiM jo jaM NANaM parokkhamiha tamaNamANaM va ||90||"-vishessaav. bhaa.| "parokSaM zeSavijJAnam / ". -laghI. ilo. 3 / "akSAda AtmanaH parAvRttaM parokSam, tataH paraH indriyAdibhiH UkSyate siJcyate abhivayata iti parokSama / " -tattvArthazlo. pR. 182 / "parokSamavizad jJAnAtmakam / " -pramANapa. pR. 69 / sanmati. To. pR. 595 / "parokSamitarat / " -parIkSAmu. 21 / nyAyAva, zlo. 4 / pramANanaya. 3 / / pramANamI. 311 / paJcAdhyA. zlo. 696 / Page #349 -------------------------------------------------------------------------- ________________ - kA0 55. 9 317 ] janamatam / 323 mAnAgamabhedatastatpaJcadhA' / saMskAraprabodhasaMbhUtamanubhUtArthaviSayaM tadityAkAraM vedanaM smaraNam, yathA tattIrthakarabimbamiti / anubhavasmaraNakAraNakaM saGkalanaM pratyabhijJAnam, tadevedaM tatsadRzaM tadvilakSaNaM tatpratiyogItyAdi, yathA sa evAyaM devadattaH gosadRzo gavayaH govilakSaNo mahiSaH idamasmAddIrgha hrasvamaNIyo mahIyo bavIyo vA dUrAdayaM tIvro vahniH surabhIdaM candanamityAdi / atrAdizabdAt sa eva vahniranumIyate sa evAnenApyarthaH kathyata ityAdi smaraNasacivAnumAnAgamAdijanyaM ca saMkalanamudAhAryam / upalambhAnupalambhasaMbhavaM "trikAlIkalitasAdhyasAdhanasaMbandhAdyAlambanamidamasmin satyeva bhavatItyAdyAkAraM saMvedanaM tarkaH yathAgnau satyeva dhUmo bhavati tadabhAve na bhavatyeveti / 2 pratyabhijJAna, 3 tarka, 4 anumAna, 5 Agama / pahale dekhe gaye padArtha ke saMskArake prabodhase utpanna honevAlA, anubhUta padArthako viSaya karanevAlA, 'vaha thA' ityAdi rUpameM 'vaha' zabdase jisakA nirUpaNa hotA hai usa avisaMvAdI jJAnako smaraNa kahate haiM / jaise tIrthaMkarakI vaha pratimA kitanI manojJa thI / anubhava aura smaraNase utpanna honevAle saMkalana - jJAna pUrva aura uttara meM ekatva sAdRzya Adi rUpase sambandha, yA una donoMke jor3ako pratyabhijJAna kahate haiM / yaha pratyabhijJAna aneka prakArakA hai| ekatva pratyabhijJAna- yaha vahI hai, jaise yaha vahI devadatta hai / sAdRzya pratyabhijJAna- yaha usake samAna hai, jaise gAyake sadRza gavaya hai / vailakSaNya pratyabhijJAna - yaha usase vilakSaNa hai, jaise bhaiMsa gAyase vilakSaNa hai / pratiyogi pratyabhijJAna - yaha usakI apekSA dUra - samIpa, choTA-bar3A ityAdi rUpase hotA hai / jaise yaha isase lambA hai, yaha choTA hai, kama vajanakA hai, bahuta dUra hai / agni teja hai, candana sugandhi hai | Adi zabdase smaraNa aura anumAnake dvArA tathA smaraNa aura Agamase honevAle saMkalanakA bhI pratyabhijJAna meM samAveza kara lenA caahie| jaise 'yaha usI agnikA anumAna kiyA jA rahA hai jise pahale dekhA thA' 'yaha zabda bhI usI arthako kaha rahA hai' / upalambha aura anupalambhase utpanna honevAle trikAla trilokavartI sabhI sAdhya sAdhanoMke sambandhako viSaya karanevAlA jJAna tarka kahalAtA hai / 'sAdhyake honepara hI sAdhana hotA hai' isa sAdhya aura sAdhanake sadbhAvarUpa anvayako jAnanevAlA jJAna upalambha kahalAtA hai / 'sAdhyake abhAva meM sAdhana nahIM hotA' isa sAdhya ora sAdhanake abhAvarUpa vyatirekako jAnanevAlA jJAna vyatireka kahalAtA hai / 'yaha isake honepara hI hotA hai, isake abhAva meM to kabhI bhI nahIM hotA' yaha tarka pramANakA AkAra hai / jaise agnike honepara hI dhUma hotA hai, agnike abhAva meM to kabhI bhI nahIM hotA / isa taraha sAdhAraNa rUpase saMsAra ke samasta agni aura ghUmoMke avinAbhAva sambandhako tarka pramANa jAna letA hai / T 1. " pratyakSAdinimittaM smRtipratyabhijJAnatarkAnumAnAgamaM bhedam / " - parIkSAmu, 3 / 2 / laghI, svavR. ilo. 10 / pramANanaya 3|1| pramANamI. 1 / 2 / 3 / 2. - kAravedanaM bha 2 / 3. saMskArodbodhanibandhanA tadityAkArA smRtiH / sa devadatto tathA / " parIkSAmu 3 / 3-4 / "tatra saMskAraprabodhasaMbhUtamanubhUtArthaviSayaM tadityAkAraM vedanaM smaraNamiti / tattIrthakara bimbamiti yatheti / " -- pramANanaya 3 / 3-4 / pramAgapa. pU. 69 / pramANamI. 1 / 2 / 3 / 4. "darzanasmaraNakAraNakaM saMkalanaM pratyabhijJAnam / tadevedaM tatsadRzaM tadvilakSaNaM tatpratiyogItyAdi / yathA sa evAyaM devadattaH / gosadRzo gavayaH / govilakSaNo mahiSaH / idamasmAd dUram / vRkSo'yamityAdi / " parIkSAmu 3 / 5-10 / pramANapa. pU. 69 / pramANanaya 3 / 4 - 6 / pramANamI. 112/4 / 5. - kAlakalita - A. ka. / 6. " upalambhAnupalambhanimittaM vyAptijJAnamUhaH / idamasminsatyeva bhavatyasati na bhavatyeveti ca / yathAgnAveva dhUmastadabhAve na bhavatyeveti ca / " - parIkSAmu. 3111 - 13 / " upalambhAnupalambhasaMbhavaM trikAlIkalita sAdhyasAdhanasaMbandhAdyAlambana midama sminsatyeva bhavatItyAkAraM saMvedanamUhAparanAmA tarka iti / " - pramANanaya 37 / pramANasaM. kA. 12 / pramANapa. pR. 70 / pramANamI. 11225 | Page #350 -------------------------------------------------------------------------- ________________ 324 SaDdarzanasamuccaye [kA0 55.6318__$ 318. anumAnaM dvidhA, svArtha parArtha ca / hetugrahaNasaMbandhasmaraNahetukaM sAdhyavijJAnaM svArtham / nizcitAnyathAnupapattyekalakSaNo hetuH / iSTamabAdhitamasiddha sAdhyam / sAdhyaviziSTaH prasiddho dharmI pkssH| pakSahetuvacanAtmakaM parArthamanumAnamupacArAt / mandamatIstu vyutpAdayituM dRSTAntopanayanigamanAnyapi prayojyAni / dRSTAnto dvidhA, anvayavyatirekabhedAt / sAdhanasattAyAM yatrAvazyaM sAdhyasattApradazyate so'nvayadRSTAntaH / sAdhyAbhAvena sAdhanAbhAvo yatra kathyate sa vyatirekadRSTAntaH / hetorupasaMhAra upanayaH / pratijJAyAstUpasaMhAro nigamanam / ete pakSAdayaH paJcAvayavAH $318. sAdhanase sAdhyake jJAnako anumAna kahate haiN| anumAna do prakArakA hai1 svArthAnumAna, 2 parArthAnumAna / hetukA grahaNa tathA avinAbhAvake smaraNase honevAlA sAdhyakA jJAna svArthAnumAna kahalAtA hai| jisakI sAdhyake sAtha anyathAnupapatti-(anyathA sAdhyake abhAvameM anupapatti nahIM honA arthAt avinAbhAva ) sunizcita ho usa eka mAtra avinAbhAva lakSaNavAle padArthako hetu kahate haiN| jise siddha karanA vAdoko iSTa hai, jo pratyakSAdi pramANoMse bAdhita nahIM hotA tathA jo abhI taka prativAdIko asiddha hai use sAdhya kahate haiN| sAdhyase yukta dharmI pakSa kahalAtA hai| dharmI prasiddha hotA hai| pakSa aura hetuke kathanako sunakara zrotAko utpanna honevAlA sAdhyakA jJAna parArthAnumAna kahalAtA hai / yadyapi mukhyarUpase to parArthAnumAna jJAnAtmaka hI hotA hai phira bhI jina vacanoMse vaha jJAna utpanna hotA hai una vacanoMko bhI kAryabhUta jJAnakA kAraNabhUta vacanoMmeM upacAra karake parArthAnumAna kahate haiN| anumAnake pratijJA aura hetu ye do hI avayava 1. "tatra hetugrahaNasaMbandhasmaraNakAraNakaM sAdhyavijJAnaM svArthamiti / " -pramANanaya. 3 / 10 / 2. "anyathAnupapannatvaM hetorlakSaNamoritam / " -nyAyAva. iko. 23 / "sAdhanaM prakRtAbhAve'nupa. pannam / " -pramANasaM. pR. 102 / nyAyavi. zlo. 269 / tatvAryazlo. pa. 214 / parIkSAmu. 3 / 15 / "tathA cAmyadhAyi kumAranandibhaTTArakaiH-anyathAnupapattyekalakSaNaM liGgamaGgyate / prayogaparipATI tu prtipaadyaanurosstH||" -pramANapa. pU. 72 / pramANanaya. 3 / 11 / 3. "pakSaH prasiddho dharmI, prasiddha vizeSaNaviziSTatayA svayaM sAdhyatvenepsitaH pratyakSAdyabiruddha iti vaakyshessH|" -nyAyaprave. pa.1 / "sAdhyAbhyupagamaH pakSaH prtykssaadyniraakRtH|" -nyAyAva. zlo. 14 / svarUpeNava svayamiSTo'nirAkRtaH pakSaH iti / " -nyAyavi, pa. 79 / "sAdhyaM zakyamabhipretamaprasiddhama |"-nyaayvi. zlo. 102 / parIkSAmu. 3115 / pramANanaya. sh12| jainatarkamA. p.13| pramANamI. 12 / 13 / 4. "sAdhyaM dharmaH kvacittadviziSTo vA dhrmoN| pakSa iti yAvata / prasiddho dhrmii|" -parIkSAma. 3125-27 / nyAyapra. pR. 1 / pramANamI. 12 // 15-16 / 5. "trirUpaliGgAkhyAnaM parArthAnumAnam / " -nyAyavi.311 / "sAdhyAvinAbhuvo hetorvaco yatpratipAdakam / parArthamanumAnaM tatpakSAdi mAtmakama ||"-nyaayaav, iko. 13 / parIkSAma. 155 / pramANamI. 2011-2 / "pakSahetuvacanAtmakaM parArthamanumAnamupacArAditi / " -pramANanaya. 523 / 6. "bAlavyutpattyartha tattrayopagame zAstra evAsau na vAde'nupayogAt / " -parIkSAmu. 3 / 16 / "mandamatIMstu vyutpAdayituM dRSTAntopanayanigamanAnyapi prayojyAnIti / " -pramANanaya, 342 / pramANamI. 211 / 10 / 7. dRSTAnto dvadhA / anvayavyatirekabhedAt / " -parIkSAmu. 340 / nyAyapra. pu.1| pramANanaya. 3 / 11 / pramANamI. 12 / 21 / 8. "sAdhyavyAptaM sAdhanaM yatra pradarzyate so'nvydRssttaantH|" -parIkSAmu. 48 / nyAyapra. pa.1 / nyAyAva. ilo. 18 / pramANanaya. 3042, 43 / pramANamI. 1 / 2 / 21 / 9. "sAdhyAbhAve sAdhanAbhAvo yatra kathyate sa vytirekdRssttaantH|" -priikssaamu.3|19 / nyAyapra. pR. 2 / nyAyAva. zlo. 19 / pramANanaya. 3.44, 45 / pramANamI. 10 / 23 / 10. "heturupasaMhAra upnyH|" parIkSAma. 3050 / pramANanaya. 3146, 47 / pramANamI. 211414 / 11. "pratijJAyAstu nigamanam / " -parIkSAma. 3151 / pramANanaya. 3148, 49 / pramANamI. 211 / 15 / Page #351 -------------------------------------------------------------------------- ________________ 325 -kA0 55. 319] jainamatam / kIya'nta ityAdi / atrodAharaNam -periNAmI zabdaH kRtakatvAt, yaH kRtakaH sa pariNAmI dRSTo yathA ghaTaH, kRtakazcAyam tasmAtpariNAmI / yastu na pariNAmI sa na kRtako dRSTaH, yathA vndhyaastnndhyH| kRtakazcAyam tasmAtpariNAmI ityaadi| $319. nanvatra nizcitAnyathAnupapattirevaikaM hetorlakSaNamabhyadhAyi ki na pakSadharmatvAditrairUpyamiti cet, ucyate; pakSadharmatvAdI rUpye satyapi tatputratvAdehetorgamakatvAdarzanAt , asatyapi ca trairUpye hetogamakatvadarzanAt, tathAhi-jalacandrAt nabhazcandraH, kRtikodayAt zakaTodayaH, puSpita. hote haiM parantu moTI buddhivAle manda ziSyoMko samajhAneke lie dRSTAnta, upanaya aura nigamana ina tIna avayavoMkA bhI prayoga kara sakate haiM / dRSTAnta do prakArakA hai-1-anvaya dRSTAnta, 2 vyati. reka dRSTAnta / jahAM sAdhanakI sattAmeM niyata rUpase avazya hI sAdhyakI sattA dikhAyI jAya vaha anvaya dRSTAnta hai / jahA~ sAdhyake abhAvameM niyamase sAdhanakA abhAva batAyA jAya vaha vyatireka dRSTAnta hai / dRSTAntakA kathana karake pakSa meM hetukI sattAke duharAneko upanaya kahate haiN| pakSameM hetukI sattAkA upasaMhAra karake sAdhyake sadbhAvako duharAnA nigamana kahalAtA hai| ye pakSa, hetu dRSTAnta, upanaya aura nigamana 'paMcAvayava' kahe jAte haiN| jaise, zabda parivartanazIla hai, pariNAmI hai, kyoMki vaha uccAraNase utpanna kiyA gayA hai, kRtaka hai, jo kRtaka hote haiM ve pariNAmI hote haiM jaise ghar3A, cUMki yaha zabda bhI kRtaka hai, ataH use pariNAmI honA hI cAhie, jo pariNAmI nahIM hote ve kRtaka bhI nahIM hote jaise vandhyAkA lar3akA, cUMki zabda kRtaka hai, ataH vaha pariNAmI hogA hii| ... 319. zaMkA-Apane ekamAtra avinAbhAvako hI hetukA lakSaNa mAnA hai| para hetuke lakSaNameM to 'pakSameM rahanA, sapakSameM rahanA tathA vipakSameM nahIM rahanA' ina tIna rUpoMkA bhI viziSTa sthAna hai ataH inheM lakSaNameM zAmila kyoM nahIM kiyA ? ___samAdhAna-trarUpya hetukA avyabhicArI lakSaNa nahIM hai| 'garbha meM rahanevAlA maitrakA lar3akA sA~valA hai kyoMki vaha maitrakA lar3akA hai jaise ki usake pAMca sAMvale lar3ake' isa maitratanayatva hetumeM trarUpya pAyA jAtA hai phira bhI yaha saccA hetu nahIM hai, kyoMki maitratanayatvakA sAMvalepanase koI avinAbhAva nahIM / trairUpyake na honepara bhI kevala avinAbhAva mAtrase anekoM hetu apane sAdhyakA 1. "pariNAmo zabdaH, kRtktvaat|"-priikssaamu. 3 / 65 / pramANanaya. 31.3 / 2. -NAmI zabda ityAdi A., ka. / 3."trairUpyaM puliGgasyAnumeye sattvameva, sapakSa eva sattvam, asapakSe cAsatvameva nizcitam / " -nyAyavi. 15 / 4. "na ca sapakSe sattvaM pakSadharmatvaM vipakSe cAsattvamAtra sAdhanalakSaNam, sa zyAmaH tatputratvAta itaratatputravadityatra sAdhanAbhAse ttsdbhaavsiddhH| sapakSe hItaratra tatputre tatputratvasya sAdhanasya zyAmatvavyAptasya sattvaM prasiddham, vivAdAdhyAsite ca tatputre pakSIkRte tatputratvasya sadbhAvAt pakSadharmatvam, vipakSe vAzyAma kvacidanyaputre tatparatvasyAbhAvAta vipakSe'sattvamAtraM ca / na ca tAvatA sAdhyasAdhanatvaM sAdhanasya |"-prmaannp. pU. 70 / nyAyakumu. pR. 440 / sanmati. TI. pR. 19 / syA. ra. pa. 518 / prameyara. 3 // 15 / pramANamI. pR.10| 5. "tatsadbhAve pakSadharmatvAdyabhAve'pi sAdhanasya samyaktvapratIteH udeSyati zakaTaM kRtikodayAdityasya pakSadharmatvAbhAve'pi pryojktvvyvsthiteH|"-prmaannp. puu...| "tasmAtpratItimAzritya hetuM gmkmicchtaa| pakSadharmasvazUnyo'stu gamakaH kRttikodayaH // palvalodakanarmalyaM tadAgastyudaye sa ca / tatra hetuH sunirNItaH pUrva zaradi snmtH|| candrAdI jalacandrAdi so'pi tatra tathAvidhaH / chAyAdipAdapAdau ca so'pi tatra kadAcana ||"-trvaarthshlo. pR. 201 / Page #352 -------------------------------------------------------------------------- ________________ mmmmmm 326 SaDdarzanasamuccaye [ kA0 55. 6 319 - kacUtataH puSpitAH zeSacUtAH, zazAGkovayAt samudravRddhiH, sUryodayAt padmAkarabodhaH, vRkSAtcchAyA caite pakSadharmatAvirahe'pi sarvajanairanumIyante / kAlAvikastatra dharmI samastyeveti cet / na; atiprasaGgAt / evaM hi zabdasyAnityatve sAdhye kAkakAdirapi gamakatvaprasakteH, lokAdemiNastatra kalpayituM zakyatvAt / anityaH zabdaH dhAvaNAta, majhAtAyam evaMvidhasvarAnyathAnupapatteH, sarva nityamanityaM vA sattvAdityAdiSu sapakSe sattvasyAbhAve'pi gmktvdrshnaacceti|| saphala anumAna karAte haiN| jaise-'AkAzameM candramA uga AyA hai kyoMki jalameM usakA pratibimba par3a rahA hai' isa anumAnameM jalameM par3A huA candrakA pratibimba rUpa hetu, 'rohiNI nakSatra eka muhUrtake bAda udaya hogA kyoMki abhI kRttikA nakSatrakA udaya ho rahA hai| isameM kRtikodaya hetu, 'sabhI AmoMmeM baura A gaye haiM kyoMki ve Ama haiM jaise ki yaha boravAlA Ama' isameM puSpita AmratvaM hetu, 'samudra meM jvArabhATA A rahA hai kyoMki candrakA udaya ho rahA hai' isameM candrodaya hetu, 'kamala khila gaye kyoMki sUryakA udaya ho gayA hai' isameM sUryodaya hetu, 'chAyA par3a rahI hai kyoMki dhUpa bhI hai aura vRkSa bhI' yahA~ vRkSatva hetu, ityAdi aneka hetuoMmeM pakSadharmatva nahIM pAyA jAtA, ye hetu apane pakSameM nahIM rahate phira bhI avinAbhAvake kAraNa sacce hetu haiN| dekho kRttike daya hetu zakaTa rUpa pakSameM nahIM pAyA jAtA, isI taraha candrodaya hetu samudra rUpa pakSameM nahIM rahatA phira bhI avinAbhAvI honese apane sAdhyakA yathArtha anumAna karAte hI haiN| zaMkA-kRtikodaya hetumeM AkAza yA kAlako dharmI banAkara pakSadharmatA ghaTAyI jA sakatI hai / jaise kAla yA AkAza eka muhUrtameM rohiNIke udayase yukta hogA kyoMki abhI usameM kRttikAkA udaya ho rahA hai| __samAdhAna-isa taraha vyApaka cIjoMko pakSa banAneko paramparA kAyama kI jAyegI aura isake balapara hetuko saccA mAnA jAyegA; to bar3I gar3abar3a ho jaayegii| saMsArameM koI bhI hetu pakSadharmase rahita nahIM ho skegaa| 'zabda anitya hai kyoMki kauA kAlA hai' yaha pakSadharmase rahita hetu bhI lokako dharmI mAnakara pakSadharmavAlA banAyA jA sakegA-loka anityazabdavAlA hai kyoMki usameM kAlA koA pAyA jAtA hai| ataH kAla AkAza Adi taTastha vyApaka padArthoMko dharmI mAnakara kisImeM pakSadharmatva siddha karanA kevala kalpanA jAla hai| isameM atiprasaMga-avyavasthA nAmakA dUSaNa hotA hai / 'zabda anitya hai kyoMki vaha sunA jAtA hai' 'yahA~ merA bhAI hai kyoMki isa prakArako AvAja bhAIke bole binA nahIM A sakatI' 'samasta padArtha nitya vA anitya haiM 1.-dharmato virahe'pi ma. 2 / "no hi zakaTe dharmiNi udeSyatAyAM sAdhyAyAM kRttikAyA udayo'sti tasya kRttikAdharmatvAt tato na pakSadharmatvam |"-prmaannp. pR. 71 / nyAyakumu. pa. 44. / prameyaka. pa. 354 / syA. ra. pR. 519 / prameyara. 3 / 15 / pramANamI. pR. 40 / 2. "tathA na candrodayAt samudravRddhaanumAnaM candrodayAt (pUrva pazcAdapi ) tdnumaanprsnggaat| candrodayakAla eva tadanumAnaM tadaiva vyApteguhItatvAditi ceta, yadyevaM tatkAlasaMbandhitvameva sAdhyasAdhanayoH, tadA ca sa eva kAlo dharmI tatraiva ca sAdhyAnumAnaM candrodayazca tatsaMbandhIti kathamapakSadharmatvam |"-prmaannvaa. sva. TI. 13 / 3. "kAlAdimikalpanAyAmatiprasaGgaH |"-prmaannsN. pR. 104 / "yadi punarAkAzaM kAlo vA dharmI tasyodeSyacchakaTavattvaM sAdhyaM kRttikodayasAdhanaM pakSadharma eveti matam, tadA dharitrodharmiNI mahodadhyAdhArAgnimattvaM sAdhyaM mahAnasadhUmavattvaM sAdhanaM pakSadharmo'stu tathA ca mahAnasadhUmo mahodadhau agni gamayediti na kazcidapakSadharmoM hetaH syaat|"-prmaannp. pa. 71 / tattvArthazlo pa. 200 / "kAkakAyAderapi prAsAdadhAvalye sAdhye jagato dhamitvena pakSadharmatvasya kalpayitaM sUzakatvAt |"-gyaaykumu. pR. 110 / sanmati.TI, pR. 591 / syA. ra.pR 519 / janatarkamA. pR. 12 / 4. "anityaH zabdaH zrAvaNatvAta, sarva kSaNika sattvAta, ityAdeH sapakSe sattvAbhAve'pi gamakatvapratIteH |"-nyaaykumu. 440 / Page #353 -------------------------------------------------------------------------- ________________ -kA0 15 1 321] jainamatam / 327 $320. 'ApravacanAjjAtamarthajJAnamAgamaH, upacArAdApta vacanaM ca yathA'styatra nidhiH, santi mervaadyH| abhidheyaM vastu yathAvasthitaM yo jAnote yathAjJAnaM cAbhidhatte, sa Apto 'janakatIrthakarAdiH / ityuktaM parokSam / ten| / "mukhyasaMvyavahAreNa saMvAdivizadaM matam / jJAnamadhyakSamanyaddhi, parokSamiti sNgrhH||1|| iti / yadyathaivAvisaMvAdi pramANaM tattathA matam / visaMvAdyapramANaM ca tadadhyakSaparokSayoH / / 2 / / " [sanmatitarkaTIkA, pR. 59] 321. tata ekasyaiva jJAnasya yatrAvisaMvAdastatra pramANatA, itaratra ca tadAbhAsatA, yathA 'timirAdyupaplutaM jJAnaM candrAdAvavisaMvAdakatvAtpramANaM tatsaMkhyAdau ca tadeva visaMvAdakatvAdakyoMki ve sat haiM' ina anumAnoMke zrAvaNatva Adi hetu sapakSameM nahIM rahate phira bhI avinAbhAvake balase sacce haiM, aura apane sAdhyoMkA prAmANika jJAna karAte haiN| 320. Aptake vacanoMse honevAle padArthake jJAnako Agama kahate haiN| upacArase Aptake vacanoMko bhI Agama kahate haiN| kyoMki unhoMke dvArA hI to jJAna utpanna hotA hai / jo vyakti jisa vastakA kathana karatA hai use avisaMvAdo yathArtharUpase jAnatA ho tathA jisa prakAra use jAnA hai ThIka usI prakAra usakA kathana karatA ho use Apta kahate haiN| jaise mAtA-pitA yA tIrthaMkara Adi / jaise 'yahAM dhana gar3A hai' 'meru parvata hai' ityAdi vAkyoMke arthako pitA aura tIrthaMkara acchI taraha jAnate haiM ataH ve ukta vAkyoMke Apta haiN| eka bAra AptatAkA nizcaya honepara unake dvArA kahe gaye anya vAkya bhI Agama pramANa haiN| isa taraha parokSa pramANakA nirUpaNa huaa| ataH "avisaMvAdI vizada jJAna pratyakSa hai, vaha mukhya aura sAMvyavahArika rUpase do prakArakA hai, pratyakSase bhinna samasta jJAna parokSa haiN| yaha sAmAnya rUpase pramANoMkA saMgraha hai| jo jJAna vastuke jisa aMzakA jisa rUpase avisaMvAdo jJAna karAtA hai vaha usa aMzameM usa rUpase pramANa hai tathA jisa aMzameM visaMvAdo hai usa aMzameM apramANa hai| yahI vyavasthA pratyakSa aura parokSa donoM prakArake jJAnoMkI hai / ye bhI avisaMvAdI aMzameM pramANa tathA visaMvAdI aMzameM pramANAbhAsa haiN|" 321. isalie eka hI jJAna jisa aMzameM avisaMvAdI hogA usa aMzameM pramANa mAnA jAyegA tathA jisa aMzameM visaMvAdI hogA usa aMzameM apramANa yA pramANAbhAsa samajhA jaayegaa| 1. "aaptvcnaadinibndhnmrthjnyaanmaagmH|"-priikssaamu. 3299 / pramANanaya 449 / 2. "upacArAdAptavacanaM ceti |"-prmaannny / 3. "samastyatra pradeze ratnavidhAnaM santi ratnasAnuprabhRtaya iti |"-prmaannny 413 / 4. "yathA mervAdayaH snti|"-priikssaam. 31101 / 5. "abhidheyaM vastu yathAvasthitaM yo jAnAti yathAjJAnaM cAbhidhatte sa Apta iti |"-prmaannny. 4 / 4 / 6. "saca dvadhA lokiko lokottarazceti / laukiko janakAdirlokottarastu tIrthakarAdiriti |"-prmaannny, va. 7 / 7. tat bha.2 "tena mukhyasaMvyavahAreNa..."-sanmati. TI. pR. 595 / 8. "yadyathaivAvisaMvAdi pramANaM tattathA matam |"-lghii. iko. 23 / siddhivi.| taravArthazlo. pU. 170 / aSTasaha. pU. 153 / sanmati. TI. pR. 595 / 9. "timirAdyupaplavajJAnaM candrAdAvavisaMvAdakaM pramANam yathA tatsaMkhyAdau visaMvAdakatvAdapramANaM pramANetaravyavasthAyAH tallakSaNatvAt / " laghI. sva. zlo. 22 / "yenAkAreNa tattvaparicchedaH tadapekSayA prAmANyamiti / tena pratyakSatadAbhAsayorapi prAyazaH saMkIrNaprAmANyetarasthitirunnetavyA, prasiddhAnupahatendriyadRSTerapi candrArkAdiSu dezapratyAsatyAdya bhUtAkArAvabhAsanAt, tathopahatAkSAderapi saMkhyAsaMkhyAdivisaMvAde'pi candrAdisvabhAvatattvopalambhAt / tatprakarSApekSayA vyapadezavyavasthA gandhadravyAdivat |"-assttsh., aSTasaha. pa. 277 / tatvArtha zlo. pR. 170 / sanmati. TI. pR. 595 / Page #354 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 55.6 322pramANam / pramANetaravyavasthAyAH' visaMvAdAvisaMvAvalakSaNatvAditi sthitametat -pratyakSaM parokSaM ca dve eva pramANe' / atra ca matizru tAvadhimanaHparyAyakevalajJAnAnAM madhye matizra te paramArthataH parokSaM pramANam, avadhimanaHparyAyakevalAni tu pratyakSaM pramANamiti / 6322. athottarAdhaM vyAkhyAyate / 'anantadharmakaM vastu' ityAdi / iha pramANAdhikAre pramANasya pratyakSasya parokSasya ca viSayastu grAhyaM punaranantadharmakaM vastu, anantAstrikAlaviSayatvAdaparimitA dharmAH-svabhAvAH sahabhAvinaH kramabhAvinazca svaparaparyAyA yasmistadanantadharmameva svArthe kprtyye'nntdhrmkmnekaantaatmkmityrthH| aneke'ntA aMzA dharmA vAsmAsvarUpaM yasya tadanekAntAtmakamiti vyutpatteH, vastu-sacetanAcetanaM sarva dravyam, atra anantadharmakaM vastviti pakSaH, pramANaviSaya ityanena prameyatvAditi kevalavyatireko hetuH sUcitaH, anyathAnupapattyekalakSaNatvAddhetorantayAptyaiva sAdhyasya siddhatvAt dRSTAntAdibhirna prayojanam, yadanantadharmAtmakaM na bhavati tatprameyamapi na bhavati, yathA vyomakusumamiti. kevalo vyatirekaH, sAdharmyadRSTAntAnAM pakSakukSinikSiptatvenAnvayA. jisa taraha timira rogIko eka hI candramA do dikhAI dete haiN| usakA yaha dvicandra jJAna candra aMzameM yathArtha tathA avisaMvAdI jJAna paidA karaneke kAraNa pramANa hai, aura vahI dvitva aMzameM visaMvAdo honese apramANa hai| candra to hai para do candra nahIM haiN| pramANako vyavasthA avisaMvAdase tathA apramANako vyavasthA visaMvAdase hotI hai| jisa jJAnameM avisaMvAdI aMza adhika hoMge vaha jJAna pramANa kahA jAyegA tathA jisameM visaMvAdo aMza adhika hoMge vaha aprmaann| jaise ki kastUrImeM gandha utkaTa honese vaha gandha dravya kaho jAtI hai| 'parvatapara candra Uga rahA hai' yaha satya jJAna bhI candrAMzameM pramANa hokara bhI 'parvatapara' isa aMzameM apramANa hai| ataH isa vivecanase yaha bAta siddha ho jAtI hai ki pratyakSa aura parokSa do hI pramANa haiN| mati-zrata-avadhi-manaHparyaya aura kevalajJAna ina pAMca jJAnoMmeM matijJAna aura zrutajJAna vastutaH to parokSa haiM, tathA avadhi-manaHparyaya aura kevalajJAna pratyakSa haiN| hAM, matijJAnako loka vyavahArameM pratyakSa rUpase prasiddha honeke kAraNa sAMvyavahArika pratyakSa bhI kahate haiN| 6322. aba pramANake viSayakA nirUpaNa karate haiM-anantadharmavAlI vastu prameya hai| isa pramANake prakaraNameM pratyakSa aura parokSa donoM hI pramANoMkA viSaya jAnane lAyaka anantadharmavALA padArtha hotA hai| jisameM ananta tInoM kAloMmeM rahanevAle aparimita sahabhAvI tathA kramabhAvI dharmasvabhAva pAye jAte haiM vaha vastu anantadharmaka yA anekAntAtmaka kahI jAtI hai| anantadharmase svArthameM 'ka' 'pratyaya honese 'anantadharmaka' zabda siddha hotA hai| anekAntAtmaka-aneka antadharma yA aMza ho jisakA AtmA-svarUpa hoM vaha padArtha anekAntAtmaka kahA jAtA hai / 'cetana yA acetana sabhI vastueM anantadharmavAlI haiN| yaha pakSa hai / 'pramANa viSayaH' zabdase 'prameyatvAt-prameya honese' yaha kevalavyatireko hetu sUcita hotA hai / hetukA avinAbhAva hI ekamAtra asAdhAraNa lakSaNa hai tathA pakSameM hI sAdhya aura sAdhanake avinAbhAvako grahaNa karanevAlI antAptike balase hI hetu sAdhyakA jJAna karAtA hai ataH ukta anumAnameM dRSTAnta AdikI koI AvazyakatA nahIM hai / 'jo anantadharmavAlA nahIM hai vaha prameya bhI nahIM hai jaise ki 'AkAzakA phUla' yaha vyatireka vyApti hI prameyatvahetuko pAyI jAtI hai ataH yaha kevalavyatireko hetu hai / anvaya 1.- nyAH saMvAdAvi ma. 1, 2, pa. 1, 2, k.| 2. "matizrutAvadhimanaHparyayakevalAni jJAnam"-ta. sU. 19 / 3. "Adye parokSam"-ta. sU. 1 / 11 / 4. -ni pratya-ma. / / 5. "pratyakSamanyat" -ta. sU. 1 / 12 / 6. grAhyaM tatpunaH bha. 2 / 7. "antarvyAptyaiva sAdhyasya siddho bahirudAhRtiH / vyarthA syAttadasadbhAve'pyevaM nyAyavido viduH ||"-nyaayaavtaa. zlo. 20 / Page #355 -------------------------------------------------------------------------- ________________ -kA0 55. 6323 ] jainamatam / 329 yogaaditi| asya ca hetorasiddhaviruddhAnakAntikAdidoSANAM sarvathAnavakAza eva pratyakSAdinA pramA. NenAnantadharmAtmakasyaiva sakalasya prtiiteH| 323. nanu kathamekasmin vastunyanantA dharmAH pratIyanta iti cet / ucyate; pramANaprameyarUpasya sakalasya kramAkramabhAvyanantadharmAkrAntasyaikarUpasya vastuno yathaiva svaparadravyAdyapekSayA sarvatra sarvadA sarvapramAtaNAM pratItirjAyamAnAsti tathaiva vayamete sauvarNaghaTadRSTAntena savistaraM drshyaamH| vivakSito hi ghaTaH svadravyakSetrakAlabhAvaividyate, paradravyakSetrakAlabhAvaizca na vidyate, tathAhi-sa ghaTo yadA sattvajeyatvaprameyatvAdidharmaMzcintyate tadA tasya sattvAdayaH svaparyAyA eva santi, na tu kecana paraparyAyAH, sarvasya vastunaH, sattvAdIndharmAnadhikRtya sajAtIyatvAdvijAtIyasyaivA. bhAvAnna kuto'pi vyaavRttiH| dravyatastu yadA paudagaliko ghaTo vivakSyate, tadA sa paudgalikadravyatvenA'sti, dharmAdharmAkAzAdidravyatvaistu nAsti / atra paudgalikatvaM svaparyAyaH, dharmAdibhyo'nantebhyo vyAvRttatvena paraparyAyA anantAH, jIvadravyANAmanantatvAt, paudgaliko'pi sa ghaTaH pArthivatvenAsti na punarApyAditvaiH, atra pArthivatvaM svaparyAyaH, ApyAdidravyebhyastu bahubhyo vyAvRttiH tataH paraparyAyA anntaaH| evamagre'pi svprpryaayvyktirveditvyaa| pArthivo'pi sa dhAtu dRSTAnta to pakSameM hI A gaye haiM, kyoMki saMsArake sabhI cetana-acetana padArthoMko pakSa banAyA gayA hai| yaha prameyatvahetu asiddha viruddha yA vyabhicArI nahIM hai, kyoMki pratyakSa Adi sabhI pramANa anantadharmavAlI hI vastuko viSaya karate haiN| ataH isa pramANa prasiddha anekAntako siddha karaneke lie prameyatva hetu sarvathA upayukta hai| 323. zaMkA-eka vastumeM paraspara virodhI anantadharma kaise ho sakate haiM ? eka vastuko anekarUpa mAnanA to spaSTa hI virodhI hai / samAdhAna-sabhI pramANa yA prameya rUpa vastumeM sva-para dravyakI apekSA krama aura yugapat rUpase aneka dharmoMkI sattA pAyI jAtI hai| vastukI anekAntAtmakatA to sabhI prANiyoMko sadA anubhavameM AtI hai / hama usI sarvaprasiddha anekAntAtmakatAko soneke ghar3eke udAharaNase vistArapUrvaka samajhAte haiN| dekho, amuka ghar3A apane dravyameM hai apanI jagaha hai, apane samayameM hai, tathA apanI paryAyase hai dUsare padArthoM ke dravya-kSetra-kAla-bhAvakI dRSTi se nahIM hai| ghar3A ghar3ArUpa hI hai kapar3A yA caTAI rUpa nahIM hai, vaha apanI jagaha hai kapar3e aura caTAIkI jagaha nahIM hai, vaha apane samayameM hai dUsareke samaya yA atIta-anAgata samayameM nahIM hai, vaha apanI ghaTa paryAyameM hai kapar3A caTAI AdikI hAlatameM nahIM hai| jisa samaya usI ghar3ekA sattva-jJeyatva yA prameyatva Adi sAmAnya dharmoMkI dRSTise vicAra karate haiM taba ve sattva Adi sAmAnya dharma ghar3eke svaparyAya rUma hI ho jAte haiM, usa samaya koI bhI para-paryAya nahIM rahatI, kyoMki sat jJeya yA prameya kahanese sabhI vastuoMkA grahaNa ho jAtA hai / satkI dRSTi se to ghaTa-paTa Adi acetana tathA manuSya-pazu Adi cetanameM koI bheda nahIM hai| sabhI satkI dRSTise sajAtIya haiM, koI vijAtIya nahIM hai jisase vyAvRtti kI jaay| ataH ghar3ekA sat jJeya prameya Adi sAmAnyadRSTise vicAra karanepara sabhI sat rUpase ghar3eke svaparyAyarUpa phalita hote haiM sabhI sajAtIya haiM usa samaya ghar3ekI kisase vyAvRtti kI jAya ? vyAvRtti to vijAtIyase hotI hai / sat jJeya AdikI dRSTise to ghar3ekA vijAtIya koI hai hI nhiiN| jaba pudgala dravyako dRSTise ghar3ekA vicAra karate haiM to ghar3A pudgala dravyakI dRSTise sat hai dharma-adharma 1.-jantadharmAH A., ka. / 2. "sadeva sarva ko necchet svarUpAdicatuSTayAt / asadeva viparyAsAta na caivra vyavatiSThate // " -AptamI. zlo. 15|-bhaavairn vi-bha. 2, pa. 1, 2 / 3.-paryayAH bha. 2 / 4. svaparyayaH ma.2 / 5. paraparyayA ma. 2|6.-pi ghaTaH bh.2| 42 Page #356 -------------------------------------------------------------------------- ________________ 330 SaDdarzanasamuccaye [kA0 55. 6 324rUpatayAsti na punrmuuttvaadibhiH| dhAturUpo'pi saM sauvarNatvenA'sti na punA rAjatatvAdibhiH / sauvarNo'pi sa ghaTitasuvarNAtmakatvenAsti na tvghttitsuvrnnaatmktvaadinaa| ghaTitasuvarNAtmApi devadattaghaTitatvenAsti na tu yajJadattAdighaTitatvAdinA / devadattaghaTito'pi pRthubudhnAdyAkAraNAsti na punarmukuTAvitvena / pRthubudhnodarAdyAkAro'pi vRttAkAreNAsti nAvRttAkAreNa / vRttAkAro'pi svAkAreNAsti na punaranyaghaTAdyAkAreNa / svAkAro'pi svavalikairasti na tu prdlikaiH| evamanayA dizA pareNApi sa yena yena paryAyeNa vivakSyate sa tasya svaparyAyaH, tadanye tuparaparyAyAH / tadevaM dravyataH stokAH svaparyAyAH, paraparyAyAstu vyAvRttirUpA anantA, anantebhyo dravyebhyo 'vyAvRttatvAt / 6 324. kSetratazca sa trilokIvatitvena vivakSito na kuto'pi vyAvartate / tataH svaparyAyo'sti na paraparyAyaH / trilokIvartyapi sa tiryaglokavatitvenAsti na punruudhiolokvtitven| AkAzAdi dravyoMkI dRSTise asat hai| podgalika ghar3ekA paudgalikatva hI svaparyAya hai tathA jina dharma, adharma, AkAza aura ananta jIva dravyoMse ghar3A vyAvRtta hotA hai ve saba ananta ho para-padArtha paraparyAya haiM / ghar3A podgalika hai dharmAdidravyarUpa nahIM hai / ghar3A pudgala hokara bhI pArthiva-pRthivIkA banA hai jala Aga yA havA Adise nahIM banA hai| ataH pArthivatva ghar3ekI svaparyAya hai tathA jala Adi ananta paraparyAya haiM jinase ki ghar3A vyAvRtta rahatA hai / isa taraha Age bhI jisa rUpase ghar3ekI sattA ho use svaparyAya tathA jisase ghar3A vyAvRtta hotA ho unheM paraparyAya samajha lenA caahie| ghar3A pArthiva hokara bhI dhAtukA banA huA hai miTTI yA pattharakA nahIM hai ataH vaha dhAturUpase sat hai miTTI yA patthara Adi anantarUpase asat hai| ghar3A dhAtukA banA hokara bhI suvarNakA hai cAMdIpItala-tAMbe AdikA nahIM hai ataH suvarNa rUpase sat hai cAMdI yA pItala saikar3oM dhAtuoMkI dRSTise asat hai| sonekA hokara bhI jisa sonekI DalIko gar3hA gayA hai vaha usa gar3he gaye suvarNako dRSTise sat hai tathA nahIM gar3he gaye khadAna AdimeM par3e hue aghaTita suvarNako dRSTise asat hai| gar3he gaye suvarNako dRSTise hokara bhI vaha devadattake dvArA gar3he gaye usa suvarNakI dRSTi se sat hai| yajJadatta Adi sunAroMke dvArA gar3he gaye suvarNako dRSTise asat hai| gar3he hue suvarNakI dRSTise hokara bhI vaha muMhapara sakare tathA bIcameM caur3e AkArase sat hai tathA mukuTa Adike AkAroMkI dRSTise asat hai / ghar3A muMhapara sakarA tathA bIcameM caur3A hokara bhI vaha gola hai ataH gola AkArase sat hai tathA anya lambe Adi AkAroMse asat hai / gola hokara bhI ghar3A apane niyata gola AkArase sat hai anya gola ghar3oMke gola AkArase asat hai / apane gola AkAravAlA hokara bhI ghar3A apane utpAdaka paramANuoMse bane hue gola AkArakI dRSTise sat hai tathA anya paramANuoMse bane hue gola AkArase asat hai / isa taraha ghar3eko jisa-jisa paryAyase sat kaheMge ve paryAyeM svaparyAya haiM tathA jina anya padArthoMse vaha vyAvRtta hogA ve sabhI paraparyAya hoNgii| isa taraha ghar3akI dravyakI dRSTise kucha paryAyeM batAyoM tathA svaparyAyeM paraparyAyoMse kama bhI hotI haiN| paraparyAyeM to ananta haiM kyoMki ananta hI dravyoMse vaha ghaTa vyAvRtta hotA hai| 324. kSetrakI dRSTise jaba ghar3eko trilokameM rahanevAle rUpase vyApaka kSetra dRSTise vicAra karate haiM to vaha kisIse vyAvRtta nahIM hotA ataH triloka rUpa vyApaka kSetrakI dRSTise svaparyAya to bana sakatI hai paraparyAya nahIM / yadyapi alokAkAzameM ghar3A nahIM rahatA ataH alokA 1. -kAdinA bha. 2 / 2. -nA ghATito'pi bha. ., pa. 1, 2, bhA., ka. / 3.-za yena bha. 2 / 4. paryayeNa ma. 2 / 5. -paryayAH ma. 2 / 6. svaparyayAH ma. 2 / 7. anantebhyo vyA-ma. 1, 2, pa. 1,2 / 8. vyAvRttitvAt A., k.| 9. -tazca tri-bhaa.2|10.-yo'sti tri-ma. 2 / Page #357 -------------------------------------------------------------------------- ________________ - kA0 55. 9325 ] jainamatam / tiryaglokavartyapi sa jambUdvI parvAtatvenAsti na punaraparadvIpAdivartitayA / so'pi bharatavatitvenAsti na punavidehavatatvAdinA / bharate'pi sa pATaliputravartitvenAsti na punaranyasthAnIyatvena / pATaliputre'pi devadattagRhavatatvenAsti na punaraparathA / gRhe'pi gRhaikadezasthatayAsti na punaranyadezAditayA / gRhaikadeze'pi sa yeSvAkAzapradezeSvasti tatsthitatayAsti na punaranyapradezasthatayA / evaM yathAsaMbhavamaparaprakAreNApi vAcyam / tadevaM kSetrataH svaparyAyAH stokAH paraparyAyAstvasaMkhyeyAH, lokasyAsaMkhyeyapradezatvena / athavA manuSyalokasthitasya ghaTasya tadaparasthAna sthitadravye - bhyo'nantebhyo vyAvRttatvenAnantAH paraparyAyAH / evaM devadattagRhAdivatano'pi / tataH paraparyAyA anantAH / 325. kAlatastu nityatayA sa svadravyeNAvartata vartate vartiSyate ca tato na kuto'pi vyAvarttate / sa caidaMyugInatvena vivakSyamANastadrUpatvenAsti na tvatItAnAgatAdiyugavatatvena / asmin yuge'pi sa aiSamastyavarSatayAsti na punaratItAdivarSatvAdinA / aiSamastyo'pi sa vAsantika kAzako paraparyAya kaha sakate haiM; parantu cAhanepara bhI alokameM ghar3A kabhI bhI nahIM raha sakatA sarvadA loka meM hI rahatA hai ataH usa rUpase paraparyAyakI vivakSA nahIM kI hai| yadi vivakSA kI jAye to phira 'ghar3A AkAzameM rahatA hai' isa rUpameM jaba AkAza svaparyAya hogI taba paraparyAya kucha bhI nahIM hogI / trilokavartI bhI ghar3A madhyalokameM rahatA hai svarga yA narakameM nahIM ataH madhyalokakI dRSTise sat hai tathA Urdhva aura adholokakI dRSTise asat / madhyalokavartI hokara bhI ghar3A jambUdvIpa meM rahatA hai ataH jambUdvIpakI dRSTise sat tathA anya dvIpoM kI dRSTise asat hai / jambUdvIpa meM bhI vaha bharata kSetrameM rahatA hai videha Adi kSetroM meM nahIM ataH bharatakSetrakI dRSTise sat hai tathA videha AdikI dRSTise asat / bharatakSetra meM bhI vaha paTanA meM rahatA hai ataH paTane kI dRSTise sat hai tathA anya zaharoMkI dRSTise asat / paTane meM bhI vaha devadattake ghara meM rakhA hai, ataH devadattake gharakI dRSTise sat tathA anya gharoMkI dRSTise asat / devadattake ghara meM bhI vaha gharake eka kone meM rakhA hai, ata: usa konekI dRSTise vaha sat hai tathA makAnake anya bhAgoMkI dRSTise asat / kone meM bhI vaha jina AkAza pradezoMmeM rakhA hai una AkAza pradezoMkI dRSTise sat hai tathA anya AkAzoM kI dRSTise asat / isa taraha yathAsambhava aura bhI prakAroMse sadasattvakA vicAra karanA caahie| jinakI apekSA astitvakA vicAra kiyA jAtA hai ve svaparyAyeM thor3I haiM tathA jinakI apekSA nAstitvakA vicAra hotA hai ve paraparyAyeM to asaMkhya haiM; kyoMki lokake asaMkhya pradeza hote haiM / ghar3A jisa samaya kucha amuka pradezoM meM rahegA taba svaparyAya to eka hogI tathA paraparyAyeM to lokake bAkI asaMkhya pradeza hI hoMge / athavA manuSyalokavartI ghar3A anya ananta kSetroMse vyAvRtta hogA ataH samasta AkAzake ananta hI pradeza paraparyAya ho sakate haiN| isa taraha kSetrakI apekSA bhI paraparyAyeM ananta ho sakatI haiM / devadattake gharameM rahanevAlA bhI ghar3A gharake bAharake ananta AkAzapradezoM meM nahIM rahatA ataH paraparyAyeM ananta ho sakatI haiM / 331 $ 325. kAlakI dRSTise jaba ghar3eko dravyakI apekSA nitya mAnate haiM taba vaha vartamAnameM rahatA hai atIta meM thA tathA Age bhI hogA isa taraha trikAlavartI hone ke kAraNa trikAla to svaparyAya hai tathA koI aisA kAla hai hI nahIM jisameM ghar3A na rahatA ho ataH trikAlako svaparyAya mAnanepara koI bhI para nahIM hai / trikAlavartI bhI ghar3A isa yuga meM rahatA hai ataH vaha isa yugakI dRSTise sat hai tathA atIta yA anAgata yugakI dRSTise asat / isa yuga meM bhI vaha isa varSa meM sat hai tathA 1. tayA jambUdvIpavartyapi bharata - ma. 2 / 2-3 paraparyayA-ma 2 / 4 -Syati tato 1, 2 / 5. - mastyatayA-bha. 1, 2, pa. 1, 2 / ma. 1, 2, pa. Page #358 -------------------------------------------------------------------------- ________________ 332 SaDdarzanasamuccaye [kA0 55. 6326tayAsti na punrnyrtunisspnntyaa| tatrApi navatvena vidyate na punaH purANatvena / tatrApyadyatanatvenAsti na punaranadyatanatvena / tatrApi vartamAnakSaNatayAsti na punaranyakSaNatayA / evaM kAlato'saMkhyeyAH svaparyAyAH, ekasya dravyasyAsaMkhyakAlasthitikatvAt / anantakAlavatitvavivakSAyAM tu te'nantA api vaacyaaH| paraparyAyAstu vivakSitakAlAdanyakAlavartidravyebhyo anantebhyo vyAvRttatvenAnantA ev| 6326. bhAvataH punaH sa pItavarNenA'sti na punrniilaadivrnnaiH| pIto'pi so'parapItadravyApekSayakaguNapItaH, sa eva ca tadaparApekSayA dviguNapItaH, sa eva ca tadanyApekSayA triguNapItaH, evaM tAvadvaktavyaM yAvatkasyApi potdrvysyaapekssyaanntgunnpiitH| tathA sa evAparApekSayakaguNahInaH, tadanyApekSayA dviguNahIna ityAdi tAvadvaktavyaM yAvatkasyApyapekSayAnantaguNahInapItatve'pi sa bhavati / tadevaM pItatvenAnantAH svaparyAyA labdhAH / pItavarNavattaratamayogenAnantabhedebhyo nIlAdivarNebhyo vyAvRttirUpAH paraparyAyA apynntaaH| evaM rasato'pi svamadhurAdirasApekSayA pItatvavatsvaparyAya anantA jJAtavyAH, 'nIlAditvavat kSArAdipararasApekSayA paraparyAyA apyanantA avsaatvyaaH| evaM surabhigandhenApi svaparaparyAyA anantA avsaatvyaaH| evaM guruladhumRdukharazItoSNasnigdharUkSasparzASTakApekSayApi taratamayogena pratyekamanantAH svaparaparyAyA avagantavyAH, yata ekasminnapyanantapradezake atIta Adi varSoMkI dRSTise asat / isa varSameM bhI vaha vasanta RtumeM utpanna honeke kAraNa sat hai tathA anya RtuoMkI dRSTise asat / vasanta RtumeM bhI vaha nayA hai ataH nUtana avasthAkI dRSTise sat hai tathA jIrNa yA purAnI avasthAkI dRSTise ast| nayA hokara bhI vaha Aja hI banAyA gayA hai ataH AjakI dRSTi se sat hai kalakI dRSTise asat / Aja bhI vaha abhI-abhI banAyA gayA hai ataH vartamAna kSaNarUpase sat hai tathA anya kSaNoMkI dRSTise asat / isa taraha kAlakI dRSTise asaMkhya svaparyAyeM hotI haiM, kyoMki eka dravya asaMkhya kAloMmeM apanI sthiti rakhatA hai| anantakAlakI vivakSAse to dravya anantakAla taka ThaharanevAlA hai ataH ananta hI svaparyAyeM haiN| vivakSita kAlase bhinna anya anantakAloMse tathA unameM rahanevAle ananta hI dravyoMse ghar3A vyAvRtta rahatA hai ataH paraparyAyeM bhI ananta hI haiN| 6326. bhAvakI dRSTise ghar3A pIlA hai ataH pIle raMgakI apekSA sat hai tathA anya nIlelAla Adi raMgoMse asat / ghar3ekA vaha pIlApana kisI pIle dravyase dugunA pIlA hai kisIse tigunA kisIse caugunA isa taraha kisIse atyanta kama pIle dravyase anantagunA pIlA bhI hogaa| isI taraha ghar3ekA vaha pIlApana kisI eka gunA kama pIlA hai kisIse dogunA kama pIlA hai kisIse tInagunA kama / isa taraha kisI paripUrNa pIle dravyase anantaguNA kama pIlA bhI to hai / tAtparya yaha ki taratama rUpase pIlepanake hI ananta bheda ho sakate haiM, ve saba usakI svaparyAyeM haiN| tathA pIlepanakI hI taraha nIle aura lAla Adi raMga bhI taratama rUpase ananta prakArake hote haiM una saba anantanIlAdi raMgoMse isa ghar3ekA pIlApana pRthak hai ataH paraparyAyeM bhI ananta hI haiN| isI taraha usa ghar3ekA apanA jo bhI mIThA Adi rasa hogA usake bhI rUpakI taraha taratama rUpase ananta bheda hoMge, ye sabhI usakI svaparyAyeM haiM tathA nIla Adi pararUpoMkI taraha khAre Adi pararasa bhI taratama rUpase ananta haiM, una sabase isakA rasa vyAvRtta hotA hai ataH paraparyAyeM bhI ananta haiN| isI taraha usako sugandhake taratama rUpase ananta hI bheda hoMge jo ki usakI svaparyAyeM kahe jAyeMge tathA jo gandha usameM nahIM pAyI jAtI usake ananta bheda paraparyAya hoNge| isI taraha bhArI, halakA, komala, khuradarA, ThaNDA, garama, cikanA aura rUkhA ina ATha sparzoMke bhI pratyekake taratama rUpase ananta bheda 1. nIlAdivat ma.2 / 2. avetavyAH bha. 1,2 / acetanyAH k.| Page #359 -------------------------------------------------------------------------- ________________ - kA0 55.6327] jainmtm| 333 skandhe'STAvapi sparzAH prApyanta iti siddhAnte 'procAnam / tenAtrApi kalaze'STAnAmabhidhAnam / 327. athavA suvarNadravye'pyanantakAlenai paJcApi varNA dvAvapi gandhau SaDapi rasA aSTAvapi sparzAzva sarve'pi taratamayogenAnantazo bhavanti / tattadaparAparavarNAdibhyo vyAvRttizca bhavati / taidapekSayApi svaparadharmA anantA avbodhvyaaH| zabdatazca ghaTasya nAnAdezApekSayA ghaTAdhanekazabdavAcyatvenAneke svadharmA ghaTAditattachabdAnabhidheyebhyo'paradravyebhyo vyAvRttatvenAnantAH paradharmAH / athavA tasya ghaTasya ye ye svaparadharmA uktA vakSyante ca teSAM sarveSAM vAcakA yAvanto dhvanayastAvanto ghaTasya svadharmAH, tadanyavAcakAca prdhrmaaH| saMkhyAtazca ghaTasya tattadaparAparadravyApekSayA prathamatvaM dvitIyatvaM tatIyatvaM yAvadanantatamatvaM syAdityanantAH svadharmAH, tattatsaMkhyAnabhidheyebhyo vyAvRttatvenAnantAH prdhrmaaH| athavA paramANusaMkhyA palAdisaMkhyA vA yAvatI tatra ghaTe vartate sA svadharmaH, tatsaMkhyArahitebhyo vyAvRttatvenAnantAH prpryaayaaH| anantakAlena tasya ghaTasya sarvadravyaH samaM saMyogaviyogabhAvenAnantAH svadharmAH, saMyogaviyogAviSayIkRtebhyo vyAvRttasyAnantAH prdhrmaashc| hote haiM / inameM jo sparza jisa rUpase usameM pAye jAte haiM unakI apekSA ananta svaparyAyeM tathA jo sparza nahIM pAye jAte unakI apekSA ananta hI paraparyAyeM samajha lenI cAhie / siddhAntameM spaSTa kahA hai ki-eka ananta pradezavAle skandha meM bhArI Adi AThoM hI sparza pAye jAte haiM, ataH isa ghar3emeM bhI AThoM hI sparzakA kathana kiyA gayA hai| 327. athavA usI suvarNa dravyameM, jisakA ki ghar3A banAyA gayA hai, anAdikAlase abhI taka pAMcoM hI raMga, donoM gandha, chahoM rasa tathA AThoM hI sparza taratama rUpase ananta hI prakArake hue haiM / to usameM jisa jAtikA rUpa-rasa-gandha tathA sparza hogA usakI apekSA ananta svadharma tathA jo rUpAdi usameM nahIM rahate hoMge unako apekSA ananta hI paradharma samajha lene cAhie / ghar3eko bhAratavarSake vibhinna pradezoMmeM ghar3A, jhaMjhara, haMDiyA, kalaza Adi aneka zabdoMse kahate haiM isI taraha videzoMmeM use pATa ( Pot ) Adi aneka zabdoMse pukArate haiM isa taraha anekoM zabdoMke dvArA vAcya honese aneka hI svadharma hoMge tathA jina paTAdi ananta padArthoM meM ghaTake vAcaka zabdoMkA prayoga nahIM hotA una sabase ghar3A vyAvRtta hotA hai ataH ananta hI paradharma hote haiM / athavA, ghar3eke jitane svadharma kahe haiM tathA kahe jAyeMge unake vAcaka jitane bhI zabda haiM utane hI ghar3eke svadharma haiM tathA anya padArthoke vAcaka jitane zabda haiM utane hI paradharma haiN| saMkhyAkI apekSA bhI ghar3emeM svadharma aura paradharmakA isa prakAra vicAra karanA caahie| bhinna-bhinna dravyoMkI apekSA ghar3emeM pahalA, dUsarA, tIsarA, cauthA anantasaMkhyA takake vyavahAra ho sakate haiM ye sabhI svadharma haiM tathA ina saMkhyAoMke aviSaya bhUta padArthoMse vyAvRtta honeke kAraNa ve saba paradharma haiN| athavA, ghar3eke paramANuoMko jitanI saMkhyA tathA usake vajanake rattiyoMkI jitanI saMkhyA hai vaha saMkhyA svadharma hai aura vaha saMkhyA jina ananta padArthoM meM nahIM pAyI jAtI ve saba paradharma haiN| anantakAlase usa ghar3ekA sabhI dravyoMke sAtha saMyoga tathA vibhAga hotA rahA hai ataH ve saMyoga aura vibhAga svadharma haiM tathA jinameM ve saMyoga aura vibhAga nahIM pAye jAte una ananta padArthoMse ghar3ekI vyAvRtti hotI hai ataH ve paradharma haiN| 1. "atra ca snigdharUkSazItoSNAzcatvAra evANaSu saMbhavanti, skndhessvssttaavpi-ythaasNbhvmbhidhaaniiyaaH|" -tasvArthASi. bhA. ttii.5|23| 2. -kAle paJcApi bha. 2 / 3. tattadapekSayApi ma. 3 / 4. -vanto ghaTasya bha. 2 / Page #360 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 55. 9 328 - $ 328. parimANatazca tattadravyApekSayA tasyANutvaM mahattvaM hrasvatvaM dIrghatvaM cAnantabhedaM syAdityanantAH svadharmAH / ye sarvadravyebhyo vyAvRttyA tasye paraparyAyAH saMbhavanti te sarve pRthaktvato jJAtavyAH / digdezataH paratvAparatvAbhyAM tasya ghaTasyAnyAnyAnantadravyApekSayAsannatAsannataratAsannatamatA dUratA dUrataratA dUratamatA ekadvayAdya saMkhyaparyanta yojanairAsannatA dUratA ca bhavatIti "sva paryAyA anantAH / athavA paravastvapekSayA sa pUrvasyAM tadanyApekSayA pazcimAyAM sa ityevaM dizo vidizazcAzritya dUrAsannAditayA'saMkhyA: 'svaparyAyAH / 334 $ 329. kAlatazca paratvAparatvAbhyAM sarvadravyebhyaH kSaNalavaghaTI dinamAsavarSayugAdibhirghaTasya pUrvatvena paratvena cAnantabhedenAnantAH svadharmAH / 6 330. jJAnato'pi ghaTasya grAhakaiH sarvajIvAnAmanantairmatyA dijJAnairvibhaGgAdyajJAnaizva spaSTAspaSTasvabhAvabhedena grahaNAdgrAhyasyApyavazyaM svabhAvabhedaH saMbhavI, anyathA tadgrAhakANAmapi svabhAvabhedo na syAttathA ca teSAmaikyaM bhavet / grAhyasya svabhAvabhede ca ye svabhAvAH te svadharmAH / sarvajIvAnAmapekSayAlpabahubahuta rAdyananta bhedabhinnasukhaduHkhahAnopAdAnopekSA gocarecchA puNyApuNya 328. parimANa mApakI apekSA bhI ghar3e meM svadharma aura paradhamaM hote haiN| ghar3A kinhIM bar3e makAna Adi dravyoMkI apekSA choTA, choTe loTA AdikI apekSA bar3A, lambA ThiganA Adi ananta prakArake mApavAlA kahA jA sakatA hai ye saba svadharmaM haiM tathA anya paradharma / ghar3A jina samasta parapadArthoMse pRthak hai. ve saba paraparyAya haiM tathA jinase pRthak nahIM hai ve svaparyAya haiM / yaha pRthaktvakI apekSA sva-paradharmoMkA nirUpaNa hai usI ghar3e meM anya ananta dravyoM kI apekSA pAsa, bahuta pAsa, atyanta pAsa, dUra, bahuta dUra, atyanta dUra, eka yojana do yojana Adi ananta yojana dUra, tathA eka do yA cAra yojana pAsa ityAdi dizA aura dezakI apekSA ananta hI vyavahAra hote haiM ye sabhI svadharmaM haiM / athavA, vahI ghar3A kisI vastukI apekSA pUrvameM, kisIkI apekSA pazcimameM kisIkI apekSA uttarameM to kisIko apekSA dakSiNa meM rahatA hai / tAtparya yaha ki dizAoM aura vidizAoM kI apekSA paratva aura aparatvakA vicAra karanese asaMkhya svaparyAyeM ho sakatI haiM / $ 329. kAlakI apekSA vahI ghar3A kisIse eka kSaNa purAnA hai to kisIse do kSaNa, kisIse eka ghar3I do ghar3I eka dina mAha varSa yugAdi purAnA hai, to vahI ghar3A kisIse eka co cAra kSaNa nayA kisIse eka dina mAha varSaM yA yuga bhara nayA hotA hai / tAtparya yaha ki ghar3A anya padArthoMkI apekSA eka kSaNase lekara ananta varSa takakA nayA yA purAnA hotA hai ataH ye saba usake svadharma haiN| 9 330. jJAnakI dRSTise vahI ghar3A saMsArake ananta jIvoMke ananta hI prakArake matijJAna, zrutajJAna, vibhaMgAdi avadhijJAna AdikA spaSTa yA aspaSTa rUpase viSaya hotA hai / grAhaka jJAnameM bheda hone se usakI apekSA grAhya viSayabhUta padArtha meM bhI bheda hotA hI hai / yadi padArthaM ekarUpa hI rahe to usako jAnanevAle jJAnoM meM bhI svabhAva bheda nahIM hogA, ve sarvathA ekarUpa hI ho jAyeMge / isa taraha ghar3eko jAnanevAle ananta jJAnoMkI apekSA ghar3e meM bhI ananta hI svabhAva bheda haiM aura ye saba usake svadharmaM haiN| eka hI ghar3A kisIko thor3A sukha kisIko adhika tathA kisIko bahuta adhika sukha utpanna karatA hai| isa taraha ananta jIvoMkI apekSA ananta prakArake hI sukha-duHkhako utpanna karaneke kAraNa, ananta jIvoMko hAna upAdAnatA upekSA buddhikA viSaya honese, ananta jIvoMkI ananta icchAoMkA avalambana honese, ananta hI prakArake puNya aura pApake bandhakA kAraNa honese, ananta hI jIvoMpara apanA bhinna-bhinna asara DAlaneke kAraNa, use dekhakara kisIko 1. tasyAparaparyA - ma 2 / 2. svaparyayA ma. 2 / 3. tadanapekSayA ma. 2 / 4. svaparyayA bha. 2 / Page #361 -------------------------------------------------------------------------- ________________ -kA0 55. 6 334] janamatam / 335 karmabandhacittAdisaMskArakrodhAbhimAnamAyAlobharAgadveSamohAdyupAdhidravyatvaluThanapatanAdivegAdInAM kAraNatvene sukhAdInAmakAraNatvena vA ghaTasyAnantadharmatvam / 6331. snehagurutve tu purApi sparzabhevatvena procAne / $332. karmatazcotkSepaNAvakSepaNAkuzcanaprasAraNabhramaNasyandainarecanapUraNacalanakampanAnyasthAnaprApaNajalAharaNajalAdidhAraNAdikriyANAM tattatkAlabhedena taratamayogena 'vAnantAnAM hetutvena ghaTasyAnantAH kriyArUpAH svadharmAH, tAsAM kriyANAmahetabhyo'nyebhyo vyAvattatvenAnantAH paradharmAzca / $333. sAmAnyataH punaH prAguktanItyAtItAdikAleSu ye ye vizvavastUnAmanantAH svaparaparyAyA bhavanti teSvekadvivyAdhanantaparyantadharmaiH sadRzasya 'ghaTasthAnantabhedasyAnantabhevasAdRzyabhAvenAnantAH svdhrmaaH| 6334. vizeSatazca ghaTo'nantadravyeSvaparAparApekSayaikena dvAbhyAM tribhirvA yAvavanantairvA dharmavilakSaNa ityanantaprakAravailakSaNyahetukA anantAH svadharmAH, anantadravyApekSayA ca ghaTasya sthUlatAkrodha, kisIko mAna, kisIko mAyA tathA kisIko lobha hotA hai, isa taraha bhinna-bhinna vyaktiyoMko krodha mAna mAyA lobha rAga dveSa moha Adi vikArobhAvoMkI utpattimeM nimitta honese lur3hakanA giranA vega AdimeM kAraNa honese, athavA kisIke sukha AdimeM nimitta na honeke kAraNa bhI ananta svabhAvavAlA hotA hai| 331. cikanApana aura bhArIpana to sparzake hI bheda haiM ataH sparzakA varNana karate samaya inakI apekSA sva-paraparyAyoMkA nirUpaNa kara diyA gayA hai| $332. kriyAkI dRSTise vahI sonekA ghar3A Upara pheMkA jA sakatA hai, nIce paTakA jA sakatA hai, mor3a diyA jA sakatA hai, phailAyA jA sakatA hai tathA idhara-udhara aneka tarahase calAyA jA sakatA hai, vaha cU sakatA hai, vaha khAlI bhI rahatA hai, bharA bhI jAtA hai, yahAMse vahAM pahuMcAyA jAtA hai, hilatA hai, pAnI bharaneke kAma AtA hai, usake dvArA kueMse pAnI bhI khIMcA jAtA hai-isa taraha asaMkhya kriyAoMkA kAraNa honese aneka svabhAvavAlA hai / tathA inhIM kriyAoMke tInoM kAla aura jorase dhIrese madhyamarUpase ityAdi taratamabhAvoMse ananta bheda ho sakate haiN| vaha ghar3A ina ananta kriyAoMkA kAraNa hotA hai ataH vaha ghar3A ananta kriyAvAlA honese anantadharmavAlA hai| ye saba usake svadharma haiM tathA ina kriyAoMmeM jo padArtha kAraNa nahIM hote una sabase vyAvRtta honeke kAraNa usameM ananta hI paradharma haiN| 6333. pahale jitane prakArake svadharma yA paradharma kahe gaye haiM una sabameM prakRta ghar3A anya ghar3oMse eka do tIna Adi anantadharmose samAnatA rakhatA hai, ghar3oMse hI kyA, anya padArthoMse bhI ghar3ekI eka do Adi saikar3oM dharmoMse samAnatA pAyI jAtI hai| ataH sAdRzya rUpI sAmAnyakI dRSTise ghar3eke ananta hI sadRzapariNamana rUpa svabhAva ho sakate haiN| isa prakAra sAmAnyakI apekSA ghar3emeM svaparyAya tathA usase bhinna dharmoM kI apekSA paraparyAya vicAranI caahie| 6334. isI taraha yaha ghar3A anya ananta hI dravyoMse eka do tIna Adi ananta hI dharmoM kI apekSA vilakSaNa hai unase vyAvRtta hotA hai ataH usameM anya padArthoMse vilakSaNatA karAnevAle ananta hI dharma vidyamAna haiM aura isIlie vaha vizeSa vilakSaNatAkI dRSTise bhI ananta svabhAvavAlA hai| ananta hI dravyoMkI apekSA isa ghar3emeM kisIkI apekSA moTApana to kisIkI 1. -hAgnyupA bha. 1, 2, pa. 1, 2, ka. / 2. -na teSAmakAraNatvena vA bha. ., 2, pa. 1, 2 / 3.- spandanadavanarecana m.2| spandanapUraNa-pa. 1,2 / 4. -NAvikri-ma. 2 / 5. cAna-ma, 2 / 6. nAbhedasAdRzya -a., A., k.| Page #362 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 55. 1 335 - kRzatAsamatAviSamatAsUkSmatAbAdaratAtIvratAcAkacikya - saumyatApathatAsaMkIrNatAnIcatoccatAvizAlamukhatAdayaH pratyekamanantavidhAH syuH| tataH sthUlatAdidvAreNApyanantA dhrmaaH| saMbandhatastvanantakAlenAnantaH parairvastubhiH samaM prastutaghaTasyAdhArAdheyabhAvo'nantavidho bhavati, tatastadapekSayApyanantAH svdhrmaaH| evaM svasvAmitvajanyajanakatvanimittinaimittakatvaSoDhAkArakatvaprakAzyaprakAza. katvabhojyabhojakatvavAhyavAhakatvAzrayAzrayibhAvavadhyavadhakatvavirodhyavirodhakatvajJeyApakatvAdi - saMkhyAtItasaMbandhairapi pratyekamanantA dharmA jnyaatvyaaH| 335. tathA ye ye'tra ghaTasya svaparaparyAyo anantAnantA Ucire, teSAmutpAdA vinAzAH sthitayazca punaH punarbhavanenAnantakAlenAnantA abhUvan bhavanti bhaviSyanti ca, tadapekSayApyanantA dhrmaaH| 6336. evaM pItavarNAdArabhya bhAvato'nantA dhrmaaH| $337. tathA dravyakSetrAdiprakAraiye ye svadharmAH paradharmAzcAcacakSire tairubhayairapi yugapadAdiSTo ghaTo'vaktavyaH syAt, yataH ko'pi sa zabdo na vidyate yena ghaTasya svadharmAH paradharmAzcocyamAnA dvaye'pi yugapaduktA bhavanti, zabdenAbhidhIyamAnAnAM krameNaiva prtiiteH| apekSA patalApana kisIko apekSA samAnatA, asamAnatA, sUkSmatA, sthUlatA, tIvratA, cakacakAhaTa, sundaratA, caur3Apana, sakarApana, nIcatA, uccatA, vizAlamukhapanA Adi ananta hI prakArake dharma pAye jAte haiM / isa taraha ina sthUlatA Adi dharmoko apekSA bhI ghar3emeM ananta svadharma haiM / sambandhako dRSTi se ananta kAlameM ananta paravastuoMke sAtha prastuta ghaTakA AdhArAdheyabhAva ananta prakArakA hotA hai ataeva usa dRSTise bhI ghaTake ananta svadharma hote haiN| isI taraha isa soneke ghar3ekA apane svAmIke sAtha svasvAmibhAva sambandha, paidA karanevAle sunArake sAtha janyajanaka bhAva, svAmI meM dhanI Adi vyavahAra karAnemeM yA jala Adi khIMcanemeM nimitta naimittika bhAva, kisI jala lAne Adi padArthoMse kartA, karma, karaNa Adi chahoM kAraka rUpa sambandha, dIpaka Adise prakAzya-prakAzakabhAva, jisake upabhogameM AtA hai usa bhoktAse bhojya-bhojakabhAva, jisa jala dUdha Adi padArthoM ko DhotA hai usase vAhyavAhakabhAva athavA jina khaccaroM Adise yA pAnI bharanevAloMke sirase DhoyA jAtA hai unase vAhyavAhaka bhAva, jisa sthAnapara rakhA jAtA hai yA usameM jo cIja rakhI jAtI hai usase AdhAra-AdheyabhAva, jo usa ghar3eko phor3atA hai tathA jisake sirameM laganese usakA kapAla phUTa jAtA hai unase vadhyaghAtakabhAva, usa ghar3e ke kAraNa jinase virodha hotA hai yA usameM rakhane jo vastu kharAba ho jAtI hai usase virodhyavirodhakabhAva, tathA jJAnake sAtha jJeyajJApaka bhAva Adi asaMkhya sambandha haiN| ina sambandhoMkI apekSA eka hI ghar3emeM ananta svabhAva ho jAte haiN| 6335. isI taraha ghar3ekI jina-jina sva-paraparyAyoMkA kathana kiyA hai unake utpAda, vinAza tathA sthiti rUpa dharma anAdikAlase barAbara pratikSaNa hote A rahe haiM pahale bhI hote the tathA Age bhI hote jaayeNge| ina traikAlika utpAda, vinAza tathA sthiti rUpa tripadIse bhI ghar3e ananta dharma siddha hote haiN| 336. isI taraha pIlepana Adi paryAyoMse bhI ananta dharma hote haiN| isa prakAra eka hI ghar3emeM svadharmoM kI apekSA astitva tathA paradharmoM kI apekSA nAstitva samajhanA caahie| jaba Upara kahe gaye svadravya kSetra Adi tathA paradravya kSetra AdikI apekSA ghaTako eka hI zabdase eka hI sAtha kahanekI icchA hotI hai to ghar3A avaktavya ho jAtA hai, kyoMki saMsArameM aisA koI zabda hI nahIM hai jisase ghar3eke sva-paradharmoMkA yugapat pradhAna bhAvase kathana kiyA 1. -kya so A., k.| 2. saMbandhastvanantAnantakAlato'nantaiH ma. 2 / 3. -bhAve'nanta-ma. 2 / 4. -jJAyakaH-ma.1,2, p.1,2| 5.-paryayA ma. 2 / 6. nAnantAnantakA-ma.2 / Page #363 -------------------------------------------------------------------------- ________________ - kA0 55. 6 341] jainamatam / 337 6338. saMketito'pi zabdaH krameNaiva svaparadharmAn pratyAyayati, na tu yugapat, 'zatRzAnacau sat' iti zatazAnacoH saMketitasacchabdavat / 6339. tataH pratidravyakSetrAdiprakAraM ghaTasyAvaktavyatApi svadharmaH syAta, tasya cAnantebhyo vaktavyebhyo dharmebhyo'nyadravyebhyazca vyAvRttatvenAnantA avaktavyAH paradharmA api bhavanti / 6340. tadevamanantadharmAtmakatvaM yathA ghaTe darzitaM, tathA sarvasminnapyAtmAdike vastuni bhaavniiym|| 6341. tatrApyAtmani tAvaccaitanyaM kartRtva bhoktRtvaM pramAtRtvaM prameyatvamamUrtatvamasaMkhyAtapradezatvaM nizcalASTapradezatvaM lokapramANapradezatvaM jIvatvamabhavyatvaM bhavyatvaM pariNAmitvaM svazarIravyApitvamityAdayaH sahabhAvino dharmAH, harSaviSAdau sukhaduHkhe matyAdijJAnacakSurdarzanopayogI devanArakatiryagnaratvAni zarIrAditayA pariNamitasarvapudagalatvamanAdyanantatvaM sarvajIvaiH saha sarvasaMbandhavattvaM saMsAritvaM krodhAdya saMkhyAdhyavasAyavattvaM hAsyAviSaTkaM' strIpuMnapuMsakatvamUrkhatvAndhatvAdonItyAdayaH kramabhAvino dhrmaaH| jA ske| zabdake dvArA ve donoM dharma kramase hI kahe jA sakate haiN| eka sAtha pradhAna rUpase nhiiN| 6338. yadyapi zabdako pravRtti saMketake anusAra hotI hai, ataH yaha zaMkA kI jA sakatI hai ki-'jisa taraha zatR aura zAnaca do pratyayoMkI 'sat' saMjJA donoM hI pratyayoMkA kathana karatI hai usI taraha donoM hI dharmoM meM jisa zabdakA saMketa kiyA gayA hai usake dvArA donoM dharmoMkA yugapat kathana ho jAyagA' para zaMkAkArako yaha bAta acchI taraha samajha lenI cAhie ki-zatR aura zAnacakI 'sat' saMjJA donoM pratyayoMkA kramase hI jJAna karAtI hai, ataH saMketa karanepara bhI kisI bhI zabdake dvArA donoM dharmoMkA pradhAnabhAvase yugapat kathana nahIM ho sktaa| 331. isa taraha pratyeka svadharma aura paradharmakI eka sAtha kahanekI icchA honepara ghaDemeM avaktavya dharma bhI pAyA jAtA hai / yaha avaktavya dharma svaparyAya hai| yaha avaktavya dharma anya ananta vaktavya dharmoMse tathA anya padArthoMse vyAvRtta hai ata: isakI apekSA ananta ho paraparyAya hote haiN| 6340. jisa taraha ghar3emeM ananta dharmoMkI yojanA kI gayI hai usI taraha samasta AtmA Adi padArthoM meM ananta dharmoM meM ananta dharmokA sadbhAva samajha lenA caahie| ataH vastu ananta dharmavAlI hai kyoMki vaha prameya hai yaha hetu abAdhita siddha ho jAtA hai| 341. AtmA cetana hai, kartA hai, bhoktA hai, pramAtA hai, prameya hai, amUrta hai, asaMkhyAta pradezavAlA hai, isake madhyake ATha pradeza niSkriya rahate haiM, lokAkAzake barAbara hI isake asaMkhya pradeza haiM, jIva hai, bhavya hai, abhavya hai, pariNAmI-parivartanazIla hai, apane zarIrake barAbara hI parimANavAlA hai ataH AtmAmeM ye saba aneka sahabhAvI-eka sAtha rahanevAle dharma pAye jAte haiM tathA harSa-viSAda, sukha-duHkha, mati Adi jJAna, cakSudarzana Adi darzana, deva nAraka tithaMca aura manuSya ye cAra avasthAeM, zarIra rUpase pariNata samasta pudgaloMse sambandha rakhanA, anAdi ananta honA, saba jIvoMse saba prakArake sambandha rakhanA, saMsArI honA, krodhAdi asaMkhya kaSAyoMse vikRta honA, hAsya, rati, arati, zoka bhaya, glAni Adi bhAvoMkA sadbhAva, kho-puruSa aura napuMsakoMke samAna kAmI pravRtti, mUrkhatA tathA andhA, lUlA, laMgar3A Adi kramase honevAle bhI aneka dharma saMsArI jIvameM pAye jAte haiN| 1. nyebhyazca ma. 2 / 2. kartRtvaM pramA-pa. 1, / 3. - ktatvaM prame-ma. 2 / 4.-zatA loma. 1, 2, pa. 1, 2, ka / 5.-zatvamabha-ma. 2, p.1,2| 6. -SaTakatvaM strI-ma, 3 / 7. - mUrttatvA -ma. 2 / Page #364 -------------------------------------------------------------------------- ________________ 338 SaDdarzanasamuccaye [ kA0 55. 6 342. $342. muktAtmani tu siddhatvaM sAdhanantatvaM jJAnavarzanasamyaktvasukhavIryANyanantadravyakSetrakAlasarvaparyAyajJAtatvazitvAni azarIratvamaMjarAmaratvamarUparasagandhasparzazabdatvAni nizcalatvaM nIruktvamakSayatvamavyAbAdhatvaM praaksNsaaraavsthaanubhuutsvsvjiivdhrmaashcetyaadyH| 6343. dharmAdharmAkAzakAleSvasaMkhyAsaMkhyAnantapradezApradezatvaM sarvajIvapudgalAnAM gatisthityavagAhavartanopagrAhakatvaM tattadavacchedakAvacchedyatvamavasthitatvamanAdyanantatvamarUpitvamagurulaghutaikaskandhatvaM matyAdijJAnaviSayatvaM sattvaM drvytvmityaadyH| 344. paudgalikadravyeSu ghaTadRSTAntoktarItyA svprpryaayaaH| zabdeSu codAttAnudAttasvaritavivRtasaMvRtaghoSavadghoSatAlpaprANamahAprANatAbhilApyAnabhilApyArthavAcakAvAcakatAkSetrakA - laadibhedhetuktttdnntaarthprtyaaynshktyaadyH| 6345. AtmAdiSu ca sarveSu nityAnityasAmAnyavizeSasadasadabhilApyAnabhilApyatvAtmakatA parebhyazca vastubhyo vyaavRttidhrmaashcaavseyaaH| 346. Aha-ye svaparyAyAste tasya saMbandhino bhavantu, ye tu paraparyAyAste vibhinna 342. mukta jIvoMmeM siddhatva, sAdi-anantatva-siddha avasthAkI zurUAta to hotI hai para ananta nahIM hotA, jJAna, darzana, sukha, vIrya, ananta dravya kSetra tathA kAlameM rahanevAlI samasta paryAyoMkA jAnanA dekhanA, azarIrI honA, bur3hApA mRtyu Adise rahita honA, rUpa rasa gandha sparza aura zabdase zUnya honA, nizcalatva, roga rahita honA, avinAzI honA, nirbAdha rUpase sukhI honA, saMsArI avasthAmeM rahanevAle jIvadravyake apane-apane jIvatva Adi sAmAnya dharmoMkA pAyA jAnA Adi anekoM dharma pAye jAte haiN| ataH jIvadravyameM inakI apekSA astitva tathA inase bhinna pararUpoMkI apekSA nAstitva AdikA vicAra kara lenA caahie| 6343. dharma adharma AkAza tathA kAla dravyameM kramazaH asaMkhyAta asaMkhyAta ananta tathA ekapradezakA honA, samasta jIva aura pudgaloMke calane Thaharane avakAza pAne tathA vartanA pariNamana-. meM apekSA sahakArI honA, bhinna-bhinna padArthoM kI apekSA ghaTAkAza, maThAkAza, ghaTakAla prAtaHkAla Adi vyavahAroMkA pAtra honA, avasthita rahanA, anAdi ananta honA, arUpitva-amUrtatva, agurulaghutva na kama honA aura na bar3hanA hI, akhaNDa eka dravya honA, matijJAna Adi jJAnoMkA viSaya honA, sattA, dravyatva Adi anekoM dharma pAye jAte haiN| 344. pudgala dravyameM ghar3eke dRSTAntameM kahe gaye ananta sva-paradharma pAye jAte haiN| zabdameM udAttatva, anudAttatva, svaritatva, vivRtatva saMvRtatva, ghoSatA, aghoSatA, alpaprANatA, mahAprANatA, kahe jAne lAyaka padArthakA kathana karanA tathA jisakA kathana nahIM ho sakatA ho usakA kathana nahIM karanA, bhinna-bhinna samayoMmeM tathA bhinna-bhinna kSetroMmeM badalanevAlI bhASAoMke anusAra ananta padArthoM ke kathana karanekI zakti rakhanA Adi bahuta-se dharma haiN| 345. AtmAdi sabhI padArthoM meM nityatva, anityatva, sAmAnya, vizeSa, sattva, asattva, vaktavyatva, avaktavyatva tathA ananta parapadArthoMse vyAvatta honekA svabhAva honA Adi anekoM dharmoMkA sadbhAva hai| $346. zaMkA-Apane jisa-jisa prakArase jina-jina svaparyAyoMkA vivecana kiyA hai ve saba svaparyAyeM to vastuke dharma avazya ho sakatI haiM tathA haiM bhI parantu paraparyAyeM to bhinna vastuoM ke AdhIna haiM ataH unheM vastukA dharma kaise kaha sakate haiM ? ghar3ekA apane svarUpa AdikI apekSA 1. sthAnabhUta-ma. 2 / 2. -vasaMkhyAtapradezavattvaM sarva-bha. 2-vasaMkhyAnantapradezatvaM sarva-ka., ma. 1, pa1,2 / 3. --yatvaM dravya -ma. 2|4.-drvye tu ghaTa- bha.2 / 5. - paryayA - bha. 2 / 6. svaparaparyayai- ma. / Page #365 -------------------------------------------------------------------------- ________________ -kA0 55. 6 348] jainmtm| -339 vastvAzrayatvAtkathaM tasya saMbandhino vyapadizyante / 6347. ucyate, iha dvidhA saMbandho'stitvena nAstitvena c| tatra svaparyAyairastitvena saMbandhaH yathA ghaTasya rUpAdibhiH / paraparyAyaistu nAstitvena saMbandhasteSAM tatrAsaMbhavAt, yathA ghaTAvasthAyAM mRdUpatAparyAyeNa, yata evaM ca te tasya na santIti nAstitvasaMbandhena saMbaddhAH, ataeva ca te paraparyAyA' iti vypdishynte| 348. nanu ye yatra na vidyante te kathaM tasyeti vyapadizyante, na khalu dhanaM daridrasya na vidyata iti tattasya saMbandhi vyapadeSTuM zakyam, mA prApallokavyavahArAtikramaH, tadetanmahAmohamUDhamanaskatAsUcakaM, yato yadi nAma te nAstitvasaMbandhamadhikRtya tasyeti na vyapadizyante, tarhi sAmAnyataste paravastuSvapi na santIti prAptam, tathA ca te svarUpeNApi na bhaveyurna caitadRSTamiSTaM vA, tasmAdavazyaM te nAstitvasaMbandhamadhikRtya tasyeti vyapadezyAH, dhanamapi ca nAstitvasaMbandhamadhikRtya daridrasyeti vyapadizyata eva, tathA ca loke vaktAro bhavanti 'dhanamasya daridrasya na vidyate' iti| yadapi coktaM 'tattasyeti vyapadeSTuM na zakyaM' iti, tatrApi tadastitvena tasyeti vyapadeSTuM na zakyaM, na punarnAstitvenApi, tato na kshcillokvyvhaaraatikrmH| astitva to usakA dharma ho sakatA hai parantu paTa Adi parapadArthoMkA nAstitva to paTa Adi parapadArthoM ke AdhIna hai ataH use ghaTakA dharma kaise kaha sakate haiM ? jaba ve paraparyAyeM haiM to usakI kaise kahI jA sakatI haiM ? $347. samAdhAna-vastuse paryAyoMkA sambandha do prakArase hotA hai-eka astitva rUpase aura dUsarA nAstitva rUpase / svaparyAyoMkA to astitva rUpase sambandha hai tathA paraparyAyoMkA nAstitva ruupse| jisa taraha rUpa-rasAdikA ghar3emeM astitva hai ataH unakA astitvarUpa sambandha hai usI taraha svaparyAyeM ghar3emeM pAyI jAtI haiM ataH unakA bhI astitvarUpa sambandha hai / paraparyAyeM to ghar3emeM nahIM pAyI jAtI ataH unakA nAstitva rUpase sambandha hai / jisa prakAra ghaTAvasthAmeM miTToko piNDa Adi paryAyeM nahIM pAyI jAtI ataH unakA ghar3eke sAtha nAstitvarUpase sambandha hai| jisa kAraNase ve paraparyAyeM usa padArthameM nahIM rahatI asat haiM isIlie to ve paraparyAyeM kahI jAtI haiN| yadi ve usameM apanA astitva rakhatIM to ve svaparyAya hI ho jaatiiN| parako apekSA nAstitva nAmakA dharma to ghaTa Adi vastuoMmeM pAyA hI jAtA hai| yadi ghar3A paTarUpase asat na ho to vaha bhI paTarUpa ho jAyagA / ataH paraparyAyoMse vastukA nAstitva rUpa sambandha mAnanA hI caahie| 348. zaMkA-jo paraparyAyeM usa vastumeM pAyI hI nahIM jAtIM ve usako kaise kahI jA sakatI haiM ? daridrIke dhana nahIM pAyA jAtA to kyA kahIM bhI 'daridrIkA dhana' aisA vyavahAra hotA hai ? jo cIz2a jahAM nahIM pAyI jAto usakA usameM sambandha jor3anA to spaSTa hI lokavyavahArakA virodha karanA hai| Apako isa taraha lokavyavahArako nahIM kucalanA caahie| samAdhAna-ApakI yaha zaMkA mahAmUrkhatA tathA pAgalapanakI nizAnI hai, yadi paraparyAyeM nAstitva rUpase bhI ghar3ekI na kahI jAyeM; to ve paraparyAyeM sAmAnyarUpase to paravastumeM bhI nahIM raheMgI; kyoMki paravastumeM to ve svaparyAya hokara raha sakatI haiM sAmAnyaparyAya hokara nhiiN| ataH jaba ghar3emeM tathA anya paravastuoMmeM unakA koI sambandha nahIM rahA taba unheM paryAya hI kaise kaha sakate haiM ? parantu unheM paryAya mAnanA iSTa hai tathA anubhavakA viSaya bhI hai| isIlie una paraparyAyoMko nAstirUpase ghar3ekI avazya hI kahanA caahie| yadi ghar3emeM unakA astitva kahA jAtA 1. eva te ma.2 / 2. -paryayA bha.2 / 3. - nta kathaM te t-m.2| 4.-sya sadvidya-bha. / 5.- vazyaM naasti-m.2| Page #366 -------------------------------------------------------------------------- ________________ 340 SaDdarzanasamuccaye [kA. 55. 6349 - 6349. nanu nAstitvamabhAvo'bhAvazca tuccharUpastucchena ca saha kathaM saMbandhaH, tucchasya sakalazaktivikalatayA saMbandhazakterapyabhAvAt / anyacca, yadi paraparyAyANAM tatra nAstitvaM tarhi nAstitvena saha saMbandho bhavatu, paraparyAyaistu saha kathaM saMbandhaH, na khalu ghaTaH paTAbhAvena saMbaddhaH paTenApi saha saMbaddho bhavitumarhati, tathApratIterabhAvAta, tadetadasamIcInaM, samyAvastutattvAparijJAnAt, tathAhi-nAstitvaM nAma tena tena rUpeNAbhavanamiSyate tena tena rUpeNAbhavanaM ca vastuno dharmaH tato naikAntena tattuccharUpamiti na tena saha sNbndhaabhaavH| tena tena rUpeNAbhavanaM ca taM taM paryAyamapekSyaiva bhavati nAnyathA, tathAhi-yo yaH paTAdigataH paryAyaH tena tena rUpeNa mayA na bhavitavyamiti sAmarthyAd ghaTastaM taM paryAyamapekSyate iti supratItametat, tatastena tena paryAyeNAbhavanasya taM taM paryAyamapekSya saMbhavAtte'pi paraparyAyAstasyopayogina iti tasyeti vyapadizyante / evaMrUpAyAM ca vivakSAyAM paTo'pi ghaTasya saMbandhI bhavatyeva, paTamapekSya ghaTe paTarUpeNAbhavanasya bhAvAt, tathA ca laukikA api ghaTapaTAdIn parasparamitaretarAbhAvamadhikRtya saMbaddhAn vyavaharantItyavigItametat / itazca te paryAyAstasyeti vyapadizyante, svaparyAyavizeSaNatvenaM teSAmupayogAt / iha ye yasya svaparyAyavizeSakatvenopayujyante tetasya paryAyAH, yathA ghaTasya rUpAdayaH paryAyAH prsprvishesskaaH| to avazya hI lokavirodha hotA hai, parantu hama to unakA nAstitva hI ghar3emeM batalA rahe haiN| daridra aura dhanakA bhI nAstitva rUpase sambandha hai hii| saMsArameM sabhI loga kahate hI haiM ki 'isa daridrake dhana nahIM hai' arthAt dhana aura daridrakA astitva rUpa sambandha na hokara nAstitvarUpa sambandha hai / isI taraha paraparyAyoMkA bhI padArthake sAtha astitvarUpa sambandha na hokara nAstitvarUpase hI sambandha mAnA jAtA hai / paraparyAya astitvarUpase usakI na kahI jAyeM para nAstitvarUpase to ve usakI kahI hI jA sakatI haiM / aura nAstitvarUpase paraparyAyoMkA vastumeM sambandha mAnanese kisI bhI lokavyavahArakA virodha nahIM hotaa| $ 349. zaMkA-nAstitva to abhAvako kahate haiM, abhAva to tuccha yA nIrUpa hotA hai, usakA koI bhI vAstavika svarUpa nahIM hotA, ataH usa tuccha abhAvake sAtha vastukA sambandha kaise mAnA jA sakatA hai ? niHsvarUpa abhAva to samasta zaktiyoMse rahita hotA hai, usameM vastuke sAtha sambandha rakhaneko bhI zakti nahIM hotii| yadi ghar3emeM paraparyAyoMkA nAstitva hai to nAstitva nAmake dharmase ghar3ekA sambandha mAnA jA sakatA hai na ki paraparyAyoMke saath| yadi paTakA abhAva ghar3emeM rahatA hai-paTake nAstitvase ghar3ekA sambandha hai to isase paTase bhI ghar3ekA sambandha kaise kahA jA sakatA hai ? kahIM bhI aisI pratIti nahIM hotI ki jisa padArthakA abhAva jisameM pAyA jAtA hai vaha padArtha bhI usameM pAyA jAve / ghar3ekA abhAva bhUtala meM pAyA jAyegA? __samAdhAna-ApakI zaMkA bilakula mithyA hai, Apane vastuke tattvako ThIka taraha nahIM samajhA / 'jo-jo paTa AdikI paryAyeM haiM usa rUpase mujhe pariNamana nahIM karanA cAhie' isa rUpase hI ghar3A una-una paTAdiko paryAyoMkI apekSA karatA hai na ki una paTAdiparyAya rUpase apanA pariNamana karaneke lie| yaha bAta to sarva prasiddha hai| una paTAdiparyAya rUpase apanA pariNamana nahIM hone denA una paryAyoMkI apekSA rakhakara hI ho sakatA hai| ataH usa rUpase pariNamanake niSedhake lie hI ve paraparyAyeM ghar3eke upayogI haiN| aura isI upayogitAke kAraNa hI ve ghar3ekI paryAyeM 1. saMbandha na za-ma. 1, 2, pa. 1,3 / 2. -paryayaistu m.2| 3. saMbandhaH m.2| 4. saMbandho bha. 2, A., k.| 5. rUpeNa bhavana- bha. 2 / 6. paryaya-bha. 2 / 7. paryayA-ma. 2 / 8. paryayA-ma. 2 / 9.-vizeSakatvena - bh.2|10.-yH para bh.3| Page #367 -------------------------------------------------------------------------- ________________ - kA0 55. 1349 ] jainamatam / upayujyante ca ghaTasya paryAyANAM vizeSatayA paTAdiparyAyAH, tAnantareNa teSAM 'svaparyAyavyapadezAbhAvAt, tathAhi - yadi te paraparyAyA na bhaveyuH tarhi ghaTasya svaparyAyAH svaparyAyA ityevaM na vyapadi - zyeran, parApekSayA svavyapadezasya sadbhAvAt, tataH svaparyAyavyapadezakAraNatayA te'pi paraparyAyAstasyopayogina iti tasyeti vyapadizyante / api ca, sarvaM vastu pratiniyatasvabhAvaM sA ca pratiniyatasvabhAvatA pratiyogya bhAvAtmaka topanibandhanA / tato yAvanna pratiyogivijJAnaM bhavati tAvannAdhikRtaM vastu tadabhAvAtmakaM tattvato jJAtuM zakyate, tathA ca sati paTAdiparyAyANAmapi ghaTapratiyogitvAttadaparijJAne ghaTo na yAthAtmyenAvagantuM zakyata iti paTAdiparyAyA api ghaTasya paryAyAH / tathA cAtra prayogaH - yadanupalabdhau yasyAnupalabdhiH sa tasya saMbandhI, yathA ghaTasya rUpAdayaH, paTAdiparyAyAnupalabdhau ca ghaTasya na yAthAtmyenopalabdhiriti te tasya saMbandhinaH / na cAyamasiddho hetuH, paTAdiparyAyarUpapratiyogya parijJAne tadabhAvAtmakasya ghaTasya tattvato jJAtatvAyogAditi / Aha ca bhASyakRt - kahI jAtI haiM / ina niSedhakI vivakSAse to ghar3e aura kapar3ekA bhI sambandha kahA jA sakatA hai / 'ghar3A kapar3A nahIM hai' isa prayogameM ghar3A aura kapar3A nAstitvarUpase eka dUsareke sambandhI haiM hI / ghar3ekA 'paTarUpase na honA' paTakI apekSAke binA kaise ho sakatA hai / yadi paTa nahIM hai yA ajJAta hai to ghar3e kA paTarUpase apariNamana kaise kahA jA sakatA hai ? 'ghar3A paTarUpa nahIM hai tathA paTa ghaTarUpa nahIM hai' isa taraha ghaTa aura paTakA parasparameM abhAva hai; isI itaretarAbhAvako nimitta lekara lokameM bhI ghaTa aura paTa meM nAstitvarUpa sambandhakA vyavahAra hotA hai yaha bilakula nirvivAda hai aura isa anubhAva se bhI ki - jinakA paraspara abhAva hotA hai ve nAstitvarUpase eka dUsare ke sambandhI hote hI haiM / ina paraparyAyoM svaparyAyoMkA bheda honepara hI ye svaparyAya kahe jAte haiM, ataH bhedaka hone ke kAraNa bhI paraparyAyeM ghar3ekI kahI jAtI haiM / bheda karane meM unakA asAdhAraNa upayoga hai / jo svaparyAyoMmeM bheda DAlane meM upayogI hote haiM ve usIke paryAya haiM jaise ki ghar3e meM rahanevAle paraspara bhedaka rUpAdi paryAyeM / cU~ki ghaTakI paryAyoMkA paTAdi paryAyoMse bheda karane meM paTAdiparyAyoMkA pUrApUrA upayoga hotA hai ataH vizeSaka - bhedaka hone ke kAraNa paraparyAyeM bhI ghar3ekI hI kahI jAnI caahie| paraparyAyoMke binA ghar3eko svaparyAyoM meM 'sva' vyapadeza hI nahIM hotA / yadi paTAdiparyAyeM na hoM to ghar3e kI svaparyAyoMmeM 'sva' vyapadeza hI nahIM ho sktaa| kisI parakI apekSA hI dUsareko 'sva' kaha sakate haiM / isa taraha svaparyAyoM meM 'sva' vyapadeza karAne meM kAraNa honese ve paraparyAyeM bhI ghar3e upayogI haiM tathA isI dRSTise ghar3ekI kahI jA sakatI haiN| saMsAra kI samasta vastue~ apane-apane pratiniyata - nizcita svarUpa meM sthita haiM, kisIkA svarUpa dUsare se milatA nahIM hai apane apane svAdhIna haiN| vastuoMkI yaha pratiniyata svabhAvatA -- asAdhAraNa svarUpakA honA - jina vastuoM se usakA svarUpa bhinna rahatA hai una pratiyogI padArthoMke abhAva ke binA nahIM bana sakatI / ghar3e kA svarUpa paTAdise bhinna hai to jabataka paTAdikA abhAva na hogA tabataka ghar3e meM apanA asAdhAraNa paTasvarUpa bhI siddha nahIM ho sakatA / isalie jabataka una pratiyogI parapadArthoMkA parijJAna nahIM hogA tabataka hama ghaTAdiko unase vyAvRttarUpameM paramArthataH nahIM jAna skte| jisa padArthakA abhAva kiyA jAtA hai use pratiyogI kahate haiM / jabataka paTAdi pratiyogiyoMkA parijJAna nahIM hogA tabataka 'ghar3A paTAbhAvarUpa hai' yaha jAnanA ho nitAnta asambhava hai / ghar3e meM paTAdikA abhAva pAyA jAtA hai ata: ghar3e jJAnake lie pratiyogI paTAdikA jJAna to pahale hI cAhie / isa dRSTise bhI paraparyAyeM ghar3e kI kahI jA sakatI haiN| jabataka una paraparyAyoMkA jJAna na hogA tabataka ghar3eke yathArtha 1. - paryaya ma. 3 / 2. sya bhAvAt bha. 1, 2, pa. 2 / 3. -sya tattva-ma. 2 / 341 Page #368 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye "jesu' anAsu tao, na najjAe najjAe ya nAesu / kiha tassa te na dhammA, ghaDassa ruvAidhammavva // 1 // " tasmAtpaTAdiparyAyA api ghaTasya saMbandhina iti / paraparyAyAzca svaparyAyebhyo'nantaguNAH ubhaye tu svaparaparyAyAH sarvadravyaparyAyaparimANAH / na caitadanAeM yata uktamAcArAGge"je egaM jANai, se savvaM jANai / je savvaM jANai, se egaM jANai / " asyAyamarthaH - ya ekaM vastUpalabhate sarva paryAyaiH sa niyamAtsarvamupalabhate, sarvopalabdhimantareNa vivakSitasyaikasya svaparaparyAyabhedabhinnatayA sarvAtmanAvagantumazakyatvAt yazca sarvaM sarvAtmanA sAkSAdupalabhate sa ekaM svaparaparyAyabhedabhinnaM jAnAti, anyatrApyuktameko bhAvaH sarvathA yena dRSTaH, sarve bhAvAH sarvathA tena dRSTAH / sarve bhAvAH sarvathA yena dRSTAH, eko bhAvaH sarvathA tena dRSTaH ||1|| 342 svarUpakA parijJAna hI ho nahIM sakatA / prayoga - jisakI anupalabdhi rahane se jisake svarUpakA yathArtha parijJAna na ho sake vaha usakA sambandhI hai, jaise ki rUpAdikI anupalabdhi rahanepara ghar3ekA parijJAna nahIM ho pAtA ataH rUpAdi ghar3eke sambandhI haiM, cU~ki paTAdiparyAyoMkI anupalabdhi rahanepara bhI ghar3ekA yathArthaM parijJAna nahIM ho pAtA ataH paTAdiparyAyeM bhI ghar3eke sAtha sambandha rakhatI haiM / yaha hetu asiddha nahIM hai; kyoMki jabataka paTAdiparyAyarUpa pratiyogiyoMkA parijJAna nahIM hogA tabataka unakA niSedha karake paraparyAyAbhAvAtmaka ghar3ekA tattvataH jJAna hI nahIM ho sakatA / bhASyakArane kahA bhI hai- "jinake ajJAta rahanepara jisakA jJAna nahIM ho pAtA aura jinakA jJAna honese hI jisakA jJAna hotA hai ve usake dharma kyoM nahIM kahe jAyeMge ? jisa taraha rUpAdikA jJAna na honepara ghar3A ajJAta rahatA hai tathA rUpAdikA jJAna honepara hI ghar3ekA jJAna hotA hai ataH rUpAdi ghar3e dharma haiM usI taraha paraparyAyoMkA jJAna na honepara ghar3A yathArthaM rUpase ajJAta rahatA hai tathA paraparyAyoMke jJAnase hI paraparyAyAbhAvAtmaka ghar3ekA parijJAna hotA hai ataH paraparyAyoM ko bhI ghar3ekA dharma mAnanA cAhie / " ataH paTAdiparyAyeM bhI ghar3eko sambandhI haiM unameM aura ghar3e meM nAstitvarUpa se hI sahI, sambandha to mAnanA hI par3egA / svaparyAyoMse paraparyAyoMkA pramANa anantagunA hai| donoM hI sva-paraparyAyeM sabhI dravyoM meM pAyI jAtI haiM, sabhI dravyoMkA svaparyAya tathA paraparyAyarUpase pariNamana hotA hai / yaha bAta purAne RSiyoMko paramparAnusAra hI kahI gayI hai, kyoMki AcArAMga sUtrameM hI kahA hai ki - "jo ekako jAnatA hai vaha sabako jAnatA hai, jo sabako jAnatA hai vahI ekako jAnatA hai" isakA tAtparya yaha hai ki jo eka vastuko usakI samasta paryAyoMke sAtha nizcita rUpase jAnatA hai use niyamase samasta padArthoMkA jJAna ho hI jAtA hai / samasta padArthoMko jAne binA vivakSita eka vastumeM svaparyAya aura paraparyAyoMkA bheda karake usakA ThIka-ThIka pUre rUpase jJAna ho hI nahIM sakatA / isa vastukA paraparyAyoMse bheda samajhane ke lie paraparyAyoMkA jJAna Avazyaka hai / jo samasta padArthoM ko pUre-pUre rUpase sAkSAt jAnatA hai vahI eka vastukA svaparyAya aura para paryAyakA bheda karake yathArtha parijJAna kara sakatA hai / sva aura parakA bheda to sva aura parake yathArtha jJAnakI AvazyakatA rakhatA hai / dUsare zAstroM meM bhI isI bAta ko isa rUpase kahA hai- " jisane eka bhI padArthako saba rUpase - sva- parakA pUrNa bheda karake pUrNarUpase jAna liyA hai usane sabhI padArthoM kA saba rUpase parijJAna kara liyaa| kyoMki sabako jAne binA ekakA pUrA parijJAna nahIM ho sakatA / jisane saba padArthoMko saba rUpase jAna liyA hai vahI eka padArthako pUre rUpase jAna sakatA hai / " kA0 55. 9 349 1. yeSu ajJAteSu tato na jJAyate jJAyate ca jJAteSu / kathaM tasya te na dharmAH ghaTasya rUpAdidharmA iva || 2. na caitadarthaM yadAha paramezvaraH / je bha. 2 / 3. ya ekaM jAnAti sarvaM jAnAti / yaH sarvaM jAnAti sa ekaM jAnAti // 4. uddhRto'yam tastropa, pR. 79 / myAyacA. tA. TI. pR. 37 / Page #369 -------------------------------------------------------------------------- ________________ 343 -kA0 56. 6 351] jainamatam / tataH siddhaM prameyatvAdanantadharmAtmakatvaM sakalasya vastuna iti // 55 // 5 350. atha sUtrakAra eva pratyakSaparokSayorlakSaNaM lakSayati-- aparokSatayArthasya grAhakaM jJAnamIdRzam / pratyakSamitarajjJeyaM parokSaM grahaNekSayA // 56 // 5 351. vyAkhyA-tatra pratyakSamiti lakSyanirdezaH / aparokSatayArthasya grAhakaM jJAnamiti lkssnnnirdeshH| parokSo'kSagocarAtItaH, tato'nyo'parokSastaddhAvastatA tayA'parokSatayA-sAkSAtkAritayA, na punaraspaSTasaMdigdhAditayA, arthasya-AntarasyAtmasvarUpasya, bAhyasya ca ghaTakaTapaTazakaTalakuTAdervastuno grAhakaM vyavasAyAtmakatayA sAkSAtparicchedakaM jJAnam IdRzam vizeSaNasya vyavacchedakatvAdIdRzameva pratyakSaM na tvanyAdRzam / aparokSatayetyanena parokSalakSaNasaMkIrNatAmadhyakSasya pariharati / etena paraparikalpitAnAM kalpanApoDhatvAdInAM pratyakSalakSaNAnAM nirAsaH kRto drssttvyH| isa vivecanase siddha ho jAtA hai ki-'sabhI vastue~ ananta dharmavAlI haiM kyoMki ve prameya haiM' iti||55|| 6350. aba svayaM sUtrakAra pratyakSa aura parokSake lakSaNa kahate haiM-"padArthoMko aparokSaspaSTa rUpase jAnanevAlA jJAna pratyakSa kahalAtA hai, pratyakSase bhinna aspaSTa jJAna parokSa hai| jJAnameM parokSatA bAhyapadArthake grahaNakI apekSAse hI hai; kyoMki svarUpase to sabhI jJAna pratyakSa hI haiN|" // 56 // 6351. pratyakSa lakSya hai tathA 'aparokSa rUpase padArthakA grahaNa karanevAlA jJAna' yaha lakSaNa hai| parokSa-indriyoMkA aviSaya, usase bhinna arthAt indriyoMke dvArA jAne gaye padArthakI taraha sAkSAt rUpase, na ki aspaSTa yA sandigdha rUpase, arthakA-apane Antarika svarUpakA tathA ghaTa, caTAI, kapar3A, gAr3I aura lakar3I Adi bAhya vastuoMkA grAhaka-sAkSAt rUpase nizcaya karanevAlA jJAna hI pratyakSa hai / vizeSaNa anyase vyavaccheda karAte haiM ataH aisA hI jJAna pratyakSa hai na ki kisI dUsare prakAra kaa| 'aparokSatayA' padase isa pratyakSake lakSaNakA parokSake lakSaNase bheda siddha ho jAtA hai / pratyakSakA isa prakAra vizadajJAnAtmaka lakSaNa karanese bauddha Adike dvArA mAne gaye pratyakSake kalpanApoDha-nirvikalpaka-Adi lakSaNoMkA nirAsa ho jAtA hai| 1. - katvaM vastunaH ma. 2 / 2. "aparokSatayArthasya grAhakaM jJAnamIdRzaM pratyakSam |"-nyaayaav. zlo. 4 / "pratyakSalakSaNaM prAhaH spaSTaM saakaarmjsaa|" -nyAyavini. 13 / pramANapa. pR. 67 / parIkSA mu. 2 / 3 / paJcAdhyAyI 11616 / nyAyAva, ilo.4| jainatarkavA. pU. 93 / pramANa. taravA. shr| pramANamI. 111113 / 3. ghttpttktt-bh.2| 4. IdRzavizeSaNa-ma. 2 / 5. "pratyakSaM kalpanApoDhaM nAmajAtyAdyasaMyutam // 3 // " -pramANasa. pR. 8 / "tatra kalpanApoDhamabhrAntaM pratyakSam / " nyAya vi. pR. 16 / tattvasaM. kA. 1214 / "indriyArthasaMnikarSotpannamavyapadezyamavyabhicAri vyavasAyAtmakaM prtykssm|" -nyA. sU. // 114 / "akSasya akSasya prativiSayaM vRttiH pratyakSam, vRttistu sannikarSoM jJAnaM vaa|" -nyAyabhA. pR. 17 / nyA. vA. pR.28 / "samyagaparokSAnubhavasAdhanaM pratyakSam |"-nyaaysaar pR.| "AtmendriyArthasaMnikarSAd yanniSpadyate tadanyat / " -baize. da. 3 / 1 / 18 / "akSamakSaM pratItya utpadyate iti pratyakSam....sarveSu padArtheSu catuSTayasaMnikarSAd avitathamavyapadezyaM yajjJAnamutpadyate tatpratyakSaM pramANam / " -prazastapA. pR. 186 / "indriyajanyaM jJAnaM pratyakSam, athavA jJAnAkaraNakaM jJAnaM pratyakSam / " -muktAvalI ilo. 52 / nyAyabo, 47 / "sAkSAtkArarUpapramAkaraNaM pratyakSam / " -nyAyasi.maM. Page #370 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 56 9352 352. jJAnavAdino'vAdiSuH / aho ArhatAH, arthasyAtmasvarUpasya yadUgrAhakaM tatpratyakSamityeva atra vyAkhyAyatAm, arthazabdena bAhyo'pyarthaH kuto vyAkhyAto bAhyArthasyAsatvAdityAzaGkAyAM 'arthasya grAhakaM' ityatrApi 'grahaNekSayA' iti vakSyamANaM padaM saMbandhanIyaM bahirarthanirAkaraNaparAn yogAcArAdInadhikRtyaiva 'grahaNekSayA' iti vakSyamANapadasya yojanAt, tato'yamarthaH - grahaNaM jJAnAtpRthaga bAhyArthasya yatsaMvedanaM tasyekSayApekSayArthasya yadgrAhakaM tatpratyakSam / na cArthasya grAhakamityetAvataiva bAhyArthApekSayA yagrAhakaM tatpratyakSamityetatsiddhamiti vAcyaM yata AtmasvarUpasyArthasya grAhakamityetAvatApyarthasya grAhakaM bhavatyeva, tato grahaNekSayetyanena ye yogAcArAdayo bahirarthakalAkalanavikalaM sakalamapi jJAnaM pralapanti tAnnirasyati / svAMzagrahaNe hyantaH saMvedanaM yathA vyApriyate tathA bahirarthagrahaNe'pi, itarathA bahirarthagrahaNAbhAve sarvapramAtRNAmekasadRzo nIlAdipratibhAso niyatadezatayA na syAt / asti ca sa sarveSAM niyatadezatayA; tato'rthostItyavasIyate / atha cidrUpasyaiva tathA tathA pratibhAsanAnna bahirarthagrahaNamiti cet; tahi bahirarthavat svajJAnasaMtAnAdanyAni saMtAnAntarANyapi vizIryeran / atha saMtAnAntarasAdhakamanumAnamasti tathAhi - vivakSitadevadattA de ranyatra yajJadattAdau vyApAravyAhArau buddhipUrvako vyApAravyAhAratvAt saMpratipannavyApAravyAhAra 1 344 $ 352. vijJAnAdvaitavAdI - aho jainiyo, arthakA tAtparya jJAnake apane svarUpa taka hI sImita rakhanA cAhie, use bAhya ghaTapaTAdi padArthoM taka nahIM le jAnA cAhie / arthaM zabda bAhya ghaTapaTa AdikA tAtparyaM Apane kahAMse nikAla liyA ? jJAnake atirikta anya kisI bAhya arthakI to sattA hI nahIM hai| jJAna hI ekamAtra paramArthasat hai, vahI avidyAvAsanAke vicitra vipAka se nIlapIta Adi aneka padArthoMke AkAra meM pratibhAsita hone lagatA hai / isalie arthagrAhaka padakA artha 'jJAnakA mAtra apane svarUpakA grahaNa karanA' itanA hI karanA cAhie / samAdhAna - arthagrAhaka padake sAtha 'grahaNekSayA' padakA bhI sambandha lagA lenA cAhie / 'grahaNekSayA' pada khAsakara bAhya arthakA lopa karanevAle yogAcAra AdikA nirAkaraNa karane ke lie hI diyA gayA hai / grahaNekSayA - jJAnase bhinna sattA rakhanevAle bAhya ghaTapaTAdi padArthoM ke saMvedanako 'grahaNa' kahate haiM, isa bAhyapadArtha ke grahaNakI IkSA-apekSA karake arthako grahaNa karanevAlA jJAna pratyakSa kahalAtA hai / zaMkA- jaba arthagrAhaka padase hI 'bAhya arthakI apekSA arthako jAnanevAlA jJAna pratyakSa hai' itanA matalaba nikala AtA hai taba 'grahaNekSayA' pada vyartha hI hai / pU. 2 / tarkabhA. pR. 5 / " prativiSayAdhyavasAyo dRSTam / " - sAMkhyakA. 5 / " indriyapraNAlikayA cittasya bAhyavastU parAgAt tadviSayA sAmAnyavizeSAtmano'rthasya vizeSAvadhAraNapraghAnA vRttiH pratyakSaM pramANam / - yogada, vyAsamA pR. 27 / " yatsaMbaddhaM sat tadakArollekhivijJAnaM tat pratyakSam / " sAMkhyada. 1 / 89 / " satsaMprayoge puruSasya indriyANAM buddhijanya tatpratyakSa nimittaM vidyamAnopalambhanatvAt / " - mImAM. da. 1 / 14 / "sAkSAtpratItiH pratyakSam / " prakaraNapaM. pR. 51 / "tatra pratyakSapramAyAH karaNaM pratyakSapramANam / pratyakSapramANaM cAtra caitanyameva (pR. 12 ) tathA ca tattadindriya yogyavartamAna viSayAvacchinnacaitanyA'bhinnatvaM tattadAkAravRttyavacchinnajJAnasya tattadaMze pratyakSatvam / " -- vedAntapari. pR. 26 / "Atmendriyamano'rthAt saMnikarSAt pravarttate / vyaktA tadAtve yA buddhi: pratyakSaM sA nirucyate / " carakasaM. 11 / 20 / 1. iti padam bha 2 / 2. grAhakaM bhavatyeva bha. 2 / 3 - rANi ca vibha 2 / 4. " buddhipUrvA kriyAM dRSTvA svalehe'nyatra tadgrahAt / manyate buddhisadbhAvaH sA na yeSu na teSu dhIH // " - santAna, si. iko. 1 / ta. vA. pR. 26 / Page #371 -------------------------------------------------------------------------- ________________ -kA056. 6 352] jainamatam / 345 vaditi / saMtAnAntarasAdhakamanumAnaM svasmin vyApAravyAhArayonikAryatvena pratibandhanizcayAditi cet, na, etasyAnumAnasyArthasyeva svapnadRSTAntena bhrAntatApatteH, tathAhi-sarve pratyayA nirAlambanAH pratyayatvAt, svapnapratyayavaditi, tadabhiprAyeNa yathA bahirarthagrahaNasya nirAlambanatayA bAhyArthAbhAvastathA saMtAnAntarasAdhanasyApi nirAlambanatayA 'saMtAnAntarAbhAvaH syAditi / 'itarajjJeyaM parokSa prAgRktAta pratyakSAditarata-aspaSTatayArthasya svaparasya grAhaka-nirNAyakaM parokSaM jJeyama-avagantavyam / parokSamapyetat svasaMvedanApekSayA pratyakSameva bahirApekSayA tu parokSavyapadezamaznuta iti darzayannAha 'grahaNekSayA' iti| iha grahaNaM prastAvAdaparokSe bAhyArthe jJAnasya pravartanamucyate na tu svasya samAdhAna-arthagrAhaka padakA to 'apane svarUpamAtrakA grAhaka' yaha bhI artha hotA hai, abhI vijJAnavAdiyoMne hI arthagrAhaka padakA 'svarUpamAtrakA grAhaka' yaha tAtparya nikAlakara pratyakSakA mAtra svarUpagrAhaka kahA thaa| ataH 'grahaNekSayA' padase jo yogAcAra Adi samasta jJAnoMko bAhya arthake nizcAyaka na kahakara kevala svarUpamAtrake grAhaka mAnate haiM, unakA nirAkaraNa ho jAtA hai| jisa prakAra antaHsaMvedana apane svarUpako jAnane meM vyApAra karatA hai usI taraha vaha bAhya ghaTapaTAdi padArthoMko bhI jAnatA hai| yadi jJAna bAdya padArthoM ko na jAnakara mAtra svarUpakAhI prakAzaka ho; to sabhI prANiyoMko niyata bAhya dezameM nIlAdi padArthoMkA eka sarIkhA pratibhAsa nahIM ho skegaa| jJAnavAdiyoMke matase apane-apane jJAnakA hI nIla Adi AkAroMmeM pratibhAsa hotA hai, so ve jJAnarUpa nIlAdi bAhara nahIM dikhAI dene cAhie tathA saba prANiyoMko sAdhAraNarUpase unakA pratyakSa nahIM honA cAhie jJAnakA AkAra to svasaMvedya hotA hai, sAdhAraNa janasaMvedya nhiiN| parantu nIlAdi padArtha nizcita bAhyapradezameM sabako sAdhAraNarUpase hI pratibhAsita hote haiN| ataH bAhyanIlAdi padArthoMkI sattA avazya ho mAnanI caahie| vijJAnavAdI-jJAna hI anAdi vAsanAoMke vicitra vipAkase una-una nIlAdirUpoMmeM bAhyadezameM bhAsita hotA hai, bAhya artha to koI hai hI nahIM, ataH usakA grahaNa karanevAlA koI jJAna bhI nahIM hai| jaina-yadi bAhyArtha koI vAstavika nahIM hai kintu jJAna hI nIla-pIta Adi aneka AkAroMmeM apanI chaTA dikhAtA hai| taba apanI jJAnasantAnake sivAya anya jJAnasantAneM, jinheM santAnAntara yA AtmAntara bhI kahate haiM, bhI nahIM mAnanI caahie| vahI eka svajJAnasantAna hI vicitra vAsanAke kAraNa nIlAdi bAhyapadArtha rUpa tathA santAnAntara rUpase pratibhAsita hotI rahegI anya jJAnasantAna mAnanA nirarthaka hai| vijJAnavAdI-jJAnakI aneka santAnoMko siddha karanevAlA anumAna maujUda hai / jaise-devadattakI jJAna santAnase bhinna yajJadatta AdikI jJAnasantAnoMmeM honevAlI vacana-vyavahAra yA pravR. ttiyAM buddhipUrvaka haiM kyoMki ve vacana-vyavahAra tathA pravRttiyA~ haiM, jaise ki khuda apanI jJAnasantAnameM honevAlI buddhipUrvaka vacana tathA pravRttiyAM / hama apanI jJAnasantAnameM hI vacana tathA anya pravRttiyoMkA jJAnake sAtha kAraNakAryabhAva grahaNa karate haiM-hamameM jJAna hai ataH acchI taraha bolate haiM tathA anya bhojana Adi pravRttiyAM calAte haiN| usI taraha yajJadatta Adi bhI bolate tathA bhojana AdimeM pravRtti karate haiM ataH unakI ye pravRttiyAM hI unheM svatantra jJAnasantAna siddha karaneke lie paryApta haiN| 1. "ata eva sarve pratyayA anAlambanAH pratyayatvAtsvapnapratyayavaditi pramANasya parizaddhiH / " -pramANavArtikAlaM, 31331 / 2.-nAntarabhAvaH bh.2| 44 Page #372 -------------------------------------------------------------------------- ________________ 346 SaDdarzanasamuccaye [ kA0 56. 6 352grahaNaM, 'svagrahaNApekSayA hi spaSTatvena sarveSAmeva jJAnAnAM pratyakSatayA vyavacchedyAbhAvAdvizeSaNavaiyathyaM syAt, tato grahaNasya bahiHpravartanasya yA IkSA-apekSA tayA, bahiHpravRttiparyAlocanayeti yAvat / tadayamatrArthaH-parokSaM yadyapi svasaMvedanApekSayA pratyakSaM, tathApi liGgazabdAdidvAreNa bahiviSayagrahaNe'sAkSAtkAritayA vyApriyata iti parokSamityucyate // 56 // jaina-Apa nIlAdi bAhyapadArthoMke grahaNa karanevAle pratyaya-jJAnako bhrAnta kahate ho| ApakA yaha prasiddha anumAna hai ki-'saMsArake samasta pratyaya nirAlambana haiM - unakA koI bAhyapadArtha viSaya nahIM hai, ve kevala svarUpamAtrako viSaya karate haiM kyoMki ve pratyaya haiN| jo-jo pratyaya haiM ve saba nirAlambana-niviSayaka haiM jaise ki svpnprtyy| jisa prakAra svapnameM ghaTa-paTa Adi padArthoM kA astitva na honepara bhI saikar3oM ghaTa-paTa Adi padArthoM kA sAkSAt niyatarUpameM pratibhAsa hotA hai usI taraha yaha jagat bhI eka dIghasvapna hai, isameM ina ghaTa-paTAdi padArthoM kI koI sattA nahIM hai mAtra jJAna hI ina saba rUpoMmeM pratibhAsita hotA hai, ataH jisa taraha Apa svapnakA dRSTAnta dekara nIlAdi pratyayoMko bhrAnta batAkara bAhyanIlAdi padArthoM kA abhAva karate ho usI taraha yaha santAnAntarakA sAdhaka anumAna bhI to pratyaya hI hai ataH yaha bhI svapnake hI dRSTAntase bhrAnta ho jAyegA aura phira isase santAnAntarakI siddhi nahIM ho skegii| santAnAntara sAdhaka anumAna bhI svapnapratyayako taraha nirAlambana-niviSayaka hogA ataH santAnAntarakA bhI abhAva hI ho jaayegaa| parantu santAnAntarakA abhAva kisI bhI taraha mAnanA ucita nahIM hai; kyoMki guruziSya, vAdI-prativAdI Adike rUpase anekoM jJAna-santAne pratyakSase hI apanI svatantra sattA rakhanevAlI anubhavameM AtI haiN| pratyakSase bhinna-aspaSTa rUpase sva aura parakA nizcaya karanevAlA jJAna parokSa hai| aspaSTa jJAna parokSa hotA hai| parokSajJAna bhI svasaMvedanakI apekSA pratyakSa hI hote haiN| kyoMki sabhI svarUpa saMvedI honeke kAraNa svarUpameM pratyakSa hote haiN| AtmAmeM cAhe parokSajJAna utpanna ho yA saMzayajJAna usake svarUpakA pratyakSa ho hI jaayegaa| yaha nahIM ho sakatA ki jJAna utpanna bhI ho jAye aura usakA pratyakSa bhI na ho, vaha to dopakakI taraha apane svarUpako prakAzita karatA huA hI utpanna hotA hai / ataH parokSa jJAna bhI svarUpameM pratyakSa hotA hai| ye pratyakSa aura parokSa saMjJAe~ to bAhyapadArthake spaSTa aura aspaSTarUpase jAnaneke kAraNa hotI haiN| isI bAtakA sUcana karaneke lie 'grahaNekSayA' pada diyA gayA hai| arthAt vaha jJAna bAhyapadArthake grahaNakI apekSAse parokSa hai / 'grahaNa' kA matalaba isa pratyakSake prakaraNameM 'jJAnakA aparokSa bAhya padArthameM pravRtti karanA' hai| na ki svarUpa mAtrakA jaannaa| svarUpako jAnanekI apekSA to sabhI jJAna spaSTa tathA pratyakSa haiM ataH pratyakSake lakSaNameM 'aparokSatayA' vizeSaNa vyartha hI ho jaayegaa| yadi koI parokSa rUpase jAnanevAlA jJAna hotA to usakI vyAvRttike lie 'aparokSatayA' vizeSaNa sArthaka hotA / isalie grahaNa-bAhyapadArthoM meM pravRttiko IkSA-apekSAse padArthoMkA aspaSTa rUpase nizcaya karanevAlA jJAna parokSa hai| grahaNekSAkA sIdhA artha hai bAhyapadArthoM meM pravRttikA vicAra yA apekSA / yadyapi svasaMvedanakI apekSA parokSa bhI spaSTa honese pratyakSa hai phira bhI vaha bAhyapadArthoM ke hetu yA zabda Adike dvArA aspaSTa rUpase jAnatA hai ataH parokSa kahalAtA hai| parokSatA bAhya arthako apekSAse hI hai| 1. svasya grahaNA-bha. 2 / 2. -syekSA. ma. 2 / 3. tayorbahiH-bha. 2 / 4. -te paro-bha. 2 / Page #373 -------------------------------------------------------------------------- ________________ 347 -kA0 57. 6 355] jainamatam / $ 353. atha prAguktAmeva vastuno'nantadharmAtmakatAM draDhayannAha yenotpAdavyayadhrauvyayuktaM yattatsadiSyate / anantadharmakaM vastu tenoktaM mAnagocaraH // 57 // $354. vyAkhyA-yeneti zabdo'gre vyaakhyaasyte| vAkyasya sAvadhAraNatvAt yadeva vastUtpAdavyayadhrauvyaiH samuktaiiryuktaM tadeva sdvidymaanmissyte| utpattivinAzasthitiyoga eva sato vastuno lkssnnmityrthH| 6355. nanu pUrvamasato bhAvasyotpAdavyayadhrauvyayogAdyadi pazcAtsattvam; tahi zazazRGgAderapi tedyogAtsattvaM syAt / pUrva satazcet tadA svarUpasattvamAyAtaM kimutpAdAdibhiH klpitaiH| tathotpAdavyayadhrauvyANAmapi yadyanyotpAdAditrayayogAtsattvam; tdaanvsthaaprsktiH| svatazcetsattvam; tadA bhAvasyApi svata eva tadbhaviSyatIti vyarthamutpAdAdikalpanamiti cet / ucyate-na hi bhinnotpAdavyayadhrauvyayogAddhAvasya sattvamabhyupagamyate, ki tUtpAdavyayadhrauvyayogAtmakameva saditi svIkriyate / tathAhi-urvIparvatatarvAdikaM sarva vastu dravyAtmanA notpadyate vipadyate vA, parisphuTamanvayadarzanAt / - 6353. aba pahale kahI gayI vastukI anantadharmAtmakatAko aura bhI pramANoMse dRr3ha karate haiM jisa kAraNase utpAda, vyaya aura dhrauvyavAlI ho vastu sat hotI hai isIlie pahale ananta dharmAtmaka padArthako pramANakA viSaya batAyA hai // 57 // 6354. 'yena' zabdakA vyAkhyAna Age kiyA jaayegaa| sabhI vAkya sAvadhAraNanizcayAtmaka hote haiM, ataH jo hI vastu utpAda, vyaya aura dhrauvya ina tInoMse yukta hogI vahI sat-vidyamAna kahI jA sakatI hai| utpatti, vinAza aura sthitikA pAyA jAnA hI sat vastu kA lakSaNa hai| jisameM ye tInoM dharma pAye jAyeM vahI vastu sat kahI jA sakatI hai| 6355. zaMkA-jo padArtha pahale asat haiM ve yadi utpAda, vyaya aura dhrauvyake sambandhase sat ho jAte hoM; to kharagozake sIMga Adi asat padArthoM kI bhI utpAdAdike sambandhase sattA ho jAnI caahie| yadi pahale sat padArthoM meM hI utpAdAdikA sambandha hotA ho; to isakA artha yaha huA ki utpAdAdike sambandhase pahale bhI ve padArtha svarUpase sat the, aura yadi ve padArtha svarUpase hI sat haiM taba unameM utpAdAdikA sambandha mAnakara sattA lAnA nirarthaka hI hai| jisa taraha padArthoM meM utpAda, vyaya aura dhrauvyase sattA AtI hai, usI taraha yadi utpAda, vyaya aura dhrauvyameM anya utpAdAdise sattA Ave aura unameM bhI anyase to anavasthA dUSaNa hogaa| yadi utpAda, vyaya aura dhrauvya anya utpAdAdikI apekSA kiye binA svataH hI sat haiM; to samasta padArtha bhI usI taraha svataH hI sat ho jAyeMge, unameM bhI utpAdAdise sattvakI kalpanA nirarthaka hI hai| samAdhAna hama loga 'padArtha svatantra ho, tathA utpAdAdi bhI svatantra hoM, aura unakA sambandha honese thailImeM rupayoMkI taraha sattA A jAtI ho' aisA bheda nahIM maante| kintu hamArA to abhiprAya yaha hai ki-utpAda, vyaya aura dhrauvya ina tInoMkA tAdAtmya hI vastu hai aura vahI sat hai utpAdAdi pRthak tathA vastu pRthak nahIM hai| jaise, pRthivI, pahAr3a, vRkSa Adi sabhI padArtha dravya dRSTise na to utpanna hI hote haiM aura na vinaSTa ho, kyoMki unameM pudgala dravyakA parisphuTa nirbAdha anvaya dekhA jAtA hai / yaha eka nirbAdha siddhAnta hai ki kisI bhI asat dravyako utpatti 1. "upanne vA vigae vA dhuve vaa|" -sthA. sthA. 10 / "utpAdavyayadhrauvyayaktaM st|" -tattva. sU. 5 / 30 / 2. -gAcchazatvam bha. 2 / 3. "na sAmAnyAtmanodeti na vyati vyaktamanvayAt / vyetyadeti vizeSAtte sahakatrodayAdi st|" -AptamI. zlo. 57 / 4.-sphuTAnvaya-A., k.| Page #374 -------------------------------------------------------------------------- ________________ 348 SaDdarzanasamuccaye [ kA0 57.6356..$356. lUnapunarjAtanakhAdiSvanvayadarzanena vyabhicAra iti na vAcyam, pramANena bAdhyamAnasyAnvayasyAparisphuTatvAt / na ca prastuto'nvayaH pramANaviruddhaH, satyapratyabhijJAnatvAt / "sarvavyaktiSu niyataM kSaNe kSaNe'nyatvamatha ca na vizeSaH / satyozcityapacityorAkRtijAtivyavasthAnAt // "[ ] iti vacanAt / $357. tato dravyAtmanA sarvasya vastunaH sthitireva, paryAyAtmanA tu sarva vastUtpadyate vipadyate' vA, askhalitaparyAyAnubhavasadbhAvAt / na caivaM zukle zaGkha pItAdiparyAyAnubhavena vyabhicAraH, tasya skhaladUpatvAta, na khalu so'skhaladrUpo, yena pUrvAkAravinAzo'jahadvattottarAkAropAdAnAvinAbhAvI bhavet / na ca jIvAdI vastuni harSAma(dAsInyAdiparyAyAnubhavaH skhaladrUpaH, kasyacidabAdhakasyAbhAvAt / nahIM hotI aura na satkA atyanta nAza hI hotA hai hAM rUpAntara avazya hotA rahatA hai| ataH kisI bhI dravyakI utpatti aura nAza to ho hI nahIM sktaa| 6356. zaMkA-dekho, bAla banavAte samaya nakha aura bAloMko kaTavAkara pheMka diyA hai, unakI jagaha naye hI bAla tathA nAkhUna nikale haiN| isa taraha bAloMkA utpAda aura vinAza spaSTa hI anubhava siddha hai| parantu 'ye vahI bAla haiM ye vahI nAkhUna haiN| isa prakAra anvaya yahAM bhI dekhA jAtA hai ataH anvayake balapara utpAda aura vyayakA niSedha karanA ucita nahIM hai| samAdhAna-Apako hamAre hetupara dhyAna denA caahie| hamane 'parisphuTa anvaya' ko hetu banAyA hai| jo anvaya kisI bhI pramANase bAdhita na ho vaha 'anvaya parisphuTa' kahalAtA hai aura jisameM bAdhA A jAtI hai vaha to aparisphuTa hI hai| kaTakara phirase uge hue bAla yA nakhoMkA anvaya pramANase bAdhita hai| vahAM to sadRza bAloM aura nakhoMmeM 'yaha vahI hai' aisA ekatva bhAna karanevAlA jhUThA anvaya hai| para pRthivI AdimeM dravyarUpase pAyA jAnevAlA anvaya kisI bhI pramANase bAdhita nahIM hai| satya pratyabhijJAnake dvArA 'yaha vahI pudgala hai' ityAdi anvaya nirbAdha rUpase anubhavameM Ate haiN| kahA bhI hai-"sabhI padArtha pratikSaNa parivartita ho rahe haiM ve jo pahale samayameM the to dUsare samayameM nahIM rhte| yaha pratikSaNa parivartana honepara bhI sarvathA bheda yA vinAza nahIM hotaa| upacaya aura apacaya honepara bhI AkRti jAti yA dravyako sattA banI rahatI hai|" 357. ataH dravyadRSTise samasta vastuoMko sthiti ho hai| paryAyakI dRSTise vastu utpanna bhI hotI hai tathA naSTa bhii| kyoMki padArthako paryAya-parivartana nirbAdharUpase anubhavameM AtA hai| hamArA hetu sapheda zaMkhameM pIle raMgakI paryAyako jAnanevAle bhrAnta pItazaMkhajJAnase vyabhicArI nahIM hai| kyoMki zuklazaMkhameM pIlI paryAyakA anubhava to bhrAnta hai bAdhita hai| isIlie hamane hetumeM 'askhalata-nirbAdha' vizeSaNa diyA hai| zaklazaMkhameM pIle raMgakA anubhava abhrAnta nahIM hai jisase vaha bhI pUrvaparyAyakA vinAza uttaraparyAyakA utpAda tathA donoMmeM pAyI jAnevAlI kabhI bhI nahIM TUTanevAlI sthiti rUpa pariNAmase avinAbhAva rakha ske| jIva Adi padArthoMmeM sukha, duHkha, udAsInatA Adi paryoMkA-parivartanoMkA anubhava bhrAnta nahIM kahA jA sakatA; kyoMki padArthoMkA pratikSaNa honevAlA parivartana sabhIke anubhavameM AtA hai, usameM koI bhI pramANa bAdhaka nahIM hai / jo AdamI abhI khuzahAla hai vahI ekakSaNameM duHkhI tathA dUsare kSaNameM phira sukhI dekhA jAtA hai| ghaTAdi padArthoMkA parivartana to nayese purAnA aura purAnese jIrNa honese pratyakSa siddha hI hai| 1. uddhRteyam-anekAntavAdapra. pR. 51 / 2.-te'skha-ma. 2 / 3. -paryayA-ma. 2 / Page #375 -------------------------------------------------------------------------- ________________ 349 -kA. 57.6358] jainamatam / 358. nanutpAdAdayaH parasparaM bhidyante, na vaa| yadi bhidyante; kathamekaM cyAtmakam / na bhidyante cet, tathApi kathamekaM cyAtmakamiti cet, tadayuktam kathaMciddhinalakSagatvena teSAM kathaMcidbhedAbhyupagamAt / tathAhi-utpAdavinAzadhrauvyANi syAdbhinnAni, bhinnalakSaNatvAt, rUpAdivat / na ca bhinnalakSaNatvamasiddham; asata AtmalAbha utpAdaH, sataH sattAviyogo vinAzaH, dravyarUpatayAnuvartanaM dhrauvyam, ityevamasaMkIrNalakSaNAnAM teSAM sarvaiH prtiiteH| na cAmI parasparAnapekSatvena bhinnA eva, parasparAnapekSANAM khpusspvdsttvaaptteH| tathAhi-utpAdaH kevalo nAsti, sthitivigamarahitatvAt, kUrmaromavat / tathA vinAzaH kevalo nAsti, sthityutpattirahitatvAt, tadvat, evaM sthitirapi kevalA nAsti, vinAzotpAdazUnyatvAt, tadvadeva, ityanyonyApekSANAmutpAdAdInAM vastuni sattvaM pratipattavyam / tathA ca kathaM naikaM tryAtmakam / tathA coktam 6358. zaMkA-ye utpAda, vinAza aura dhrauvya tInoM hI paraspara bhinna arthAt svatantra padArtha haiM to eka vastumeM kaise raha sakate haiM ? yadi ye paraspara bhinna nahIM haiM arthAt eka haiM taba bhI eka vastumeM tIna dharma kahA~ rahe? ye tInoM milakara jaba eka hI ho gaye taba ekadharmavAlI hI vastu huI trayAtmaka nhiiN| samAdhAna-ina utpAda Adike lakSaNa bhinna-bhinna haiM ataH inameM kathaMcid bheda hai| ye kabhI bhI vastuse bhinna yA paraspara bhinna upalabdha nahIM hote, eka vastuke utpAda Adiko dUsarI vastumeM nahIM le jA sakate ataH ye abhinna haiM / utpAda, vinAza aura dhrauvya paraspara bhinna haiM kyoMki inake lakSaNa hI bhinna-bhinna haiN| jaise rUpa rasa Adike lakSaNa bhinna-bhinna honese unameM paraspara bheda hai usI taraha lakSaNa bhedase utpAda, vinAza aura dhrauvyameM bhI bheda hai / utpAda, vinAza AdikA lakSaNabheda asiddha nahIM hai| kyoMki unake bhinna-bhinna hI lakSaNa haiN| jo padArtha pahale nahIM hai asat hai usake svarUpalAbha ho jAneko utpAda kahate haiN| maujUda padArthakI sattAkA cyuta ho jAnAusakI sattAkA viyoga honA vinAza hai| ina utpAda aura vinAzake hote hue bhI dravyarUpase anvaya rahanA dhrauvya hai / isa taraha utpAdAdike asAdhAraNa lakSaNa sabhIke anubhavameM Ate haiM / ye utpAdAdi lakSaNabhedase kathaMcid bhinna hokara bhI paraspara sApekSa haiM eka dUsarekI apekSA rakhate haiN| ye paraspara nirapekSa hokara atyanta bhinna nahIM haiN| yadi ye paraspara nirapekSa tathA atyanta bhinna ho jAyeMge to inakA gadheke sIMgakI hI taraha abhAva ho jaayegaa| jaise akelA utpAda sat nahIM hai kyoMki vaha sthiti aura vinAzase rahita hai jaise ki kachaveke roma / akelA vinAza sat nahIM kahA jA sakatA kyoMki vaha utpatti aura sthitise rahita hai jaise ki kachaveke roma / sthiti akelI sat nahIM hai kyoMki vaha utpAda aura vinAzase rahita hai jaise ki kachaveke roma / isa taraha paraspara sApekSa hI 1. kathamekAtmaka-A. / 2.- davyayadhrI - bha. 2 / 3. "utpAdAdayo hi parasparamanapekSAH khapuSpavana santyeva / tathA hi-utpAdaH kevalo nAsti sthitivigamarahitatvAdviyatkusumavat tathA sthitivinAzI prtipttvyo|"-assttsh. aSTasa. pR. 211 / 4. sthityutpAdarahi-ma. 2 / 5. naikamAtmakam ma. 2, aa.| "dravyaM hi nityamAkRtiranityA....suvarNa kayAcidAkRtyA yuktaM piNDo bhavati, piNDAkRtimapamadya rucakAH kriyante, rucakAkRtimupamadya kaTakAH kriyante, kaTakAkRtimapamadya svastikAH kriyante, punarAvRttaH suvarNapiNDa: punaraparayA AkRtyA yuktaH khadirAgArasadRze kuNDale bhavataH, AkRtiranyA anyA na bhavati dravyaM punastadeva, AkRtyupamardaina dravyamevAvaziSyate |"-paat. mahAbhA. / / / yogamA. 4 / 13 / "vardhamAnakabhaGge ca rucakaH kriyate ydaa| tadA pUrvAthinaH zokaH prItizcApyuttarArthinaH // 21 // hemAthinastu mAdhyasthyaM tasmAdvastu trayAtmakam // 22 // na nAzena vinA zoko notpAdena vinA sukham / sthityA vinA na mAdhyasthyaM tena sAmAnyanityatA ||23||"-mii. zlo. pR. 619 / Page #376 -------------------------------------------------------------------------- ________________ 350 SaDdarzanasamuccaye [ kA0 57.6358"pradhvaste kalaze zuzoca tanayA maulo samutpAdite putraH prItimuvAha kAmapi nRpaH zizrAya madhyasthatAm / parvAkAraparikSayastadaparAkArodayastadadayA dhArazcaika iti sthitaM trayamayaM tattvaM tathApratyayAt // " ghaTamaulisuvarNArthI, nAzotpAdasthitiSvalam [dhvayam ] / zokapramodamAdhyasthyaM jano yAti sahetukam / payovrato na dadhyatti, na payo'tti ddhivrtH| agorasavato nobhe, tasmAdvastu trayAtmakam // " [AptamI. zlo. 59-60] paro hi vAdIdaM prssttvyH| yadA ghaTo vinazyati tadA ki dezena vinazyati, AhosvitsAmastyeneti / utpAdAdi sat ho sakate haiM tathA vastumeM bhI inakI paraspara sApekSa ho sattA hai| bAta yaha hai ki utpAda, vinAza aura sthiti ina tInoMse yukta hI vastu sat hotI hai| yadi utpAda Adi vinAza Adi dharmoMse rahita ho jAyeM to ve sat hI nahIM ho skte| isa taraha utpAda Adiko paraspara sApekSa honese vastu trayAtmaka siddha ho jAtI hai| kahA bhI hai-"eka rAjAne soneke kalazako tur3avAkara mukuTa banavAnekA vicAra kiyaa| sunAra kalazako tor3akara mukUTa banAne lagA to rAjakumArIko usake pAnI bharaneke ghar3eke TUTa jAnese zoka huA, rAjakumArako lagAneke lie mukuTa bana rahA thA, so vaha kisI anirvacanIya khuzIke mAre uchalA phiratA thA, rAjA kalaza aura mukuTa donoM avasthAoMmeM sonekI sattA rakhaneke kAraNa madhyastha thaa| use to sone kI sattAse ho prayojana thA / isa taraha rAjakumArI, yuvarAja tathA rAjAko tIna prakArake bhAva soneke kalaza AkArake vinAza, mukuTa AkArake utpAda tathA sonekI donoM avasthAoMmeM sthiti rakhaneke kAraNa hI hue haiM / isa prakAra vastumeM utpAda, vinAza ora sthiti rUpa tIna dharma honese vaha trayAtmaka hai|" "eka sunAra soneke ghar3eko galAkara mukuTa banA rahA thaa| kalaza kharIdanevAlA kalazakA vinAza dekhakara duHkhI huA, jise mukuTa kharIdanA thA usako khuzIkA pAra nahIM rahA aura jise sonA kharIdanA thA vaha hara hAlatameM sonekI sthiti dekhakara madhyastha haA.na use raMja ho haA aura na khuzI hii| isa taraha vibhinna vyaktiyoMko eka hI sAtha tIna prakArake bhAva ghaTa-nAza, mukuMTautpAda aura suvarNa-sthitike binA nahIM ho sakate ataH vastu trayAtmaka siddha hotI hai|" "jisa vatIne Aja kevala 'dUdha hI pIUMgA' aisA payovrata kiyA hai vaha vratI dahI nahIM khaataa| yadi dahI avasthAmeM dUdhakA vinAza nahIM huA to usa payovratIko dahI bhI khA lenA cAhie, kyoMki dahI avasthAmeM bhI dUdha maujUda hai usakA nAza nahIM huaa| para vaha dahI nahIM khAtA ataH yaha mAnanA ho cAhie ki dahI jamate samaya dUdha naSTa ho jAtA hai| jisa vratIne 'Aja maiM kevala dahI hI khAUMgA' yaha dadhivata liyA hai vaha dUdha nahIM piitaa| yadi dUdhameM dahI nAmakI nayI. avasthAkA utpAda nahIM hotA hai aura dUdhakA nAma hI dahI ho taba dadhivatIko dUdha bhI pI lenA cAhie; kyoMki usameM kisI naye dahIke utpAda honekI to AzA hI nahIM hai| para dadhivratI dUdha nahIM pItA, ataH yaha mAnanA hI cAhie ki dUdhase utpanna honevAlA dahI bhinna vastu hai, aura dahIkA utpAda hotA hai| jisa vratIne 'Aja mujhe gorasa-gAyake dUdhase banI huI dUdha-dahI Adi-nahIM khAnA hai' aisA agorasa vrata liyA hai vaha dUdha aura dahI donoMko nahIM khaataa| kyoMki gorasakI sattA to dUdhako taraha dahImeM bhI hai| yadi gorasa nAmakI eka anusyUta vastu dUdha aura dahImeM na ho to use donoM hI khA lene caahie| para vaha donoMkA hI tyAga karatA hai ataH gorasakI donoMmeM sthiti mAnanI hI caahie| isa taraha vastu utpAdAdi tIna dharmavAlI siddha ho jAtI hai|" Page #377 -------------------------------------------------------------------------- ________________ -kA0 57. 6 359] jainamatam / 351 6359. yadi dezeneti pakSaH; tadA 'ghaTasyaikadeza eva vinazyet na tu sarvaH, sarvazca sa vinaSTastadA pratIyate, na punarghaTasyaikadezo bhagna iti pratItiH kasyApi syAt, ato na dezeneti pakSaH kakSIkArArhaH / sAmastyena vinazyatIti pakSo'pi na; yadi hi sAmastyena ghaTo vinazyeta, tadA ghaTe vinaSTe kapAlAnAM mRdUpasya ca pratItirna syAt, ghaTasya sarvAtmanA vinaSTatvAt / na ca tadA kapAlAni mRdrUpaM ca na pratIyante, mArdAnyetAni kapAlAni na punaH sauvarNAnIti pratIteH, ataH sAmastyenetyapi pakSo na yuktaH / tato balAdevedaM pratipattavyaM ghaTo ghaTAtmanA vinazyati kapAlAtmanotpadyate mRdravyAtmanA tu dhruva iti / ___ tathA ghaTo yadotpadyate, tadA ki dezenotpadyate, sAmastyena vA ? ityapi paraH praSTavyo'sti / yadi dezeneti vakSyati; tadA ghaTo dezenaivotpannaH pratIyeta na punaH pUrNa iti / pratIyate ca ghaTaH pUrNa utpanna iti| tato dezeneti pakSona modkssmH| nApi sAmastyeneti pkssH| yadi sAmastyenotpanna: syAt, tato mRdaH pratItistadAnIM na syAt, na ca sA nAsti, mArdo'yaM na punaH sauvarNa ityevamapi prtiiteH| tato ghaTo yadotpadyate tadA sa ghaTAtmanotpadyate mRtpiNDAtmanA vinazyati mRdAtmanA ca dhruva iti balAdabhyupagantavyaM syAt / 6359. yadi vastu prayAtmaka nahIM hai, to una na mAnanevAle prativAdiyoMse pUchanA cAhie ki-jaba ghar3A naSTa hotA hai taba vaha ekadezase kucha naSTa hotA hai yA sarvadezase pUrAkA pUrA ? yadi ghar3A ekadezase naSTa hotA hai; to pUre ghar3ekA nAza na hokara usake ekadezakA hI nAza honA caahie| para hama to ghar3eko samUcAkA samUcA pUrA hI naSTa huA pAte haiM / aisA to koI bhI nahIM kahatA ki'ghar3ekA eka hissA phUTA hai|' isalie ghar3ekA ekadezase nAza mAnanA to ucita nahIM hai| yadi ghar3A pUrA hI sarvadezase naSTa hotA hai; to ghar3eke nAza honepara miTTI aura khapariyAM nahIM milanI cAhie; kyoMki Apa to ghar3ekA pUre rUpase arthAt miTTI aura khapariyoM Adike sAtha hI sAtha sarvAtmanA nAza mAnate haiN| para ghar3eke naSTa hote ho. miTTI aura khapariyAM vahIM par3I huI milatI hI haiN| usa samaya dekhanevAle kahate haiM ki 'ye miTTIko khapariyAM haiM na ki suvrnnkii| isalie jaba ghar3eke nAza honepara miTTI aura khapariyoMkA nAza nahIM hotA taba ghar3ekA sarvAtmanA pUre rUpase nAza mAnanA bhI samucita nahIM hai / antameM ananyagatika ho-aura koI tIsarA rAstA na milaneke kAraNa Apako yaha mAnanA hI hogA ki-'ghar3A ghaTarUpa paryAyakI dRSTi se naSTa hotA hai usase khapariyAM utpanna hotI haiN| tathA miTTI jyoMkI tyoM sthira rahatI hai| miTTI pahale bhI thI aba bhI hai usakI ghaTaparyAya naSTa huI tathA khapariyAM utpanna huI haiN| iso taraha hama pUchege ki jaba ghar3A utpanna hotA hai taba vaha ekadezase kucha utpanna hotA hai yA sarvadezase pUrAkA pUrA? yadi ekadezase utpanna hotA hai; to usakA kucha hissA hI utpanna honA cAhie pUrA ghar3A nhiiN| parantu ghar3A to samUcA utpanna hotA hai yaha sarvaloka prasiddha hai| isalie ekadezase ghar3ekI utpatti mAnanA to ucita nahIM hai| yadi pUre rUpase utpanna hotA hai to isakA artha yaha haA ki usakI miTo bhI utpanna hotI hai| parantu yadi miTTI ke sAtha hI sAtha ghar3A pUre rUpase utpanna hove, to usa miTToko pratIti nahIM honI caahie| 'usa samaya vaha miTTI nahIM hai' yaha to nahIM kahA jA sakatA, kyoMki 'yaha miTTIkA ghar3A hai na ki suvarNakA' yaha pratIti sabhI prANiyoMko hotI hai| ataH ghar3A jaba utpanna hotA hai taba vaha ghar3ekI paryAyameM utpanna hotA hai miTTIke piNDa rUpase naSTa hotA hai tathA miTTI dravyake rUpameM dhruva-sthira rahatA hai' yaha mAnanA hI pdd'egaa| isa trayAtmakatAke binA vyavahAra cala hI nahIM sktaa| 1. iti kasyApi pratItiH syAt bha. 3 / 2. yadi sA bha. 2 / 3. tato yadA ghaTa utp-bh.|| Page #378 -------------------------------------------------------------------------- ________________ 352 SaDdarzanasamuccaye [kA. 57.6360 - 360. yathA hi vastu sarvaiH pratIyate tathA cennAbhyupagamyate, tadA sarvavastuvyavasthA kadApi na bhavet / ato yathApratItyaiva vastvastviti / ata eva yadvastu naSTaM tadeva nazyati nakSyati ca kathaMcit, yadutpannaM tadevotpadyata utpatsyate ca kathaMcit, yadevaM sthitaM tadeva tiSThati sthAsyati ca kathaMcit / tathA yadeva kenacidrUpeNa naSTaM tadeva kenacidrUpeNotpanna kenacidrUpeNa sthitaM ca, evaM yadeva nazyati tadevotpadyate tiSThati ca, yadeva nakSyati tadevotpatsyate sthAsyati cetyAdi sarvamupapannam / antarbahizca sarvasya vastunaH sarvadotpAdAditrayAtmakasyaivAbAdhitAdhyakSeNAnubhUyamAnatvAt, anubhUyamAne ca vastunaH svarUpe virodhAsiddheH, anyathA vastuno rUparasAdiSvapi virodha. prasakteH / prayogazcA'trAyam-sarva vastUtpAdavyayadhrauvyAtmakaM, sattvAt, yadutpAdavyayadhrauvyAtmakaM na bhavati tatsadapi na bhavati, yathA kharaviSANam, tathA cedama, tasmAttatheti kevalavyatirekAnumAnam / anena ca sallakSaNena naiyAyikAdiparikalpitaH sattAyogaH sattvaM bauddhAbhimataM cArthakriyAlakSaNaM satvaM dve api pratikSipte draSTavye / tannirAsaprakArazca grnthaantraadvsaatvyH| 360. jaisI vastu sarvasAdhAraNake anubhava meM AtI hai yadi vaisI na mAnI jAya tathA svecchAse usameM apratIta svarUpakI kalpanA kI jAya to saMsArakI sArI vyavasthA hI naSTa ho jAye. kalpanA to jalako garama tathA agniko ThaNDA mAnaneko bhI kI jA sakatI hai, kalpanApara koI aMkuza to hai hI nhiiN| ataH vastukI jaba jisa prakArako nirbAdha pratIti ho usa samaya use usI hI prakArakI mAnanI caahie| isalie jo vastu pahale naSTa huI thI vahI Aja nAzako prApta kara rahI hai tathA Age bhI kathaMcit-paryAyarUpase naSTa hogii| jo utpanna huI thI vahI utpanna ho rahI hai tathA Age bhI kathaMcit-paryAyarUpase utpanna hogii| jo sthira thI vahI sthira hai tathA Age bhI dravyarUpase kathaMcit sthira rhegii| jo vastu kisI rUpase naSTa huI thI vahI kisI anyarUpase utpanna huI thI tathA vahI kisI rUpase sthira thI jo kisI rUpase naSTa ho rahI hai vahI kisI anya rUpase utpanna ho rahI hai tathA kisI rUpase sthira hai| jo kisI rUpase naSTa hogI vahI kisI anyarUpase utpanna hogI tathA kisI rUpase sthira rhegii| ityAdi trikAlavartI vastuko utpAdAdi trayAtmakatA yukti siddha ho jAtI hai| saMsArakI samasta cetana aura acetana vastuoMkA sadA utpAdAdi trayAtmaka rUpase hI nirbAdha pratyakSase anubhava hotA hai jaba vastu utpAdAdi trayAtmaka rUpase anubhavameM A rahI hai taba usameM virodhako zaMkA bhI nahIM ho sktii| vastukA svarUpase to virodha ho hI nahIM sakatA, anyathA ghar3akA apane rUpa-rasa Adi pratotisiddha dharmose bhI virodha honA caahie| prayoga-samasta vastue~ utpAda, vyaya aura dhrauvyavAlI haiM, kyoMki ve sat haiN| jo utpAdAdi dharmavAlo nahIM hai vaha sat bhI nahIM hai jaise ki gadhe kA soNg| cUMki saMsArako samasta vastueM sat haiM ataH ve utpAdavamevAlI haiN| yaha kevala vyatirekI anumAna vastuko utpAdAditrayAtmaka siddha kara detA hai / sattvake isa utpAdAditrayAtmakatva rUpa lakSaNase naiyAyika Adike dvArA mAnA gayA sattAkA sambandha rUpa sattvakA lakSaNa tathA bauddhake dvArA mAnA gayA arthakriyA rUpa sattvakA lakSaNa donoM ho khaNDita ho jAte haiN| kyoMki ina lakSaNoMmeM 'sattA sambandha sat padArtha meM mAnA jAya yA asatmeM' ityadi dUSaNa tathA 'arthakriyAmeM sattA yadi anya arthakriyAse mAno jAya to anavasthA 1. "tasmAdayamutpitsureva vinazyati, nazvara eva tiSThati, sthAsturevotpadyate, sthitirevotpadyate, vinAza eva tiSThati, uttireva nazyati, sthitireva syAsyatyutsatsyate vinayati, vinAza eva syAsyatyutpatsyate vinakSyati, utpattirevotpatsyate vikSyati sthAsyatIti na kutazviduparamati |"-assttsh. aSTasaha. pR. 512 / 2. "kimidaM kAryatvaM nAma / svakAraNasattAsaMbandhaH, tena sattA kAryamiti vyavahArAt |"prsh. yo. pR. 129 / 3. "arthakriyAsamathaM yat tadatra paramArthasat |"-pr. vA. 13 / Page #379 -------------------------------------------------------------------------- ________________ 353 -kA0 57. 6362] jainamatam / 6361. atha yeneti zabdo yojyte| yena kAraNenotpAdavyayadhrauvyayuktaM sadiSyate, tena kAraNena mAnayoH pratyakSaparokSapramANayorgocaro vissyH| anantadharmAH svabhAvAH sattvajJeyatvaprameyatvavastutvAdayo yasmin tadanantadharmakamanantaparyAyAtmakamanekAntAtmakamiti yAvat / vastujIvAjIvAdi, uktamabhyadhAyi / ayaM bhAvaH-yata evotpAdAvitrayAtmakaM paramArthasat, tata evAnanta. dharmAtmakaM sarva vastu pramANaviSayaH, anantadharmAtmakatAyAmevotpAdavyayadhrauvyAtmakatAyA upapatteH, anyathA tadanupapatteriti / . 362. atrAnantadharmAtmakasyaivotpAdavyayadhrauvyAtmakatvaM yuktiyuktatAmanubhavatIti jJApanAyaiva bhUyo'nantardhemakapadaprayogo na punaH pAzcAtyapadyoktenAnantadharmakapadenAtra paunaruktyamAzaGkanIyamiti / tathA ca prayogaH-anantadharmAtmakaM vastu, utpAdavyayadhrauvyAtmakatvAt, yavanantadharmAtmakaM na bhavati tadutpAdavyayadhrauvyAtmakamapi na bhavati, yathA viyadindIvaramiti vyatirekyanumAnam / anantAzca dharmA yathaikasmin vastuni bhavanti, tathA prAgeva darzitam / dharmAzcotpadyante vyayante ca, dharmI ca dravyarUpatayA~ sadA nityamavatiSThate / dharmANAM dharmiNazca kathaMcidananyatvena dharmiNaH sadA sattve kAlatrayatidharmANAmapi kathaMcicchaktirUpatayA sadA sattvaM anyathA dharmANAmasattve kathaMciyadi arthakriyA svataH sat ho to padArtha bhI svataH sat ho jAyeM' ityAdi dUSaNa Ate haiN| ina lakSaNoMkA vistRta khaNDana anya granthoMmeM dekha lenA caahie| 361. aba zlokake 'yena' zabdakA sambandha milAte haiM-jisa kAraNase vastuko utpAda, vyaya aura dhrauvyavAlI mAnakara sat mAnate haiM usI kAraNase pratyakSa aura parokSa donoM hI pramANoMke viSaya ananta dharmavAle jIvAdipadArtha kahe gaye haiN| jisameM ananta dharma sattva jJeyatva prameyatva vastutva Adi svabhAva pAye jAte haiM vaha ananta dharmaka ananta paryAyAtmaka yA anekA kAntAtmaka kahA jAtA hai| tAtparya yaha ki-jisa kAraNa utpAdAdi tIna dharmavAlI hI vastu paramArthasat hai isIlie sabhI vastueM anantadharmavAlI haiM aura ve hI pramANake viSaya hotI haiM / vastuko anantadharmavAlI mAnanepara hI usameM utpAda, vyaya aura dhrauvya ghaTa sakate haiN| yadi vastu aneka dharmavAlI na ho, nitya yA kSaNika kisI eka rUpavAlI ho; to usameM utpAda, vyaya aura dhrauvya nahIM bana sakate / sarvathA nityameM utpAda aura vyaya nahIM ho sakate tathA kSaNika sthiratA-dhrauvya nahIM bana sktaa| nityatva kSaNikatva Adi anantadharmavAlI vastumeM hI utpAdavyayadhrauvyAtmakatA nirbAdha yuktiyoMse siddha hotA hai| 362. isI anantadharmAtmakatAkA utpAdavyayadhrauvyAtmakatAse avinAbhAva batAneke lie isa zlokameM bhI 'anantadharmAtmaka' padakA prayoga kiyA hai| isalie pahaleke zlokameM kahe gaye 'anantadharmAtmaka' padake kAraNa isa padako punarukta nahIM kahanA cAhie; kyoMki yahAM vaha utpAdAditrayAtmakake sAtha avinAbhAva sUcanake lie prayukta huA hai aura isIlie vaha sArthaka hai| prayoga-samasta vastueM anantadharmavAlI haiM kyoMki unameM utpAda, vyaya aura dhrauvya pAye jAte haiN| jo anantadharmavAle nahIM haiM unameM utpAda, vyaya aura dhrauvya bhI nahIM pAye jAte jaise ki AkAzake kamalameM / yaha kevala vyatireko anumAna vastuko nirvivAda rUpase anantadharmavAlI siddha kara detA hai / jisa-jisa taraha eka vastumeM anantadharma siddha hote haiM ve prakAra pahale batA cuke haiM / dharmasvabhAva-paryAya utpanna hote aura naSTa hote haiM tathA dharmI dravya yA svabhAvavAn padArtha dravyarUpase sthira rahatA hai, nitya hai / dharma aura dharmImeM kathaMcid abheda hai, ataH jaba dharmI sadA sthAyI hai nitya hai 1.-jJeyatvavastu bha.2 2.-paryayA-bha 2 / 3. vastu viSayaH m.| 4.-dhrmaatmkpd-aa.| 5.-maniyamiti bha, 2 / 6. dharmI dravya-ma. 2 / 7. -yA nitya-ma. 1, 2, paM. 1, 2 / 8. kathaMcidabhi-ma. 2 / Page #380 -------------------------------------------------------------------------- ________________ 354 SaDdarzanasamuccaye [kA. 57. 6363tadabhinnasya dhrminno'pysttvprsnggaat| ___$ 363. na ca dharmiNaH sakAzAdekAntena bhinnA evAbhinnA eva vA dharmAH, tathAnupalabdhaH, kathaMcittadabhinnAnAmeva teSAM pratItezca / 6364. na cotpadyamAnavipadyamAnatattaddharmasadbhAvavyatirekeNAparasya dharmiNo'sattvameveti vaktavyaM, dhAdhAravirahitAnAM kevaladharmANAmanupalabdheH, ekadhAdhArANAmeva ca teSAM pratIteH, utpadyamAnavipadyamAnadharmANAmanekatve'pyekasya tattadanekadharmAtmakasya dravyarUpatayA bhravasya dharmiNoDabAdhitAdhyakSagocarasyApahnotumazakyatvAt, abAdhitAdhyakSagocarasyApi dharmiNo'pahnave sakaladharmANAmapahnavaprasaGgAt / tathA ca sarvavyavahArocchedaprasaktiriti siddhamanantadharmAtmakaM vastu / prayogazcAtravivAdAspadaM vastvekAnekanityAnityasadasatsAmAnyavizeSAbhilApyanabhilApyAdidharmAtmakaM, tathaivAskha. latpratyayena pratIyamAnatvAt, yadyathaivAskhalatpratyayena 'pratIyamAnaM tattathaiva pramANagocaratayAbhyupagantavyam yathA ghaTo ghaTarUpatayA pratIyamAno ghaTatayaiva pramANagocaro'bhyupagamyate na tu paTatayA, tathaivAskhalatpratyayena pratIyamAnaM ca vastu, tasmAdekAnekAdyAtmakaM pramANagocaratayAbhyupagantavyam / to usase abhinna kAlatrayavartI anantadharma bhI kathaMcit zaktirUpase sadA rahate haiN| yadi dharmoMkA traikAlika sattva na mAnA jAya to dharmoM ke abhAvase usase abhinna dharmIkA bhI abhAva ho jaayegaa| 363. dharma na to dharmIse sarvathA abhinta hI haiM aura na sarvathA bhinna hii| dharmIse sarvathA yA abhinna dharma kisI bhI pramANase upalabdha nahIM hote| pramANa to dharma aura dharmI meM kathaMcid bhedako hI grahaNa karatA hai| dharmIko chor3akara svatantra dharma kahIM nahIM milate aura na dharmoMse zUnya dharmI hI / dharmadhAtmaka vastu hI sadA pramANakA viSaya hotI hai| 6364. bauddha-utpanna honevAle tathA vinaSTa honevAle dharmoMko chor3akara kisI atirikta dharmIkA sadbhAva nahIM hai| dharma hI pratikSaNa utpanna hote haiM tathA vinaSTa hote rahate haiN| una dharmoM meM rahanevAlA koI sthAyI yA anvaya rakhanevAlA dharmI nahIM hai| . jaina-dharmIrUpa AdhArake binA nirAdhAra dharmokI upalabdhi nahIM hotii| dharma kisI na kisI AdhArabhUta dharmImeM hI pratIta hote haiN| yadyapi utpanna tathA vinaSTa honevAle dharmI aneka-bhinna yA anitya haiM phira bhI una anekadharmoMkA AdhArabhUta dharmI dravyarUpase eka abhinna aura nitya hai / aisA dharmI pratyakSAdi pramANoMkA nirbAdha rUpase viSaya hotA hai, usakA lopa karanA asambhava hai / yadi pratyakSa siddha nirbAdha dharmIkA bhI lopa kiyA jAya, to isI nyAyase samastadharmoMkA bhI lopa ho jAyegA aura isa taraha dharma aura dharmI donoMkA lopa honese saMsArake samasta pravRtti-nivRtti Adi vyavahAroMkA uccheda ho jAyegA / 'ghar3A hI utpanna yA vinaSTa hotA hai' isa pratItimeM utpAda aura vinAzakA AdhAra ghaTarUpa dharmI anubhavasiddha hai hii| isa taraha samasta padArtha anekAntAtmaka yA anantadharmavAle siddha ho jAte haiN| prayoga-saMsArake samasta vicArAdhIna padArtha eka-aneka nitya-anitya sat-asat sAmAnya-vizeSa vAcya-avAcya Adi rUpase anekadharmAtmaka haiM; kyoMki ve anantadharmAtmaka rUpase hI nidhi pratotike viSaya hote haiN| jo padArtha jisa rUpase nirbAdha pratItikA viSaya hotA hai vaha usI rUpase pramANakA viSaya hotA hai jaise ghaTarUpase nirbAdha pratItimeM pratibhAsita honevAlA ghar3A ghaTarUpase hI pramANakA viSaya hotA hai na ki pttruupse| cU~ki nitya-anitya eka yA aneka Adi rUpase hI samasta padArthoM kA nirbAdha pratibhAsa hotA hai ataH samasta vastuoMko eka-aneka Adi anekAntAtmaka rUpase hI pramANakA viSaya mAnanA caahie| 1. ghaadhaa-m.2| ekdhrmaadhaa-k.| 2. pratIyate ttt-m.2| Page #381 -------------------------------------------------------------------------- ________________ - kA0 57. 1365 ] jainamatam / 355 $ 365. na cAtra svarUpAsiddho hetu:, tathaivAskhalatpratyayena pratIyamAnatvasya sarvatra vastuni vidyamAnatvAt / na hi dravyaparyAyAtmakAbhyAmekAnekAtmakasya nityAnityAtmakasya ca svarUpapararUpAbhyAM sadasadAtmakasya sajAtIyebhyo vijAtIyebhyazcAnuvRttavyAvRttarUpAbhyAM sAmAnyavizeSAtmakasya svaparaparyAyANAM krameNAbhilApyatvena yugapateSAmanabhilApyatvena cAbhilApyAnabhilApyAtmakasya ca sarvasya padArthasyAskhalatpratyayena pratIyamAnatvaM kasyacidasiddham / tata eva na " saMdigdha siddho'pi na khalvabAdhakatayA pratIyamAnasya vastunaH saMdigdhatvaM nAma / nApi viruddhaH, viruddhArtha sAdhakatvAbhAvAt / na hi sAGkhyasaugatAbhimatadravyaikAntaparyAyaikAntayoH kANAdayogAbhyupagataparasparaviviktadravyaparyAyaikAnte ca tathaivAskhalatpratyayena pratIyamAnatvamAste, yena viruddhaH syAt / nApi pakSasya pratyakSAdibAdhA, yena hetorakiMcitkaratvaM syAt / nApi dRSTAntasya sAdhyavikalatA sAdhanavikalatA vA, na khalu ghaTasyaikAne kA vidharmAtmakatvam tathaivAskhalatpratyayapratIyamAnatvaM "cAsiddhaM prAgeva dazitatvAt / tasmAdanavadyaM prayogamupazrutya kimityanekAnto nAmanyate / / 6 365. hamArA hetu svarUpase asiddha nahIM hai, kyoMki anekAntAtmaka rUpa se samasta vastuoMkA nirbAdha pratibhAsa hotA hI hai / dravyarUpase vastu nitya tathA eka hai aura paryAya rUpase anitya tathA aneka / svarUpa svakSetra AdikI dRSTise vastu sadAtmaka hai tathA pararUpa yA parakSetra AdikI dRSTise asadAtmaka sajAtIya padArthoMmeM eka jesA anugata pratyayakA kAraNa honese sAmAnyAtmaka tathA vijAtIya padArthoMse vyAvRtta pratyayakA kAraNa honese vizeSAtmaka hai / svaparyAyeM yA paraparyAyeM kramase to zabdoMke dvArA kahI jA sakatI haiM ataH vastu abhilApya - vAcya hai tathA unako eka sAtha kahanevAlA koI zabda nahIM hai isalie vastu avAcya hai / isa taraha vastuke nityaanitya Adi anekadharma nirbAdha pratItike viSaya hote hI haiN| inakI nirbAdhatA kisI se chipI huI nahIM hai, vaha to sarva prasiddha hai / cU~ki ukta pratIti nirvAdharUpase sarvajana prasiddha hai ataH usameM sandeha paidA nahIM kiyA jA sakatA isIlie hamArA hetu sandigdhasiddha nahIM hai / nirbAdhapratIti meM sandehakA kyA kAma ? hamArA hetu sAdhyase ulaTe arthako siddha nahIM karatA ataH viruddha bhI nahIM hai / sAMkhyake dvArA mAne gaye dravyaikAnta--sarvathAnityatva, bauddhoMke dvArA mAne gaye paryAyaikAnta sarvathA kSaNikatva tathA vaizeSika aura naiyAyikoMke dvArA svIkRta dravya - paryAya - sAmAnya aura dravya guNa karma Adi sarvathA bhedakA to kabhI bhI anubhava nahIM hotA jisase hamArA anekAntAtmaka vastuko siddha karanevAlA hetu viruddha kahA jAya / hamArA anekAntAtmaka rUpa pratyakSa Adi pramANoMse bAdhita nahIM hai jisase hetu bAdhita hokara akiMcitkara kahA jAya / hamArA ghaTa nAmakA dRSTAnta bhI sAdhyazUnya yA sAdhanazUnya nahIM hai| eka-aneka Adi aneka dharmavAlA ghar3A jisa prakAra nirbAdha pratItikA viSaya hotA hai vaha prakriyA pahale batA hI cuke haiN| isa taraha isa nirdoSa anumAnake dvArA jaba nirbAdharUpa se vastukI anekAntAtmakatA siddha ho jAtI hai taba Apa prAmANika honekA dAvA rakhakara bhI use kyoM nahIM svIkAra karate ? 1. dravyaparyayAmyA - ma. 2 / dravyaparyAyAtmabhyA-bha. 1 pa 1 2 / 2. sya ca ni-bha, 2 / 3 - paryayAbha. 2 / 4. krameNAbhilApyAnabhilApyatvena yugapatteSAmabhilApyAnabhilApyAtma ma 2 / 5. sya sarva-kra. / 6. sandigdho'siddho'pi bha 2 / 7. paryayai bha. 2 / 8. - masti yena bha. 2 / 9 - dvasyAtmano'pi pakSasya ma. 2 / 10. vA siddhaM ma. 2 / Page #382 -------------------------------------------------------------------------- ________________ 356 SaDdarzanasamuccaye [kA0 57. 63666366. nanu sattvAsattvanityAnityAdyanekAnto durdharavirodhAdidoSaviSamaviSadharadaSTatvena kathaM svaprANAn dhArayituM dhIratAM dadhAti / tathAhi-yadeva vastu sat tadeva kathamasat / asaccet satkathamiti virodhaH, sattvAsattvayoH parasparaparihAreNa sthitatvAt shiitossnnsprshvt| yadi punaH 6366. zaMkA-eka hI vastumeM sattva-asattva nitya-anitya Adi virodhI dharmokA sadbhAva rUpa anekAntako to virodha Adi doSarUpI kAle nAgane isa taraha DaMsa liyA hai ki bicAreko apane prANoMkA dhAraNa karanA hI kaThina ho rahA hai| isa anekAntameM virodha Adi AThoM dUSaNa Ate haiN| jaise jo vastu sat-vidyamAna hai vahI asat kaise ho sakatI hai ? yadi asat hai; to sat kaise ho sakatI hai ? isa taraha sattva aura asatva eka sAtha nahIM rhte| jahAM sattva hogA vahA~ asattva nahIM raha sktaa| jaise zota aura uSNatA eka dUsarekA parihAra karake rahatI haiM usI taraha sattva aura asattva bhI eka dUsarekA parihAra-paraheja karake rahate haiM / yadi sattva 1. "athotpAdavyayadhrauvyayuktaM yattatsadiSyate / eSAmeva na sattvaM syAt etadbhAvAviyogataH // yadA vyayastadA sattvaM kathaM tasya pratIyate / pUrva pratIte sattvaM syAt tadA tasya vyayaH katham // dhrauvye'pi yadi nAsmin dhIH kathaM sattvaM pratIyate / pratItereva sarvasya tasmAtsattvaM kuto'nyathA // tasmAnna nityAnityasya vastunaH saMbhavaH kvacit / anityaM nityamathavAstu ekAntena yuktimat // " pramANavArtikAlaM. pR. 142 / "dhrauvyeNa utpAdavyayayovirodhAt, ekasmin dharmiNyayogAt |"hetuvi. TI. pR. 146 / "bhAvassa patthi NAso Natthi abhAvassa ceva uppAdA // 15 // " paMcAstikAya / "dravyaparyAyarUpatvAd dvairUpyaM vastunaH kila / tayorekAtmakatve'pi bhedaH saMjJAdibhedataH // 1 // bhedAbhedoktadoSAzca tayoriSTo kathaM na vA / pratyeka ye prasajyante dvayorbhAve kathana te // 62 // na caivaM gamyate tena vAdo'yaM jAlmakalpitaH ||45||-hetuvi. TI. pR. 104-107 / tatvasaM. pU. 486 / "tadvati sAmAnyavizeSavati vastunyabhyupagamyamAne atyantamabhedabhedo syAtAm "atha sAmAnyavizeSayoH kathaMcidbheda iSyate / atrApyAha-anyonyamityAdi / sadRzAsadazAtmanoH sAmAnyavizeSayoH yadi kathaMcidanyonyaM parasparaM bhedaH tadaikAntena tayorbheda eva syAt... digambarasyApi tadvati vastunyabhyupagamyamAne atyantabhedAbhedau syAtAm / "mithyAvAda eva syaadvaadH|" -pra. vA. sva. TI. 332-43 / "sadbhUtA dharmAH sattAdidharmaH samAnA bhinnAzcApi yathA nirgranthAdInAm / tanmataM na samaJjasam / kasmAt / na bhinnAbhinnamate'pi pUrvavat bhinnAbhinnayordoSabhAvAt " ubhayorekasmin asiddhatvAt |"bhinnaabhinnklpnaa na sadbhUtaM nyAyAsiddhaM satyAbhAsaM gRhItam |"vijnypti. pari. 2 khaM. 2 / "eka hIdaM vastupalabhyate / taccedabhAvaH kimidAnIM bhAvo bhaviSyati / tadyadi pararUpatayAbhAvaH, tadA ghaTasya paTarUpatA prApnoti / yathA pararUpatayA bhAvatve'GgIkriyamANe pararUpAnupravezaH tathA abhAvatve'pyaGgIkriyamANe pararUpAnupraveza eva, tatazca sarva sarvAtmakaM syAt |"-ttvop. pR. 7479 / "nityAnityayoH vidhipratiSedharUpatvAt abhinne dhamiNyabhAvaH evaM sadasattvAderapIti / " -praza. vyo. pra. 20 / "naikasminnasaMbhavAt 2 / 2 / 23 |....n okasmin dharmiNi yugapatsadasattvAdiviruddhadharmasamAvezaH saMbhavati, zItoSNavat / ya ete saptapadArthA nirdhAritA etAvanta evaMrUpAzceti te tathaiva vA syunev vA tathA syuH, itarathA hi tathA vA syuratathA vetyanirdhAritarUpaM jJAnaM saMzayajJAnavannApramANameva syAt / anekAtmakaM vastviti nirdhAritarUpameva jJAnamutpadyamAnaM saMzayajJAnavannApramANaM bhavitumahati / neti brUmaH / niraGkazaM hyanekAntatvaM sarvavastuSu pratijAnAnasya nirdhAraNasyApi vastutvAvizeSAt, syAdasti syAnnAstItyAdivikalpopanipAtAdanirdhAraNAtmakataiva syAt / evaM nirdhArayiturnirdhAraNaphalasya ca syAtpakSe'stitA syAcca pakSe nAstiteti / evaM sati kathaM pramANabhUtaH saMstIrthakaraH pramANaprameyapramAtapramitiSvanirdhAritAsUpadeSTuM zaknuyAt |"-brhmsuu. zAM. mA. 2 // 2 // 33 / vijJAnAmRta.-bha., zrIkaNThamA., aNumA., nimbArkabhA. 2 / 2 / 33 // vedAntado. pra. 111 / 2. asacca satkatham ma. 2 / Page #383 -------------------------------------------------------------------------- ________________ -kA057.6366 ] jainmtm| 357 sattvamasattvAtmanA asattvaM ca sattvAtmanA vyavasthitaM syAt tathA sattvAsattvayoravizeSAtpratiniyatavyavahArocchedaH syAt / evaM nityAnityAdiSvapi vAcyam / tathA sattvAsattvAtmakatve vastuno'bhyu. pagamyamAne sadidaM vastvasadvaityavadhAraNadvAreNa nirNIterabhAvAt sNshyH| tathA yenAMzena sattvaM tena kiM sattvamevAhosvittenApi sattvAsattvam / yadyAdyaH pakSaH, tadA syaadvaadhaaniH| dvitIye punaH yenAMzena sattvaM tena ki sattvamevAhosvittenApi' sttvaasttvmitynvsthaa| tathA yenAMzena bhedaH tena kiM bheda evAtha tenApi bhedaabhedH| Aye mtksstiH| dvitIye punrnvsthaa| evaM nityAnityasAmAnyavizeSAdiSvapi vAcyam / tathA sattvasyAnyadadhikaraNamasattvasya cAnyaditi vaiyadhikaraNyam / tathA yena rUpeNa sattvaM tena sattvamasattvaM ca syAditi saMkaraH, 'yugapadubhayaprAptiH saMkaraH' iti vacanAt / tathA yena rUpeNa sattvaM tenAsattvamapi syAta yena cAsattvaM tena sattvamapi syAditi vyatikaraH, 'parasparaviSayagamanaM vyatikaraH' iti vacanAt / tathA sarvasyAnekAntAtmakatve'GgIkriyamANe jalAderapyanalAdirUpatA, analAderapi jalarUpatA, tatazca jalAzeMnalAdAvapi pravarteta, analArthI ca aura asattvako sthiti eka dUsarekA parihAra karake na mAnI jAya, to isakA yaha artha huA ki satva bhI asattva rUpase tathA asattva bhI sattva rUpase rahatA hai, taba sattva aura asattvameM ekarUpatA honese vidyamAnatA tathA gaira maujUdagImeM koI bheda hI na rahegA aura isa taraha saMsArake samasta vyavahAroMkA lopa ho jAyegA 'hai' bhI 'nahIM' tathA 'nahIM' bhI 'hai' kahA jaayegaa| isI taraha mithyAtva aura anityatva AdimeM bhI virodha dUSaNa AtA hai| yadi vastu sattvAsattvAtmaka hai to 'usakA sat yA asat' kisI bhI rUpase nirNaya nahIM ho sakatA ataH 'vaha sat hai yA asat' yaha saMzaya ho jAtA hai / jisa svarUpase vastu sat hai usa rUpase kyA vaha sat hI hai yA usa rUpase bhI vaha sattva aura asattva donoM hI dharmavAlI hai ? yadi usa rUpase sat hI hai; taba ekAntavAda ho jAyegA aura sarvathA sat hI mAnanese syAdvAda kahAM rahA ? yadi jisa rUpase sat hai usa rUpase vaha sadasat donoM hI dharmavAlI hai| to anavasthA nAmakA dUSaNa hogA; kyoMki vahAM bhI yahI prazna barAbara hotA rahegA ki vastu jisa rUpase sat hai usa rUpase sat ho yA sadasat ? yadi sat hai to syAdvAda hAni, yadi sadasat hai to vahI prazna phira hogA isa taraha aneka aprAmANika dharmoko kalpanA karanese anavasthA dUSaNa ho jAtA hai| isI taraha jisa svarUpase vastumeM bheda hai usa svarUpase vastumeM bheda hI hai yA bheda aura abheda donoM hI ? yadi sarvathA bheda hI mAnA jAya to ekAntavAdakA prasaMga honese syAdvAdakI kSati hogii| yadi bheda aura abheda donoM haiM to vahI prazna barAbara cAlU rhegaa| isa taraha anavasthA dUSaNa AtA hai| isI taraha vastuko nityAnityAtmaka yA sAmAnyavizeSAtmaka Adi mAnane meM bhI anavasthA dUSaNa AtA hai| sattvadharmakA anya AdhAra honA cAhie tathA asattvadharmakA anya / isa taraha ina virodhIdharmoko eka AdhArameM na raha sakaneke kAraNa vaiyadhikaraNya dUSaNa hotA hai| vastukA sattva aura asattva donoM dharmose Apa kathaMcittAdAtmya mAnate haiM, ataH jisa rUpase vastumeM sattva hai usa rUpase usameM sattva bhI hogA tathA asattva bhii| isa taraha eka hI rUpase donoM dharmoMkI yugapat prApti honese saMkara nAmakA dUSaNa hogaa| kahA bhI hai-"donoM dharmokI eka sAtha prAptiko saMkara kahate haiM" jisa rUpase vastumeM sattva hai usa rUpase asattva bhI hogA tathA jisa rUpase vastu asat hai usa rUpase sat bhI hogI isa taraha vyatikara dUSaNa hotA hai| kahA bhI hai-"eka dUsareke viSayameM hastakSepa karaneko vyatikara kahate haiM" sattvake viSayameM asattva tathA asattvake viSayameM sattvake bhI pahuMca jAnese vyatikara doSa spaSTa hI hai| sabhI vastuoMko aneka dharmavAlI mAnanese jala meM bhI agnirUpatA tathA agnimeM bhI jalarUpatAkA prasaMga hogaa| 1. hosvitsattvA-ma. 2 / 2. tena bheda-ma. 1, 2, pa. 1, 2 / 3. -tA tatazca ma. 2 / 4. pravartate bha. / Page #384 -------------------------------------------------------------------------- ________________ 358 SaDdarzanasamuccaye [ kA0 57. 6 367jalAdAvapIti, tatazca prtiniytvyvhaarlopH| tathA ca prtykssaadiprmaannbaadhH| tatazca tAdRzo vastuno'saMbhava ev| 367. atrocyate-yadeva sattadeva kathamasadityAdi yadavAdi vAdivRndavRndArakeNa tadvacanaracanAmAtrameva, virodhasya' pratIyamAnayoH sattvAsattvayorasaMbhavAt, tasyAnupalambhalakSaNatvAt, taba jala pInevAlA Agako pIne ke lie daur3egA tathA jise ThaNDaka dUra karane ke lie Aga tApane kI icchA hai vaha jalameM pravRtti karane lgegaa| tAtparya yaha ki saMsArake samasta niyata vyavahAroMmeM gar3abar3I hokara vyavahAra lopa nAmakA dUSaNa hogaa| vastuko anekAntAtmaka mAnane meM koI bhI pratyakSAdi pramANa sahAyaka nahIM hote ulaTe usameM bAdhA hI dete haiM ataH pramANabAdhA nAmakA dUSaNa hotA hai / jaba aisI vastu na to kisI pramANakA viSaya hotI hai aura na kisI vyavahArako hI siddha karatI hai to aisI vastukA abhAva hI mAnanA caahie| aisI nirarthaka vastuko sambhAvanA hI nahIM kI jA sktii| 367. samAdhAna-Apake ye dUSaNa sarvathA nirmUla tathA kore bakavAda rUpa hI haiN| Apane apaneko bar3A bhArI samajhakara jo-jo 'sat hai vahI asat kaise ?' yaha virodha dUSaNa diyA hai| vaha to bilakula yuktizUnya hai sirpha kahaneke DhaMgase hI vaha virodha jaisA mAlUma hotA hai| jaba 1. "virodhastAvadekAntAdvaktumatra na yujyate / ...." -mI. zlo. pU. 560 / "yadapyuktaM bhedAbhedayovirodha iti, tadabhidhIyate, anirUpitapramANaprameyatattvasyedaM codyam / ekasyaikatvamastIti pramANAdeva gamyate / nAnAtvaM tasya tatpUrva kasmAd bhedo'pi neSyate // yatpramANaiH paricchinnamaviruddhaM hi tata tathA / vastujAtaM gavAzvAdi bhinnAbhinnaM pratIyate // na bhinna bhinnameva vA kvacita kenacita darzayitaM zakyate / sattAjJeyatvadravyatvAdisAmAnyAtmanA sarvamabhinnaM vyaktAtmanA tu parasparavalakSaNyAdbhinnam / tathAhi pratIyate tadubhayaM virodhaH ko'yamucyate / virodhe cAvirodhe ca pramANaM kAraNaM matam // ekarUpaM pratItatvAt dvirUpaM tattatheSyatAm / ekarUpaM bhavedekamiti nezvarabhASitam ||....atr prAgalbhyAt kazcidAha-yathA saMzayajJAnaM sthANurvA puruSo vetyapramANaM tathA bhedAbhedajJAnamiti, tadasat, parasparopamardaina na kadAcit sahasthitiH / prameyAnizcayAccaiva saMzayasyApramANatA / / atra punaH kAraNaM pUrvasiddhaM mRtsuvarNAdilakSaNaM tataH kArya pazcAjjAyamAnaM tadAzritameva jAyate....ato bhinnAbhinnarUpaM brahmeti sthitam / saMgrahazlokaH-kAryarUpeNa nAnAtvamabhedaH kAraNAtmanA / hemAtmanA yathAbhedaH kuNDalAdyAtmanA bhidA // " -mAska mA. pU. 16-17 / ....tasmAt pramANabalena bhinnAbhinnatvameva yuktam / nanu viruddhau bhedAbhedI kathamekatra syAtAm / na viroSaH, saha darzanAt / yadi hi 'idaM rajatam, nedaM rajatam' itivat parasparopamardaina bhedAbhedo pratoyeyAtAm tano viruddhayayAtAm, na tu tayoH parasparopamardaina pratItiH / iyaM gauriti buddhidvayam aparyAyeNa pratibhAsamAnamekaM vastudvayAtmaka vyavasthApayati samAnAdhikaraNyaM hi abhedamApAdayati aparyAyatvaM ca bhedam, ataH pratItibalAdavirodhaH / apekSAbhedAcca, . evaM dharmiNo dravyasya rasAdidharmAntararUpeNa rUpAdibhyo bhedaH dravyarUpeNa cAbheda..." -zAstradI. pR. 33-95 / "virodhAbhAvastallakSaNAbhAvAt / ...na caivamastitvanAstitvayoH kSaNamAtramapi ekasmin vRttirasti, iti bhavatAbhyupagamyate, yato badhyaghAtakabhAvarUpo virodha: tayoH kalpyeta |....n ca tathA jIvasyAstitvanAstitve pUrvottarakAlabhAvini / yadi syAtAm, astitvakAle nAstitvAbhAvAt jIvasattA mAtra sarva prApnuvIta / nAstitvakAle ca astitvAbhAvAttadAzrayo bandhamokSAdivyavahAro virodhamupagacchet / sarvathaivAsataH punaH AtmalAbhAbhAvAt, sarvathA ca sataH punarabhAvaprAptyanugapatteH naitayoH sahAnavasthAnaM yujyate / tathA jIvAdiSu pratibandhyapratibandhakabhAvo'pi na virodhaH sNbhvti|... na ca tathA astitvaM nAstitvasya prayojanaM pratibadhnAti tasminneva kAle paradravyAdirUpeNAnupalabdhibuddhayusattidarzanAta / nAstitvaM vA sadastitvaprayojanaM pratibadhnAti tadaiva svarUpAdyapekSayopalabdhibuddhidarzanAt / tasmAd vAGmAtrameva virodhaH |"-t. vA. pR. 261 / pramANasaM. pR. 103 / aSTaza. aSTasaha. pR. 206 / tattvArtha. iko. pU. 434 / sanmati. TI. pR. 451 / nyAyakumu. pR. 370 / syA. ra.pU. 741 / prameyarasna mA. 4 / 1 / pramANamI. pR. 28 / syAdvAdama. pR. 197 / saptabhaMgIta. pR. 181 / zAstravA. TI. pR. 266 / 2. -mAnayorasaMbha-bha. 1, 2, pa. 1,2 / Page #385 -------------------------------------------------------------------------- ________________ - kA0 57.6368] jainamatam / 359 vandhyAga stanandhayavat / na ca svarUpAdinA vastunaH sattve tadaiva pararUpAdibhirasattvasyAnupalambho'sti, yena sahAnavasthAnalakSaNo virodhaH syAt, zItoSNavat / parasparaparihArasthitilakSaNastu virodha ekatrAmraphalAdau rUparasayoriva saMbhavatoreva sadasattvayoH syAta, na punarasaMbhavatoH saMbhavadasaMbhavatorvA / etena vadhyaghAtakabhAvavirodho'pi phaNinakulayorbalavadabalavatoH pratItaH sattvAsattvayorazanIya eva, tayoH samAnabalatvAt, mayUrANDarase naanaavrnnvt| 6 368. kiM ca, ayaM virodhaH kiM svarUpamAtrasadbhAvakRtaH, utaikakAlAsaMbhavena, AhosvidekadravyAyogena, kimekakAlaikadravyAbhAvataH, utaikakAlaikadravyaikapradezAsaMbhavAt, tatrAdyo na yuktaH, yato na hi zItasparzo'napekSitAnyanimittaH svAtmasaddhAva evoSNasparzena saha virudhyate. uSNasparzI vetareNa, anyathA trailokye'pya bhAvaH syAdanayoriti / nApi dvitIyaH, ekasminnapi kAle pRthak vastumeM sattva aura asattva donoM hI pratIta ho rahe haiM taba unameM virodha kaisA? virodha to unameM hotA hai jina donoMkI eka sAtha anupalabdhi rahatI hai| jaise vandhyA-bA~jha strIke garbhameM lar3akA nahIM pAyA jAtA ataH vandhyA strIke garbhakA aura bAlabaccekA virodha hai| zIta aura uSNa eka sAtha nahIM raha sakate ataH inameM sahAnavasthAna-eka sAtha nahIM rahanA nAmakA virodha mAnA jAtA hai| parantu vastumeM jisa samaya svarUpakI apekSA sattva rahatA hai usI samaya pararUpakI apekSA asattvake rahane meM koI Apatti to hai hI nahIM jisase inameM zIta aura uSNako taraha sahAnavasthAna nAmakA virodha mAnA jAya / yadi sattvake rahate samaya asattvakI anupalabdhi hotI to kadAcit unameM virodha mAnA jaataa| para ghar3A jisa samaya ghaTa hai usI samaya vaha paTa nahIM hai| eka Amake phalameM rUpa apanI sthitimeM rasako apekSA nahIM rakhatA tathA rasa apanI sthitimeM rUpakI, ataH inameM paraspara-parihArasthiti-svatantrasthiti-nAmakA virodha mAnA jAtA hai| yaha virodha do vidyamAna padArthoM meM hI hotA hai, jaba donoM avidyamAna hoM, yA eka vidyamAna aura dUsarA avidyamAna taba unameM yaha virodha nahIM ho sktaa| ataH yadi rUpa aura rasakI taraha sattva aura asattvameM paraspara parihArasthitilakSaNa virodha mAnanA hai to vastumeM donoMko sattA mAnanI pdd'egii| jaba vastumeM donoMko sattA siddha ho gayI to usakI anekAntAtmakatA apane hI Apa siddha ho jAtI hai| sAMpa aura nevalemeM badhyaghAtaka bhAva nAmakA virodha hotA hai| yaha virodha hamezA balavAn aura kamajorameM huA karatA hai / so sattva aura asattva to donoM hI samAna balazAlI haiM isalie koI eka dUsarekA ghAta nahIM kara sktaa| jisa prakAra morake aNDeke drava padArthameM svabhAvase hI aneka raMga hote haiM usI taraha vastumeM sattva-asattva Adi aneka dharma hote haiN| 368. Apa yaha batAie ki ina sattva-asattva Adi dharmomeM virodha kyoM hotA hai ? kyA donoMkA svatantra svarUpa honese hI unameM virodha hotA hai, yA donoM eka samayameM eka sAtha nahIM ho sakate athavA eka dravya meM donoM eka sAtha nahIM raha sakate, athavA eka kAlameM eka dravyameM nahIM raha sakate, yA eka samayameM eka dravyake eka pradezameM nahIM raha sakate ? donoMkA svatantra svarUpa honese hI to virodha nahIM kahA jA sakatA, kyoMki zItasparza apane svarUpase hI anya kisI samIpadeza saMyoga Adi nimittake binA hI yadi uSNa sparzakA virodhI ho jAya yA uSNa sparza zItasparzakA virodhI ho jAya; to saMsArase hI donoMkA lopa ho jAnA caahie| zotasparza apane svarUpake sadbhAva mAtrase jahAM kahIM bhI rahakara sAre trilokake uSNasparzakA nAza kara degA tathA uSNasparza apane svarUpakI sattAse hI trilokake zItasparzakA lopa kara degaa| eka kAlakI apekSA bhI virodha nahIM kahA jA sakatA; kyoMki eka hI samayameM zIta aura uSNa donoMkA hI pRthak-pRthak sadbhAva ho sakatA hai tathA hai bhI usI samaya barapha ThaNDA | Page #386 -------------------------------------------------------------------------- ________________ 360 SaDdarzanasamuccaye [ kA057 6369pRthAdvayorapyupalambhAt / nApi tRtIyaH; ekasminnapi lohabhAjane rAtrau zItasparzo divA coSNasparzaH samupalabhyate, na ca tatra virodhH| nApi turIyaH, dhUpakaDucchakAdau dvayorapyupalambhAt / paJcamo'pi na ghaTate, yata ekasminneva taptalohabhAjane sparzApejhayA yauvoSNatvaM tatraiva pradeze rUpApekSayA zItatvam / yadi hi rUpApekSayApyuSNatvaM syAt, tahi jnnyndhnprsnggH| $ 369. nanvekasya yugapabhayarUpatA kathaM ghaTata iti cet, na; yato yathaikasyaiva puruSasyApekSA. vazAllaghutvagurutvabAlatvavRddhatvayuvetvaputratvapitRtvagurutvaziSyatvAdIni parasparaviruddhAnyapi yugapadaviruddhAni tathA sattvAsattvAdInyapi / tasmAnne sarvathA bhAvAnAM virodho ghaTate kathaMcidvirodhastu sarvabhAveSu tulyo na bAdhakaH / hai tathA agni grm| eka dravyarUpa AdhArako apekSA bhI virodha nahIM kahA jA sakatA; kyoMki eka hI lohekA baratana rAtrimeM ThaNDA tathA dinameM garama dekhA jAtA hai| usa loheke baratanameM rahane vAle zItasparza tathA uSNasparzameM koI virodha nahIM dekhA jaataa| eka dravyameM eka samayameM bhI do dharmoMkA virodha nahIM mAnA jA sakatA; kyoMki dhUpadahanI tathA karachulI Adi eka hI avayavIdravyameM usI samaya eka ora ThaNDApana tathA dUsarI ora uSNasparza pAyA jAtA hai| dhUpadahanI aura karachulIko jisa taraphase pakar3ate haiM, vaha usa ora ThaNDI tathA dUsarI ora garama rahatI hai| eka samayameM eka dravyake eka hI pradezako apekSA bhI virodha nahIM kaha sakate, kyoMki tape hue loheke baratanake jisa pradezameM sparzakI apekSA uSNatA pAyI jAtI hai usI pradezameM rUpakI apekSA zItalatA suhAvanApana mAlUma hotA hai| yadi usakA rUpa bhI garama hotA to dekhanevAloMkI AMkheM jala jAnI cAhie thiiN| $369. zaMkA-eka vastumeM eka sAtha parasparavirodhI do dharma kaise raha sakate haiM ? eka hI vastukI yaha yugapat ubhayarUpatA to kisI bhI taraha samajhameM nahIM aatii| samAdhAna-dekho, jisa prakAra eka hI puruSa eka hI samayameM eka hI sAtha bhinna-bhinna apekSAoMse choTA, bar3A, baccA, bUr3hA, javAna, putra, pitA, guru, ziSya Adi paraspara viruddha rUpoMko dhAraNa karatA hai, usI taraha sattva, asattva, nityatva, anityatva Adi dharma bhinna-bhinna apekSAoMse vastumeM eka hI sAtha pAye jAte haiN| jisa samaya devadatta apane lar3akekA bApa hai usI samaya vaha apane bApakA beTA bhI to hai, apane ziSyakA yadi guru hai to apane gurukA ziSya bhI to hai| yadi kisI kama umara javAnako apekSA bUr3hA hai to kisI adhika umaravAle bUr3hekI apekSA javAna bhI to hai / tAtparya yaha ki eka hI sAtha bhinna-bhinna apekSAoMse eka hI vastumeM anekoM virodhI dharma rahate haiN| isalie padArthoM meM sarvayA atyantavirodha to nahIM kahA jA sktaa| kathaMcit thor3A-bahuta virodha to sabhI padArthoM meM pAyA jAtA hai| jo eka vastumeM dharma haiM vaha dUsarImeM nahIM haiN| vastuoMmeM kathaMcid virodha hue binA bheda hI nahIM ho sktaa| ataH kathaMcid virodha to prayatna karanepara bhI nahIM haTAyA jA sakatA isalie vaha aparihArya-avazyaMbhAvI honese dUSaNarUpa nahIM hai| 1. -vatvapitRtvaputratvaguru-ma. 2 / "yathA ekasya devadattasya pitA putro bhrAtA bhAgineya ityevamAdayaH saMbandhAH janakatva janyatvAdinimittA na viruddhayante; arpaNAbhedAt / putrApekSayA pitA, pitrapekSayA putra ityevamAdiH tathA dravyamapi sAmAnyApekSayA nityam, vizeSArpaNayAnityamiti nAsti virodhH|" -sarvArthasi. 5 / 62 / "arpaNAbhedAdavirodhaH pitAputrAdisaMbandhavat / " -ta. vA. pR. 36 / 2. -nna bhAvAnAM sarvathA vi-m.2| Page #387 -------------------------------------------------------------------------- ________________ -kA0 57. 6 371 ] jainmtm| 6 370. tathA saMzayo'pi na yuktaH, sattvAsattvayoH' sphuTarUpeNaiva pratIyamAnatvAt / adRDhapratItau hi saMzayaH, yathA kvacitpradeze sthANupuruSayoH / tathA yaduktam -'anavasthA' iti tadapyanupAsitagurorvacaH, yataH sattvAsattvAdayo vastuna eva dharmAH, na tu dharmANAM dharmAH, 'dharmANAM dharmA na bhavanti' iti vacanAt / na caivamekAntAbhyupagamAdanekAntahAniH, anekAntasyai samyagekAntAvinAbhAvitvAt, anyathAnekAntasyaivAghaTanAt nayArpaNAdekAntasya pramANArpaNAdanekAntasyaivopadezAt, tathaiva dRSTeSTAbhyAmaviruddhasya tasya vyvsthiteH| $ 371. kiM ca, pramANArpaNayA sattve'pi sattvAsattvakalpanApi bhavatu / na ca tatra kazcanApi dossH| nanUktamanavastheti cet, na, yataH sApyanekAntasya bhUSaNaM na dUSaNaM, amUlakSi(kSa)tikAritvena pratyutAnekAntasyoddIpakatvAt, mUlakSi(kSa)tikarI hyanavasthA dUSaNam / yaduttam 5 370. vastumeM sattva aura asattva donoM hI sApha-sApha rUpase pratIta ho rahe haiM ataH saMzaya ho hI nahIM sktaa| yadi inakI dRr3ha pratIti na hokara calita pratIti hotI to saMzaya kahA jA sakatA thaa| jaise kisI pradezameM 'yaha sthANu-ThUTha hai yA puruSa' yaha calita pratIti saMzaya rUpa huA karatI hai / anavasthA nAmakA dUSaNa to aise vyaktikA diyA huA mAlUma hotA hai jisane guruke pAsa ka kha bhI nahIM par3hA hai| sattva aura asattva vastuke dharma haiM dharmoM ke dharma nahIM haiN| kahA bhI hai-"dharmoM ke dharma nahIM hote, dharma nirdharma hote haiN|" 'dharma dharmarUpa ho hai' isa ekAntake mAnanese anekAntako hAni nahIM ho sakatI, kyoMki anekAnta sacce ekAntakA avinAbhAvo hotA hai| yadi samyagekAnta na ho to unakA samudAyarUpa anekAnta hI nahIM bana skegaa| nayakI dRSTise ekAnta tathA pramANakI dRSTise anekAnta mAnA jAtA hai| jo ekAnta-ekadharma vastuke dUsare dharmoMko apekSA karatA hai unakA nirAkaraNa nahIM karatA vaha saccA ekAnta hai yaha sunayakA viSaya hotA hai / jo ekAnta anya dharmoM kA nirAkaraNa karatA hai vaha mithyA ekAnta hai yaha durnayakA viSaya hotA hai / samyagekAntoMke samudAyako hI anekAnta-anekadharmavAlI vastu kahate haiN| yaha anekAntAtmaka vastu pramANakA viSaya hotI hai| pratyakSa aura anumAnake dvArA ukta vyavasthAmeM koI bhI bAdhA to AtI hI nahIM hai pratyuta ye pratyakSa aura anumAna isa anekAntake sAdhaka hI haiN| $371. pramANakI dRSTise satva bhI vastuse abhinna honeke kAraNa vasturUpa ho jAtA hai ataH usameM bhI sattva aura asattvako kalpanA khuzIse kIjie hameM usameM koI Apatti nahIM hai aura na usameM koI doSa ho hai / isa sthitimeM anavasthA dUSaNakI bAta kahanA to nirarthaka hI hai; kyoMki aisI anavasthA-anantadharmoko kalpanA to anekAntakI sAdhaka honese bhUSaNarUpa hai na ki dUSaNa / yaha anantadharmakalpanA rUpa anavasthA to mUlavastukA nAza nahIM karane ke kAraNa ulaTI anekAntakA uddIpana hI karatI hai isase anekAntako puSTi hI hoto hai / jahA~ mUla vastukA lopa 1. "saMzayaheturiti cenna, vizeSa lkssnnoplbdhH|" ta. vA. pR. 3 / aSTasaha. pR. 207 / nyAyakumu. pa, 36 / 2. "tata eva nAnavasthA, sthityAtmani janmavinAzAniSTe janmAtmani sthitivinAzAnAgamAdvinAze sthitijanmAnavakAzAt pratyekaM teSAM bhayAtmakatvAnu gamAt / na caivamanekAntAmdhupagamAdane kAntAbhAvaH, samyagekAntaspAnekAntena virodhAbhAvAt, nayArpaNAdekAntasya pramANArpaNAdanekAntasyaivopadezAt tathaiva dRSTeSTAbhyAmaviruddhasya tasya vyavasthiteH |"--assttsh. pR. 207 / 3. "anekAnto'pyanekAntaH pramANanayasAdhanaH / anekAntaH pramANAnte tadekAnto'pitAnayAt |"-vR. sva. zlo. pR. 103 / ta. vA. pR. 35 / 4. pramANAdane-A. ka. / 5. sattAsattva-bha. 2 / 6.-tikArI k.| Page #388 -------------------------------------------------------------------------- ________________ 362 SaDdarzanasamuccaye [kA0 57.6371"mUlakSi(kSa)tikarImAhuranavasthAM hi dUSaNam / vassvAnantye'pyazaktI ca nAnavasthApi (sthA vi ) vAryate // 1 // " tato yathA yathA sattve'pi sattvAsattvakalpanA vidhIyate, tathA tathAnekAntasyaivoddIpanaM ne tu mUlavastukSi(kSa)tiH / tathAhi-iha sarvapadArthAnAM svarUpeNa sattvaM pararUpeNa cAsattvam / tatra jIvasya tAvatsAmAnyopayogaH svarUpaM, tasya tallakSaNatvAt, tato'nyo'nupayogaH pararUpam, tAbhyAM sadasattve prtiiyete| tadupayogasyApi vizeSato jJAnasya svArthAkAravyavasAyaH svarUpaM, darzanasyAnAkAragrahaNaM svarUpaM, tadviparItaM tu pararUpam, tatastAbhyAM tatrApi satvAsattve / tathA punanisyApi parokSasyAvaizacaM pratyakSasya vaizacaM svarUpaM, darzanasyApi cakSuracakSunimittaM cakSurAdhAlocanaM svarUpaM, avadhidarzanasthApyavadhyAlocanaM svarUpaM, anyacca pararUpam / tatastAbhyAM tatrApi sattvAsatve / parokSasyApi matijJAnasyendriyAnindriyanimittaM svArthAkAragrahaNaM svarUpa, anindriyamAtranimittaM zrutasya svarUpaM, pratyakSasyApi vikalasyAvadhimanaHparyAyarUpasya mano'kSAnapekSaM spaSTArthagrahaNaM svarUpaM, sakalapratyakSasya sarvadravyaparyAyasAkSAtkaraNaM svarUpaM, tto'nytprruupm| tAbhyAM punarapi tatrApi sadasattve pratipattavye / evamuttarottaravizeSANAmapi svapararUpe tadvedibhirabhyUhye, tadvizeSaprativizeSAhotA hai vahIM anavasthA dUSaNarUpa hai| kahA bhI hai -"anavasthA dUSaNa mUlavastukI kSati karanevAlA hotA hai isase mUla vastukA hI lopa ho jAtA hai| parantu jahAM vastuko anantarUpatA honeke kAraNa hamArI buddhi thaka jAya vaha usake anta taka na pahuMce usa vastukI anantatAmeM anavasthAkA vicAra nahIM kiyA jA sktaa| vastuko anantatAke kAraNa yadi anavasthA hai to usakA vAraNa nahIM kiyA jAtA vaha to bhUSaNa hai|" to sattvako vastuse abhinna honeke kAraNa vastu rUpa mAnakara usameM jaise-jaise sattva asattva Adi dharmokI kalpanA kI jAyagI vaise hI vaise anekAntakA uddIpana-puSTi hogii| isameM mUla vastuko kSati na hokara usake svarUpakA sampoSaNa hI hogaa| jaise-sabhI padArthoM meM svarUpase sattva tathA pararUpase asattva hai| jIvakA sAmAnyase jJAnadarza narUpa upayoga hI svarUpa hai; kyoMki jIvakA asAdhAraNa lakSaNa upayoga hI hai| upayogase bhinna anupayoga acetanatva pararUpa hai| ina upayoga aura anupayogase sattva aura asattvakA vicAra kiyA jAtA hai / upayogameM bhI vizeSarUpase jJAnopayogakA svarUpa hai sva aura arthakA nizcaya krnaa| darzanopayogakA svarUpa hai nirAkAra sAmAnya Alocana karanA / inase viparIta dharma pararUpa hoNge| ataH ina donoMse sattva aura asattvakA vicAra kiyA jaaygaa| jJAnameM bhI parokSakA svarUpa hai aspaSTajJAna tathA pratyakSakA spaSTajJAna / darzana meM bhI cakSudarzanakA svarUpa hai cakSurindriyase honevAle jJAnake pahale padArthakA sAmAnya avalokana krnaa| acakSudarzanakA svarUpa hai-cakSuse bhinna sparzanAdi indriyoMse honevAle jJAnake pahale sAmAnya pratibhAsa krnaa| avadhijJAnake pahale honevAlA sAmAnya pratibhAsa avadhidarzana hai / ye to hue inake svarUpa, aura inase viparIta dharma pararUpa hote haiM / inase inameM sattva aura asattvakA vicAra karanA caahie| parokSameM bhI matijJAnakA svarUpa hai indriya aura manake dvArA sva aura arthakA nizcaya karanA zrutajJAnamAtra manake nimittase hI hotA hai| pratyakSameM bhI avadhijJAna aura manaHparyAya rUpa vikala pratyakSakA svarUpa hai-indriya aura manakI sahAyatAke binA hI tattat jJAnAvaraNake kSayopazamase hI padArthoM ko spaSTa jaannaa| samasta dravyoMkI samasta paryAyoMko sAkSAt hastAmalakavat jAnanA sakalapratyakSa hai| ye to inake svarUpa haiM aura inase bhinna pararUpa haiM ! inake dvArA inameM phira bhI sattva aura asattvakA vicAra hotA 1. - vastheti vA. bha. 2 / 2. na mUla-bha. 1, 2, pa. 1, 2, A., k.| 3. vyopayogaH bha. 2 / 4. sattvAsattvaM ma. 1, 2, pa. 1, 2, k.| 5. cakSunimittaM cakSurAdyAlo-ma. 1, pa. 1,2 / cakSunimittaM cakSurAlo-bha. 2 / 6. -paryaya ma. 2 / Page #389 -------------------------------------------------------------------------- ________________ - kA0 57. 6 373 ] jainamatam / 363 NAmanantatvAt / evaM ghaTapaTAdipadArthAnAmapi svapararUpaprarUpaNA kAryA, tadapekSayA ca sattvAsattve pratipAdye / evaM ca vastunaH sattve'pi sattvAsattvakalpanAyA manekAntoddIpanameva, na punaH kApi kSi (kSa) tirati / $ 372. nanu satve'pi sattvAntarakalpane 'dharmANAM dharmA na bhavanti' iti vaco virudhyate / maivaM vocaH | adyApyanabhijJo bhavAn syAdvAdAmRtarahasthAnAM, yataH svadharmyapekSayA yo dharmaH sattvAdiH sa eva svadharmAntarApekSayA dharmI, evamevAnekAntAtmakavyavasthopapatteH / tataH sattve'pi sattvAntarakalpanAyAM sattvasya dharmitvaM, sattvAntarasya ca dharmatvamiti dharmiNa eva dharmAbhyupagamAnta pUrvoktadoSAvakAzaH / na caivaM dharmasyApi dharmAntarApekSayA dharmatva prAptyAnavasthA, anAdyanantatvAddharmadharmavyavahArasya divasarAtripravAhavat, bIjAGkurapaurvAparyaMvat abhavya saMsAravadvA / evaM nityAnityabhedAbhedAdiSvapi vAcyam / 6 373. tathA vaiyadhikaraNyamapyasat; nirbAdhakAdhyakSa buddhau sattvAsattvayorekAdhikaraNatvena hai / isa taraha Age-Ageke dharmo ke sva- pararUpakA samajhadAra puruSoMko svayaM hI vicAra kara lenA cAhie, kyoMki inake bheda-prabheda to ananta haiM, jisakI jitanI zakti aura buddhi ho vaha utane ho sva-pararUpakI kalpanA kara sakatA hai| isI taraha ghaTa-paTa Adi padArthoM ke bhI svarUpa aura pararUpakA vicAra karake unase sattva aura asatvakA nirUpaNa karanA caahie| isa taraha vastuke sattvadharma meM bhI satva aura asatvakI kalpanA karanese anekAntakA uddopana hI hotA hai isase koI hAni to ho hI nahIM sakatI / 9372 zaMkA - yadi sattvadharma meM bhI anya sattva Adi kalpanA kI jAyegI to ApakA 'dharmo meM anyadharma nahIM hote' yaha siddhAnta naSTa ho jAyegA / samAdhAna- tuma Aja taka bhI syAdvAdAmRta ke rahasyako nahIM samajha sake ho isakA samajhanA gUr3ha hai / bAta yaha hai jo sattva apanI AdhArabhUta vastuko apekSA dharma hai vahI apane meM rahanevAle anya dharmokI apekSA dharmI rUpa bhI hotA hai / isI prakAra hara eka vastu tathA vastvaMza meM dharmaM aura dharmI rUpase anekAntAtmakatA hai| ataH satva bhI anya satvadhamaMkI kalpanA karane se dharmIrUpa ho jAtA hai aura dUsarA sattva dharmaM rahatA hai, isa taraha jo dharma thA vahI dharmI tathA jo dharmI hai vahI dharma bhI ho sakatA hai / jisa samaya sattvameM anya koI dharma rahatA hai usa samaya vaha dharmarUpa na hokara dharmIrUpa hotA hai / ataH koI doSa nahIM hai| sattvadharmako anya kisI dharmakI apekSA dharmI mAnane se anavasthA dUSaNakI zaMkA bhI nahIM karanI cAhie, kyoMki jisa prakAra divasake bAda rAtri tathA rAtri ke bAda dina anantakAla taka barAbara hotA rahatA hai athavA jisa taraha bojase aMkura aura aMkura se bIjakI paramparA anantakAla taka calatI hai yA jisa prakAra abhavyajIvake saMsAra meM eka paryAyake bAda dUsarI paryAya kramazaH anantakAla taka hotI jAtI hai ThIka usI taraha anAdise anantakAla taka dharma-dharmavyavahArakI paramparA cAlU rahatI hai / jo jJAna jIvakA dharma hai vahI apane meM rahanevAle sattvakI apekSA dharmI hai / sattva jJAnakI apekSA dharma hokara bhI apane prameyatva kI apekSA dharmI hai / isa taraha dharmadharmibhAva anAdi ananta hai / isI taraha nitya-anitya bheda - abheda Adi dharmoMko vyavasthAkA vicAra karanA cAhie / 6 37 3. vaiyadhikaraNa-bhinna AdhAroMmeM rahanA -dUSaNako bAta to sarAsara AMkhoM meM dhUla jhoMkanA hai; kyoMki nirbAdha pratyakSase eka hI vastumeM sattva aura asattva donoM hI dharmokI pratIti hotI hI 1. sattve satvA- ma. 2 / 2. svadharmApa-bha. 2 / 3. vasyotpatteH bha. 2 / 4. - ti dharmiNa eva dharmatvamiti dharmiNa eva A. ka. / 5. "nApi vaiyadhikaraNyam, ekAdhAratayA nirbaMdha bodhe tayoH pratibhAsamAnatvAt / " nyAyakumu. pU. 301 / aSTasaha. pU. 206 / Page #390 -------------------------------------------------------------------------- ________________ 364 [ kA0 57. 6 374 pratibhAsanAt / na khalu tathApratibhAsamAnayorvaiyadhikaraNyaM, ekatra phale rUparasayorapi tatprasaGgAt / 9 374. saMkaravyatikarAvapi mecakajJAnadRSTAntena nirasanIyau / yathA mecakajJAnamekamapyanekasvabhAvaM, na ca tatra saMkaravyatikarau, evamatrApi / ki ca yathAnAmikAyA yugapanmadhyamAkaniSThikAsaMyoge hrasvadIrghatve na ca tatra saMkarAdidoSaH evamatrApi / $ 375 tathA yadapyavAdi ' jalAderapyanalAdirUpatA' ityAdi; tadapi mahAmohapramAdipralapitaprAyam; yato jalAde: svarUpApekSayA jalAdirUpatA na pararUpApekSayA na tato jalArthinAmanalAdau pravRttiprasaGgaH, svaparaparyAyAtmakatvena sarvasya sarvAtmakatvAbhyupagamAt, anyathA vastusvarUpasyaivA " SaDdarzanasamuccaye ghaTamAnatvAt / 6 376. kiM ca, bhUtabhaviSyadgatyA jalaparama NUnAmapi bhUtabhAvivahniparimANApekSayA vahnirUpatApyastyeva / tathA taptodake kathaMcidvahnirUpatApi jalasyAGgIkriyata eva / pratyakSAdibuddhau pratihai / jisa taraha eka Ama Adi phalameM rUpa aura rasa jaba spaSTa pratibhAsita hote haiM to unameM vaiyadhikaraNya nahIM kahA jA sakatA usI taraha eka hI vastumeM jaba sattva aura asatvakA sApha-sApha sphuTa anubhava hotA hai taba unameM vaiyadhikaraNyadUSaNa denA kisI bhI taraha ucita nahIM kahA jA sakatA / $ 374. jisa prakAra aneka raMgoMkA mizrita pratibhAsa karAnevAlA mecakaratnakA jJAna eka hokara bhI aneka svabhAva yA AkAravAlA hai para usake AkAra na to eka dUsare rUpa hI hote haiM aura na sabakI yugapat prApti hI hotI hai usI taraha eka vastuko sattva asattva Adi anekadharmavAlI mAnanepara bhI saMkara aura vyatikara dUSaNa nahIM ho sakatA / dekho chiMgurIke pAsakI anAmikA - binA nAmavAlI a~gulI bocavAlI madhyamA aMgulIse choTI tathA kaniSThA - sabase choTI chiMgurIse bar3I hai, parantu usameM eka sAtha choTApana tathA bar3Apana hone meM saMkara yA vyatikara dUSaNa to nahIM AtA ? usI taraha vastumeM sattva aura asattva do dharma mAnanemeM bhI koI dUSaNa nahIM hai / $ 375. Apane jo 'jalameM bhI agnirUpatAkA prasaMga' diyA hai, vaha to atyanta tIvra mohI - ajJAnI ke pralApa jaisA hI hai, kyoMki jala Adi padArthoM meM apane jala svarUpa AdikI dRSTise lAdirUpatA hai na ki agni Adi pararUpakI apekSAse / ataH jalArthI - pyAsA agniko pIne ke lie kyoM dor3egA ? pAnI pAnI rUpase sat hai na ki agni rUpase / saMsArakI samasta vastue~ kinhIM padArthoM ke sAtha svaparyAya rUpase tathA kinhIM padArthoMke sAtha paraparyAya rUpase sambandha rakhatI haiM ataH kisI se astitvarUpa aura kisIse nAstitvarUpa sambandha hone se sabhI vastue~ sarvAtmaka mAnI jAtI haiM / anyathA vastukI vyavasthA hI ghaTa nahIM sakatI / jalakA apanI zItalatA Adi ke sAtha yadi svaparyAyarUpase astitvAtmaka sambandha hai to agni Adike sAtha paraparyAyarUpase nAstitvAtmaka sambandha bhI to hai / $ 376. pudgaladravyake vicitra pariNamana hote haiM / jo paramANu Aja jalarUpa haiM sambhava hai ki ve ghar3I-bhara bAda AgarUpa yA havArUpa ho jA~ya / inake sadA jalarUpa yA agnirUpa ho rahane kA koI niyama nahIM hai / ataH bahuta kucha sambhava hai ki yahI agnike paramANu jo Aja jala haiM, pahale arUpa rahe hoM yA Age agnirUpase pariNata hoMge / isalie bhUta aura bhaviSyat agni 1. - mAnava - ma. 2 / 2. "nApi saGkara vyatikarI, svasvarUpeNaiva arthe tayoH pratIyamAnatvAt / " nyAya kumu. pR. 371 / " ekatra bahubhedAnAM saMbhavAnmecakAdivat // " - nyAyavini 2 / 45 / " yathA kala varNasya yatheSTaM varNanigrahaH // 57 // citratvAdvastuno'pyedaM bhedAbhedAvadhAraNam / yadA tu zavalaM vastu yugapadyate // 62 // tadAnyAnanyabhedAdi sarvameva pralIyate ||" mImAMsAilo. AkRtivAda / "ekAnekasvabhAvAtmakatvaM mecakasya vA / kathaM ca ekasya narasiMhatvam umezvaratvaM vA syAt |"--nyaaykusu* pU. 369 / 3. - doSapoSa eva-ma. 2 / 4. yattavo na jalA - ma. 2 / 5. sarvasvArthasya bha. 2 / Page #391 -------------------------------------------------------------------------- ________________ - kA0 57.6377 ] jainamatam / 365 bhAsamAnayoH sattvAsattvayoH kA nAma pramANabAdhA / na hi dRSTe'nupapannaM nAma, anyathA sarvatrApi tatprasaGgaH / pramANaprasiddhasya ca nAbhAvaH kalpayituM zakyaH, atiprasaGgAt pramANAdivyavahAravilopazca syAditi / $ 377. etena yadapyucyate 'anekAnte pramANamapyapramANaM sarvajJo'pyasarvajJaH siddho'pyasiddhaH ' ityAdi, tadapyakSaraguNa nikAmAtrameva; yataH pramANamapi svaviSaye pramANaM paraviSaye cApramANamiti syAdvAdibhirmanyata eva / sarvajJo'pi svakevalajJAnApekSayA sarvajJaH sAMsArika jIvajJAnApekSayA tvasarvajJaH / yadi tadapekSayApi sarvajJaH syAt; tadA sarvajIvAnAM sarvajJatvaprasaGgaH, sarvajJatvasyApi chAsthikajJAnitvaprasaGgo vA / siddho'pi svakarmaparamANu saMyogakSayApekSayA siddhaH parajIvakarmasaMyogApekSA tvasiddhaH / yadi tadapekSayApi siddhaH syAt tadA sarvajIvAnAM siddhatvaprasaktiH paryAyI apekSA jala ko bhI agnirUpa kaha sakate haiN| garama jalameM to kathaMcid agnirUpatA mAnI hI jAtI hai / ataH vartamAna jala paryAyase calanevAle lokavyavahArameM koI virodha nahIM A sakatA / saba sattva aura asattva pratyakSabuddhi meM spaSTarUpase pratibhAsa hotA hai taba pramANabAdhAvA prasaMga hI kaise A sakatA hai ? pratyakSa siddha padArtha meM anupapatti kaisI ? anyathA sabhI padArthoM meM vivAda ho sakatA hai / pramANasiddha vastukA abhAva bhI kaise kiyA jA sakatA hai ? anyathA saMsArake samasta padArthoM kA abhAva ho jAyegA / aura sabhI vyavahAroMkA lopa ho jAyegA / SS 377. isa vivecanase ApakA yaha kahanA 'anekAntavAda meM pramANa bhI apramANa, sarvajJa bhI asarvajJa tathA siddha bhI saMsArI ho jAyegA' bhI kevala arthazUnya akSaroMkI ginatI ke samAna hI nirarthaka hai / kyoMki syAdvAdI pramANako bhI apane viSayameM hI pramANa rUpa mAnate haiM, para viSaya meM to vaha apramANa rUpa ho hai / ghaTajJAna ghaTaviSaya meM pramANa hai tathA paTAdiviSayoM meM apramANa / ataH eka hI jJAna viSayabhedase pramANa bhI hai tathA apramANa bhI / sarvajJa bhI apane kevalajJAnakI apekSA sarvajJa hai tathA saMsArI jIvoMke alpajJAnakI apekSA asarvajJa / yadi saMsAriyoMke jJAnakI apekSA bhI vaha sarvajJa ho jAya to isakA artha yaha huA ki saMsArake samasta prANI sarvajJa haiM / sarvajJa apane jJAnake dvArA hI sabako jAnatA hai| yaha vaha hama logoMke jJAnake dvArA bhI padArthoM kA jJAna kara sake to phira usako AtmA aura hamArI AtmAmeM koI antara hI nahIM rahegA / jisa taraha hama apane jJAnase jAnate haiM usI taraha sarvajJa bhI hamAre hI jJAnase jAnatA hai / ataH sarvajJa aura hamArI AtmAmeM abheda hone se yA to sarvajJako taraha hama saba loga sarvajJAtA ho jAyeMge yA hamArI taraha sarvajJa bhI alpajJa hI ho jAyegA / siddha-muktajIva bhI apane sAtha lage hue karmaparamANuoM se chUTakara siddha hue haiM ataH ve svasaMyogI karmaparamANuoM kI apekSA mukta hue haiM na ki anya AtmAoMse saMyukta karma paramANuoM kI apekSA / yadi ve anya AtmAoMse saMyukta karma paramANuoM kI apekSA bhI siddha mAne , to isakA yaha artha huA ki 'anya AtmAoMke dharma bhI siddhajIvake svaparyAya haiM tabhI to vaha anya AtmAoM se saMyukta karma paramANuoM kI apekSA bhI siddha mAnA jAtA hai|' isa taraha anya saMsArI AtmAe~ tathA siddha AtmAoM meM sodhA svaparyAyakA sambandha hone se abhedarUpatA ho jAyagI aura isase yA to samasta saMsAro jova siddha ho jAyeMge yA phira siddha saMsArI ho jAyeMge / abheda 1. - nayoH kA ma. 2 | 2. "svargApavargayozca pakSe bhAvaH pakSe cAbhAvastathA pakSe nityatA kSe cAnityatetyanavadhAraNAyAM pravRttyanupapattiH / anAdisiddhajIvaprabhRtInAM ca svazAstravidhRtasvabhAvAnAmayathAvadhRtasvabhAvatvaprasaGgaH / " - brahma zAM. bhA. 22233 / " tathA muktAvapyanekAnto na vyAvartata iti mukto na muktazceti syAt / evaM ca sati sa eva muktaH saMsArI ceti prasakteH / " praza, vyo. pU. 20 ca / 3. tadapi bha. 2 / Page #392 -------------------------------------------------------------------------- ________________ 366 SaDdarzanasamuccaye [kA0 17.6378 - syAt / evaM 'kRtamapi na kRtam, uktamapyanuktam bhuktamapyabhuktam' ityAdi sarva yaducyate paraiH; tadapi nirstmvseym| $378. nanu siddhAnAM karmakSayaH kimekAntena kathaMcidvA, aadye'nekaanthaaniH| dvitIye siddhAnAmapi sarvathA karmakSayAbhAvAdasiddhatvaprasaGgaH, saMsArijIvavaditi, atrocyate-siddhairapi svakarmaNAM kSayaH sthityanubhAgaprakRtirUpApekSayA cakre, na prmaannvpekssyaa| na hmaNUnAM kSayaH kenApi kartuM pAryate, anyathA mudgarAdibhirghaTAdInAM paramANuzo vinAze kiyatA kAlena sarvavastvabhAvaprasaGgaH syAt / tatastatrApyanekAnta eveti siddhaM dRSTeSTAviruddhamanekAntazAsanam / 3.9. ete hi bauddhAdayaH svayaM syAdvAdavAdaM yuktyAbhyupagacchanto'pi taM vacanaireva nirA. pakSameM ekarUpatA ho sakatI hai yA to saba saMsArI bane raheM yA phira saba mukta ho jaayeN| isI taraha anekAntavAdameM kahA huA bhI vacana kathaMcit nahIM kahA huA, kiyA huA bhI kArya kathaMcit nahIM kiyA huA, khAyA huA bhI bhojana kathaMcit nahIM khAyA huA honA cAhie' ityAdi dUSaNa bhI asatya haiM, kyoMki eka hI vastumeM bhinna-bhinna apekSAoMse virodhI dharma mAnanA pramANasiddha hai / jo kArya kiyA gayA hai usakI ho apekSA 'kRta', jo bAta kahI gayI hai usakI hI apekSA 'ukta' tathA jo bhojana khAyA gayA hai usakI hI apekSA 'bhukta' vyavahAra ho sakatA hai na ki anya vastuoMkI apekssaa| ataH anya vastuoMkI apekSA 'akRta, anukta yA abhukta' vyavahAra hone meM koI bhI bAdhA nahIM aatii| 308 zaMkA-Apake siddha mukta jIvoMne karmoMkA ekAntase sarvathA kSaya kiyA hai yA kathaMcit ? yadi sarvathA kSaya kiyA hai; to anekAntavAda kahA~ rahA ? jahAM koI bhI bAta sarvathA'aisA hI hai'-mAnI vahIM ekAntavAdakA prasaMga ho jAtA hai| yadi siddhoMne karmokA kSaya kathaMcit kiyA hai, to isakA yaha artha huA ki Apake siddha sarvathA karmarahita nahIM haiM unameM bhI kathaMcit karmakA sadbhAva hai jaise ki saMsArI jIvoMmeM / isa taraha anekAntavAda bar3I avyavasthA utpanna kara detA hai| samAdhAna-siddha jIvoMne bhI karmaparamANuoMkI sthiti phala denekI zakti tathA apane prati karmatvarUpase pariNamana karanekA nAza kiyA hai na ki karmaparamANumAtrakA samUlananAza / unhoMne una paramANuoMkA apano AtmAmeM karmarUpase sambandha nahIM rahane diyaa| paramANurUpa pudgala dravya to naSTa nahIM kiyA hI jA sktaa| koI bhI anantazaktizAlI bhI kisI dravyakA samUlanAza nahIM kara sktaa| yadi isa taraha paramANuoMkA nAza hone lage to phira mudgara Adike paramANuoM taka samUlanAza honese eka na eka dina saMsArase paramANuoMkA nAmonizAM miTa jaayegaa| unakA sarvApahAro lopa ho jAnese saMsArake samasta padArthoM kA abhAva ho jAyegA / ataH jisa taraha mudgarako coTa ghar3ekI paryAyakA nAza karatA hai aura paramANuoMko par3e rahane detA hai usI taraha siddha bhI karmaparamANuoMko karmatvaparyAyakA nAza karate haiM na ki prmaannuoNkaa| ve paramANu jalI rassIkI taraha siddhakI AtmAke Upara bhI par3e rahe haiM taba bhI bandhanameM kAraNa nahIM ho sakate / ataH siddhoMke karmakSayameM bhI anekAnta rUpatA hai / isa taraha pratyakSa aura anumAnAdi pramANoMse sarvathA abAdhita anekAnta zAsanakI siddhi ho jAtI hai| $379. ina akATya yuktiyoMse bauddha Adi vAdI svayaM syAdvAdako svIkAra karate haiM, isake mAne binA unakA zAstravyavahAra yA lokavyavahAra hI gar3abar3omeM par3a jAtA hai| isa taraha apane 1. paramANuvinA-A., ka. / Page #393 -------------------------------------------------------------------------- ________________ -kA0 57. 6379 ] jainamatam / kurvanto nUnaM kulInatAbhimAnino mAnavasya svajananImAjanmato'pyasatImAcakSANasya vRttamanukurvanti / tathAhi-prathamataH saugatAbhyupagato'nekAntaH prakAzyate / darzanena kSaNikAkSaNikatvasAdhAraNasyArthasya viSayIkaraNAta kutazvid bhramanimittAdakSaNikatvArope'pi na darzanamakSaNikatve pramANaM, ki tu pratyutA. pramANaM, viparItAdhyavasAyAkrAntatvAt / kSaNikatve'pi na tatpramANaM anurUpAdhyavasAyAjananAt nIlarUpe tu tathAvidhanizcayakaraNAtpramANamityevaM vAdinAM bauddhAnAmekasyaiva darzanasya kSaNikatvAkSaNikatvayoraprAmANyaM, nIlAdau tu prAmANyaM prasaktamityanekAntavAdAbhyupagamo balAdApatati / tathA darzanottarakAlabhAvinaH svAkArAdhyavasAyina ekasyaiva vikalpasya bAhyArthe savikalpakatvamAtmakArya tathA vyavahArameM syAdvAdako svIkAra karake bhI use muMhase nahIM kahanA cAhate ulaTe usa vyavahAranirvAhaka syAdvAdakA aMTasaMTa vacanoMse khaNDana karate haiN| usa samaya unakI dazA usa mUrkha kulInakI taraha dayanIya ho jAtI hai, jo apane kulakI pavitratAkA abhimAna rakhakara bhI mUrkhatAvaza apane hI vacanoMse apanI mAtAko asatI-vyabhicAriNI kahatA phiratA ho| sarvaprathama bauddhoMne jisa-jisa prakAra anekAntavAdako agatyA svIkAra kiyA hai usakA vivecana karate haiM-bauddha nirvikalpakadarzanako pramANa rUpa bhI mAnate haiM tathA apramANarUpa bhii| unakA mata hai ki-nivikalpakadarzana-pratyakSa aise sAdhAraNa padArthako viSaya karatA hai jo kSaNika bhI ho sakatA hai tathA akSaNika-nitya bhii| anAdikAlIna avidyA aura padArthoM kI pratikSaNa sadRzarUpase utpatti rUpa kAraNoMse vastumeM 'yaha vahI vastu hai' isa prakArakA nityatvakA Aropa ho jAtA hai| isa mithyA Aropake kAraNa vastu nityarUpameM bhAsita hone lagatI hai / nirvikalpakadarzana isa nityatvake AropameM pramANa nahIM hai vaha isakA samarthana nahIM krtaa| vaha to ulaTA isa nityatvAropameM apramANa hI hai| kSaNikavastumeM nityatvarUpa viparIta Aropa hone ke kAraNa darzana isameM pramANa ho hI nahIM sakatA, kyoMki darzana to vastuke anusAra hI utpanna hotA hai| isa taraha nirvikalpadarzana nityatvake Aropa meM pramANa to hai hI nahIM balki apramANa hI hai| yadyapi nirvikalpaka darzana kSaNika aMzakA anubhava kara letA hai parantu 'yaha kSaNika hai' aise anukUla vikalpako utpanna karane ke kAraNa vaha kSaNikAMzameM bhI pramANa nahIM hai| yadi nirvikalpaka hI kSaNikAMzameM pramANa ho jAya; to anumAnase kSaNikatvakI siddhi karane kI koI AvazyakatA ho na honI caahie| aura aisI hAlatameM 'saba kSaNika haiM sat honese' yaha anumAna nirarthaka hI ho jaaygaa| isa taraha nirvikalpaka kSaNika aMzameM bhI pramANa nahIM hai| nIlAdi aMzoMmeM to 'yaha nIlA hai' isa prakArake anukUla vikalpako utpanna karaneke kAraNa vaha pramANa mAnA jAtA hai| tAtparya yaha ki eka hI nirvikalpaka darzanako nIlAdi aMzoMmeM anukUlavikalpako utpatti honese pramANa rUpa tathA kSaNika aura akSaNika aMzoMmeM apramANarUpa mAnanevAle bauddhoMne anekAntako balAt apanA hI liyA hai| unakA eka hI darzanako pramANa aura apramANa donoM rUpa mAnanA anekAntavAdakA hI samarthana karanA hai| isI taraha ve nirvikalpakake bAda utpanna honevAle savikalpakajJAnako bAhyArthameM savikalpaka tathA svarUpameM nirvikalpaka mAnate haiM / nirvikalpakadarzanake bAda 'yaha nIlA hai, yaha pIlA hai' ityAdi vikalpajJAna utpanna hote haiM / ye vikalpajJAna apane AkAramAtrakA hI nizcaya karanevAle hote haiN| ye bAhya nIlAdi aMzoMmeM hI zabda yojanA hone se savikalpaka hote haiN| svarUpakI dRSTise to sabhI jJAna nirvikalpaka hI hote haiM / jJAna cAhe nirvikalpaka ho yA savikalpaka, donoMkA svasaMvedana pratyakSa to nirvikalpaka rUpa hI hotA hai| dharmakIrti nAmake bauddhAcAryane svayaM nyAyabindumeM kahA hai ki"samasta citta sAmAnya avasthAko grahaNa karanevAle jJAna tathA caitta vizeSa avasthAoMke grAhaka 1. - prAmANyaM prasakta-bha. 2 / 2. -gamo'vapatati bha, 2 / Page #394 -------------------------------------------------------------------------- ________________ 368 darzanasamuccaye [ kA0 57. 1371 - svarUpe tu sarva cittacaitAnAmAtmasaMvedanaM pratyakSamiti vacanAnnivikalpakatvaM ca rUpadvayamabhyupagatavatAM teSAM kathaM nAnekAntavAdApattiH / tathA hiMsAviratidAnAdicittaM yadeva svasaMvedanagateSu sattvabodharUpatvasukhAdiSu pramANaM tadeva kSaNakSayitvasvargaprApaNazaktiyuktatvAdiSva pramANamityanekAnta eva / tathA yadvastu nIlacaturasrordhvatAdirUpatayA prameyaM tadeva madhyabhAgakSaNavivarttAdinAprameyamiti kathaM nAnekAntaH / tathA savikalpakaM svapnAdidarzanaM vA yadabahirarthApekSayA bhrAntaM jJAnaM tadeva svasvarUpApekSayAbhrAntamiti bauddhAH pratipannAH / tathA yannizIthinInAthadvayAdhikaM dvitve'lIkaM, tadapi dhavala jJAnoM kA svarUpasaMvedana pratyakSa - nirvikalpaka hotA hai" ataH eka hI vikalpajJAnako bAhya nIlAdikI apekSA savikalpaka tathA svarUpako apekSA nirvikalpaka isa taraha nirvikalpaka aura savikalpaka donoM hI rUpa mAnanevAle bauddhoMne anekAntavAdako svIkAra kara hI liyA hai| unakA eka hI vikalpako do rUpa mAnanA anekAntavAdake binA kaise ho sakatA hai ? isI taraha ve ahiMsA rUpa kSaNa pratyakSako apanI sattAmeM pramANa rUpa tathA svargaprApta karAnekI zakti meM apramANa rUpa mAnate haiM / hiMsAse virakta hokara ahiMsaka bananA tathA dAna denA Adi zubha kriyAoM meM svarga pahu~cAne kI zakti Agamase prasiddha hai, inako bauddha kSaNika bhI mAnate haiM / jisa samaya koI vyakti kisIpara ahiMsA dayA karake use kucha dAna detA hai usa samayakA ahiMsA aura dAnakA pratyakSa ahiMsA Adiko sattA, unakI jJAnarUpatA tathA unakI sukharUpatAkA pratyakSa hI anubhava karAtA hai tathA Age 'maiMne dayA kI usase santoSa yA sukha huA' aise anukUla vikalako utpanna karane ke kAraNa vaha ahiMsA AdikI sattA aura sukharUpatAmeM pramANa mAnA jAtA hai / athavA ahiMsA aura dAna Adi svayaM jJAnakSa garUpa haiM ataH ve apanI sattA jJAnarUpatA tathA sukharUpatAkA svayaM hI anubhava karaneke kAraNa ukta aMzoM meM pramANa haiM / parantu ahiMsA AdimeM rahanevAlI svargaprApaNazaktimeM tathA usakI kSaNikatA meM vaha ahiMsA pratyakSa pramANa nahIM hai / yadyapi pratyakSase usakI kSaNikatA tathA svargaprApaNa zaktikA anubhava ho jAtA hai parantu unake anukUla 'ye kSaNika haiM, ye svargaprApaka haiM' ityAdi vikalpoM kI utpatti na honeke kAraNa pratyakSa ina aMzoMmeM pramANa nahIM mAnA jAtA / isa taraha eka hI ahiMsAkSaNako apanI sattA AdimeM pramANAtmaka tathA svargaprApaNazakti yA kSaNikatA meM apramANarUpa mAnanevAle bauddhoMne anekAntako svIkAra kiyA ho hai / isI taraha ve nIlAdi vastuoM ko nIlAdikI apekSA prameya tathA kSaNikatva AdikI apekSA aprameya kahate haiM / jo nIlavastu apane nIlepana caukoNa aura sAmane dikhanevAle UparI AkAra AdikI dRSTise prameya haiM- pratyakSa pramANakA viSaya hotA hai vahI apane bhItarI avayavoMkI dRSTise tathA kSaNikatva Adi kI apekSA pratyakSa pramANakA viSaya nahIM hone se aprameya hai / isa taraha eka hI nIlAdiko prameya tathA aprameya do rUpa mAnanA kyA anekAnta nahIM hai ? isI taraha ve svapnAdi bhrAntajJAnako bAhya padArtha kI prApti na karAne ke kAraNa bhrAnta tathA svarUpakI dRSTise abhrAnta mAnate haiM / svapna meM 'maiM dhanI hU~, maiM rAjA hU~' ityAdi vikalpa jJAna hote haiM / ye vikalpajJAna bAhyameM dhanIpana yA rAjApanakA abhAva honese jAganepara kaMgAlIkA anubhava honese bhrAnta haiM, parantu ve apane svarUpakI dRSTise abhrAnta haiN| vaise vikalpajJAna svapna meM hue to avazya hI haiN| isI taraha sIpameM cA~dIkA bhAna karAne vAlI miyA vikalpa cA~dI rUpa bAhya arthakA prApaka na honese bhrAnta hai parantu vaisA mithyAjJAna huA to avazya hai, usakA svarUpa saMvedana to hotA ho ataH vaha svarUpakI dRSTi se abhrAnta hai / isa taraha eka hI mithyAvikalpako bAhya artha meM bhrAnta tathA svarUpameM abhrAnta mAnanA spaSTa isI taraha ve dvicandrajJAnako dvitva aMza meM visaMvAdI honese hai hI anekAntako svIkAra karanA hai| 1. ca bha. 2 / Page #395 -------------------------------------------------------------------------- ________________ jainamatam / -kA0 57 6380] tAniyatadezacAritAdau te'nalIkaM pratipadyante / kathaM ca bhrAntajJAnaM bhrAntirUpatayAtmAnamasaMvidat jJAnarUpatayA cAvagacchat svAtmani svabhAvadvayaM viruddhaM na sAdhayet / tathA pUrvottarakSaNApekSayaikasyaiva kSaNasya janyatvaM janakatvaM cAbhyupAgaman / tathAkArameva jJAnamarthasya grAhakaM nAnyatheti manyamAnAzcitrapaTagrAhakaM jJAnamekamapyanekAkAraM sNprtipnnaaH| tathA sugatajJAnaM sarvArthaviSayaM sarvArthAkAraM citraM kathaM na bhavet / tathaikasyaiva hetoH pakSadharmasapakSasattvAbhyAmanvayaM vipakSe'vidyamAnatvAd vyatirekaM cAnvayaviruddhaM te taattvikmuuriickrire| evaM vaibhASikAdisaugatAH svayaM syAdvAdaM svIkRtyApi tatra virodhamudbhAvayantaH svazAsanAnurAgAndhakArasaMbhAraviluptavivekadRzo vivekinAmapakarNanIyA eva bhavanti / 6380. kiM ca, sautrAntikamata ekameva kAraNamaparAparasAmagracantaHpAtitayAnekakAryakAryAapramANa tathA saphedI niyatadezameM gamana karanA Adi candragata dharmoM meM use pramANa mAnate haiN| ataH eka hI dvicandrajJAnako aMzataH pramANa tathA aMzataH apramANa kahanA anekAntakA hI nirUpaNa karanA hai| jisa vyaktiko mithyAjJAna utpanna hotA hai vaha usa mithyA jJAnakA jJAnarUpase to anubhava karatA hai parantu mithyAtvarUpase anubhava nahIM kara paataa| yadi apanI bhrAntatAko jAnane lage to samyagjJAna hI ho jAyegA athavA mithyAjJAna apanI jJAnarUpatAkA to svasaMvedana pratyakSase sAkSAtkAra karatA hai para apanI bhrAntatAko nahIM jAna paataa| ataH eka ho mithyAjJAnakA aMzataH jJAnarUpase svarUpa sAkSAkAra tathA aMzataH mithyArUpase asAkSAtkAra spaSTa hI do virodhI bhAvoMko batAtA huA anekAntako siddha kara rahA hai| isI taraha ve eka kisI bhI kSaNako pUrva kSaNakA kArya tathA uttarakSaNakA kAraNa mAnate hI haiN| yadi vaha pUrvakSaNakA kArya na ho to sat hokara bhI kisIse utpanna na honeke kAraNa vaha nitya ho jaayegaa| yadi uttara kSaNako utpanna na kare to arthakriyAkArI na honese avastu ho jaayegaa| tAtparya yaha ki eka madhyakSaNa meM pUrvako apekSA kAryatA tathA uttarako apekSA kAraNatA rUpa viruddhadharma mAnanA anekAntako khulerUpase hI svIkAra karanA hai / bauddha 'jo jJAna jisa padArthake AkAra hotA hai vaha usI padArthako jAnatA hai, nirAkAra jJAna padArthako nahIM jAna sakatA' isa tadAkAratAke niyamako bauddhoMne pramANatAkA niyAmaka mAnA hai| isa niyamake anusAra nAnA raMgavAle citrapaTako jAnanevAlA jJAna bhI citrAkAra hI hogaa| ataH eka hI citrapaTa jJAnako aneka AkAravAlA mAnanA ekako hI citra-vicitrarUpa mAnanA anekAnta nahIM to aura kyA hai| isI niyamake anusAra saMsArake samasta padArthoM ko jAnanevAle sarvajJa sugatakA jJAna sarvAkAra yAne citravicitrAkAra honA hI cAhie / isa taraha sugatake eka hI jJAnako sarvAkAra mAnanA bhI anekAntakA hI samarthana karanA hai| bauddha hetuke tIna rUpa mAnate haiN| ve hetuko pakSameM rahane ke kAraNa aura sapakSa dRSTAnta meM usakI sattA honeke kAraNa anvayAtmaka tathA vipakSameM usakI sattA na honeke kAraNa vyatirekAtmaka mAnate haiN| anvaya aura vyatireka spaSTa hI eka dUsareke virodhI haiN| isa taraha eka ora to eka hI hetuko vastutaH anvaya rUpa aura vyatireka rUpa mAnanA tathA dUsarI ora anekAntako kosanA kahA~kI buddhimAnI hai ? isa taraha vaibhASika Adi bauddha ukta prakArase syAdvAdako svayaM svIkAra karake bhI apane matake durAgrahase vivekazanya hokara anekAntameM virodha Adi dUSaNoMko batAte haiN| sacamuca unakI isa zarAbiyoM-jaisI unmattadazApara vivekiyoMko dayA hI karanI caahie| unakI isa tarahakI svavacana virodhI bAteM upekSAke yogya haiN| 6380. sautrAntika eka hI kAraNako bhinna-bhinna sAmagrIke sahakArase eka sAtha aneka kAryoMkA utpAdaka mAnate haiN| jaise rUpa-rasa-gandha Adi sAmagrIkA eka hI rUpakSaNa apane uttara 1.-ni bhAvadvayaM A., ka. / Page #396 -------------------------------------------------------------------------- ________________ 370 SaDdarzanasamuccaye [ kA. 57.6380vidyate, 'yathA rUparasagandhAdisAmanogataM rUpamupAdAnabhAvena svottaraM rUpakSaNaM janayati, rasAdikSaNAMzca sahakAritayA, 'tadeva ca rUpaM rUpAlokamanaskAracakSurAdisAmagryantaragataM satpuruSasya jJAna sahakAritayA janayati / AlokAyuttarakSaNAMzca tadevamekaM kAraNamanekAni kAryANi yugapatkurvANaM kimekena svabhAvena kuryAt, nAnAsvabhAvairvA / yadyekena svabhAvena; taHkasvabhAvena kRtatvAtkAryANAM bhedona syAta / athavA nityo'pi padArtha ekena svabhAvena nAnAkAryANi karvANaH kasmAniSidhyate / atha nityasyaikasvabhAvatvena nAnAkAryakaraNaM na ghaTate, tamunityasyApi teSAM karaNaM kathamastu / niraMzaikasvabhAvatvAt / sahakAribhedAccetkurute / tahi nityasyApi sahakAribhedAttadastu / atha nAnAsvabhAvairanityaH kuryAditi cet, nityasyApi tathA ttkrnnmstu| atha nityasya nAnAsvabhAvA na saMbhavanti, kUTasthanityasyaikasvabhAvatvAt, taharyanityasyApi nAnAsvabhAvA na santi, niraMzaikasvabhAvatvAt / tadevaM nityasyAnityasya ca samAnadoSatvAnnityAnityobhayAtmakameva vastu mAnitaM varam / tathA caikAntanityAnityapakSasaMbhavaM doSajAlaM sarva parihRtaM bhavatIti / rUpakSaNako upAdAna hokara utpanna karatA hai| vahI rUpakSaNa uttara rasAdi kSaNoMkI utpattimeM sahakArI hotA hai vahI rUpakSaNa rUpa Aloka manaskAra cakSurAdi jJAnasAmagrImeM zAmila hokara rUpajJAnameM Alambana kAraNa hotA hai tathA Aloka Adike uttarakSaNoMkI utpattimeM shkaarii| rUpajJAnako utpattimeM manaskAra-pUrvajJAna to samanantara pratyaya-upAdAna kAraNa hotA hai, rUpakSaNa Alambana pratyaya-viSayarUpase kAraNa, Aloka-sahakArI kAraNa tathA cakSurAdi indriyA~ adhipati pratyaya haiM / cakSurAdi jJAnake svAmI hokara kAraNa hote haiN| jisa indriyase jJAna utpanna hotA hai usa jJAnakA usI indriyake nAmase cAkSuSa rAsana Adi rUpase vyavahAra hotA hai, ataH cakSu Adi indriyA~ adhipati pratyaya hotI haiN| isa taraha eka hI rUpakSaNa aneka kAryoMko eka sAtha utpanna karatA hai / isa viSayameM sautrAntikoMse pUchanA cAhie ki-vaha rUpakSaNa yugapat aneka kAryoM ko eka svabhAvase utpanna karatA hai yA aneka svabhAvoMse ? yadi eka svabhAvase hI aneka kArya utpanna hoM, to una kAryoMmeM svabhAvabheda nahIM ho sakegA, ve saba eka hI svabhAvavAle ho jaayeNge| aura isI taraha nitya bhI yadi eka svabhAvase aneka kArya karatA hai to kAyoMmeM abhinna-svabhAvatAkA prasaMga dekara usakA niSedha kyoM kiyA jAtA hai ? yadi eka svabhAvavAlA honese nitya aneka kAryoM ko nahIM kara sakatA to ekasvabhAvavAlA kSaNika bho kaise unheM karatA hai ? nityakI taraha kSaNikako bhI to Apa niraMza tathA eka svabhAvavAlA hI mAnate haiN| yadi vibhinna sahakAriyoMkI sahAyatAse niraMza aura eka svabhAvavAlA bhI kSaNika kAraNa aneka kAryoMko utpanna karatA hai; to isI taraha vibhinna sahakAriyoMkI madadase ekasvabhAvavAle nityako bhI aneka kAryoM kA utpAdaka mAna lenA caahie| yadi kSaNika padArtha aneka svabhAvoMse aneka kArya utpanna karatA hai, to nityako bhI aneka svabhAvoM dvArA aneka kAryoMkA kartA mAna lenA caahie| yadi ekasvabhAvavAlA honeke kAraNa kUTastha sadAsthAyI nityameM aneka svabhAvoMko sambhAvanA nahIM ho; to niraMza tathA eka svabhAvavAle kSaNikameM bhI aneka svabhAva kahA~se AyeMge? vaha bhI to nityakI hI taraha eka svabhAvavAlA hai ? isa taraha sarvathA nitya tathA sarvathA kSaNika vastumeM barAbara samAna doSa Ate haiM ataH nityAnityAtmaka vastako hI kAryakArI mAnanA samacita hai| vastako nityAnityAtmaka mAnanese sarvathA nitya aura sarvathA anitya pakSameM AnevAle sabhI doSoMkA parihAra ho jAtA hai| isa taraha sautrAntika eka kSaNako yugapat aneka kAryakArI mAnakara bhI apane sarvathA kSaNikatvake Agrahake kAraNa use hajama nahIM kara skte| 1. yathA svruup-bh.2|2. tadeva ca rUpA-bha. 2 / 3. -svabhAvena nAnA-ma. 2 / Page #397 -------------------------------------------------------------------------- ________________ - kA057.6382] jainamatam / 371 $381. jJAnavAdino'pi tAthAgatAH svArthAkArayorabhinnamekaM saMvedanaM saMvedanAcca bhinnau grAhyagrAhakAkArau svayamanubhavantaH kathaM syAdvAdaM nirsyeyuH| tathA saMvedanasya grAhyagrAhakAkAravikalatA svapne'pi bhavaddhirnAnubhUyate, tasyA anubhave vA sakalAsumatAmadhunaive muktatApatteH, tattvajJAnotpattirmuktiriti vacanAt / anubhUyate ca saMvedanaM saMvedanarUpatayA kathaMcit / tata ekasyApi saMvedanasyAnubhUtAnanubhUtatayAnekAntapratibhAso duHzako'pahnotumiti / tathA sarvasya jJAnaM svasaMvedanena grAhyagrAhakAkArazUnyatayAtmAnamasaMvidat, saMvidrUpatAM cAnubhavadvikalpetarAtmakaM sadekAntavAdasya pratikSepakameva bhavet / tathA grAhyAkArasyApi yugapadanekArthAvabhAsinazcitraikarUpatA pratikSipatyevaikAntavAdamiti / 6382. naiyAyikaivaizeSikaizca yathA syAdvAdo'bhyupajagme tathA pravazyate / indriyasaMnikarSAdadhUmajJAnaM jAyate, tasmAccAgnijJAnam / atrendriyasaMnikarSAdi pratyakSa pramANaM tatphalaM dhUmajJAnam, dhamajJAnaM cAgnijJAnApekSayAnumAna pramANam, agnijJAnaM tvnumaanphlm| tadevaM dhamajJAnasya pratyakSaphalatAmanumAnapramANatAM cobhayarUpatAmabhyupagacchanti / evamanyatrApi jJAne phalatA pramANatA ca $381. jJAnAdvaitavAdI yogAcAra jJAnAkAra aura arthAkArako abhinna mAnate haiM / ve jJAnase bhinna kisI bAhya arthako sattA svIkAra nahIM krte| jJAna hI grAhya-padArthake AkArameM tathA grAhaka-jJAnake AkAra meM pratibhAsita hotA hai| isa taraha eka hI saMvedanameM paraspara bhinna grAhyAkAra tathA grAhakAkArakA svayaM anubhava karanevAle jJAnavAdo syAdvAdakA kaise nirAkaraNa kara sakate haiN| unakA grAhya-grAhakAkAra saMvedana hI svayaM anekAntavAdakA samarthana kara rahA hai| saMvedanamAtra paramArthataH grAhya aura grAhaka donoM hI AkAroMse sarvathA zUnya niraMza hai| parantu saMvedanako yaha vAstavika grAhyAdyAkArarahitatA sapane meM bhI nahIM dikhAI detii| yadi saMvedanake isa vAstavika grAhyAdyAkArarahita niraMza svarUpakA anubhava hone lage to sabhI prANiyoMko tattvajJAna honese abhI hI mukti ho jaaygii| "tattvajJAnakI utpatti hI mukti hai" yaha sarvasammata siddhAnta hai| saMvedanakI saMvedanarUpatAkA anubhava to sabhI prANiyoMko hotA hI rahatA hai| isa taraha eka hI saMvedanakA grAhyAdi AkAra zUnyatAkI dRSTise anubhava na honA tathA usIkA saMvedanarUpatAkI dRSTise anubhava honA anekAntavAdakA hI rUpa hai / eka hI saMvedanameM ananubhUtatA tathA anubhUtatA rUpa do dharmoMke mAnanevAleko anekAntakA lopa karanA svavacana virodha hI hogA, usakA lopa karanese saMvedanake svarUpakA hI lopa ho jaaygaa| isI taraha sabhI jJAnoMke svasaMvedana jJAnakI grAhyAdyAkArarahitatA-niraMzatAkA to anubhava nahIM kara pAte para saMvedanarUpatAkA anubhava avazya karate haiN| isa taraha eka hI jJAnako niraMzatAkI dRSTise anizcayAtmaka tathA saMvedanarUpatAkI dRSTi se nizcayAtmaka mAnanA svayaM unake ekAntavAdakA khaNDana karake syAdvAdakI siddhi kara detA hai| saMvedanakA grAhyAkAra bhI eka sAtha aneka padArthoM ke AkAra pariNata ho eka hokara bhI citravicitra rUpase pratibhAsita hotA hai| eka grAhyAkArakI yaha citrarUpatA bhI anekAntakA sthApana tathA ekAntavAdakA khaNDana kara detI hai| 6382. aba naiyAyika aura vaizeSikoMne jahAM-jahA~ jisa-jisa padArtha vyavasthAmeM anekAntakA upayoga kiyA hai, ve sthala batAte haiM-indriya aura padArthake sannikarSase dhUmakA pratyakSa hotA hai tathA dhUmajJAnase agnikA anumAna hotA hai| yahA~ indriyasannikarSa Adi pratyakSa pramANarUpa haiM tathA dhamajJAna hai unakA phl| dhamajJAna agnikA anumAna karAneke kAraNa anumAna pramANarUpa hai tathA agnikA jJAna usakA phala hai| aba vicAra kIjie ki-eka hI dhUmajJAnameM pratyakSakI dRSTise phalarUpatA tathA agnijJAnakI dRSTise pramANarUpatA svayaM vaizeSikoMne mAnI hai| isI taraha aura bhI 1. -kaM saMvedanAcca bha. 2 / 2. -dhunaivaM mu-ma. 2 / Page #398 -------------------------------------------------------------------------- ________________ 372 SaDdarzanasamuccaye [ kA0 57. 6 382pUrvottarApekSayA ythaarhmvgntvyaa| ekameva citrapaTAderavayavino rUpaM vicitrAkAramabhyupayanti / na ca virodhamAcakSate / taduktaM kandalyAm : "virodhAdekamanekasvabhAvamayaktamiti cet na tathA ca prAvAdakapravAdaH - ekaM cettatkathaM citraM cedekatA kutH| ekaM caiva tu citraM cetyetaccitrataraM tataH // 1 // " iti ko virodha ityAdi / citrAtmano rUpasya nAyuktatA, vicitrakAraNasAmarthyabhAvinastasya sarvalokaprasiddhena pratyakSeNaivopapAditatvAt" [praza. kanda. pU. 30] ityaadi| ekasyaiva dhUpakaDucchakasyaikasmin bhAge zItasparzaH parasmizca bhAga uSNasparzaH / avayavAnAM bhinnatve'pyavayavina ekatvAdekasyaiva dvau viruddhau tau sparzI, yatasteSAmevaM siddhAntaH 'ekasyaiva paTAdezcalAcalaraktAraktAvatA'nAvRtAdyanekaviruddhadharmopalambhe'pi durlabho virodhagandhaH' iti / nityasyezvarasya sisRkSAsaMjihIrSA ca, rajastamoguNAtmako svabhAvau, kSitijalAdyaSTamUrtitA jJAnoM meM pUrva-pUrva sAdhakatama aMzoM meM pramANatA tathA uttarottara sAdhya aMzoMmeM phalarUpatA samajha lenI caahie| eka hI jJAna pUrvakI apekSA phala tathA uttarako apekSA pramANarUpa hotA hai| isa taraha eka hI jJAna meM pramANatA tathA phalarUpatA mAnanA anekAntakA ho samarthana karanA hai| eka hI nAnAraMgavAle citrapaTa rUpa avayavImeM citra-vicitra rUpa mAnate haiN| eka hI avayavIko citra-vicitra aneka rUpavAlA mAnane meM inheM koI virodha nahIM mAlUma hotA / ve svayaM avayavIkI citrarUpatAmeM AnevAle virodhakA parihAra karate haiN| nyAyakandalImeM zrIdharAcAryane virodhaparihAra karate hue likhA hai ki-"zaMkA-eka avayavImeM aneka rUpa mAnane meM to virodha dUSaNa AtA hai ataH eka avayavIko citrarUpa mAnanA ayukta hai| kisI bakavAdI vAdIne kahA bhI hai-yadi eka hai to citraanekarUpavAlA kaise ho sakatA hai ? yadi citra-anekarUpavAlA hai to usameM ekatA kaise ho sakatI hai ? ekatA aura citratAmeM to virodha hai / eka bhI kahanA aura citra-aneka bhI kahanA to vastutaH citratara-atyanta AzcaryakI bAta hai| samAdhAna-inameM kyA virodha hai ? rUpako citra mAnanA kisI bhI taraha ayakta nahIM hai. kyoMki citra rUpavAle kAraNoMse rUpa svayaM hI citra rUpase utpanna hotA hai| yaha bAta saba logoMko pratyakSase hI anubhavameM AtI hai| pratyakSasiddha vastumeM virodha kaisA ?" isa taraha eka avayavIko citrarUpavAlA mAnanA anekAntavAdake binA nahIM ho sktaa| eka hI dhUpadAnIkA eka hissA ThaNDA tathA dUsarA hissA garama dekhA jAtA hai| yadyapi dhUpadAnImeM avayavabheda mAnA jA sakatA hai; parantu dhUpadAnI nAmakA avayavI to eka hI hai aura usI eka dhUpadAnIrUpa avayavImeM paraspara viruddha zIta aura uSNa donoM hI sparza pAye jAte haiN| vaizeSikoMkA hI yaha siddhAnta hai ki-eka hI paTa Adi avayavImeM eka hissese calarUpatA-kriyA honA hilanA tathA dUsare hissese acala-sthira rahanA, eka hisse meM lAlaraMgakA saMyoga honese lAla ho jAnA tathA dUsarI ora binA raMgA, sapheda hI rahanA, eka hisseko kisI dUsare kapar3ese AvRtaDhaMkA jAnA tathA dUsare hissese khulA rahanA Adi aneka virodhI dharmoMke rahanepara bhI koI virodha nahIM hai| virodha to taba hotA jaba eka hI hisse kI dRSTi se virodhI do dharmoko sattA mAnI jAtI para bhinna-bhinna apekSAoMse aneka dharmoMko mAnane meM virodhakI gandha bhI nahIM hai| ve nitya eka IzvarameM jagatke racanekI icchA tathA jagatkA pralaya-saMhAra karanekI icchA, rajoguNa aura tamoguNa 1. virodhAdekamanekasvabhAvamayuktamiti cet tathA ca prAvaTukapravAdaH / ekaM ca citraM cetyetacca citrataraM tata iti / ko virodho nIlAdInAM na tAvaditaretarAbhAvAtmako bhAvasvabhAvAnugamAt / anyonyasaMzrayApattezca svarUpAnyatvaM virodha iti cet satyamastyeva tathApi citrAtmano rUpasya nAyuktatA vicitrakAraNasAmarthyabhAvinastasya sarvalokaprasiddhana pratyakSeNevopapAditatvAta / "- praza. kanda. pR.30| 2. taraM mata A., ka. / 3. -lambhe durla-ma. 2 / Page #399 -------------------------------------------------------------------------- ________________ -kA0 57 SS 382 ] jainamatam / 373 ca, sAttvikasvabhAvAH parasparaM viruddhAH / ekasyAmalakasya kuvalaya bilvAdyapekSayA mahattvamaNutvaM ca viruddhe / evamikSoH samidvaMzApekSayA hasvatvadIrghatve api / devadattAdeH svapitRsutApekSayA paratvAparatve api / aparaM sAmAnyaM nAmnA sAmAnyavizeSa ityucyate / sAmAnyavizeSazca dravyatvaguNatvakarmatvalakSaNaH / dravyatvaM hi navasu dravyeSu vartamAnatvAtsAmAnyaM, guNakarmabhyo vyAvRttatvAdvizeSaH / evaM guNatvakatvayorapi sAmAnyavizeSatA 'vibhAvyA / tatazca sAmAnyaM ca tadvizeSazceti sAmAnyavizeSaH / tasyaikasya sAmAnyatA vizeSatA ca viruddhe / ekasyaiva hetoH paJca rUpANi saMpratipadyante / ekasyaiva pRthivIparamANoH sattAyogAtsatvaM dravyatvayogAdRdravyatvaM pRthivItvayogAtpRthivItvaM, paramAtvayogAtparamANutvaM antyAdvizeSAtparamANubhyo bhinnatvaM cecchatAM paramANostasya sAmAnyavizeSAtmakatA balAdApatati, sattvAdInAM paramANuto bhinnatAyAM tsyaastvaadrvytvaapRthiviitvaadyaaptteH| evaM devadattAtmanaH sattvaM dravyatvam; AtmatvayogAdAtmatvam, antyAdvizeSodyajJadattAdyAtmabhyo bhinnatAM cecchatAM tasyAtmanaH sAmAnya vizeSarUpatAvazyaM syAt / evamAkAzAdiSvapi sA bhAvyA / fifty kRtiguNakriyeSu paramANuSu muktAtmamanaHsu ca pratyAdhAraM vilakSaNo'yamiti rUpa svabhAva tathA aneka sAttvika bhAvoMkA mAnanA spaSTa hI paraspara viruddha hai / eka hI Izvarako pRthivI jala agni vAyu AkAza dizA kAla rUpa aSTamUrti mAnanA anekAntavAdakA hI rUpa hai / eka hI A~vale kamalakI apekSA mahattva - bar3Apana tathA belakI apekSA aNutva - choTApana mAnanA bhI anekAntAtmakatA kA hI sampoSaNa hai / isI taraha ve eka hI Ikhako kisI choTI yajJake kAma AnevAlI lakar3IkI apekSA lambA tathA bA~sakI apekSA choTA mAnate haiM / devadattako apane pitA kI apekSA lahurA tathA apane lar3akekI apekSA jeThA mAnate haiM / apara sAmAnyako sAmAnya vizeSa kahate haiM, arthAt apara sAmAnya eka vizeSa prakArakA sAmAnya hai / dravyatva guNatva aura karmatva sattAkI apekSA apara sAmAnya sAmAnya vizeSa haiN| jo dravyatva pRthivI Adi no dravyoMmeM anugata hone se sAmAnyarUpa hai vahI guNa karma AdimeM na pAye jAneke kAraNa inase vyAvRtta honeke kAraNa vizeSa rUpa hai| isI taraha guNatva aura karmatva bhI apanI rUpAdi guNa aura utkSepaNAdi karma vyaktiyoM meM anugata hone se sAmAnyarUpa haiM tathA ve hI dravya Adise vyAvRtta hone ke kAraNa vizeSarUpa haiM / cU~ki ye sAmAnyarUpa bhI haiM tathA vizeSarUpa bhI haiM ata: inheM sAmAnya vizeSa kahate haiM / isa taraha eka ho padArtha meM paraspara viruddha sAmAnya rUpa tathA vizeSarUpa honese vaha anekAntakA hI samarthaka siddha hotA hai / ve eka hI hetuke pakSadharmatva sapakSasattva Adi pAMca rUpa mAnate haiM / eka hI pRthivIke paramANu meM sattA ke sambandhase sattva, dravyatva ke sambandhase dravyatva, pRthivItva ke samavAyase pRthivItva, paramANutvake yoga se paramANutva Adi aneka sAmAnya dharmaM pAye jAte haiM / yahI paramANu nityadravya meM rahanevAle vizeSa padArtha se tathA anya paramANuoMse vyAvRtta honeke kAraNa vizeSarUpa bhI haiM / isa taraha eka hI paramANu meM sAmAnyarUpatA tathA vizeSarUpatA pAyI jAtI hai jisase anekAntAtmakatAkI pUrI-pUrI siddhi ho jAtI hai| yadi sattva dravyatva pRthivItva Adise paramANuoMkA bheda mAnA jAyegA to ve asat adravya tathA apRthivI rUpa ho jaayeNge| isI taraha eka hI devadattakI AtmA meM sattva, dravyatva, Atmatva ke samavAyase Atmatva Adi aneka sAmAnyadharma pAye jAte haiM, yahI AtmA antya jagat ke vinAza tathA ArambharUpa AkhirI avasthAoM meM zeSa rahanevAle nityadravyoM meM rahanevAle vizeSa padArtha se tathA yajJadatta AdikI AtmAoMse vyAvRtta - bhinna bhI hotI hai ataH isameM vizeSarUpatA bhI hai / isa taraha eka hI AtmA meM sAmAnyarUpatA aura vizeSarUpatA pAyo hI jAtI hai / isI taraha AkAza kAla AdimeM bhI sattA aura dravyatvakI apekSA sAmAnyarUpatA tathA anya dravya guNa Adi se bhinna hone ke kAraNa vizeSarUpatA samajha lenI caahie| vizeSapadArthakA lakSaNa karate 1. vibhAvyate tatazca ma. 1, 2, pa. 1, 2 / 2. -SAddevadattAdyAtma- ma. 2 / Page #400 -------------------------------------------------------------------------- ________________ 374 SaDdarzanasamuccaye [ kA0 57.9383 pratyayo yebhyo bhavati te'ntyA vizeSA, ityatra tulyA kRtiguNakriyatvaM vilakSaNatvaM cobhayaM pratyAdhAramucyamAnaM syAdvAdameva sAdhayet / evaM naiyAyikavaizeSikA AtmanAnekAntamurarIkRtyApi tatpratikSepAyodyacchantaH satAM kathaM nopahAsyatAM yAnti / 6 383. ki ca, anekAntAbhyupagame satyeSa guNaH parasparavibhakteSvavayavAvayavyAdiSu mitho vartanacintAyAM yadUSaNajAlamupanipatati tadapi parihRtaM bhavati / tathAhi - avayavAnAmavayavinazca mitho'tyantaM bhedo'bhyupagamyate naiyAyikAdibhirna punaH kathaMcit / tataH paryanuyogamarhanti te / avayave - raarat vartamAnaH kimekadezena vartate ki vA sAmastyena / yadyekadezena tadayuktam; avayavino niravayavatvAbhyupagamAt / sAvayavatve'pi tebhyo'vayavI yadyabhinnaH, tato'nekAntApattiH, ekasya niraMzasyAne kAvayavatva prApteH / atha tebhyo bhinno'vayavI; tarhi teSu sa kathaM vartata iti vAcyam / ekadezena, sAmastyena vA / ekadezapakSe punastadevAvartata ityanavasthA / atha sAmaratyena teSu sa vartate, tadapyasAdhIyaH pratyavayavamavayavinaH parisamAptatayAvayavibahutvaprasaGgAt / tatazca tebhyo bhinno'vayavIna vikalpabhAg bhavati / nanvabhedapakSe'pyavayavimAtramavayavamAtraM vA syAditi cet; na; abhehue likhA hai ki tulya AkAra samAnaguNa tathA eka jaisI kriyAvAle samaparamANuoM meM, mukta javoMkI nirguNa AtmAoM meM muktajIvoMse chUTe hue manameM jisake kAraNa yogiyoMko 'yaha isase vilakSaNa hai, yaha isase vilakSaNa hai' aisA vilakSaNa pratyaya hotA hai unheM antya vizeSa kahate haiM / isa lakSaNa meM do bAteM batAyI haiM ki paramANu yA mukta AtmA Adi AkRti guNa kriyA AdikI apekSA samAna haiM tathA inameM vilakSaNa pratyaya bhI hotA hai / isa taraha hara eka paramANu meM samAnarUpatA tathA vilakSaNatAkA honA bhI syAdvAdako hI siddha karatA hai| isa taraha naiyAyika vaizeSikoMne anekoM jagaha anekAntako svayaM svIkAra kiyA hai phira bhI jaba ye anekAntakA khaNDana karaneke lie taiyAra hote haiM taba inakI buddhipara samajhadAroM ko ha~sI hI AtI hai / usa samaya inakA svavacana virodha hI inakI buddhikA divAlA nikAla detA hai / $ 383. anekAntavAdako mAnane se sabase bar3A phAyadA to yaha hai ki ina naiyAyika aura vaizeSikoMke dvArA avayavIkI vRtti mAnanemeM boddha jo anekoM dUSaNa dete haiM unakA parihAra sahaja hI ho jAyegA / kevala avayavIkI hI bAta nahIM hai sattAsAmAnya Adiko bhI apanI vyaktiyoM meM vRtti mAnanepara bauddha isI prakArake aneka dUSaNa dete haiM, unakA bhI parihAra ho jAyegA / naiyAyika Adi avayavIkA avayavoMse atyanta bheda mAnate haiM kathaMcid bheda to mAnate hI nahIM hai, ataH bauddha unheM isa prakAra ke dUSaNa dete haiM-avayavI apane avayavoM meM ekadezase rahatA hai yA sarvadeza se ? avayavIko to niravayava mAnA hai ataH ekadezase rahanA to nahIM bana sktaa| yadi avayavIke aneka pradeza mAne jAya; to ve pradeza usase abhinna haiM yA bhinna ? yadi apane aneka pradezoMse avayavI abhinna hai; to eka hI avayavI aneka pradezAtmaka honese anekAntarUpa hI ho gayA; kyoMki eka niraMza avayavIko anekapradezI mAnanA pdd'aa| yadi avayavI apane aneka pradezoMse bhinna hai; to vaha unameM ekadezase rahatA hai yA sarvadeza se ? ekadezase vRtti mAnanA to ucita nahIM hai; kyoMki avayavIke niraMza honese usake pradeza hI nahIM hai / pradeza mAne jA~ya to unameM vaha sarvadeza se rahegA yA ekadezase ityAdi prazna punaH cAlU ho jAyeMge aura isa taraha anavasthA nAmakA dUSaNa hogA / yadi avayavI apane pratyeka avayavameM pUre-pUre rUpase - sarvadeza rahatA hai; to jitane avayava haiM utane hI svatantra avayavI ho jAyeMge, kyoMki haraeka avayava meM avayavI apane pUrNarUpase rahatA hai / isa taraha avayavoMse bhinna avayavIkA apane avayavoM meM rahanA hI kaThina hai / sarvathA abheda mAnanepara yA to avayavIkI hI sattA raha sakatI hai yA 1. - kriyAtvaM A. ka. / 2. prAptiH bha. 2 / Page #401 -------------------------------------------------------------------------- ________________ -kA0 57. 6384 ] janamatam / 375 dasyApyekAntenAnabhyupagamAt / ki tamunyonyAvizliSTasvarUpo vivakSayA saMdarzanIyabhedo'vayaveSvavayavyabhyupagamyate, 'abAdhitapratibhAseSu sarvatrAvayavAvayavinAM mitho bhinnAbhinnatayA pratibhAsanAt, anyathA pratibhAsamAnAnAmanyathAparikalpane brahmAdvaitazUnyavAdAderapi kalpanAprasaGgAt / evaM saMyogiSu saMyogaH, samavAyiSu samavAya; guNiSu guNaH, vyaktiSu sAmAnyaM cAtyantaM bhinnAnyabhyupagamyamAnAni teSu vartanacintAyAM sAmastyaikadezavikalpAbhyAM dUSaNIyAni / tadevamekAntabhede'nekadUSaNopanipAtAdanekAnte ca dUSaNAnutthAnAdanekAntAbhyupagamAt na mokSa iti / ato varamAdAveva matsaritAM vihAyAnekAntAbhyupagamaH kiM bhedaikAntakalpanayA asthAna evAtmanA parikleziteneti / $384. sAMkhyaH sattvarajastamobhiranyonyaM viruddhairguNaigraMthitaM pradhAnamabhidadhAna ekasyAH prakRteH saMsArAvasthAmokSasamayayoH pravartananivartanadharmI viruddhau svIkurvANazca kathaM svasyAnekAntamatavaimukhyamA khyAtumIzaH syAt / phira avayavakI / abheda pakSameM dokI sattA ho hI nahIM sktii| isa prakArakA sarvathA abheda jaina loga nahIM maante| ve to avayava rUpa hI avayavI mAnate haiM, hAM bhedakI vivakSA honepara 'yaha avayavI hai, ye avayava haiN| isa prakArakA bheda unameM dikhAyA jA sakatA hai| tAne aura bAne rUpase paraspara sambaddha tantuoMko chor3akara unase bhinna paTa nAmakA atirikta avayavI hai hI nhiiN| saba jagaha avayava aura avayavIkA kathaMcid bhedAbheda hI nirbAdha pratItikA viSaya hotA hai| hama cAheM ki tantaoMse atirikta paTa mila jAya, to nahIM mila sakatA. isalie unameM abheda hai| paTakI paTa saMjJA, tantuko tantu saMjJA, ityAdi saMjJA bheda, lakSaNa bheda, parimANa bheda AdikI dRSTise unameM bheda hai| isa taraha avayavase kathaMcid bhinna-bhinna avayavIkA pratibhAsa honepara bhI yadi unameM sarvathA apratibhAsamAna atyanta bheda mAnA jAyegA; to phira apratibhAsamAna brahmAdvaita yA zUnyAdvaita Adiko bhI mAna lenA cahie / isI taraha dahI aura ghar3A AdimeM saMyoga sambandha mAnA jAtA hai| do dravyoMmeM saMyoga sambandha hotA hai, bazarte ki unameM avayava-avayavibhAva na ho| guNa aura guNI, kriyA aura kriyAvAn, sAmAnya aura sAmAnyavAn, vizeSa aura nityadravya tathA avayava aura avayavImeM samavAya sambandha hotA hai / ataH saMyogakI apane saMyogiyoMmeM, samavAyakI samavAyiyoMmeM, guNakI guNImeM, sAmAnyakI apanI vyaktiyoMmeM vRtti-rahanA ekadezase hogA yA sarvadezase ityAdi dUSaNa saMyoga aura samavAya AdikA saMyogo aura samavAyo Adise sarvathA bheda mAnane meM barAbara lAgU hote rheNge| isa taraha sarvathA bheda mAnAne meM anekoM dUSaNa Ate haiM aura unakA parihAra karanA bhI asambhava hai para anekAntavAdameM kisI bhI dUSaNako gandha taka nahIM AtI, vaha sarvathA nirdoSa hai / isalie AkhirameM jaba dUSaNoMkA parihAra karaneke lie aura vastukI vyavasthA karaneke lie anekAntake mAne binA cArA hI nahIM hai taba isase acchA to yahI hai ki IrSyA tathA durAgrahako choDakara pahale hI use svIkAra kara liyA jaay| pratItise bAdhita sarvathA bhedako mAnakara AtmAko vyartha hI klezameM DAlanA kahAMkI buddhimAnI hai| 384. sAMkhya eka hI pradhAnako triguNAtmaka mAnate haiN| yaha pradhAna paraspara virodhI sattva, raja aura tama ina tIna guNoMse gUMthA gayA hai-trayAtmaka hai / eka hI prakRtimeM saMsArI jIvoMkI apekSA unheM sukha duHkhAdi utpanna karaneke lie pravRttyAtmaka svabhAva tathA mukta jIvoMkI apekSA nivRttirUpa svabhAva mAnA jAtA hai / vahI prakRti saMsAriyoMke prati to pravRttAdhikAra-sattA rakhanevAlI aura maktajIvoMke prati nivattAdhikAra-naSTa ho cakI hai. vaha unameM koI bhI sakha-daHkhAdi utpanna nahIM kara sktii| isa taraha eka hI pradhAnako triguNAtmaka tathA eka hI prakRtiko bhinna jIvoMkI 1. athena tatpratibhAseSu sarvatrApi ca yathAvayavinAM mitho bhinnatayA prati-ma. 2 / 2. bhedenaikadU-ma.2 / 3. -kAntAnabhyupa-mu-azuddhametat pAThAntaram / 4. -kAnto'bhyupagataH kiM ma. 1, pa. 1, 2, A., k.| Page #402 -------------------------------------------------------------------------- ________________ 376 SaDdarzanasamuccaye [ kA0 57.63856385. mImAMsakAstu svayameva prakArAntareNaikAnekAdyanekAntaM pratipadyamAnAstatpratipattaye sarvathA paryanuyogaM nAhanti athavA zabdasya tatsaMbandhasya ca nityatvaikAntaM prati te'pyevaM paryanuyojyAHtrikAlazUnyakAryarUpArthaviSayavijJAnotpAdikA nodaneti miimaaNskaabhyupgmH| atra kAryatAyA kAlazUnyatve'bhAvapramANasya viSayatA syAt, arthatve tu pratyakSAdiviSayatA bhavet, ubhayarUpatAyAM punarnodanAyA vissyteti| 386. atha bauddhAdisarvadarzanAbhISTA dRSTAntA yuktayazcAnekAntasiddhaye samAkhyAyantebauddhAdisarvadarzanAni saMzayajJAnamekamullekhadvayAtmakaM pratijAnAnAni nAnekAntaM pratikSipanti / tathA svapakSasAdhakaM parapakSocchedakaM ca viruddhadharmAdhyastamanumAnaM manyamAnAH pare'nekAntaM kathaM praakuyuH| mayUrANDarase nIlAdayaH sarve'pi varNA naikarUpA nApyanekarUpAH, kitvekAnekarUpA yathAvasthitAH, tathaikAnekAnekAnto'pi / taduktaM nAmasthApanAdyanekAntamAzritya "mayUrANDarase yadvadvarNA nIlAdayaH sthitaaH| sarve'pyanyonyasaMmizrAstadvannAmAdayo ghaTe // 1 // " apekSA naSTAnaSTa pravRttApravRtta Adi viruddha dharmoMvAlI mAnanevAle sAMkhya kaise apaneko anekAntakA virodhI kaha sakate haiN| unakA yaha mAnanA hI anekAntakA apratyakSa rUpase samarthana karanA hai| 385. mImAMsakoMmeM kumArila Adi to svayaM hI sAmAnya aura vizeSa meM kathaMcittAdAtmya dharma aura dharmImeM bhedAbheda tathA vastuko utpAdAditrayAtmaka svIkAra karake anekAntako mAnate hI haiN| ataH unase isa viSayako vizeSarUpase pUchatAcha karane kI AvazyakatA nahIM hai| hAM, ve zabda aura arthakA nitya sambandha mAnate haiN| ve codanA-zrutivAkyako kAryarUpa arthameM hI pramANa mAnate haiN| isa kAryako ve trikAlazUnya kahate haiN| unakA tAtparya hai ki vedavAkya trikAlazUnya zuddha kAryarUpa arthako hI viSaya karate haiM / isI viSayameM unase pUchanA hai ki-yadi kAryarUpatA trikAlazUnya hai-kisI bhI kAlameM apanI sattA nahIM rakhatI, taba vaha abhAva pramANakA hI viSaya ho jAyegI, use Agamagamya mAnanA ayukta hai| yadi vaha artharUpa hai; to pratyakSAdi pramANoMse hI usakA parijJAna ho jaayegaa| ataH kAryako trikAlazUnya bhI mAnanA hogA tathA artharUpa bhI, tabhI vaha vedavAkyakA viSaya ho sakatA hai| isalie jaba anekAntake mAne binA vedavAkyakA viSaya hI siddha nahIM ho sakatA taba use agatyA mAna hI lenA caahie| 386. aba anekAntako siddhi ke lie bauddhAdi darzanoMmeM diye gaye kucha dRSTAnta tathA yuktiyA~ upasthita karate haiM-bauddha Adi sabhI dArzanika jaba eka hI saMzaya jJAnameM paraspara virodhI do AkAroMkA pratibhAsa tathA ullekha mAnate haiM taba ve anekAntakA khaNDana kaise kara sakate haiM? sabhI dArzanika apanI yakti tathA pramANoMko svapakSakA sAdhaka tathA parapakSakA khaNDana karanevAlA mAnate haiM / ataH jaba ve eka hI hetumeM svapakSa-sAdhakatA tathA parapakSa-asAdhakatA-dUSakatA rUpa viruddha dharma mAnate hI haiM taba ve anekAntakA khaNDana kisa muMhase kreNge| morake aNDe ke tarala padArthameM nIle-pIle Adi aneka raMga pAye jAte haiN| una raMgoMko na to sarvathA ekarUpa hI kahA jA sakatA hai aura na svatantra bhAvase anekarUpa hii| ata: jisa prakAra morake aNDe meM nIlAdi sabhI raMga kathaM cat ekAneka rUpase tAdAtmya bhAvase rahate haiM usI taraha vastumeM eka-aneka nitya-anitya Adi aneka dharma bhI kathaMcit tAdAtmya rUpase hI rahate haiM, ve na to sarvathA bhinna hI haiM aura na sarvathA abhinna ho / eka hI vastumeM nAma, sthApanA, dravya aura bhAva ina cAroM nikSepoMse vyavahAra hotA hai / inhIM nAma-sthApanA rUpase anekAntakA samarthana karate hue likhA hai ki-"jisa taraha morake aNDe meM nIlAdi aneka raMga paraspara mizrita hokara kathaMcit tAdAtmya rUpase rahate haiM usI 1. -di darza-ma. 2 / 2. -jAnanti nAne-bha. 2 / 3. kintvanekAntarUpA bha. 2 / Page #403 -------------------------------------------------------------------------- ________________ -kA0 57. 1387 ] jainamatam / 377 nAnvayaH sa hi bheditvAnna bhedo'nvayavRttitaH / mRbhedadvayasaMsargavRttijAtyantaraM ghaTaH / / 2 / / " atra hizabdo hetau yasmAdarthe sa ghttH| "bhAge siMho naro bhAge yo'rtho bhAgadvayAtmakaH / tamabhAgaM vibhAgena narasiMha pracakSate // 3 // na naraH siMharUpatvAnna siMho nrruuptH| zabdavijJAnakAryANAM bhedAjjAtyantaraM hi saH // 4 // " "trairUpyaM pAJcarUpyaM vA bruvANA hetulakSaNam / sadasattvAdi sarve'pi kutaH pare na manvate // 5 // " $ 387. yathaikasyaiva narasya pitRtvaputratvAdyanekasaMbandhA bhinnanimittA na virudhyante / tadyathAsa naraH svapitrapekSayA putraH, svasutApekSayA tu pitetyAdi / abhinnanimittAstu saMbandhA virudhyante, tadyathA-svapitrapekSaya sa pitA putrazcetyAdi / evamanekAnte'pi dravyAtmaneka paryAyAtmanA tvanekamityAdibhinnanimittatayA na virudhyate / dravyAtmanaivaikamanekaM cetyAdi tvabhinnanimittayA virudhyate / taraha eka hI vastumeM nAmaghaTa, sthApanAghaTa Adi rUpase nAmAdi cAra nikSepoMkA vyavahAra ho jAtA hai| usameM cAroM hI dharma paraspara sApekSa bhAvase milakara rahate haiM // 1 // miTTIke ghar3e meM na to miTTI aura ghar3ekA sarvathA abheda hI mAnA jA sakatA hai aura na bheda hii| miTTIrUpase sarvathA abheda nahIM kaha sakate; kyoMki vaha miTTI dUsarI thI yaha dUsarI hai, avasthA bheda to hai hii| unameM sarvathA bheda bhI nahIM kahA jA sakatA; kyoMki miTTIrUpase anvaya pAyA jAtA hai piNDa bhI miTTIkA hI thA aura ghar3A bhI miTTIkA hI hai| tAtparya yaha ki ghar3A sarvathA abheda aura sarvathA bheda rUpa do jAtiyoMse atirikta eka kathaMcid bhedAbheda rUpa tIsarI jAtikA hI hai| na sarvathA usI avasthAvAlI miTTIrUpa hai aura na miTTIse sonekA bana gayA hai, kintu dravyarUpase usa miTTIkA usameM anvaya hai tathA paryAyarUpase bheda / isa zlokameM 'hi' zabdakA 'yasmAt-jisa kAraNase' artha hai / narasiMhAvatArakI carcA saMsArameM prasiddha hai / vaha Uparake mukha Adi avayavoMmeM siMhake AkArakA hai tathA anya paira Adi avayavoMkI dRSTise nara-manuSyake AkArakA hai| tAtparya yaha ki jo ukta donoM prakArake avayavoMkA akhaNDa avibhAgorUpa hai vahI narasiMha hai| usameM bheda dRSTise bhale hI nara aura siMhakI kalpanA kara lI jAya parantu vastutaH vaha donoM avayavoMse tAdAtmya rakhanevAlA akhaNDa padArtha hai / na to use nara hI kaha sakate haiM kyoMki vaha aMzataH siMharUpa bhI to hai aura na use siMharUpa hI kaha sakate haiM kyoMki vaha aMzataH nararUpa bhI hai| vaha to ina donoMse bhinna eka tIsarI hI mizrita tikA akhaNDa padArtha hai jisameM ve donoM bhAga pAye jAte haiN| narasiMhakA vAcaka zabda, narasiMhAkAra jJAna tathA narasiMhakA kArya manuSya aura siMhake vAcaka zabda jJAna aura kAryoMse atyanta bhinna hai| jo bauddha aura naiyAyika eka hI hetuke tInarUpa tathA pAMca rUpa taka mAnate haiM ve eka vastumeM sattva aura asattva ina do rUpoMko mAnane meM AnAkAnI karate haiM yaha bar3e AzcaryakI bAta hai|" 387. jaise eka hI puruSameM pitApana, putrapana Adi aneka dharma bhinna-bhinna puruSoMkI apekSA. se bana jAte haiM unameM koI virodha nahIM AtA usI taraha anekAntAtmaka vastu bhI sarvathA nirbAdha hai| vahI manuSya apane pitAkI apekSA putra tathA apane putrakI apekSA pitA hai| yadi eka hI nimittasepitAko hI apekSAse vaha pitA aura putra donoM rUpase kahA jAtA to avazya hI virodha hotA, para 1. uddhRto'yam-anekAntavAdapra. pR. 31 / nyAyakumu. pR. 369 / anekAntajayapa. pR. 119 / tasvArthamA. TI. 377 / 2. udhato'yam-tatvopa. pR.79| 3. uddhRto'yam-nyAyAvatA. vA. vR. pR. 8 nyAyakumu. pR. 369 / 4. -kSayA sa pitA m.3| 48 Page #404 -------------------------------------------------------------------------- ________________ 378 SaDdarzanasamuccaye [ kA0 57 6388abhinnanimittatvaM hi virodhasya mUlaM, na punabhinnanimittatvamiti / sukhaduHkhanaradevAdiparyAyA apyAtmano nityAnityatvAdhanekAntamantareNa nopapadyante, yathA sarpadravyasya sthirasyotphaNaviphaNAvasthe mitho viruddha api dravyApekSayA na viruddha, yathaikasyA aGgulyAH saralatAvinAzo vakratotpattizca, yathA vA gorase sthAyini dugdhaparyAyavinAzottaradadhiparyoyotpAdau saMbhavantau pratyakSAdipramANenopa. labdho, evaM sarvasya vastuno drvypryaayaatmktaapi| 6388. kiM ca, sarveSvapi darzaneSu svAbhimatasAdhyasAdhanAyAbhidhIyamAnA hetavo. 'pyanekAntAbhyupagamamantareNa na samIcInatAmaJcanti, tathAhi-atra svopajJameva parahetutamobhAskaranAmakaM vAdasthalaM likhyate / yathA-iha hi sakalatArkikacakracUDAmaNitayAtmAnaM manyamAnAH sarvadApi prasabhaM poSitasvAbhimAnA guNavatsu. vidvatsu matsaraM vidadhAnA mugdhajanasamAje'tyUjitasphUjitamabhidadhAnAH spaSTodbhavena svAnubhavena samastavastustomagatamabhrAntamanekAntamanubhavanto'pi svayaM ca yuktyAnekAntameva vadanto'pi prakaTaM vacanamAtreNaivAnekAntamanicchanto yathAvasthitaM vastusvarUpamapazyanto pitA bhinna dRSTi se hai tathA putra bhinna dRssttise| isI taraha anekAntAtmaka vastu bhI dravyadRSTise eka tathA paryAyadRSTise aneka mAnI jAtI hai| hAM yadi vaha ekarUpase hI dravyadRSTise hI eka tathA aneka donoM dharmavAlI mAnI jAtI to avazya hI virodhakI bAta hotii| eka hI nimittase do dharmoMkA mAnanA hI virodhakI jar3a hai, na ki bhinna-bhinna apekSAoMse aneka dharmoMko svIkAra karanA / yadi AtmAko kathaMcit nityAnityAtmaka-pariNAmonitya na mAnA jAya; to usameM sukha, duHkha, manuSya, deva Adi paryAyeM hI na bana sakeMgI; kyoMki sarvathA nityameM to sadA sthAyI rahegA tathA sarvathA anityameM atyanta parivartita ho jAnese AtmAkI sattA hI na rhegii| paryAyeM to dravyako sthira rakhakara hI huA karatI haiN| jaise sAMpa kabhI apanA phana phailAkara phuphakAratA hai tathA kabhI phanako sikora letA hai| isa taraha avasthA bheda honepara bhI sarpa dravyadRSTise eka ho banA rahatA hai, usameM ina phanavAlI tathA binA phanakI avasthAoMkA koI virodha nahIM hai| athavA jisa taraha aMgulI aMgulI rUpase sthira rahakara bhI sIdhose Ter3I ho jAtI hai, usake sIdhepanakA vinAza hotA hai tathA Ter3hepanakI utpatti hotI hai aura aMgulI dhruva rahatI hai| athavA, jaise gorasa banA rahakara bhI dUdha jamakara naSTa ho jAtA hai aura dahI utpanna ho jAtA hai, gorasakI pahalekI dUdha paryAya naSTa hokara AgevAlI dahI paryAya utpanna hotI hai aura gorasa dravyarUpase banA rahatA hai usI taraha saMsArakI samasta vastueM dravyarUpase sthira rahakara paryAyarUpase upajatI tathA vinaSTa hotI rahatI haiM / ataH sabhI padArtha dravya-paryAyAtmaka haiN| $388. sabhI darzanoMmeM apane iSTa sAdhyakI siddhike lie prayukta hetu bhI vastuko anekAntAtmaka mAne binA sacce prAmANika hetu nahIM bana sakate / isI bAtako spaSTa karaneke lie svayaM TokAkAra ( guNaratna ) apane dvArA banAye hue 'parahetutamobhAskara-' prativAdiyoMke heturUpI andhakArakA vinAzaka sUrya-nAmaka vAdasthalako likhate haiN| isa saMsArameM apaneko sakalatAkikacakracUr3AmaNi samajhanevAle, hamezA haThapUrvaka mithyAbhimAnakI puSTimeM dattacitta, anyaguNI vidvAnoMse cir3hakara unase IrSyA rakhanevAle, mUrkha logoMmeM lambI-caur3I bAteM hAMkakara phaTATopa jamAnevAle, spaSTa anubhavase vastuko anekAntAtmakatAko samajhakara svapakSakI yuktiyoMmeM usakA yatheSTa vyavahAra karake bhI sirpha apane zrImukhase anekAntako svIkAra nahIM karanevAle, vastuke yathArthasvarUpakI orase AMkheM mUMdakara apane matake mithyAmohakA anucita rItise poSaNa karanevAle, Apa jaise vAdiyoMko hetuke svarUpakA svayaM to parijJAna hai nahIM aura dUsare guNavAn vidvAnoMse pUchanemeM Apa apanA apamAna samajhate 1.- paryayA ma. 2 / 2. -parya-ma. 1 / 3. idamane vilikhyamAnaM 'parahetutamobhAskaravAdasthalaM' samagramapi ma 2 pratau nAsti / Page #405 -------------------------------------------------------------------------- ________________ -kA0 57. 389] jainamatam / 379 nijamatAnurAgameva puSNanto vidvatsamIpe ca kadApi samyagdhetusvarUpamapRcchanto nijabuddhayA ca tadanavagacchanto bhavanto yatsAdhyasAdhanAya sAdhanamadhunAbhyadhuH, tatrApi sAdhyasiddhinibandhanaM hetuH| ato'ne kAntavyavasthApanArtha yathAvasthitaM vastusvarUpaM darzayadbhiH sadbhirasmAbhiH prathamato hetoreva svarUpaM samyaganekAntarUpaM prakAzyate / tAvaddattAvadhAnA nirastasvapakSAbhimAnAH kSaNaM mAdhyasthyaM bhajantaH zRNvanta bhvntH| tathAhi-yaSmadapanyastena hetanA kimanvayinA svasAdhyaM sAdhyeta vyatirekiNA vA, anvayavyatirekiNA vA / yadi tAvadanvayinA, tadA tatputratvAderapi gamakatvaM syAt, anvayamAtrasya tatrApi bhAvAt / nApi vyatirekiNA; tatputratvAdereva gamakatvaprasaGgAt / zyAmatvAbhAve'nyatra gaurapakSe vipakSe tatputratvAderabhAvAt / anvayavyatirekiNA cet, tadApi tatputratvAdita eva saadhysiddhiprsktiH| na cAsya trairUpyalakSaNayogino hetvAbhAsatAzaGkanIyA; anityatvasAdhane kRtakatvAderapi tatprasaGgAt / asti ca bhavadabhiprAyeNa trairUpyaM tatputrAdAviti / 389. atha bhavatvayaM doSo yeSAM pakSadharmatvasapakSasattvavipakSAsattvarUpe trairUpye'vinAbhAva. parisamAptiH, nAsmAkaM paJcalakSaNahetuvAdinAM, asmAbhirasatpratipakSatvapratyakSAgamAbAdhitaviSayatvayorapi lakSaNayorabhyupagamAditi cet / haiM +isa taraha Apaloga hetuke svarUpase sarvathA anabhijJa rahakara bhI svapakSa siddhike lie yadvAtadvA hetukA prayoga kiyA karate haiN| hetu hI sAdhya kI siddhi meM mukhya kAraNa hotA hai| ataH hamaloga anekAntakI siddhike lie yathAvat vastukA svarUpa dikhAte samaya sabase pahale sAdhyake pramukha sAdhaka hetukI hI anekAntarUpatAkA pratipAdana karate haiM / Apa kRpAkara kucha derake lie apane matakA durAbhamAna chor3akara madhyastha cittase use sAvadhAnI pUrvaka sunie| Apake heta anvayo honeke kAraNa sAdhyake sAdhaka haiM, yA vyatirekI honeke kAraNa, athavA anvaya aura vyatireka donoM vyAptiyoMke milaneke kAraNa ? yadi sAdhya aura sAdhanakA dRSTAntameM sadbhAva rahaneke kAraNa hI ve anvayo hokara sacce haiM, sAdhyake sAdhaka haiM; to 'garbha meM rahanevAlA lar3akA sAMvalA hai kyoMki vaha usakA lar3akA hai' isa anumAnameM 'tatputratva' hetu bhI saccA ho jAnA cAhie; kyoMki usIke cAra kAle lar3akoMmeM tatputratva aura zyAmatvakA anvaya pAyA ho jAtA hai| yadi kisI vyatireka dRSTAntameM sAdhyAbhAva honepara sAdhanAbhAva rUpa vyatireka vyAptise hI hetu saccA ho; to gore caitrake lar3akoMmeM zyAmatvake abhAvameM tatputratvakA abhAva barAbara dekhA jAtA hai, ataH tatputratva hetuko prAmANika mAnanA caahie| yadi anvaya aura vyatireka donoMke milanepara hetu saccA hotA hai| to bhI tatputratva hetumeM anvaya aura vyatireka donoMkA sadbhAva honese prAmANikatA tathA sAdhyasAdhakatA honI caahie| yaha tatputratva hetu pakSameM rahatA hai sapakSameM bhI isakA sattva hai tathA vipakSase vyAvRtta bhI hai isa taraha jaba isameM DaTakara trirUpatA pAyI jAtI hai taba ise hetvAbhAsa to Apa (bauddha) kaha hI nahIM sakate / yadi trirUpatA honepara bhI tatputratvako hetvAbhAsa mAnA jAtA hai; to 'zabda anitya hai kyoMki vaha kRtaka hai' isa kRtakatva hetuko bhI hetvAbhAsa mAnanA caahie| Apake trairUpyakI vyAkhyAke anusAra tatputratva hetumeM pUrI-pUrI DaTakara trirUpatA pAyI jAtI hai| 389. naiyAyika-tatputratva hetumeM sacAIkA doSa to una bauddhoMke matameM A sakatA hai jo pakSadharmatva sapakSasattva tathA vipakSavyAvRtti ina tIna rUpoM taka hI avinAbhAvako sImita rakhate haiM, isI meM unakA avinAbhAva paripUrNa ho jAtA hai| para hamaloga to pAMcoM rUpoMmeM avinAbhAvakI pUrNatA mAnate haiM ataH tatputratva hetuvAlA doSa hamAre matameM nahIM A sktaa| hama ukta tIna rUpoMke sivAya pratyakSa aura Agamase hetukA bAdhita na honA arthAt abAdhita viSayatva tathA viparIta sAdhyako siddha karanevAle kisI pratipakSI hetukA na honA arthAt asatpratipakSatvako bhI hetukA svarUpa mAnate haiN| hamAre matase hetukA avinAbhAva pAMca rUpoMmeM pUrNa hotA hai| Page #406 -------------------------------------------------------------------------- ________________ 380 SaDdarzanasamuccaye [kA. 57. 63206390. tahi kevalAnvayakevalavyatirekAnumAnayoH paJcalakSaNatvAsaMbhavenAgamakatvaprasaGgaH / na ca tayoragamakatvaM yaugairiSTaM, tasmAtpratibandhanizcAyakapramANAsaMbhavena, anyathAnupapatteH anizcaya eva tatputratvAderagamakatAnibandhanamastu, na tu trailkssnnyaadybhaavH| 391. athAtra vipakSe'sattvaM nizcitaM nAsti, ne hi zyAmatvAbhAve tatputratvenAvazyaM nivartanIyamityatra pramANamastIti saugtH| yaugastu garjati-zAkAdyAhArapariNAmaH zyAmatvena samavyAptiko, na tu tatputratvenetyupAdhisadbhAvAnna tatputratve vipakSAsattvasaMbhava iti| 392. tau hyevaM nizcitAnyathAnupapattimeva zabdAntareNa zaraNIkuruta iti saiva hetolakSaNamastu / api ca, asti nabhazcandro jalacandrAt, udeSyati zvaH savitA, adyatanAdityodayAt ityAdiSu pakSadharmatvAbhAve'pi, manmAteyamevaMvidhasvarAnyathAnupapatteH, sarva kSaNikamakSaNikaM vA sattvAt, ityAdiSu ca sapakSasyAbhAve'pi hetUnAM gamakatvadarzanAki trairuupyaadinaa| 6 390. jaina-yadi pA~ca rUpa honese hI hetumeM sacAI AtI hai, to kevalAnvayI tathA kevala vyatirekI hetuoMmeM pAMca rUpa na honese hetvAbhAsatA honI caahie| kevalAnvayImeM vipakSavyAvRtti tathA kevala vyatirekImeM sapakSasattva nahIM pAyA jAtA hai| para naiyAyika kevalAnvayI tathA kevala vyatirekI hetuoMko hetvAbhAsa nahIM mAnate, unake matameM ye bhI sacce ho hetu haiN| cUMki tatputratva aura zyAmatvake avinAbhAvakA grahaNa karanevAle pramANa nahIM milate isalie unake avinAbhAvakA nizcaya nahIM ho paataa| yahI avinAbhAvakA anizcaya tatputratva hetukI hetvAbhAsatAmeM kAraNa hai na ki trirUpatA yA paMcarUpatAkA abhAva / $391. bauddha aura naiyAyika-bauddha kahate haiM ki tatputratva hetumeM vipakSAsattvakA nizcaya nahIM hai| yadi isakI vipakSavyAvRtti nizcita hotI to zyAmatvakI nivRttimeM tatputratvakI nivRtti avazya hI honI cAhie thii| para 'zyAmatvake abhAvameM tatputratva avazya ho nivRtta hotA hai' isakA nizcaya karanevAlA koI bhI pramANa nahIM hai| isa taraha vipakSAsattvakA nizcaya na honese tatputratva hetu hetvAbhAsa hai / naiyAyika to isa prakAra garajakara kahate haiM ki garbhiNI mAtAkA hare pattekI zAka khAnA Adi hI garbhake lar3akeke sAMvale honemeM kAraNa hai| isa taraha zAkAdyAhArapariNAmakI hI zyAmatvake sAtha samAna vyApti hai na ki tatputratvakI / ataH tatputratva hetumeM zAkAdyAhAra pariNAma rUpa upAdhi honese yaha hetu vipakSase vyAvRtta nahIM hai, vyApyatvAsiddha hai| jo dharma sAdhyakA vyApaka ho tathA sAdhanakA avyApaka use upAdhi kahate haiM, jaise 'yaha dhUmavAlA hai kyoMki agnivAlA honese' yahAM gIle IMdhanakA saMyoga upAdhi hai / gIle iMdhanakA saMyoga sAdhyabhUta dhUeMke sAtha sadA rahatA hai para sAdhanabhUta agnike sAtha usake rahanekA niyama nahIM hai / tape hue loheke golemeM agnike rahanepara bhI usameM gIle IMdhanakA saMyoga nahIM pAyA jAtA / zAkAdyAhAra pariNAma sAMvalepanake sAtha to rahatA hai para tatputratvake sAtha rahanekA usakA niyama nahIM hai| tAtparya yaha ki akele tara zyAmatvase vyApti nahIM hai kintu jaba vaha zAkAdyAhArapariNAmase viziSTa ho jAtA hai tabhI usakI sAMvalepanase vyApti ho sakatI hai| 6392. jaina-vipakSAsattvakI aisI vyAkhyA karake to Apane avinAbhAvako hI dUsare zabdoMmeM svIkAra kara liyA hai| Apa ghUma-phirakara avinAbhAvakI hI zaraNameM jA pahu~ce haiM ataH avinAbhAvako hI hetukA pradhAna aura nirdoSa lakSaNa mAnanA caahie| dekho, 'AkAzameM candra hai kyoMki jalameM usakA pratibimba par3a rahA hai, jalacandra dikhAI detA hai,' 'kala sUryakA udaya hogA kyoMki Aja sUryakA udaya ho rahA hai' ityAdi hetuoMmeM pakSadharma nahIM pAyA jAtA, phira bhI solaha Ane sacce haiM / 'yaha merI mAtA mAlUma hotI hai kyoMki isa prakArakI AvAja anyathA A hI nahIM 1. -pramANasaMbhavena A. / 2. tarhi A., ka. / Page #407 -------------------------------------------------------------------------- ________________ -kA0 57. 6394 ] jainmtm| 381 $ 393. nizcitAnyathAnupapattirevaikaM liGgalakSaNamaNaM tattvametadeva, prapaJcaH punarayamiti cet, tahi saugatenAnAbAdhitaviSayatvamasatpratipakSatvaM jJAtatvaM ca yogena ca jJAtatvaM lakSaNamAkhyAnIyam / 394. artha vipakSAnizcitanyAvRttimAtreNAbAdhitaviSayatvamasatpratipakSatvaM ca jJApakahetvadhikArAjjJAtatvaM ca labdhameveti cet. tahi gamakahetvadhikArAvazeSamapi labdhameveti kiM zeSeNApi prapaJceneti / ata eva nAnvayamAtrAddheturgamakaH, apitvAkSiptavyatirekAdanvayavizeSAt / nApi vyatirekamAtrAt, kinvaGgIkRtAnvayAdvayatirekavizeSAt / na cApi parasparAnanuviddhatadubhayamAtrAt, api tu parasparasvarUpAjahavRttAnvayavyatirekatvAt, nizcitAnyathAnupapattyekalakSaNasya hi hetoryathApradarzitAnvayavyatirekarUpatvAt / na ca jainAnAM hetorekalakSaNatAbhidhAnamanekAntasya vighAtakamiti vaktavyaM, prayoganiyama evaikalakSaNo heturityabhidhAnAt, na tu svabhAvaniyame, niyataikasvabhAvasya zazazRGgAderiva niHsvabhAvatvAt, iti kathaM na hetornekaantaatmktaa|| sakatI thI' 'saba padArtha kSaNika yA nitya haiM kyoMki ve sat haiM' ityAdi hetuoMmeM sapakSasattva na rahane para bhI pUrI-pUrI sacAI hai| ye sacce hetu mAne jAte haiN| ataH avinAbhAvako hI hetukA ekamAtra asAdhAraNa lakSaNa mAnanA cAhie -- trairUpya Adi dUSita lakSaNoMkA mAnanA nirarthaka hI hai| 323-bauddhAdi-bhAI, tattvakI bAta yahI hai ki-nizcita avinAbhAvako hI ekamAtra hetukA mukhyatayA tathA nirdoSa lakSaNa mAnA jAya / para usI avinAbhAvake prapaMcake lie vistArase samajhane aura samajhAneke lie trairUpa aura pAMcarUpya mAna liye jAte haiN| jaina-yadi vistAra aura spaSTatA hI iSTa hai, to bauddhoMko cAhie ki ve abAdhitaviSayatva, asatpratipakSatva aura jJAtatvako bhI hetukA svarUpa mAne tathA naiyAyika jJAtatva nAmake rUpako bhI svIkAra kara SaDpa hetu mAneM / hetukA 'jJAtatva' rUpa to nitAnta Avazyaka hai; kyoMki jaba taka hetu jJAta nahIM hotA taba taka anumiti ho hI nahIM sktii| 394. bauddhAdi-hetukI vipakSase nizcita vyAvRttikA jJAna honepara abAdhitaviSayatva aura asatpratipakSatva apane hI Apa phalita ho jAte haiM tathA jJApaka hetakA prakaraNa honese hetako jJAta to honA hI cAhie, kyoMki ajJAta padArtha jJApaka nahIM hotaa| isa taraha trairUpyase hI anya abAdhitaviSayatva Adi arthAt hI phalita ho jAte haiM isalie unake pRthak kathana karanekI koI AvazyakatA nahIM hai| jaina-taba gamaka hetukA adhikAra honese kevala avinAbhAvake kathanase hI anya saba pakSadharmatvAdi apane Apa hI phalita ho jAyeMge, unakA bhI kathana nirarthaka hai| ataH ekamAtra avinAbhAvako hI hetukA lakSaNa mAnanA caahie| avinAbhAvI ho hetu sAdhyakA gamaka ho sakatA hai / ataH trairUpya AdikA Agraha chor3akara use hI mAnanA caahie| isa vivecanase yaha spaSTa ho ki hetu mAtra anvayake balapara gamaka nahIM ho sakatA, kintu usameM vyatireka-vipakSavyAvRttikA bala avazya honA caahie| vipakSavyAvRtti aura vyatirekakA sIdhA artha avinAbhAva hai| ataH avinAbhAva viziSTa anvayase hI hetu sAdhyakA vastutaH sAdhaka ho sakatA hai| isI taraha kevala vyatirekase bhI hetumeM gamakatA nahIM hai kintu gamakatA to anvayakI apekSA rakhanevAle hI vyatirekase hotI hai / paraspara nirapekSa anvaya aura vyatireka bhI hetukI gamakatAmeM kAraNa nahIM ho skte| gamakatAke lie to anvaya aura vyatirekako paraspara sApekSa hokara tAdAtmya rakhanA caahie| avinAbhAvI hetumeM anvaya aura vyatireka paraspara sApekSa haiM tathA tAdAtmya rakhate haiN| sAdhyake abhAvameM nahIM honA sAdhyake honepara hI honese sambaddha hai| isa taraha yadi jaina loga ekamAtra 1. atha vivakSA-A., k.| Page #408 -------------------------------------------------------------------------- ________________ 382 SaDdarzanasamuccaye [kA0 57.63956395. tathA nanu bhoH bhoH sakarNAH pratiprANiprasiddhapramANapratiSThitAnekAntaviruddhabuddhibhibhavadbhiranyaizca kaNabhakSAkSapAdabuddhAdiziSyakairupanyasyamAnAH sarva eva hetavo vivakSayAsiddha. viruddhAnakAntikatAM svIkurvantItyavagantavyam / tathAhi-pUrva tAvatteSAM viruddhtaabhidhiiyte| yadi okasyaiva hetostrINi paJca vA rUpANi vAstavAnyabhyupagamyante, tadA so'nekadharmAtmakameva vastu sAdhayatIti kathaM na viparyayasiddhiH, ekasya hetoranekadharmAtmakasyAbhyupagamAt / na ca yadeva pakSadharmasya sapakSa eva satvaM tadeva vipakSAtsarvato vyAvattatvamiti vAcyaM, anvayavyatirekayorbhAvAbhAva. rUpayoH sarvathA tAdAtmyAyogAt, tattve vA kevalAnvayI kevalavyatireko vA sarvo hetuH syAt, na tu trirUpaH pazcarUpo vA, tathA ca sAdhanAbhAso'pi gamakaH syAt / 6396. atha na vipakSAsattvaM nAbhyupeyate kiM tu sAdhyasadbhAve'stitvameva sAdhyAbhAve nAstitvamabhidhIyate na tu tatastadbhinnamiti cet, tadasat / evaM hi vipakSAsattvasya tAtvikasyAbhAvAddhetostrairUpyAdi na syAt / atha tatastadanyaddharmAntaraM; taakarUpasyAnekAtmakasya hetostathAbhUtasAdhyAvinAbhUtatvena nizcitasyAnekAntavastuprasAdhanAtkathaM na paropanyastahetUnAM sarveSAM viruddhatA, ekAntaviruddhanAnekAntena vyAptatvAt / avinAbhAva hI ko hetukA lakSaNa mAnate haiM to bhI anekAnta siddhAntako koI kSati nahIM hotI, kyoMki hamaloga hetuke prayogako mAtra avinAbhAvakI dRSTi se niyamita karanA cAhate haiM na ki usake svbhaavko| yadi hetukA koI bhI eka svabhAva niyata kara diyA jAya, usameM koI parivartana aura anekarUpatA na mAnI jAya, to vaha asat svabhAvavAle kharagozake sIMgakI taraha niHsvabhAva hI ho jaayegaa| ataH jo hetu anumAna prayogakI dRSTise mAtra avinAbhAva lakSaNavAlA hai vahI svabhAvakI dRSTise aneka rUpa hotA hai / isa taraha hetumeM anekAntAtmakatA spaSTa rUpase siddha ho jAtI hai| 6395. tathA aura bhI Apa loga kAna kholakara suna lo ki pramANa prasiddha tathA sarvAnubhava siddha anekAntavAdake viruddha apanA khoTA abhiprAya rakhanevAle Apane tathA anya kaNAda akSapAda tathA buddha Adike kutsita ziSyoMne svapakSasiddhike lie jitane bhI hetu diye haiM ve saba asiddha viruddha tathA anaikAntika haiN| sabase pahale una hetuoMkI viruddhatA dikhAte haiN| yadi eka hI hetuke vAsta. vika tIna yA pAMca rUpa mAne jAte haiM to vaha anekAntAtmaka hetu ekAntake viruddha anekAntako ho siddha kregaa| isa taraha eka ho hetuko anekarUpa mAnanese tathA usako anekAntakA hI sAdhaka honese Apake hetu viruddha ho jAte haiN| zaMkA-Apa bAra-bAra hetuko anekAnta rUpa kaha dete haiN| vastutaH vaha anekAnta rUpa hai hI nhiiN| pakSadharma hetukA jo sapakSameM rahanA hai vahI vipakSameM nahIM rahanA hai| hetuko vipakSavyAvRtti hI sapakSasattva rUpa hai / ataH ekarUpa hI hetu hai na ki aneka / samAdhAna-bhAvarUpa anvaya aura abhAvarUpa vyatirekako sarvathA eka nahIM mAnA jA sktaa| yadi ye donoM vastutaH eka hoM, to phira sabhI hetu yA to kevalAnvayI ho jAyeMge yA phira kevlvytireko| aisI hAlatameM koI bhI hetu trirUpo yA paMcarUpI nahIM raha skegaa| aura isa taraha jo kevalAnvayI yA kevalavyatirekI hetu trirUpatA aura paMcarUpatA na honeke kAraNa Apake matase sAdhanAbhAsa hue ve bhI sAdhyake gamaka siddha karanevAle ho jaayeNge| 6 396. zaMkA-vipakSAsattvako hama mAnate hI nahIM haiM yaha bAta nahIM, kintu sAdhyake sadbhAvameM hetukA honA hI usakA sAdhyake abhAva meM nahIM honA hai| arthAt sapakSasattvakA phalitarUpa hI vipakSAsattva hai, inase bhinna nahIM hai| Page #409 -------------------------------------------------------------------------- ________________ - kA0 57. 6 398 ] jainamatam / 383 397. tathAsiddhatApi sarvasAdhanadharmANAmunneyA, yato hetuH sAmAnyaM vA bhavet, vizeSo vA, tadubhayaM vA anubhayaM vaa| na tAvatsAmAnyaM hetuH, taddhi sakalavyApi sakalasvAzrayavyApi vA hetutvenopAdIyamAnaM pratyakSasiddhaM vA syAt, tadanumAnasiddhaM vaa| na tAvatpratyakSasiddham; pratyakSa pakSAnusAritayA prvrtte| akSaM ca niyatadezAdinaiva saMnikRSyate / ato'kSAnusAri jJAnaM niyatadezAdAveva pravartitumutsahate, na sklkaaldeshvyaapini|| 6398. atha niyatadezasvarUpAvyatirekAttannizcaye tasyApi nizcaya iti cet, na; niyatadezasvarUpAvyatireke niyatadezataiva syAt, na vyApitA, tanna vyApisAmAnyarUpo hetuH prtyksssiddhH| anumAnasiddhatAyAmanavasthArAkSasI dunivArA / anumAnena hi liGgagrahaNapUrvakameva pravartamAnena sAmAnyaM sAdhyate liGgaM ca na vizeSarUpamiSyate, ananugamAt / sAmAnyarUpaM tu liGgamavagataM vAnavagataM vA bhavet / na tAvadanavagataM, anisstttvaadtiprsnggaacc| avagataM cet, tadA tasyAvagamaH pratyakSeNAnumAnena vA / na pratyakSeNa, saMnikRSTagrAhitvAttasya / nApyanumAnena, tasyApyanumAnamantareNa liGgagrahaNe punastadevAvartate / tathA cAnumAnAnAmAnantyAyugasahasrarapyekaliGgigrahaNaM na bhavet / api ca, azeSavyaktyAdheyasvarUpaM sAmAnyaM pratyakSAnumAnAmyAM nizcIyamAnaM svAdhAranizcayamutpAdayet / svAdhAranizcayo'pi nijAdhAranizcayamiti sakalo janaH sarvajJaH prsjyte| samAdhAna-yadi vipakSAsattva vAstavika rUpa na ho, to hetumeM trirUpatA yA paMcarUpatA kaise bana sakegI ? yadi trirUpatAko siddhi ke lie vipakSAsattvako pakSadharmatva aura sapakSasattvase atirikta rUpa mAnA jAtA hai, to eka hI hetu anAyAsa hI anekarUpa-anekAntAtmaka siddha ho jAtA hai| aura yaha anekAntAtmaka hetu anekAntAtmaka sAdhyake sAtha hI avinAbhAva rakhaneke kAraNa anekAntakA hI sAdhaka hogaa| isa taraha ekAntake viruddha anekAntake avinAbhAvI honeke kAraNa anekAntake hI sAdhaka honese sabhI hetu viruddha haiN| 397. isI taraha paravAdiyoMke sabhI hetu asiddha haiM / batAie-Apake hetu sAmAnya rUpa haiM, yA vizeSarUpa, yA ubhayAtmaka athavA ina sabase vilakSaNa anubhaya rUpa ? yadi hetu sAmAnyarUpa hai, to vaha sakala padArtha vyApI hai yA mAtra apanI vyaktiyoM meM hI rahatA hai ? jaisA bhI ho, vaha sAmAnyarUpa hetu pratyakSa pramANase prasiddha hai yA anumAnase ? use pratyakSa siddha to nahIM kaha sakate; kyoMki pratyakSa to indriyoMke adhIna hai, aura indriyoMkA sannikarSa niyatadezavAlI sthUla vyaktiyoM taka hI sImita hai| isalie indriyoMke anusAra calanevAlA jJAna niyatadeza vartamAnakAla tathA sthUla padArthoM meM hI pravRtti kara sakatA hai| usameM sakaladeza tathA trikAlavartI vyaktiyoMmeM rahanevAle sAmAnyako jAnaneko zakti nahIM hai| 6398. zaMkA-jo sAmAnya niyatadezavAlI vyaktiyoMmeM rahatA hai vahI to dUra deza tathA atItAdikAlavartI vyaktiyoMmeM pAyA jAtA hai| ataH niyata dezameM usakA pratyakSa honese usake dUra deza aura atItAdikAlavartI vyaktiyoMmeM rahanevAle svarUpakA bhI pratyakSa ho hI jAtA hai| samAdhAna-yadi sAmAnya niyatadezavartI vyaktiyoMmeM rahanevAle sAmAnyase sarvathA abhinna hai, to phira vaha bhI niyatadezavAlA hI ho jAyagA / aisI hAlatameM vaha sarvavyApI yA sarvasvavyaktivyApI nahIM raha skegaa| isa taraha vyApI sAmAnya rUpa hetu pratyakSasiddha to nahIM hai| use anumAnasiddha mAnanemeM to anavasthA rAkSasI tumhAre pakSako khA jaayegii| jo anumAna sAmAnyako siddha karaneke lie taiyAra hogA vaha liMgajJAna pUrvaka ho pravRtti kregaa| aura liMga vizeSarUpa to ho hI nahIM sakatA; kyoMki vizeSakA to dUsarI vyaktiyoMmeM anugama nahIM hotA / aba rahA sAmAnya 1.-va nikR-ma.,.,pa. 1,2 / Page #410 -------------------------------------------------------------------------- ________________ 384 . SaDdarzanasamuccaye [kA0 57.6399. $ 399. kiM ca, svAzrayendriyasaMyogAtprAka svajJAnamajanayatsAmAnyaM pazcAdapi na tajjanayet, avicalitarUpatvAt parairanAdheyAtizayatvAcca, vicalitatve AdheyAtizayatve.ca kssnniktaapttiH| - $ 400. anyacca, tatsAmAnya vyaktibhyo bhinnamabhinnaM, bhinnAbhinnaM vA heturbhavet / na tAvadbhinnam; vyaktibhyaH pRthaganupalambhAt / 401. samavAyena vyaktibhiH saha sAmAnyasya saMbandhitatvAt pRthaganupalambha iti cetna; samavAyasyehabuddhihetutvaM gIyate, ihedamiti buddhizca bhedagrahaNamantareNa na bhvet| kica, ato'. zvatvAdisAmAnya svAzrayasarvagataM vA, sarvasarvagataM vessyte| yadi svAzrayasarvagatama; tadA karkAdi. vyaktizUnye deze prathamataramupajAyamAnAyA vyakterazvatvAdisAmAnyena yogo na bhavati, vyaktizUnye deze sAmAnyasyAnavasthAnAdvayaktyantarAdanAgamanAcca / atha sarvasarvagataM tatsvIkriyate; tadA karkAdirUpa, so yaha jJAta hokara liMga banegA yA ajJAta rahakara hI ? ajJAta to liMga ho hI nahIM sakatA; anyathA jisa vyaktine dhUmAdi liMgoMko nahIM jAnA hai unheM bhI agni AdikA anumAna honA cAhie, tathA jisa kisI vyaktiko jisa kisI liMgase jisa kisI bhI sAdhdhakA jJAna ho jAnA cAhie / yadi vaha sAmAnya rUpa liMga jJAta hai, to usakA jJAna pratyakSase hogA yA anumAnase ? pratyakSa to indriyoMse sambandha rakhanevAle sthUla padArthoM meM hI pravRtti karatA hai, ataH usase to sarvavyApI sAmAnyakA parijJAna ho hI nahIM sktaa| anumAnase bhI usakA jJAna sambhava nahIM hai| kyoMki yaha anumAna bhI liMgagrahaNapUrvaka hogA. liMga vizeSarUpa nahIM hokara sAmAnyarUpa hogA, isa sAmAnyakA jJAna pratyakSase hogA yA anumAnase isa taraha vahI prazna barAbara cAlU rhegaa| isa taraha hajAroM anumAnoMko kalpanA karake bhI hajAroM varSoM meM bhI eka sAdhyakA jJAna nahIM ho skegaa| sAmAnya apanI samasta vyaktiyoMmeM rahatA hai| yadi isa sarvavyApI sAmAnyakA pratyakSa yA anumAna kisI bhI pramANase nizcaya hotA hai to samasta vyaktirUpa AdhArameM rahanevAle sAmAnyakA nizcaya honese AdhArabhUta samasta vyaktiyoMkA bhI nizcaya ho hI jaayegaa| isa taraha samasta AdhArabhUta vyaktiyoMkA nizcaya honese sabhI prANI sahaja ho sarvajJa ho jaayeNge| $399. sAmAnya nitya aura eka rUpa mAnA jAtA hai| ataH yadi vaha apanI AdhArabhUta vyaktise indriya sambandha na hone taka jJAna utpanna nahIM karatA hai to vaha bAdameM bhI jJAnotpAdaka ho sakegA: kyoMki usakA svarUpa avicalita-sadA sthAyI hai, usameM kisI dUsare padArthase koI nayA atizaya yA sAmarthya utpanna nahIM ho sktaa| yadi usakA svarUpa vicalita-parivartanazIla mAnA jAya aura usameM kisI sahakArIse kisI nayI zaktike utpanna honekI sambhAvanA ho, to vaha nitya nahIM raha skegaa| kSaNika ho jaayegaa| 400. vaha sAmAnya rUpa hetu vyaktiyoMse bhinna hai yA abhinna, athavA kathaMcid bhinnAbhinna ? bhinna to nahIM kaha sakate, kyoMki vizeSa vyaktiyoMse pRthak sattA rakhanevAle sAmAnya kI upalabdhi nahIM hotii| 401. naiyAyika-yadyapi sAmAnya vyaktiyoMse bhinna hai, parantu usakA vyaktiyoMse nitya samavAya rahane ke kAraNa vyaktiyoMse bhinna svatantra rUpase upalabdhi nahIM hotii| jaina-samavAya 'ihedam-isameM yaha hai' isa buddhikA kAraNa hotA hai| jaba taka sAmAnya aura vizeSakA svatantra bhAvase jJAna nahIM hogA taba taka ihedaM buddhi utpanna hI nahIM ho sktii| iha-vizeSameM idaM-sAmAnya hai' yaha buddhi spaSTa ho bhedako grahaNa karatI hai| acchA, yaha batAie ki isa ihedaM buddhise azvatva Adi sAmAnyakI vRtti-rahanA samasta azva rUpa svAzrayoMmeM siddha kI jAyego, yA sarvasarvagata-saMsArameM sarvatra ? yadi azvatva sAmAnya karka-sapheda ghor3A pIlA ghor3A Page #411 -------------------------------------------------------------------------- ________________ wwwwwwwww -kA0 57.6 402] jainmtm| 385 bhiriva zAbaleyAdibhirapi tadabhivyajyeta / na ca kAMdyAnAmeva tadabhivyaktI sAmayaM na zAbaleyAdInAmiti vAcyaM, yataH kirUpaM tatkAMdyAnAM sAmarthyam / sAdhAraNarUpatvamiti cet, na; svatazcetsAdhAraNarUpA vyaktayaH, tadA svata eva tA azvo'zva ityanuvRttaM pratyayaM janayiSyantIti ki tdbhinnsaamaanypriklpnyaa| yadi ca svato'sAdhAraNarUpA vyaktayaH, tadAparasAmAnyayogAdapi na sAdhAraNA bhaveyuH, svato'sAdhAraNarUpatvAt, iti vyaktibhinnasya sAmAnyasyAbhAvAdasiddhastallakSaNo hetuH| kathaM tataH saadhysiddhirbhvet| 6402. atha vyaktyabhinnaM sAmAnyaM hetuH, tadapyayuktaM, vyaktyabhinnasya vyaktisvarUpavadvayaktyantarAnanugamAtsAmAnyarUpatAnupapattervyaktyabhinnatvasya sAmAnyarUpatAyAzca mithovirodhAt / atha bhinnAbhinnamiti cet, na, virodhAt / atha kenApyaMzena bhinnaM kenApyabhinnamiti / tadapi na yuktaM, sAmAnyasya niraMzatvAt / tanna ekAntasAmAnyarUpo hetuH sAkalyena siddhH| Adi apanI vyaktiyoMmeM hI rahatA hai, to jisa samaya ghur3asAlameM koI nayA ghor3A utpanna hotA hai usa samaya usameM azvatvasAmAnyakA sambandha nahIM honA cAhie, kyoMki usa ghur3asAlake usa khAlI bhAgameM to azvatva rahatA hI nahIM thA jisase vaha vahIMkA vahIM navajAta ghor3ese cipaTa jaataa| sAmAnya nirAzraya to rahatA ho nahIM hai| sAmAnya niSkriya hai ataH azvatva dUsare ghoDese nikalakara isa naye ghor3emeM A bhI nahIM sktaa| tAtparya yaha ki navajAta ghor3emeM azvatvakA sambandha ho hI nahIM skegaa| yadi azvatvako samasta jagatmeM vyApta mAnA jAya, to sapheda ghor3e AdikI taraha khaNDI muNDI gAyoMmeM bhI azvatvakA pratibhAsa honA cAhie, kyoMki azvatva sAmAnya to sarvagata hai ataH ghor3oMkI taraha gAya AdimeM rahatA hI hai / 'ghor3oMmeM hI azvatvako prakaTa karanekI sAmarthya hai gauoMmeM nahIM hai' yaha niyama karanA hI kaThina hai| ghor3oM meM hI azvatvako prakaTa karanekI aisI kauna-sI vizeSatA hai jo gAya AdimeM nahIM pAyI jAtI ho? 'ghor3oMmeM paraspara samAnatA hai ataH ve hI azvatvako prakaTa kara sakate haiM na ki ghor3oMse atyanta vilakSaNa gAya Adi' yaha dalIla bhI atyanta lacara hai, kyoMki yadi samasta ghor3e svabhAvase hI sadRza haiM parasparameM atyanta samAna haiM to isI sadRzatAse hI 'azvaH azvaH' aisA anugatAkAra jJAna ho jAyegA, taba 'azvaH azvaH' isa anugatAkAra jJAnake lie eka azvatva nAmake sAmAnyakI kalpanA karanA nirarthaka hI hai| yadi samasta ghor3e svabhAvase asAdhAraNa-vilakSaNa haiM eka dUsareke samAna nahIM haiN| to azvatva nAmake sAmAnyameM bhI yaha zakti nahIM hai ki vaha unameM 'azvaH azvaH' isa sAdhAraNa sadRza pratyayako utpanna kara sake / jo svataH vilakSaNa haiM unameM dUsarA padArtha samAnatA yA sadRzatA kaise lA sakatA hai| isa taraha vyaktiyoMse sarvathA bhinna sAmAnyakI to jaba sattA hI nahIM siddha hotI taba use hetu banAkara use sAdhyakI siddhi karanA AkAzake phUlako mAlA banAkara usako mahakameM Ananda leneke samAna kalpanAko hI vastu hai| 402. yadi sAmAnya vyaktiyoMse abhinna hai, to vaha vyakti svarUpa hI huA, ataH jisa taraha eka vyaktikA dUsarI vyaktimeM anvaya nahIM pAyA jAtA usI taraha sAmAnyakA bhI dUsarI vyaktimeM anvaya nahIM hogaa| jaba vaha dUsarI vyaktimeM anugata hI nahIM hai taba use sAmAnya hI kaise kaha sakate haiM ? sAmAnya to anekAnugata hotA hai| 'vyaktise abhinna bhI honA tathA sAmAnya bhI honA' ye to paraspara virodhI bAteM haiM / bhinnAbhinna pakSameM to Apa svayaM virodha kahate the| tathA eka sAmAnya bhinna bhI ho aura abhinna bhI yaha sacamuca virodhI hai hii| sAmAnyako kisI aMzase bhinna tathA kisI aMzase abhinna mAnanekI bAta to kahI hI nahIM jA sakatI; 1.-vyajyate aa.| 2. -nAsAmAnyaM bha. 1, pa. 1,3 / Page #412 -------------------------------------------------------------------------- ________________ 386 SaDdarzanasamuccaye [ kA0 57.6403403. nApi vizeSarUpaH, tasyAsAdhAraNatvena gamakatvAyogAt, sAdhAraNatva evAnvayopapatteH / nApi sAmAnyavizeSobhayaM parasparAnanuviddhaM hetuH ubhayadoSaprasaGgAt / nApyanubhayaM, anyonyavyavacchedarUpANAmekAbhAve dvitIyavidhAnAvanubhayasyAsattvena hetutvAyogAt / buddhiprakalpitaM ca sAmAnyamavasturUpatvAtsAdhyenApratibaddhatvAdasiddhatvAcca na hetuH| tadevaM sAmAnyAdInAmasiddhatve tallakSaNAH sarve'pi hetavo'siddhA eva / 1404. tathA pratibandhavikalAH samastA api paropanyastA hetavo'naikAntikA avgntvyaaH| na caikAntasAmAnyayovizeSayorvA sAdhyasAdhanayoH pratibandha uppdyte| tathAhi-sAmAnyayorekAntena nityayoH parasparamanupakAryopakArakabhUtayoH kaH pratibandhaH, mithaH kAryakAraNAdibhAvenopakAryopakAratve tvnitytvaaptteH| vizeSayostu niyatadezakAlayoH pratibandhagrahe'pi tatraiva tayordhvasAtsAdhyadharmiNyagRhItapratibandha evAnyo vizeSo hetutvenopAdIyamAnaH kathaM naanaikaantikH| kyoMki sAmAnyake aMza hI nahIM haiM, vaha to sarvathA niraMza hai| isa taraha hetu sarvathA sAmAnya rUpa to nahIM ho sktaa| 6403. hetuko vizeSa rUpa to kaha hI nahIM sakate; kyoMki vizeSa to asAdhAraNa-paraspara vilakSaNa hote haiM unameM paraspara anvaya nahIM pAyA jAtA ataH ve sAdhyakA anumAna nahIM karA skeNge| anvaya to sAdhAraNa-sadRzavastuoMmeM hI ho sakatA hai| paraspara nirapekSa sAmAnya aura vizeSako hetu mAnanemeM to sAmAnya aura vizeSa donoM hI pakSoMmeM AnevAle dUSaNoMkA prasaMga hogaa| anubhaya rUpa to saMsArameM koI padArtha hI nahIM ho sktaa| sAmAnya aura vizeSa eka dUsarekA niSedha karake rahate haiN| jo sAmAnya hogA vaha vizeSakA vyavaccheda karegA tathA jo vizeSa hogA vaha sAmAnyakA / ataH yadi use sAmAnyarUpa nahIM mAnate to vaha vizeSa rUpa avazya hI hogA aura yadi vaha vizeSarUpa nahIM hai to sAmAnyarUpa avazya hogaa| ekakA niSedha karanese dUsarekA vidhAna avazyambhAvI hai, donoMkA eka sAtha niSedha nahIM kiyA jA sktaa| bauddhoMke dvArA mAnA gayA buddhikalpita anyApoharUpa sAmAnya to avastu hai, usakA sAdhyake sAtha avinAbhAvI sambandha bhI nahIM hai / isa taraha vaha sarvathA asiddha honeke kAraNa hetu banakara sAdhya sAdhaka nahIM ho sktaa| isa taraha sAmAnya Adike asiddha honeke kAraNa sAmAnya Adi rUpa hetu bhI asiddha hI haiN| - 1404. prativAdiyoMke dvArA prayukta hetuoMkA apane sAdhyake sAtha avinAbhAva sambandha / ataH ve sabhI heta avinAbhAvazanya honese anekAntika haiN| paravAdI sAdhya aura hetako yA to sAmAnyarUpa mAna sakate haiM yA phira vizeSa rUpa, sAmAnyavizeSAtmaka to ve mAna hI nahIM skte| ataH sarvathA sAmAnya yA vizeSarUpa hetu aura sAdhyameM avinAbhAvasambandha hI nahIM bana sktaa| yadi hetu aura sAdhya sAmAnya rUpa haiM, to sAmAnya nitya honeke kAraNa eka dUsarekI apekSA nahIM rakhate aura na ve avikArI nitya honeke kAraNa eka dUsarekA upakAra hI kara sakate haiM / ataH paraspara upakAra zUnya sAdhya sAmAnya aura hetu sAmAnya meM sambandha hI nahIM ho sktaa| jo padArtha eka dUsareke kArya yA kAraNa hokara upakAra karate haiM unhIMmeM sambandha hotA hai| parantu nitya sAmAnya to na kisIke kAraNa hI ho sakate haiM aura na kArya hii| jyoM hI unameM kAryakAraNabhAva AyA tyoM hI unakI nityarUpatA samApta ho jAyegI aura ve anitya ho jaayeNge| sAdhyavizeSa aura sAdhanavizeSa to apane niyata deza tathA niyata kAlameM rahanevAle haiM ataH unameM sambandha grahaNa kara bhI liyA jAye to bhI jaba ve dUsare kSaNameM naSTa hI ho jAnevAle haiM to unameM sambandhakA grahaNa karanA aura na karanA barAbara hI hai; kyoMki jinameM sambandha grahaNa kiyA thA ve to naSTa hI ho gaye haiM, isa samaya to pakSa eka nayA hI hetu vizeSa dikhAI de rahA hai| jaba isa naye hetu vizeSakA sAdhyake sAtha sambandha hI grahaNa nahIM kiyA taba vaha sAdhyakA anumAna kaise karA sakatA Page #413 -------------------------------------------------------------------------- ________________ -kA0 57.6406] jainamatam / 387 $ 405. kiM ca pratibandhaH pakSadharmatvAdike liGgalakSaNe sati saMbhavI, na ca sAdhyasAdhanayoH parasparato dharmiNazcaikAntena bhede'bhede vA pakSadharmatvAdidharmayogo liGgasyopapattimAn, sNbndhaasiddhH| 6.406. saMbandho hi sAdhyasAdhanayodharmiNazca kiM samavAyaH, saMyogaH, virodhaH, vizeSaNavizeSya bhAvaH, tAdAtmyaM, tadutpattirvA bhavet / na tAvatsamavAyaH, tasya dharmarmiyAtiriktasya pramANenApratIyamAnatvAta, iha tantule paTa ityAdestatsAdhakasya pratyayasyAlaukikatvAta, pAMsulapAdAnAmapIha paTe tantave ityevaM pratItidarzanAta, iha bhUtale ghaTAbhAva ityatrApi samavAyaprasaGgAt / sattve vA * samavAyasya svata eva dharmadhAdiSu vRttyabhyupagame tadvatsAdhyAdidharmANAmapi svata eva dharmiNi vRttirastu kiM vyarthayA smvaayklpnyaa| samavAyasya samavAyAntareNa vRttyabhyupagame tu tatrApyaparasamavAyakalpane'navasthAnadI dustraa| astu samavAyasya svataH parato vA vRttiH, tathApi tasya pratiniyatAnAmeva saMbandhinAM saMbandhakatvaM na syAt, api tvanyeSAmapi vyApakatvena, tasya sarvatra tulyatvA. deksvbhaavtvaacc| hai ? aura yadi isa naye agRhIta sambandhavAle padArthako hetu banAyA jAyegA to vaha anaikAntika ho jaayegaa| 6405: jaba hetukA pakSameM rahanA Adi siddha ho tabhI avinAbhAva sambandha bana sakatA hai| parantu sAdhya-sAdhana aura dharmImeM sarvathA bheda mAnanepara to pakSa AdikA svarUpa hI nahIM bana pAtA, unameM sarvathA abheda mAnanese koI eka padArtha hI bcegaa| eka padArthameM to dharmadharmabhAvakA honA asambhava hI hai| isa taraha dharmI sAdhya aura sAdhanakA sambandha na honeke kAraNa hetuke pakSadharmatva Adi rUpoMkI siddhi nahIM ho sktii| 6406. Apa hI batAie ki-dharmI sAdhya aura sAdhanameM kauna-sA sambandha hogA? unameM samavAya mAnA jAya, yA saMyoga, athavA virodha, kiMvA vizeSaNavizeSyabhAva, yA tAdAtmya yA tadutpatti ? sAdhyadharma aura parvatAdidharmoM meM samavAya sambandha to nahIM mAnA jA sakatA, kyoMki dharma aura dharmIko chor3akara una donoM meM rahanevAlA koI tIsarA sambandha kisI bhI pramANase anubhavameM nahIM aataa| 'yadi yaha dharma hai, yaha dharmI hai aura yaha unakA samavAya haiM' isa taraha samavAyakA dharma aura dharmIse bhinna pratibhAsa hotA to usakI sattA mAnI jA sakatI thii| para usakA anubhava hI nahIM hotA / 'ina tantuoMmeM kapar3A hai' ityAdi ihedaMpratyaya, jo samavAyakI siddhike lie peza kiye jAte haiM, ve sacamucameM alaukika hI haiN| naMge paira calanevAle gAMvar3eke kisAna bhI 'kapar3emeM tantu haiM' yahI kahate haiM na ki tantuoM meM kpdd'aa| yadi 'iherda' pratyayase hI samavAyakI siddhi hotI ho; to 'isa pRthivImeM ghar3ekA abhAva hai' isa pratyayase bhI bhUtala aura ghaTAbhAvameM samavAyakI siddhi ho jAnI cAhie / samavAyakI sattA mAna bhI lI jAya parantu vaha dharma aura dharmImeM yadi dUsare sambandhake binA hI apane-Apa raha jAtA hai; to samavAyakI taraha sAdhya Adi dharmokI hI apane dharmImeM svataH vRtti mAna lenI cAhie, vyartha hI unameM samavAyakI kalpanA karanese kyA phAyadA hai ? yadi samavAya anya kisI dUsare samavAyase dharma aura dharmI meM rahatA hai to vaha samavAya bhI apane sambandhiyoMmeM kisI tIsare samavAyase rahegA, tIsarA bhI cauthese, isa taraha anekoM samavAyoMkI kalpanA karanese anavasthA nAmakA dUSaNa hogaa| isa anavasthA nadIkA tairanA kaThina ho jaayegaa| astu samavAyakI svataH yA parataH kisI bhI rUpase vRtti mAna bhI lI jAya to bhI 'vaha amuka sambandhiyoMmeM ho sambandha karAtA hai' yaha niyama karanA kaThina hai| samavAya nitya vyApaka aura ekasvabhAvavAlA hai, ataH use tantukA paTako taraha ghaTameM bhI samavAya karA denA caahie| 1. ityeva pratI-bha. 1, pa. 1, 2 / Page #414 -------------------------------------------------------------------------- ________________ 388 SaDdarzanasamuccaye [ kA. 57. 6 407 - 6407. nApi saMyogaH, sa hi sAdhyasAdhanAdInAM bhavan kiM tato bhinno vA syAdabhinno vaa| prAci pakSe kathaM vivakSitAnAmevaiSa kiM naanyessaampi| bhedAvizeSAt, na ca samavAyo'tra niyAmakaH tasya sarvatra sadRzatvAt / dvitIye tu sAdhyAdInyeva syuH na kazcitsaMyogo nAma kathaMcidbhinnasaMyogAGgIkAre tu paravAdAzrayaNaM bhavet / $ 408. nApi virodho'bhidhAtavyaH, tasyApyekAntamate'saMbhavAt / sa hi sahAnavasthAnaM parasparaparihAro vA bhavet / tetrAye ki kadAcidapyekatrAnavasthAnamuta kiyatkAlaM sthitvA pazcAdanavasthAnam / Aye pakSe'hinakulAdInAM na virodhaH syAt anyathA trailokye'pyurgaadiinaambhaavH| dvitIye tu naravanitAverapi virodhaH syAt, tayorapi kiMcitkAlamekau sthitvApagamAt / kiM ca vaDavAnalajaladhijalayovidyudambhodAmbhasozca cirataramekatrAvasthAtaH kathamayaM virodhaH / parasparaparihArastu sarvabhAvAnAmaviziSTaH kathamasau pratiniyatAnAmeva bhavet / 6407. yadi sAdhya aura sAdhanakA paraspara saMyoga sambandha mAnA jAya, to vaha saMyoga unase bhinna hogA yA abhinna ? yadi bhinna hai; to 'vaha inhIM sAdhya-sAdhanakA saMyoga hai anyakA nahIM' yaha niyama nahIM ho skegaa| jaba saMyoga vivakSita sAdhya-sAdhanoMse utanA hI bhinta hai jitanA ki avivakSita sAdhya aura sAdhanoMse; to kyA kAraNa hai ki vaha inhIMkA kahA jAya aura anya sAdhyasAdhanoMkA nahIM kahA jAya / samavAya to nitya aura vyApI honese sabhIke prati samAna dRSTi rakhanevAlA hai, ataH vaha bhI saMyogakA amuka sAdhya-sAdhanoMse hI gaThabandhana nahIM karA sktaa| yadi sAdhya Adise saMyoga abhinna hai to sAdhya aura sAdhanakI hI sattA rahegI na ki saMyogakI, abhedameM to eka hI vastu baca sakatI hai| kathaMcid bheda mAnanepara to anekAntavAdako zaraNameM pahuMcanA hogaa| 6408. sAdhya aura sAdhanameM paraspara virodha bhI nahIM kaha sakate; kyoMki sarvathA ekAnta pakSameM virodhakA siddha karanA bhI asambhava hai| batAie sAdhya aura sAdhanameM sahAnavasthAna rUpa virodha hogA yA parasparaparihArasthiti rUpa? unameM sahAnavasthAna rUpa virodha bhI kyoM mAnA jAtA hai-kyA ve kabhI bhI eka jagaha nahIM raha sakate yA kucha dera taka sAtha rahakara pIche alaga ho jAte haiM ? yadi kabhI bhI eka jagaha na rahanevAloMmeM hI sahAnavasthAna rUpa virodha mAnA jAya; to sAMpa aura nevalA Adi bhI kabhI-kabhI eka sAtha bhI rahate haiM ataH unameM sahAnavasthAna virodha nahIM kahanA caahie| yadi unameM sahAnavasthAna virodha ho to saMsArase sAMpoMkA lopa hI ho jAyegA / strI aura puruSa bhI kucha dera taka ikaTThe rahakara pIche alaga ho jAte haiM; ataH unameM bhI sahAnavasthAna virodha mAnanA caahie| yadi kucha dera taka eka sAtha rahakara pIche turanta hI alaga ho jAnevAloMmeM hI virodha mAnA jAya, to bar3avAnala-samudrI Aga aura samadrakA jala, bijalI aura bAdaloMmeM rahanevAlA pAnI, ye sabhI bahuta dera taka eka sAtha rahate haiM ataH inameM virodha nahIM honA cAhie / paraspara parihAra sthiti rUpa virodha to sabhI padArthoM meM sAdhAraNa rUpase huA hI karatA hai / hara eka padArtha dUsare padArthoMse bhinna apanI sthiti rakhatA hI hai| ataH isa sarva sAdhAraNa virodhakA amuka sAdhya-sAdhanoMse hI sambandha kaise jor3A jA sakatA hai ? 1. "dvividho hi padArthAnAM virodhaH / avikalakAraNasya bhavato'nyabhAve'bhAvAd virodhgtiH| zItoSNasparzavat / parasparaparihArasthitilakSaNatayA vA bhAvAbhAvavat |"-nyaayvi. 372-75 / 2. tannAdyaH kiM bha. 1, pa. 1, 2 / 3.-katramiti sthi-bha. 1, pa. 1,2 / Page #415 -------------------------------------------------------------------------- ________________ -kA0 57. 6 411] jainamatam / 389 $ 409. nApi vizeSaNavizeSyabhAvo ghaTAmiti, tasya saMyogAdyasaMbhave'bhAvAt tasya tu prAgeva nirAsAt / 6410. nApi sAdhyasAdhanayostAdAtmyaM ghaTate, sAdhyasAdhanayorasiddhasiddhayorbhedAbhyupagamena tAdAtmyAyogAt, tAdAtmye ca sAdhyaM sAdhanaM caikatarameva bhavenna dvayaM kathaMcittAdAtmye tu jainamatAnupravezaH syAt / 411. tadutpattistu kAryakAraNabhAve saMbhavinI kAryakAraNabhAvazcArthakriyAsiddhau sidhyet / arthakriyA ca nityasya kramAkramAbhyAM sahakAriSu satsvasatsu ca janakAjanakasvabhAvadvayAnabhyupagamena nopapadyate / anityasya tu sato'sato vA sA na ghaTate saitaH samasamayatini vyApArAyogAt vyApAre vA svasvakAraNakAla eva jAtAnAmuttarottarasarvakSaNAnAmekakSaNavartitvaprasaGgAt, sakalabhAvAnAM mithaH kAryakAraNabhAvaprasaktezca, asatazca sakalazaktivikalatvena kAryakAraNAsaMbhavAta, 6409. sAdhya aura sAdhanameM vizeSaNavizeSyabhAva bhI nahIM mAnA jA sakatA, kyoMki vizeSaNavizeSyabhAva to una padArthoM meM hotA hai jinameM pahalese paraspara koI saMyoga yA samavAya Adi sambandha rahate haiN| para jaba sAdhya aura sAdhanameM saMyogAdi sambandhoMkA abhAva siddha kiyA jA cukA hai taba unameM vizeSaNavizeSyabhAvakI bAta bilakula aprAsaMgika hai| 410. sAdhya aura sAdhanameM tAdAtmya sambandha bhI nahIM mAnA jA sakatA; kyoMki sAdhya asiddha hotA hai tathA sAdhana siddha / isa taraha jaba unameM jamIna-AsamAna-jaisA bheda tAdAtmya sambandha kaise bana sakatA hai ? yadi unameM tAdAtmya mAnA jAyegA; to jaba tAdAtmya honese se sAdhya aura sAdhanameM abheda ho jAyegA taba yA to sAdhya hI bacegA yA phira sAdhana hii| tAdAtmya sambandhameM do nahIM baca sakate / kathaMcittAdAtmya mAnanese to jaina matako svIkAra karanA hogaa| 6 411. sAdhya aura sAdhanameM kAryakAraNabhAva honepara hI tadutpatti sambandhakI bAta uTha sakatI hai| kArya-kAraNa bhAva artha kriyA karanevAle padArthoM meM hotA hai| sarvathA nitya tathA anitya sAdhya-sAdhanoMmeM jaba arthakriyA hI nahIM ho sakatI taba unameM kAryakAraNabhAva yA tadutpatti sambandhakI carcA hI vyartha hai| nitya padArtha sadA eka svabhAvavAlA hotA hai, ataH usameM kramase tathA yugapat sahakAriyoMkI madadase tathA unakI madadake binA, kisI bhI taraha koI bhI arthakriyA nahIM ho sakatI, kyoMki hara hAlatameM aneka kAryoMko utpanna karaneke lie aneka svabhAvoMkI AvazyakatA hai, jinakA ki nityameM sarvathA abhAva hai| sarvathA kSaNika padArtha bhI apane sadbhAvameM tathA asadbhAvameM arthakriyA nahIM kara sktaa| yadi vaha apanI maujUdagImeM hI apane kAryako utpanna karatA hai; to pahalI bAta to yaha hai ki-samAna samayavAloMmeM kAryakAraNabhAva nahIM hotaa| yadi eka sAtha rahanevAloMmeM bhI kAryakAraNabhAva ho jAya; to samasta uttarottara kArya pUrva-pUrva kSaNameM utpanna ho jaayeNge| navAM kSaNa dasaveM kSaNako apanI maujUdagImeM arthAt nave kSaNameM hI utpanna karatA hai, isI taraha AThavAM naveMko apanI maujUdagI arthAt AThaveM kSaNameM, sAtavAM AThaveM ko apanI sAtaveM kSaNakI sattAmeM, chaThA sAtaveMko apane chaThe kSaNameM, isa taraha samasta uttarottarakSaNa khisakate-khisakate prathamakSaNameM hI utpanna hoMge aura dUsare kSaNameM naSTa hokara saMsArako zUnya banA deNge| Upara yadi sahabhAviyoMmeM kAryakAraNabhAva ho, to samasta sahabhAvI padArthoM meM paraspara kAryakAraNa bhAva ho jAnA caahie| koI bhI kAraNa asat hokara to kAryako utpanna hI nahIM kara sakatA; kyoMki asat padArtha jaba samasta zaktiyoMse rahita hotA hai to usameM kAryako utpanna karane 1. dyabhAve'bhAvA-ma. 1, pa. 1, 2 / 2. vo bha. 1, pa. 1, 2 / 3. sataH samavAyavati-A. k.| satasamayavati pa. 1,2 / Page #416 -------------------------------------------------------------------------- ________________ 390 SaDdarzanasamuccaye [ kA0 57. 6412anyathA zazaviSANAderapi tatprasaGgAt / taditthaM sAdhyAdInAM saMbandhAnupapatterekAntamate pakSadharmatvAdi hetulakSaNamasaMgatameva syAt, tathA ca pratibandho durupapAda ev| $ 412. tathaikAntavAdinAM pratibandhagrahaNamapi na jAghaToti, avicalitasvarUpe Atmani jJAnapaurvAparyAbhAvAt, pratikSaNadhvaMsinyapi kAryakAraNAdyubhayagrahaNAnuvRttyaikacaitanyAbhAvAt / . 6 413. na ca kAryAdyanubhavAnantarabhAvinA smaraNena kAryakAraNabhAvAdiH pratibandho'nusaMghIyata iti vaktavyaM anubhUta eva smaraNaprAdurbhAvAt / na ca pratibandhaH kenacidanubhUtaH, tasyobhayaniSThatvAt / ubhayasya pUrvAparakAlabhAvina ekenAgrahaNAditi na pratibandhanizcayo'pi / 6414. tadevamekAntapakSe parairuccAryamANaH sarvo'pi hetuH pratibandhasyAbhAvAdanizcayAccAnakAntika eva bhavet / ko zakti bhI nahIM raha sktii| yadi asat padArtha bhI kArya karane lage to, kharagozake sIMgako bhI kucha kArya karanA cAhie aura kAryakArI honese sat ho jAnA caahie| isa taraha jaba sAdhyasAdhana AdikA ekAntamatameM sambandha hI nahIM bana pAtA taba hetake pakSadharmatva Adi rUpa kaise siddha ho sakate haiM ? unheM hetukA svarUpa mAnanA asaMgata hai| ataH sAdhya aura sAdhana AdikA sambandha siddha karanA vastutaH kaThina hai| $ 412. ekAnta nityavAdI AtmAko sarvathA aparivartanazIla nitya mAnate haiN| vaha sarvathA avicalita svabhAvavAlA hai isalie usameM jJAnakI paryAyeM bhI nahIM bdltii| jaba aisA kUTastha nitya AtmA hai to use sAdhya aura sAdhanake sambandhako grahaNa karanA hI kaThina hai| jisa AtmAke jJAnameM sAdhya-sAdhana aura unakA sarvopasaMhArI avinAbhAva kramazaH pratibhAsita ho vahI AtmA sambandhako grahaNa kara sakatA hai| jo sadA ekarasa hai usameM itanA kramika pariNamana ho hI nahIM sktaa| bauddha AtmAko kSaNika jJAna pravAha rUpa mAnate haiM unakA yaha kSaNika AtmA bhI sAdhyasAdhanake sambana ko grahaNa nahIM kara sktaa| jisa jJAnakSaNane sAdhanako jAnA hai vaha sAdhyako nahIM jAnatA, sAdhyako jAnanevAlA jJAnakSaNa sAdhanako nahIM jaantaa| isa taraha kAryakAraNa yA sAdhyasAdhana donoM ke jAnanevAle kiso anvayI caitanyakA sadbhAva na hone se unake sambandhakA jAnanA nitAnta asambhava hai| __ 413. bauddha-kAryakAraNa yA sAdhyasAdhanake anubhavase utpanna honevAle smaraNake dvArA kAryakAraNa bhAva tathA avinAbhAva Adi sambandhoMkA jJAna bhalIbhA~ti kiyA jA sakatA hai| jaina-smaraNa to anubhavake anusAra hotA hai| jisa padArthakA anubhava hogA usIkA smaraNa AtA hai| jaba kAryakAraNabhAva yA avinAbhAva Adi sambandhoMkA anubhava hI nahIM huA hai taba unakA smaraNa kaise A sakatA hai ? sambandha to domeM rahatA hai| jaba ApakA koI bhI kSaNika jJAnakSaNa pUrvottara kAlabhAvI do padArthoM ko nahIM jAnatA taba vaha kaise una domeM rahanevAle sambandhakA parijJAna kara sakegA? kAryakAraNa bhAva to kramabhAvI kAraNa aura kAryameM rahatA hai| Apake kisI eka jJAnakSaNake dvArA kramabhAvI kArya aura kAraNakA grahaNa karanA nitAnta asambhava hai| ataH usase unake sambandhakA grahaNa bhI nahIM ho sktaa| 6414. isa taraha ekAntapakSameM prativAdiyoMke sabhI hetu anaikAntika haiM; kyoMki eka to unameM sambandha hI nahIM banatA, kisI taraha bana bhI jAya to usakA nizcaya karanA ho asambhava hai| Page #417 -------------------------------------------------------------------------- ________________ -kA. 57. 6 417] jainamatam / 391 6415. evaM ca kevalasya sAmAnyasya vizeSasya ca dvayorvA parasparaviviktayostayohatatvAghaTanAdanuvRttavyAvRttapratyayanibandhanaparasparasaMbalitasAmAnyavizeSAtmano hetoranekAntAtmani sAdhye gmktvmbhyupgntvym| 6416. na ca yadeva rUpaM rUpAntarAdvayAvartate tadeva kathamanuvRttimAsAdayati, yaccAnuvartate tatkathaM vyAvRttimAzrayati iti vaktavyaM, anuvRttavyAvRttarUpatayAdhyakSataH pratIyamAne vasturUpe virodhAsiddheH, saamaanyvishessvccitrjnyaanvccitrpttsyaikcitrruupvdvaa|| 417. kiM ca ekAntavAdyupanyastahetoH sAdhyaM ki sAmAnyamAhosvidvizeSa utobhayaM parasparaviviktamutasvidanubhayamiti vikalpAH / na tAvatsAmAnyam, kevalasya tasyAsaMbhavAdarthakriyAkAritva. vaikalyAcca / nApi vizeSaH, tasyAnanuyAyitvena sAdhayitumazakyatvAt / nApyubhayam; ubhayadoSAnativRttaH / nApyanubhayama; tasyAsato hetvavyApakatvena sAdhyatvAyogAta / tasmAdvivAdAspadIbhUtasAmAnyavizeSobhayAtmakasAdhyadharmasya sAdhyamiNi sAdhanAyAnyonyAnuviddhAnvayavyatirekasvabhAvadvayAtmaikahetoH pradarzane lezato'pi naikAntapakSoktadoSAvakAzaH saMbhavI, ato'nekAntAtmakaM hetusvarUpaM 6415. isa taraha heta na to kevala sAmAnyarUpa ho sakatA hai na kevala vizeSarUpa aura na paraspara nirapekSa svatantra sAmAnya vizeSa rUpa hii| ataH paraspara sApekSa sAmAnya vizeSAtmaka rUpa hI hetu anekAntAtmaka sAdhyakA anumApaka ho sakatA hai| paraspara tAdAtmya rakhanevAle sAmAnya aura vizeSa hI anugatAkAra sAdhAraNa pratyaya tathA vyAvRttAkAra vilakSaNa pratyakSameM kAraNa hote haiN| 6416. zaMkA-jo padArtha vizeSAtmaka hai dUsaroMse vyAvRtta hotA hai vahI anuvRtta-sAdhAraNa pratyayameM kAraNa kaise ho sakatA hai| isI taraha jo sAdhAraNa sAmAnyarUpa hokara anugata pratyayameM kAraNa hotA hai vahI vyAvRtta pratyayameM kAraNa kaise ho sakatA hai ? ye donoM hI rUpa paraspara virodhI haiM, ataH eka vastumeM kaise raha sakate haiM ? samAdhAna-jisa taraha sAmAnya vizeSa-pRthivItva Adi apara sAmAnya jalAdise vyAvartaka honeke kAraNa vizeSa rUpa hokara bhI pRthivI vyaktiyoM meM anugata-ekAkAra pratyaya karAneke kAraNa sAmAnyarUpa bhI haiN| athavA jisa prakAra citrajJAna eka hokara bhI aneka nIlapItAdi AkAroMko dhAraNa karatA hai| athavA jaise eka hI raMga-biraMge citrapaTameM aneka nIle-pIle raMga raha jAte haiM usI taraha eka hI vastu sAmAnya aura vizeSa do AkAroMko bhI dhAraNa kara sakatI hai| jaba eka hI vastukA anugatAkAra tathA vyAvRttAkAra pratyayameM kAraNa honA pratyakSa siddha hai taba unameM virodha kaise ho sakatA hai ? virodha to unameM hotA hai jinakI eka sAtha upalabdhi na ho sakatI ho| 6417. acchA, Apa saba ekAntavAdI kRpayA yaha batAdeM ki Apa apane hetuoMkA sAdhya kevala sAmAnyarUpa hI mAnate haiM, yA vizeSarUpa, athavA paraspara nirapekSa ubhayarUpa, kiMvA anubhayarUpa ? kevala sAmAnya padArtha to gadheke sIMgakI taraha asat hai, vaha koI bhI artha-kriyA nahIM kara sktaa| ataH use sAdhya banAnA nirarthaka hI hai| kevala vizeSa to dUsare vyaktimeM anugata nahIM hotA ataH usakA sambandha agRhIta rahaneke kAraNa vaha sAdhya nahIM banAyA jA sktaa| paraspara nirapekSa ubhayapakSameM to sAmAnya aura vizeSa donoM pakSoMmeM AnevAle dUSaNoMkA prasaMga hogaa| anubhayarUpa to koI padArtha hI nahIM ho sakatA, yA to vaha sAmAnyarUpa hogA yA vizeSarUpa / paraspara vyavacchedAtmaka sAmAnya aura vizeSa donoMkA yugapat niSedha nahIM kiyA jA Page #418 -------------------------------------------------------------------------- ________________ 392 SaDdarzanasamuccaye [ kA0 58.6418cAvazyamaGgIkartavyaM, anyathA sakalAnumAneSu sAdhyasAdhanAnAmuktanyAyata uccheda eva bhavet / tasmAddho ekAntavAdin, nijapakSAbhimAnatyAgenAviSAdino'kSiNI nimIlya buddhidRzamunmIlya madhyasthavRttyA yuktyAnusAraikapravRttyA tattattvaM jijJAsanto bhavanto'nekAntaM kAntaM vicArayantu, pramANaikamUlasakalayuktiyuktaM prAguktanikhiladoSavipramuktam tattattvaM cAdhigacchantu / iti parahetutamobhAskaranAmakaM vAvasthalam / tataH siddhaM sarvadarzanasaMmatamanekAntamatam // 57 // $ 418. atha jainamataM saMkSepayannAha jainadarzanasaMkSepa ityeSa gadito'naghaH / pUrvAparaparAghAto yatra kvApi na vidyate // 58 // 6 419. vyAkhyA-jainadarzanasya saMkSepo vistarasyAgAdhatvena vaktumazakyatvAdupayogasAraH samAsa ityamunoktaprakAreNaiva-pratyakSo gadito-abhihito'nagho-nirdUSaNaH sarvavaktavyasya sarvajJamUlatve doSakAluSyAnavakAzAt / yatra-jainadarzane kvApi kvacidapi jIvAjIvAdirUpavicAraNAviSayasUkSmamaticAyAmapi pUrvAparayoH-pUrvapazcAdabhihitayoH parAghAtaH-parasparavyAhatatvaM na vidyate, ayaM sakatA hai| isa taraha jaba anubhaya padArthako sattA hI nahIM taba vaha hetukA vyApaka hokara sAdhya nahIM bana sktaa| isa taraha pakSameM sAmAnyavizeSAtmaka vastukI siddhike lie sAmAnyavizeSAtmaka hI hetukA prayoga karanA yukti tathA anubhavase siddha hai / isa sAmAnya vizeSAtmaka pakSako ekAnta pakSa meM diye jAnevAle daSaNoM kI havA bhI nahIM laga sktii| ataH hetakA svarUpa anekAntAtmaka hI mAnanA caahie| use ekAnta rUpa mAnanese samasta sAdhya-sAdhanoMkA lopa hokara anumAna mAtrakA uccheda ho jaayegaa| isalie he ekAntavAdiyo, yadi Apa loga apane pakSakA mithyAbhimAna chor3akara zAntacittase yogIkI taraha ina caMcala A~khoMko mUMdakara, jJAna netroMko kholakara, taTasthavRttise yuktiyoMkA AloDana kara, tattvajijJAsApUrvaka anekAntakA thor3I dera bhI vicAra kareMge to Apa pahale kahe gaye samasta dUSaNoMse rahita pramANa prasiddha anekAntatattvako sahaja hI pA skeNge| isa taraha yaha parahetutamobhAskara nAmakA vAdasthala pUrNa huaa| Uparake vivecanase anekAntatattva sarvadarzanasammata siddha ho jAtA hai / / 57|| 6418. aba jainamatakA upasaMhAra karate haiM isa taraha sarvathA nirdoSa jainadarzanakA saMkSepase kathana kiyA hai| inakI mAnyatAoMmeM kahIM bhI pUrvApara virodha nahIM hai // 58 // 419. jainadarzana agAdha hai, usakA vistArase varNana karanA to samudrako tairaneke samAna asambhava hai / ataH sArabhUta upayogI padArthoMkA isa prakaraNameM kathana kiyA gayA hai| jainadarzanake mUlavaktA sarvajJa haiM, ataH usameM doSako kAlimA ho hI nahIM sktii| yaha varNana bhI unhIMke vacanoMke anusAra hai ataH isameM kisI bhI tarahake doSakI sambhAvanA nahIM hai| isa jainadarzanakI jIva-ajIvAdiviSayaka gahanatama sUkSma carcAoMmeM kahIMpara bhI pUrvApara virodha nahIM dekhA jaataa| pahale kucha aura kahA jAya aura bAdameM kucha aura hI taba pUrvApara virodha hotA hai| parantu jainadarzana meM pahale aura pIche sarvatra pramANasiddha abAdhita vastunirUpaNa hai| tAtparya yaha ki jisa taraha anyamatoMke mUlazAstroMmeM hI pahale kucha kahA tathA bAdameM kucha nirUpaNa honese pUrvApara virodha hai 1.-pyaviSAdi-bha. 1, pa. 1,2 / 2. -kAntaM vicArayanta pr-aa.| -nekAntaM vicArayantu praka. / 3. saMkSipannAha ma. 1,2, pa. 1,2 / 4. viSaye sUkSmamapi pUrvAparayoH parAghAtaH ma. 2 / Page #419 -------------------------------------------------------------------------- ________________ - kA0 58. 6 420] jainmtm| 393 bhAvaH-yathA aparadarzanasaMbandhiSu mUlazAstreSvapi ki punaH pAzcAtyavipralambhakagrathitagranthakathAsu prathamapazcAdabhihitayomithovirodho'sti, tathA jainadarzane kApi kevalipraNItadvAdazAGgeSu pAramparyagrantheSu ca susaMbaddhArthatvAtsUkSmekSikayA nirIkSito'pi sa nAsti / yattu paradarzaneSvapi kvacana sahRdayahRdayaMgamAni vacanAni kAnicidAkarNayAmaH tAnyapi jinoktasUktasudhAsindhusamudgatAnyeva saMgRhya mudhA svAtmAnaM bahu manvate / yacchIsiddhasenapAdAH "sunizcitaM naH paratantrayuktiSu sphuranti yAH kAzcana sUktisaMpadaH / tavaiva tAH pUrvamahArNavotthitA jagatpramANaM jinavAkyavipuSaH // 1 // " [dvAtriMza.] iti / 6 420. atra pare prAhuH-aho ArhatA, arhadabhihitatattvAnurAgibhiryuSmAbhiridamasaMbaddhamevAvirbhAvayAMbabhUve yaduta yuSmadarzaneSvapi pUrvAparayovirodho'stIti / na hyasmanmate sUkSmekSaNairIkSa. mANo'pi virodhalezo'pi vacana nirIkSyate, amRtakarakaranikareSviva kAlimeti cet / ucyte| bhoH, svamatapakSapAtaM parihRtya mAdhyasthyamavalambamAnanirabhimAnaH pratibhAvayadbhiryadyavadhAnaM vidadhAnizamyate, tadA vayaM bhavatAM sarva drshyaamH|| usa taraha jaina darzanameM kevalI bhagavAnke dvArA praNIta dvAdazAMgameM tathA inake AdhArase bane hue uttarakAlIna granthoMmeM kahIMpara bhI pUrvApara virodha nahIM dekhA jaataa| sUkSmadRSTise acchI taraha vicAranepara jainadarzana Age-pIche sarvatra nirvirodha pratIta hotA hai, usakA kathana sarvatra sambaddha hai| anyamatoMke mUlagrantha hI jaba isa taraha pUrvApara virodhase bhare par3e haiM taba uttarakAlIna vipralambhaka logoM dvArA gUMthe gaye granthoMkI to bAta hI kyA kahanA ? anya matoMmeM bhI jo kucha sahRdaya vidvatsamAjake cittameM phabanevAle sundara hRdayahArI vacana sune jAte haiM, ve saba vastutaH jainavacanarUpI samudrase hI nikAla-nikAlakara apane-apane zAstroMmeM sajA liye gaye haiN| ataH paravAdI una maMganImeM Aye hue parAye sundara vacanoMke balapara apane zAstroMko vyartha hI bar3e mahattvazAlI kahanekA DhoMga karate haiM / vastutaH ratnoMkI utpatti to ratnAkara-samudra meM hI hotI hai jauhariyoMkI dukAnapara to ve mAMgakara yA uThAkara hI lAye jAte haiN| zrI siddhasenadivAkarane spaSTa kahA hai ki"he bhagavan, yaha bAta sunizcita hai ki-parazAstroMmeM jo kucha bhI thor3e-se sundara sUkta-sucacana yA suyuktiyA~ camaka rahI haiM ve saba mUlataH tumhArI hI haiN| ve jinavacanarUpI samudrakI ucaTI huI bUMdeM haiM / ataH jainavAkya hI sUktiyoM tathA suyuktiyoMke samudra haiM aura pramANa rUpa haiN| saMsAra isa bAtako acchI taraha jAnatA hai ki jalabinduoMkA sabase bar3A bhaNDAra samudra hI hotA hai|" 420. paravAdI-ai jainiyo, jinazAsanake anurAgase Apa loga yaha mithyA aura asambaddha hI bakate rahate ho ki-hama logoMke matoMmeM Age-pIche asambaddhatA hai unameM pUrvApara virodha hai| kisIke matakA isa taraha mithyA apavAda karanA Apako zobhA nahIM detaa| hamAre mata to pUrNacandrakI dhavala cAMdanIkI taraha dUdhake dhule hue svaccha tathA nirdoSa haiM, unameM virodhako kAlimA jarA bhI nahIM hai| Apa kitanI hI bArIkIse khoja kyoM na kareM, para Apako kahIM bhI virodha yA asambaddhatAkI gandha taka nahIM A sktii| ataH isa pUrvApara virodhakI vyartha bakavAdako banda kara denA caahie| jaina-Apa ghabar3Aie nahIM, yadi Apa loga apane matakA mithyA pakSapAta chor3akara madhyastha bhAvase nirabhimAna hokara apanI buddhi tathA pratibhAke kAna khar3e karake sAvadhAnIse sunanA cAhate haiM to hama eka-eka karake samasta virodhoMko ginAte haiN| 1. yathA para A. / 2. granthakaMthAsu bha. 1, pa. 1, 2, -pranthasaMkathAsu ma. 2 / 3. ca saMba-bha. 2 / 4.-kSaNairIkSaNairI -bh.| 5.-kSyamA- ma. 2, pa. 1,2 / 6.-mAna/pradhAnaH pratibhAdyavadhAnaM A., ka.,-mAnaiH pratibhAdyavadhAnaM bh.2| Page #420 -------------------------------------------------------------------------- ________________ 394 SaDdarzanasamuccaye [kA0 58.6421$ 421. tathAhi prathamaM tAvattAthAgatasaMmate mate pUrvAparaviroSa udbhaavyte| pUrva sarva kSaNa. bhaGgAramabhidhAya pazcAdevamabhidadhe "nAnanukRtAnvayavyatireka kAraNaM, nAkAraNaM viSayaH"[ ] iti| asyAyamarthaH-jJAnamarthe satyevotpadyate na punarasatItyanukRtAnvayavyatireko'rtho jJAnasya kAraNam / yatazcAjjAnamutpadyate tameva tadviSayIkarotIti / evaM cAbhidadhAnenArthasya kSaNadvayaM sthitirbhihitaa| tadyathA-arthAtkAraNAjjJAnaM kArya jAyamAnaM dvitIye kSaNe jAyate na tu samasamaye kAraNakAryayoH samasamayatvAyogAt / tacca jJAnaM svajanakamevArtha gRhNAti nAparam "nAkAraNaM viSayaH" [ ] iti vacanAt / tathA cArthasya kSaNadvayaM sthitirbalAdAyAtA sA ca kSaNakSayeNa viruddhati puurvaaprvirodhH| 6422. tathA nAkAraNaM viSaya ityuktvA yogipratyakSasyAtItAnAgatAdirapyoM viSayo'bhyadhAyi / atItAnAgatazca vinaSTAnutpannatvena tasya kAraNaM na bhavet / akAraNamapi ca taM viSayatayAbhivadhAnasya pUrvAparavirodhaH syAt / 6423. evaM sAdhyasAdhanayoAptigrAhakasya jJAnasya kAraNatvAbhAve'pi trikAlagatamartha 6 421. sabase pahale hama bauddhamatako kucha asambaddha tathA pUrvApara viruddha bAtoMkA varNana karate haiM / bauddha eka ora to saMsArake samasta padArthoMko kSaNabhaMgura mAnate haiM aura dUsarI ora kSaNikatAke viruddha bhI bola jAte haiN| ve kahate haiM ki-"jo padArtha kAryake sAtha anvaya aura vyatireka nahIM rakhatA vaha kAraNa nahIM ho sakatA, jo jJAna kAraNa nahIM hotA vaha jJAnakA viSaya bhI nahIM ho sktaa|" jJAna padArthake rahanepara hI utpanna hotA hai na ki padArthake abhaavmeN| ata: jJAnake sAtha anvayavyatireka rakhaneke kAraNa padArtha jJAnameM kAraNa hotA hai / jisa padArthase jo jJAna utpanna hotA hai vaha usI padArthako jAnatA hai| isa taraha usI padArthako jJAnakA kAraNa tathA usI padArthako jJAnakA viSaya mAnaneke lie padArthakI do kSaNa taka sthiti mAnanI Avazyaka hai| dekho, padArtha jJAnakA kAraNa hai / kArya kAraNake dUsare kSaNameM utpanna hotA hai tathA kAraNa kAryase eka kSaNa pahale rahatA hai| ataH yadi jJAna padArtharUpa kAraNase utpanna hotA hai to vaha dUsare kSaNameM ho utpanna hogaa| padArtha jJAnako apane samAna samayameM to utpanna nahIM kara sakatA, kyoMki kArya aura kAraNa samAna samayavartI nahIM hote, ve niyamase Age-pIche-pUrvottara kAlavartI hote haiN| yaha bhI niyata hai ki jJAna apane kAraNabhUta padArthako hI jAnatA hai| "jo jJAnakA kAraNa nahIM hai vaha jJAnakA viSaya nahIM hotA" yaha unhIMkA vacana hai / taba vahI artha kAraNa honese to jJAnase eka kSaNa pahale rahegA aura viSaya hone ke kAraNa jJAnake sAtha rhegaa| isa taraha padArthako do kSaNa taka jabaradastI ThaharanA hI pdd'egaa| padArthoM ko do kSaNa taka sthiti mAne binA unheM jJAnakA viSaya nahIM banA skte| isa taraha eka ora to padArthakI do kSaNa taka sthiti mAnanA aura dUsarI ora saMsArako kSaNika kahanA sarAsara virodhI bAteM haiN| 6422. 'jo jJAnake kAraNa nahIM ve jJAnake viSaya bhI nahIM' isa niyamake anusAra to trikAlavartI yAvat padArthoMko jAnanevAle yogiyoMke jJAnameM atIta anAgata aura vartamAna sabhI padArthoM ko kAraNa mAnanA hI hogaa| aba vicAra kIjie ki jaba atIta to atIta haiM vinaSTa ho cuke haiM tathA anAgata Aye nahIM haiM, utpanna hI nahIM hue haiM taba ve yogijJAnameM kAraNa kaise ho sakate haiM / yadi atIta aura anAgata padArtha yogijJAnameM kAraNa na hokara bhI usake viSaya mAne jAte haiM to ukta niyamakA virodha honese spaSTa hI pUrvApara virodha hai| 5 423. isI taraha trikAlavartI sAdhya aura sAdhanoMko jAnanevAle vyApti grAhaka jJAnameM Page #421 -------------------------------------------------------------------------- ________________ 395 -kA0 58.6426 ] jainamatam / viSayaM vyAharamANasya kathaM na pUrvAparavyAghAtaH, akAraNasya pramANaviSayatvAnabhyupagamAt / 1424. tathA kSaNakSayAbhyupagame'nvayavyatirekayobhinnakAlayoH pratipattirna sNbhvti| tataH sAdhyasAdhanayostrikAlaviSayaM vyAptigrahaNaM manvAnasya kathaM na puurvaaprvyaahtiH| 6 425. tathA kssnnkssymbhidhaay| "ita ekanavato* kalpe zaktyA meM puruSo htH| 'tatkarmaNo vipAkena pAde viddho'smi bhikSavaH // 1 // " ityatra zloke janmAntaraviSaye mezabdAsmizabdayoH prayogaM kSaNakSayaviruddhaM bruvANasya buddhasya kathaM na puurvaaprvirodhH| 6426. tathA niraMzaM sarva vastu prAramocya hiMsAviratidAnacittasvasaMvedanaM tu svagataM sadvyacetanatvasvargaprApaNazaktyAdikaM gRhNadapi svagatasya sadvyatvAderekasyAMzasya nirNayamutpAdayati na punaH svagatasyApi dvitIyasya svargaprApaNazaktyAderaMzasyeti sAMzatAM pazcAdvadataH saugatasya kathaM pUrvAparaviruddhaM vaco na syAt / trikAlavartI artha kAraNa na hokara bhI viSaya ho rahe haiM / ataH 'jo jJAnakA kAraNa nahIM vaha jJAnakA viSaya nahIM' isa niyamakA sarvasaMgrAhI vyApti jJAnase bhI virodha hotA hai| 1424. saMsArake padArthoMko kSaNakSayo mAnanepara anvaya aura vyatirekakA jJAna nahIM ho skegaa| jo jJAna pahale sAdhanakA sadbhAva grahaNa kara usakI sattAmeM hI sAdhyako sattAko tathA sAdhyake abhAvameM sAdhanake abhAvako jAnanekA itanA-dasa-bIsa kSaNa lambA vyApAra kara sakatA hai usI jJAnase anvaya-vyatireka jAne jA sakate haiN| para kSaNabhaMgavAdameM kisI bhI jJAnakSaNakA itanA lambA vyApAra honA asambhava hai / ataH kSaNabhaMga mAnakara anvaya-vyatirekake grahaNako asambhava banA denA tathA sarvasaMgrAhI anvaya-vyatirekamUlaka vyAptijJAnase vyavahAra bhI calAnA kyA paraspara virodhI nahIM haiN| 6425. AtmAko kSaNabhaMgura bhI mAnanA aura "Ajase ekAnabe kalpa pahale maiMne bhAlese eka puruSako mArA thaa| he bhikSuo, usI hiMsA karmake phalasvarUpa Aja mere pairameM kAMTA cubhA hai|" yaha ekAnabe kalpase lekara Aja taka ThaharanevAle AtmAkA spaSTa kathana karanA paraspara virodhI nahIM to kyA hai ? isase ekAnabevAM kalpa aura Aja ina donoM kAloM taka sthAyI 'me aura asmi' zabdakA vAcya, janmAntaroMmeM apanI sattA rakhanevAlA AtmA siddha hotA hai jo kSaNabhaMgavAdako samUla naSTa kara degaa| yaha vAkya aura kisIkA nahIM hai| svayaM buddhane hI janmAntaraparalokako sattA siddha karaneke lie yaha zloka kahA thaa| isameM 'jo maiM bhAlese puruSako mAranevAlA thA vahI maiM Aja kA~Tese chida rahA hU~' isa pratyabhijJAnase AtmAkA sthAyitva sApha-sApha jAhira ho rahA hai| .$ 426. isI taraha pahale vastuko sarvathA niraMza mAnakara pIche usakA sAMza rUpase kathana karanA bhI svavacana virodha hai| ve kahate haiM ki ahiMsAkSaNa yA dAnakSaNa rUpa citta apane sattA, dravyatva, cetanatva, svarga-prApta karAnekI zakti Adi aneka aMzoMko jAnakara bhI sattva, dravyatva aura cetanatva Adi aMzoMkA to nizcaya kara pAtA hai para apane hI svargaprApaNa zakti Adi aMzoMkA nizcaya nahIM kara sktaa| isa taraha eka ora vastukI niraMzatAkI ghoSaNA karanA aura dUsarI ora vastuke vibhinna aMzoMkA nirUpaNa bhI karanA spaSTa hI vadatovyAghAta-svavacana virodha hai| 1. -sya vissy-| 2. -navate kalpe bha. 1, 2, pa. 1, 2, ka. / uddhRto'yam-syA. maM. pR. 247 / 3. tena karmavi-ma. 1,2, p.1,2|4.-kN tadapi bh.2| Page #422 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 58. 6 427427. evaM nirvikalpakamadhyakSa nIlAdikasya vastunaH sAmastyena grahaNaM kurvANamapi nIlAyaMze nirNayamutpAdayati na punarnolAdyarthagate kSaNakSaye'za iti sAMzatAmabhivadhataH saugatasya pUrvAparavacovirodhaH subodha eva / 6428. tathA hetosrUpyaM saMzayasya collekhadvayAtmakatAmabhivadhAno'pi sa sAMzaM vastu yanna manyate tadapi pUrvAparaviruddham / 429. tathA parasparAnAzliSTA evANavaH pratyAsattibhAjaH samuditA ghaMTAdirUpatayA pratibhAsante na punaranyonyamaGgAGgibhAvarUpeNArabdhaskandhakAryAste iti hi bauddhamatam / tatra cAmo dossaaH| parasparaparamANUnAmanAzliSTatvAdghaTasyaikadeze hastena dhAryamANe kRtsnasya ghaTasya dhAraNaM na syAt, utkSepAvakSepApakarSAzca tathaiva na bhveyuH| dhAraNAdIni ca ghaTasyArthakriyAlakSaNaM sattvamaGgokurvANaiH saugatairabhyupagatAnyeva tAni ca tanmate'nupapannAni / tato bhavati puurvaapryovirodhH| $ 430. atha naiyAyikavaizeSikamatayoH pUrvAparato vyAhatatvaM dyte| sattAyogaH sattva. 6427. isI taraha nirvikalpa pratyakSako nIlAdivastuoMke samasta dharmokA grAhaka mAnakara bhI use nIlAMzameM vikalpa-nizcayakA utpAdaka kahanA tathA usI nIlapadArthaka kSaNakSayAMzameM nizcayakA utpAdaka na mAnanA hI vastukI sAMzatAkA spaSTa nirUpaNa karanA hai| jo niraMza siddhAntakA virodhI hai| 428. isI taraha vastuko niraMza mAnakara bhI hetuke tIna rUpa mAnanA tathA saMzayajJAna meM do virodhI AkAroMko svIkAra karanA bauddhoMke paraspara virodhako samajhane ke lie paryApta hai 429. bauddhoMkA yaha siddhAnta hai ki-ghaTa Adi sthUlapadArthoMkI vAstavika sattA nahIM hai| yaha to paraspara asambaddha para atyanta nikaTa rakhe hue paramANuoMkA eka puMja-samudAya hai| paramANu paraspara sApekSa hokara skandha nahIM bnte| yahI paramANuoMkA Dhera hama logoMko ghaTa-paTa Adi sthUla padArthoMke rUpameM pratibhAsita hotA hai| ye paramANu asambaddha hokara bhI eka dUsareke itane nikaTa haiM ki unakA svatantra pratibhAsa na hokara sthUla aura sthira rUpase pratibhAsa hotA hai| unake isa paramANupuMjavAdameM ye dUSaNa Ate haiM-yaTi ghaTa nAmakA eka skandha nahIM hai, to ghar3eko mukhakI orase uThanepara pUrA ghar3A nahIM uThanA caahie| usake utane hI ramANa hAthameM Ane cAhie jinheM ki hAthase pakaDa rakhA hai na ki purA ghddaa| isI taraha ghar3eko Upara-nIce yA tirache pheMkanepara paramANuoMke Dherako bikharakara ghar3ekI sattA naSTa kara denI caahie| usameM pAnI to haragija nahIM bharA jAnA caahie| kyoMki paramANuoMke Dherako na to uThA sakate haiM na Upara-nIce yA tirache pheMka sakate haiM aura na usameM pAnI Adi ho bhara sakate haiN| isa taraha eka ora to paramANupuMjavAda mAnanA aura dUsarI ora ghar3e Adise pAnI bharane Adi arthakriyAoMke honekI bAta kahanA paraspara virodhI bAteM haiN| ghar3ekI sattA jaladhAraNa Adi arthakriyAke binA ho hI nahIM sktii| isa taraha arthakriyAko sattAkA lakSaNa kahanA tathA paramANupuMjavAda mAnanA, jisameM kisI bhI arthakriyAko sambhAvanA nahIM hai, sApha-sApha svavacana virodha hai / yaha to usa maunIke samAna hai jo apaneko 'maunI' kahatA bhI jAtA hai aura maunavratI honekA DhoMga bhI racatA hai| 6430. aba naiyAyika aura vaizeSikamatameM pUrvApara virodha dikhAte haiN| inhoMne sat padArthakA lakSaNa to kiyA hai ki-'jisameM sattAkA samavAya ho vaha sat' para sAmAnya, vizeSa paramANa - 1. -paraviro-ma, 2 / 2. ghaTaskandhakAryAste bh.| 3.-gatAni ca tanmate bh.| 4. darzayate A., k.| Page #423 -------------------------------------------------------------------------- ________________ - kA0 58 9 435 ] jainamatam / 397 mityuktvA sAmAnyavizeSasamavAyAnAM sattAyogamantareNApi sadbhAvaM bhASamANAnAM kathaM na vyAhataM vaco bhavet / $ 431. jJAnaM svAtmAnaM na vetti svAtmani kriyAvirodhAdityabhidhAyezvarajJAnaM svAtmani kriyAvirodhAbhAvena svasaMveditamicchatAM kathaM na svavacanavirodhaH / pradIpo'pyAtmAnamAtmanaiva prakAzayan svAtmani kriyAvirodhaM vyapAkaroti / 6 432. paravaJcanAtmakAnyapi chalajAtinigrahasthAnAni tattvarUpatayopadizato'kSapAdaveMvyAvarNanaM tamasaH prakAzAtmakatAprakhyApanamiva kathaM na vyAhanyate / 6 433. AkAzasya niravayavatvaM svIkRtya tadguNaH zabdastadekadeza eva zrUyate na sarvatreti sAvayavatAM bruvANasya kathaM na virodhaH / $ 434. sattAyogaH sattvaM yogazca sarvairvastubhiH sAMzatAyAmeva bhavati sAmAnyaM ca niraMzamekamabhyupagamyate, tataH kathaM na pUrvAparato vyAhatiH / 6 435. samavAyo nitya ekasvabhAvazceSyate sarvaiH samavAyibhiH saMbandhazca naiyatyena jAya aura samavAyako sattAsambandha ke binA hI svarUpa sat mAna liyA hai| isa taraha satkA lakSaNa kucha dUsarA hI hai aura padArtha kisI dUsare prakArase bhI sat mAne jAte haiM yaha to spaSTa hI svavacana virodha hai / 9 431. inhoMne jJAnako asvasaMvedI mAnA hai / ve kahate haiM ki - jJAna apane svarUpako nahIM jAnatA kyoMki svAtmAmeM kriyAkA virodha hai, koI kitanA hI kuzala naTa kyoM na ho, vaha apane hI kandhepara car3hakara nRtya nahIM kara sakatA, tejase teja dudhArI talavAra bhI apane-Apako nahIM kATa sakatI / isa taraha jJAnako asvasaMvedI kahakara Izvarake jJAnako svasaMvedI mAnanA svavacana virodha nahIM to kyA hai ? Izvarake jJAnako svasaMvedI mAnate samaya svAtmAmeM kriyAkA virodha kahA~ gayA ? dIpaka apanI ho lause apane svarUpakA bhI prakAza karatA hai tathA parapadArthoM ko bhI prakAzita karatA hai, ataH svAtmAmeM kriyA ke virodhakI bAta kahanA nirarthaka hai / dIpakake dRSTAntase hI vaha khaNDita ho jAtI hai / $ 432. akSapAda RSi eka ora to doSanivRtti aura tattvajJAnake dvArA vairAgya dRr3ha karanekA upadeza dete haiM aura dUsarI ora zAstrArtha meM vAdiyoM ko Thagane ke lie unheM bhulAvemeM DAlane ke lie chala jAti aura nigrahasthAna - jaise SaDyantra ke kUTa upAyoMko tattva mAnate haiN| kyA yaha unakA andhakArako hI prakAza kahane ke samAna svavacanavirodha nahIM hai ? $ 433. AkAzako niraMza bhI kahanA tathA 'zabda AkAzake eka deza meM hI sunAI detA hai| saba dezoMmeM nahIM' isa taraha usake dezoM - hissoM kA varNana bhI karanA kyA svavacanavirodha nahIM hai / ye loga zabdako AkAzakA guNa mAnate haiM aura usakI AkAzake amuka dezoM meM hI utpatti svIkAra karate haiM / $ 434. ye sattAke sambandhako satva kahate haiM / eka sattAsAmAnyakA sabhI vibhinna dezavartI sat padArthoMse yugapat sambandha to taba bana sakatA hai jaba sAmAnyako sAMza - hissoMvAlA sAvayava mAnA jAya / parantu sAmAnyako niraMza aura eka bhI mAnanA tathA samasta sat padArthoMse usakA yugapat sambandha bhI mAnanA donoM bAteM kaise ho sakatI haiM ? yaha to spaSTa hI pUrvApara virodha hai / $ 435. isI taraha samavAyako nitya tathA eka svabhAvavAlA bhI kahanA aura samasta samavAyiyoM meM niyata sambandha karAnevAlA bhI mAnanA svavacana virodha hai / ghaTa aura rUpakA samavAya Page #424 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [ kA0 58. 6 436mAno'nekasvabhAvatAyAmeva bhavati, tathA ca pUrvAparavirodhaH subodhH|| 6436. arthavatpramANamityatrArthaH sahakArI yasya tadarthavatpramANamityabhidhAya yogipratyakSamatItAdyarthaviSayamabhidadhAnasya pUrvAparavirodhaH syAt, atItAdeH shkaaritvaayogaat| 437. tathA smRtigRhItagrAhitvene na pramANamiSyate anarthajanyatvena vaa| gRhItagrAhitvena smRteraprAmANye dhArAvAhijJAnAnAmapi gRhiitgraahitvenaapraamaannyprsnggH| na ca dhArAvAhijJAnAnAmaprAmANyaM naiyAyikavaizeSikaiH svIkriyate, anarthajanyatvena tu smRteraprAmANye'tItAnAgatAdiviSayasyAnumAnasyApyanarthajanyatvenAprAmANyaM bhaveta, trikAlaviSayaM te cAnumAnaM zabdavadiSyate, dhUmena hi vartamAno'gniranumIyate meghonnatyA bhaviSyantI vRSTirnadIpUreNa ca saiva bhUteti, tadevaM dhArAvAhijJAnairanumAnena ca smRteH sAdRzye satyapi yatsmRteraprAmANyaM dhArAvAhijJAnAdInAM ca prAmANyamiSyate sa puurvaaprvirodhH| $438. Izvarasya sarvArthaviSayaM pratyakSa kimindriyArthasaMnikarSanirapekSamiSyata AhosvidindriyArthasaMnikarSotpannam / yadIndriyArthasaMnikarSanirapekSaM tadendriyArthasaMnikarSotpannaM jJAnamavyapadezyatathA jJAna aura AtmAkA samavAya ekasvabhAvavAlA nahIM ho sktaa| bhinna samavAyiyoMmeM niyamapUrvaka sambandhavyavasthA karanevAlA samavAya eka svabhAvavAlA raha hI nahIM sakatA, anyathA sabhImeM eka hI prakArakA samavAya hogaa| para ghaTa aura rUpakA samavAya AtmA aura jJAnake samavAyase judA hI hai| 436. 'pramANa arthavAlA hotA hai yahAM 'arthavat' kI vyAkhyA yaha kI gayI hai ki'cUMki pramANa jJAnameM artha sahakArI kAraNa hotA hai ataH pramANa arthavAlA kahA jAtA hai|' isa taraha arthakAraNatAvAdako svIkAra karake bhI yogiyoMke pratyakSako atIta aura anAgata Adi vinaSTa aura anutpanna padArthoM kA viSaya karanevAlA mAnanA spaSTa hI svavacana virodha hai / atItAdipadArtha to asat honeke kAraNa yogijJAnameM sahakArI kAraNa ho hI nahIM skte| arthakAraNatAvAdakA atItAdipadArthoke jJAnake sAtha sIdhA virodha hai| 437. Apa yaha batAie ki smRti apramANa kyoM hai kyA vaha gRhIta-jAne gaye padArthako jAnatI hai yA vaha padArthase utpanna nahIM hotI-anarthaja hai ? yadi gRhItagrAhI honese smRti apramANa hai; to 'yaha ghar3A hai yaha ghar3A hai' isa prakArake eka sarokhe dhArAvAhI jJAnoMko bhI apramANa kahanA hogaa| para naiyAyika aura vaizeSika dhArAvAhI jJAnoMko pramANa mAnate haiM / yadi padArthase utpanna na honeke kAraNa smRti apramANa ho; to atIta aura anAgatapadArthoM ke anumAna bhI apramANa ho jaayeNge| atIta aura anAgata padArtha vinaSTa tathA anutpanna honese asat haiM, ataH usase anumAnako utpatti nahIM ho sktii| naiyAyika aura vaizeSika AgamakI taraha anumAnako bhI trikAlaviSayaka mAnate haiN| dhUmase maujUdA vartamAna agnikA anumAna hotA hai, viziSTa kAle ghane meghoMko dekhakara Age honevAlI varSAkA anumAna kiyA jAtA hai tathA nadIke pUrako dekhakara atIta vRSTikA anumAna hotA hai| isa taraha dhArAvAhI jJAna tathA anumAnase asmRtikI pUrI-pUrI samAnatA hai, phira bhI dhArAvAhI jJAna aura anumAnako pramANa mAnA jAnA tathA smRtiko apramANa, yaha svavacanavirodha yA mUrkhatApUrNa pakSapAta hI hai| $438. yaha batAie ki Apa loga saba padArthoM ko jAnanevAlA Izvarake pratyakSakI indriya aura padArthake sannikarSase utpatti mAnate haiM, yA sannikarSake binA hI ? yadi IzvarakA pratyakSa sannikarSake binA hI ho jAtA hai, to 'indriya aura padArthake sannikarSase utpanna honevAle, avyapa 1.-svena prAmA-ma. 2, pa. 1, 2 / 2. -na smRteH bha. 2, pa. 2 / Page #425 -------------------------------------------------------------------------- ________________ -kA0 58.6 440] jnmtm| mityatra sUtre saMnikarSopAdAnaM nirtharakaM bhaveta, IzvarapratyakSasya saMnikarSa vinApi bhAvAt / athezvarapratyakSamindriyArthasaMnikarSotpannamevAbhipreyata iti cet, ucyate-nahIzvarasaMbandhimanaso'NuparimANavAyugapatsarvArthaH saMyogo bhavet, tatazcaikamathaM sa yadA vetti tadA nAparAn sato'pyarthAn tato'smadAdivanna tasya kadApi sarvajJatA, yugapatsaMnikarSAsaMbhavena sarvArthAnAM yugapadavedanAt / atha sarvArthAnAM krameNa saMvedanAt sa sarvajJa iti cet, na, bahunA kAlena sarvArthasaMvedanasya khaNDaparazAvivAsmadAdidhvapi saMbhavAtte'pi sarvajJAH prsjeyuH| api ca atItAnAgatAnAmarthAnAM vinaSTAnutpannatvAdeva manasA saMnikarSo na bhavet satAmeva saMyogasaMbhavAtteSAM ca tadAnImasattvAta, tataH kathaM mahezvarasya jJAnamatItAnAgatArthagrAhakaM syAt, sarvArthagrAhakaM ca tajjJAnamiSyate tataH pUrvAparo virodhaH subodhH| 6439. evaM yoginAmapi sarvArthasaMvedanaM durdharavirodharuddhamavaboddhavyam / 6440. kAryadravye prANatpanne sati tasya rUpa pazcAdutpadyate nirAzrayasya rUpasya guNatvAtprAganutpAdaneti pUrvamuktvA pazcAcca kAryadravye vinaSTe sati tadrUpaM vinazyatItyucyamAnaM pUrvAparaviruddhaM dezya-nirvikalpaka, avyabhicArI aura vyavasAyAtmaka jJAnako pratyakSa kahate haiN| isa pratyakSasUtra meM 'iddhiyArthasannikarSotpanna' vizeSaNa nirarthaka hI hai, kyoMki IzvarakA pratyakSa to sannikarSake binA hI ho gyaa| yadi IzvarakA pratyakSa bhI indriya aura padArthake sannikarSase hI utpanna hotA hai; to Izvarake indriyA~ to Apa loga mAnate hI nahIM, rahA mana, so usake sannikarSase vaha sarvajJa nahIM bana sktaa| IzvarakA mana aNurUpa hai, ataH usakA eka sAtha samastapadArthoMse saMyoga nahIM ho sktaa| vaha jisa samaya eka arthako jAnegA usa samaya vaha anya vidyamAna bhI padArthoM ko nahIM jAna skegaa| tAtparya yaha ki vaha hama logoMkI taraha kabhI bhI sarvajJa nahIM ho sakegA; kyoMki jaba samasta padArthoM ke sAtha yugapat sannikarSa hI nahIM ho sakatA taba unakA parijJAna to dUrakI bAta hai| yadi kramase sabhI padArthoM ke sAtha sannikarSa karake mahezvara sarvajJa banate haiM, to isa taraha kramika sarvajJatA to hama logoMko bhI ho sakatI hai| dhIre-dhIre saMsArake sabhI padArthoM kA jJAna mahezvarakI taraha hama logoMko bhI ho sakatA hai| isa taraha sannikarSake dvArA vartamAna padArthoM ke parijJAnakI samasyA kisI taraha sulajha bhI jAya; para atIta aura anAgata padArtha to vinaSTa tathA anutpanna haiM ataH unake sAtha manakA sannikarSa to ho hI nahIM sktaa| saMyoga to maujUda padArthoMse hotA hai na ki avidyamAna padArthoM ke sAtha / atIta aura anAgata to vartamAna kAlameM asat haiM ataH unake sAtha sannikarSakI sambhAvanA hI nahIM hai / ataH mahezvara atIta aura anAgata padArthoM ke jJAtA kaise ho sakate haiM ? isa taraha eka ora to mahezvarako sarvajJa mAnanA aura dUsarI ora usake jJAnako sannikaSaja mAnanA spaSTataH virodhI hai| . 439. isI taraha anya yogiyoMke jJAna bhI yadi sannikarSaja hoMge to ve sarvajJa nahIM ho skeNge| $ 440. ve mAnate haiM ki kAryadravya prathamakSaNameM utpanna ho jAtA hai usake bAda dvitIya kSaNameM usameM rUpa utpanna hotA hai| isakA kAraNa ve yaha batAte haiM ki-rUpAdi guNa nirAdhAra nahIM raha skte| prathama kSaNameM to kAryadravya utpanna hI nahIM hai taba usa kSaNameM rUpAdi guNoMkI nirAdhAra utpatti nahIM mAnI jA sktii| isa taraha rUpAdiko nirAdhAratAke bhayase guNoMkI utpatti dvitIya kSaNameM mAnakara bhI ve kArya dravyake nAza honepara dvitIya kSaNameM rUpAdikA nAza 1. vahIzvara bha. 1, 2, pa. 1,2 / 2. -go na bhavet bha. 1, 2, pa. 1,2 / 3.-nAt sarvajJaH bhA. ka. / 4. -vAtte ( asmadAdayaH )'pi aa.| 5. prasajjeyuH ma. 2 / 6. -ddhamevAvabo-ma. 2 / 7. - naSTe tadrUpaM bhaa.| Page #426 -------------------------------------------------------------------------- ________________ 400 SaDdarzanasamuccaye bhavet, yato'tra rUpaM kArye vinaSTe sati nirAzrayaM sthitaM sat pazcAdvinazyediti / 6441. sAGkhyasya tvevaM svavacanavirodhaH / prakRtinityaikA niravayavA niSkriyAvyaktA ceSyate / saivAnityAdibhirmahadAdivikAraiH pariNamata iti cAbhidhIyate tacca pUrvAparato'saMbaddham / arthAdhyavasAyasya buddhivyApAratvAccetanAviSayaparicchedarahitArthaM na budhyata ityetatsarvalokapratItiviruddham / buddhirmahadAkhyA jaDA na kimapi cetayata ityapi svaparapratItiviruddham / AkAzAdibhUtapaJcakaM svarAditanmAtrebhyaH sUkSmasaMjJebhya utpannaM yaducyate tadapi nityaikAntavAde pUrvAparaviruddhaM kathaM zraddheyam / yathA puruSasya kUTasthanityatvAnnaM vikRtirbhavati nApi bandhamokSau tathA prakRterapi na te saMbhavanti kUTastha nityatvAdeva, kUTasthanityaM caikasvabhAvamiSyate tato ye prakRtevikRtirbandhamokSau cAbhyupagamyante paraiH, te nityatvaM ca parasparaviruddhAni / 442. mImAMsakasya punarevaM svamatavirodhaH / "na hisyAtsarvabhUtAni" [ ] iti cAbhidhAya / mAnate haiM / yaha spaSTa hI pUrvApara virodha hai; kyoMki jisa taraha utpatti ke samaya rUpAdimeM nirAdhAratAkA bhaya thA usI taraha nAzake samaya kAryake naSTa ho jAnepara kamase kama eka kSaNa taka to unheM nirAzraya rahanA hI hogaa| tAtparya yaha ki nirAdhAratAke bhayase yadi rUpAdi guNoMkI utpatti kAryotpatti eka kSaNa bAda mAnI jAtI hai to unakA nAza bhI kAryake sAtha hI mAnanA cAhie jisase unheM nirAzraya na rahanA par3e na ki eka kSaNa bAda / ] iti "na ve hiMsro bhavet " [ [ kA0 58. 9 441 $ 441. sAMkhyoMke matameM svavacana virodha arthAt pUrvApara virodha isa prakAra hai - ve jisa prakRti - pradhAnako niravayava niSkriya nitya eka tathA avyakta-kAraNarUpa mAnate haiM, usI prakRtikA anitya sAvayava sakriya aneka tathA kAryarUpa mahAn ahaMkAra AdirUpase pariNamana mAnate haiM / yaha spaSTa hI svavacana viruddha hai - nitya niSkriya Adi dharmoMvAlI prakRtikA anitya aura sakriya Adi dharmavAle mahAn AdirUpase pariNamana kaise ho sakatA hai ? arthake nizcayako - jar3a buddhikA dharmaM kahanA tathA caitanyako bAhya viSayoMke parijJAnase zUnya kahanA - caitanyako arthakA jJAtA nahIM kahanA, , lokapratIti tathA anubhava donoMse viruddha hai / saMsAra yahI mAnatA hai tathA anubhava bhI aisA hI hai ki caitanya buddhi upalabdhi Adi paryAyavAcI haiM, eka haiN| caitanya hI padArthoMkA mukhyataH parijJAna karanevAlA hai / mahAn - buddhitattva jaDa hai, cetanyazUnya hai, usameM cetanA zakti nahIM hai / yaha buddhiko jar3a kahanA bhI pratItiviruddha hai / aisI pratIti na to svayaM sAMkhyoMko hI ho sakatI hai aura na hama logoM ko hI hotI hai / phira, buddhi to sva aura para donoMkA anubhava karatI hai | yadi vaha jar3a aura caitanyazUnya hai to usake dvArA sva tathA parakA anubhava nahIM ho sakegA / zabda rUpa rasa Adi sUkSmasaMjJaka tanmAtrAoMse AkAza agni jala Adi pA~ca mahAbhUtoM kI utpatti mAnanA sarvathA nityatvake viparIta hai / sarvathA nitya mAnane meM utpatti to ho hI nahIM sktii| jisa taraha kUTastha nitya - sadA eka svabhAvavAle puruSameM vikAra tathA bandha mokSa Adi nahIM hote kyoMki vaha kUTastha nitya hai, usI taraha prakRti meM bhI vikAra aura bandhamokSa nahIM bana sakate; kyoMki vaha bhI nitya hai / sadA eka svarUpa rahanevAlA padArtha kUTasthanitya kahalAtA hai / ataH prakRtiko nitya bhI mAnanA tathA usameM vikAra aura bandha mokSa bhI mAnanA paraspara virodhI hai / $442 mImAMsakoM ke mata meM pUrvAparavirodha isa prakAra hai- vedameM eka sthAnapara to "kisI bhI prANI kI hiMsA nahIM karanI cAhie, kabhI bhI hiMsaka nahIM honA cAhie" ina ahiMsaka 1. ityevAbhi - ma. 2 / 2. - nityacittvAnna ma 2 / 3. vanti kUTasthanityaM bha. 2 / Page #427 -------------------------------------------------------------------------- ________________ -kA0 58. 6444] jainamatam / "mahokSaM vA mahAjaM vA zrotriyAya prakalpayet" [ yAjJa. smR. 199 ] iti jalpato vedasya kathaM na puurvaaprvirodhH| tathA "na hiMsyAtsarvabhUtAni" [ ] iti prathamamuktvA pazcAttadAgame paThitamevam "SaTzatAni niyujyante pazUnAM madhyame'hani / __azvamedhasya vacanAnnyUnAni pazubhistribhiH // 1 // " [ ] tathA "agnISomIyaM pazumAlabheta" [aitareya A. 613 ] "saptadaza prAjApatyAnpazUnAlabheta" [ taitti. saM. 114 ] ityAdivacanAni kathamiva na pUrvAparavirodhamanurudhyante / 5 443. tathAnRtabhASaNaM prathama niSidhya pazcAdUce "brAhmaNArthe'nRtaM brUyAt" [ ] ityAdi / tathA "na narmayuktaM vacanaM hinasti na strISu rAjanna vivaahkaale| prANAtyaye sarvadhanApahAre pshcaanRtaanyaahurpaatkaani|" [vasi. dharma. 16336 ] $444. tathAvattAdAnamanekadhA nirasya pazcAduktam / yadyapi 'brAhmaNo haThana parakIyamAkte balena vA, tathApi tasya nAvattAdAnaM, yataH sarvamidaM brAhmaNebhyo dattaM brAhmaNAnAM nu daurbalyAvAkyoMkA kathana hai tathA anyatra "zrotriya bAhmaNake Atithyake lie sAMr3a yA bakarekA bhI upayoga kare" isa sAMr3a yA bakaroMkI mahAhiMsAkA vidhAna hai| isase vedakA pUrvApara virodha sAphasApha mAlUma ho jAtA hai| isI taraha pahale "kisI bhI prANIko nahIM mAranA cAhie" yaha kahakara bhI pIche "azvamedha yajJake madhyama dinameM tIna kama chaha sau arthAt 597 pazuoMkA vadha kiyA jAtA hai"; "agniSoma yajJa sambandhI pazukA vadha karanA cAhie"; "prajApati yajJa sambandhI satraha pazuoMkA vadha karanA cAhie" ityAdi hiMsAkA krUra vidhAna karanA kyA pUrvApara virodha nahIM hai ? $443. isI taraha pahale asatya bhASaNakA niSedha karake pIche "brAhmaNoMke lAbha ke lie jhUTha bolanemeM koI doSa nahIM hai" tathA "he rAjan, haMsI-dillagImeM jhUTha bolane meM koI hAni nahIM hai, isI taraha striyoMkI vilAsa goSThImeM, vivAhake samaya haMsI-khuzImeM, prANoMke nAzakA samaya upasthita honepara tathA samasta dhanake laTaneke maukepara jhaTha bolane meM koI doSa nahIM hai| ye pAMca asatyavacana kSamya haiM, pAparUpa nahIM haiN|" ityAdi rUpase asatyabhASaNakA vidhAna karanA mImAMsakoMke pUrvApara virodhako sApha-sApha prakaTa kara rahA hai| $444. isI taraha corIkA aneka prakArase niSedha karake bhI yadi koI haThase yA chalase dUsareke dhanakA haraNa karatA hai, to bhI use corIkA pApa nahIM lagatA, kyoMki saMsArako samasta sampatti brAhmagoMko hI dI gayI thI, brAhmaNa hI isa jagat kI sampattike vastutaH svAmI haiM, brAhmaNoMkI kamajorIse hI yaha sampatti zUdroMke hAthameM pahuMcI hai, zUdra isakA upabhoga kara rahe haiM, isalie yadi koI brAhmaNa dUsaroMke yA khAsakara zUdroMke dhanako chInatA hai to vaha apane hI dhanako letA hai, 1. "tathAhi "na hiMsyAt sarvabhUtAni" iti prathamamuktvA, pazcAt tatraiva paThitam-"SaTzatAni niyujyante pazUnAM madhyame'hani / azvamedhasya vacanAnnyUnAni pazubhistribhiH // " tathA "agnISomIyaM pazumAlabheta", "saptadaza prAjApatyAn pazUnAlabheta" ityAdivacanAni kathamiva na pUrvAparavirodhamanurudhyante / tathA 'nAnRtaM brUyAt" ityAdinA anRtabhASaNaM prathamaM niSidhya, "brAhmaNArthe'nRtaM brUyAt" ityAdi tathA-"na narmayukta..."-syA. maM.pR. 5 / / 2. ityAdIni vacanAni m.3| 3. "sarva svaM brAhmaNasyedaM yatkicijjagatIgatama / zreSThayenAbhijanenedaM sarva vai brAhmaNo'hati // svameva brAhmaNo bhuGkte svaM vaste svaM dadAti ca / AnuzaMsyAd brAhmaNasya bhuJjate hItare jnaaH||"-mnu. 11100-101 / Page #428 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye [kA0 58 6445dvaSalAH paribhuJjate, tasmAvapaharan brAhmaNaH svamAvatte svameva brAhmaNo bhuGkte svaM vaste svaM dadAtoti / 6445. tathA "aputrasya gatirnAsti [ ] iti lapitvoktam "anekAni sahasrANi kumArabrahmacAriNAm / divaMgatAni viprANAmakRtvA kulasaMtatim // 1 // " ityAdi // tathA "na mAMsabhakSaNe doSo na madye na ca maithune / pravRttireSA bhUtAnAM nivRttistu mahAphalA // 1 // " [ manu. 5 / 56 ] iti smRtigate zloke / yadi pravRttinirdoSA, tadA kathaM tato nivRttistu mahAphaleti vyAhatametat / 6446. vedavihitA hiMsA dharmaheturityatra prakaTa eba svavacanavirodhaH, tathAhi-dharmahetuzceddhisA katham / hiMsA ceddharmahetuH katham / na hi bhavati mAtA ca vandhyA ceti / dharmasya ca lakSaNamidaM shruuyte| "zrUyatAM dharmasarvasvaM zrutvA caivAvadhAryatAm / AtmanaH pratikUlAni pareSAM na samAcaret // 1 // [ cANakya 117] ityAdi acirmArgaprapannairvedAntavAdibhihitA ceyaM hiMsA / "andhe tamasi majjAmaH pazubhirye yajAmahe / hiMsA nAma bhaveddharmo na bhUto na bhaviSyati / / 1 / / " iti / / apane hI dhanakA upabhoga karatA hai, apanA hI pahanatA-or3hatA hai aura apanA hI detA hai, yaha saba usIkA hai|" ina vAkyoMse brAhmaNoMko corImeM kevala doSakA abhAva hI nahIM batAyA hai kintu unheM apratyakSa rUpase corI karanekI preraNA bhI kI hai| 445. isI taraha eka jagaha "jisake putra utpanna nahIM huA usa aputrI vyaktiko gati nahIM hotI vaha tiratA nahIM hai" yaha kahakara bhI anyatra "hajAroM brahmacArI viprakumAra apanI kula paramparA calAye binA hI svarga gaye haiN|" isa vAkyase brAhmaNoMkI aputratAko svargameM kAraNa kahA hai / "mAMsa khAnemeM, zarAba pInemeM tathA maithunabhoga-vilAsameM koI doSa nahIM hai| inameM to prANiyoMkI pravRtti svabhAvataH hotI hI hai, hAM inakA tyAga karanA avazya hI mahAn phalako detA hai|" isa manasmatike zlokameM sApha-sApha virodhI bAtoMkA pratipAdana kiyA hai| yadi jIkoMkI mAMsabhakSaNAdi pravRtti nirdoSa hai to usase nivRtta honemeM puNya kaise ho sakatA hai ! kauna aisA mUrkha hogA jo mAMsabhakSaNAdiko nirdoSa jAnakara bhI unase nivRtta hogA aura unakA parityAga kregaa| pravRttimeM yadi doSa nahIM hai to nivRttikA bahuta phala kaise ho sakatA hai ? 446. vedavihita yAjJika hiMsAko dharma kahanA to sarAsara svavacana virodha hai| yadi vaha dharma hetu hai to hiMsA kaise ho sakatI hai| yadi vaha hiMsA hai to dharma hetu kaise ho sakatI hai| 'mAtA bhI ho aura vandhyA bhI' yaha to asambhava bAta hai| hiMsA trikAlameM bhI dharmakA kAraNa nahIM ho sktii| dekho, Apake hI zAstroM meM dharmakA ahiMsAtmaka hI lakSaNa batAyA hai-"jo vyavahAra hamako pratikala mAlama hotA ho acchA na lagatA ho daHkhadAyaka ho vaisA vyavahAra dUsaroMke sAtha nahIM karanA cAhie, yahI saba dharmoMkA sAra hai, yaha dharma sarvasva hai, ise acchI taraha sunakara dhAraNa kro|" acimArgIvedAntiyoMne isa vaidiko hiMsAkI bar3e hI kaThora aura mArmika zabdoMmeM nindA kI hai-"yadi hama pazuoMkA vadha karake IzvarakI pUjA karate haiM to ghora andhakArameM DUbate haiM / hiMsA kabhI bhI dharmarUpa na huI hai aura na hogii|" 1. -va bhuGkte bha. / / 2. tathA "aputrasya gati sti" iti lapitvA, "anekAni sahasrANi........" -syA. maM. pR. 52 / 3. uddhRto'yam-sthA. maM. pR. 130 / Page #429 -------------------------------------------------------------------------- ________________ - kA0 58.6451] jainamatam / 403 $ 447. tathA bhavAntaraM prAptAnAM tRptaye ca zrAddhAdividhAnaM tadapyavicAritaramaNIyam / tathA ca tadyUthinaH paThanti "mRtAnAmapi jantUnAM zrAddhaM cettRptikAraNam / tannirvANapradIpasya snehaH saMvardhayecchikhAm // 1 // " iti evamanyAnyapi purANoktAni pUrvAparaviruddhAni saMdehasamuccayazAstrAdatrAvatArya vaktavyAni / 6448. tathA nityaparokSajJAnavAdino bhaTTAH svAtmani kriyAvirodhAjJAnaM svAprakAzakamabhyupagacchantaH pradIpasya paraM (sva) prakAzakamanaGgIkurvantazca kathaM sdbhuutaarthbhaassinnH| 6449. tathA brahmAdvaitavAdino'vidyAvivekena sanmAnaM pratyakSAtpratiyanto'pi na niSedhakaM pratyakSamiti bruvANAH kathaM na viruddhavAdinaH, avidyAnirAsena sanmAtrasya grahaNAt / 450. tathA pUrvottaramImAMsAvAdinaH kathamapi devamanaGgokurvANA api sarve'pi brahmaviSNumahezvarAdIndevAnpUjayanto dhyAyanto vA dRzyante / tadapi pUrvAparaviruddham ityaadi| 6451. athavA ye ye bauddhAdidarzaneSu syAdvAdAbhyupagamAH prAcInazlokavyAkhyAyAM pradazitAH te sarve'pi pUrvAparaviruddhatayAtrApi sarvadarzaneSu yathAsvaM varzayitavyAH, yato bauddhAdaya ukta. 6447. paralokameM pahuMce hue mRta vyaktiyoMkI tRptike lie zrAddha Adi karanA to sacamuca bar3o bhArI mUrkhatA hai / tumhAre hI sAthiyoMne kahA hai ki-"yadi mare hue prANI zrAddhameM diye gaye anna-jalase tRpta hote hoM to bujhA huA dIpaka bhI tela DAlane mAtrase jalane laganA caahie|" isI taraha purANoMmeM to anekoM pUrvAparavirodhI kathana bhare par3e haiN| inake vivaraNake lie 'sandeha samuccaya zAstra' dekhanA caahie| 448. jJAnako sadA parokSa mAnanevAle bhATTa loga jJAnako svaprakAzaka nahIM maante| ye bhI 'svAtmAmeM kriyAkA virodha hai' yahI dalIla dete haiN| ye loga dopakako sarAsara svaparaprakAzaka dekhate hue bhI jJAnako svaprakAzaka nahIM maante| yaha inakA durAgraha tathA sarvasiddha bAtakA haThAt lopa karanA hai| isa taraha inako yathArthavAdI kaise kaha sakate haiM ? inakA pradIpakI prakAzakatAkA lopa karanA to sacamuca A~khoMmeM dhUla jhoMkanA hI hai| 6449. brahmAdvaitavAdI pratyakSase avidyA rahita sanmAtra brahmako sAkSAtkAra karate haiM parantu pratyakSako niSedhaka-niSedha karanevAlA nahIM maante| jaba pratyakSa avidyAkA niSedha karake sanmAtra brahmakA anubhava kara rahA hai to vaha niSedhaka to apane hI Apa siddha ho jAtA hai| pratyakSase avidyAkA niSedha bhI karanA aura use niSedhaka bhI nahIM mAnanA kyA svavacana virodha nahIM hai ? 6450. isI taraha sabhI pUrvamImAMsA yA uttaramImAMsA matavAle zAstroM meM kisI bhI Izvarako svIkAra nahIM karate, balki IzvarakA niSedha hI karate haiN| phira bhI ve vyavahArameM brahmA, viSNu, maheza Adi sabhI devoMkI pUjA-upAsanA karate haiM / ina devoMkA dhyAna karate haiM / yaha inakA svazAstra virodha hai| $ 451. athavA pahale zlokakI vyAkhyAmeM bauddhAdidarzanoMne jitane prakArase syAdvAdako svIkAra karanA batAyA hai ve saba prakAra unake pUrvApara virodhako spaSTa karaneke lie yahAM dikhAye jA sakate haiM / bauddha Adi ukta prakArase syAdvAdako svIkAra karake bhI syAdvAdakA khaNDana karane ke 1. tathA ca bha-bha. 2 / 2. tanirvANasya pra-pa. 1,2 / nirvANasya pr-m.| 3. uddhRto'yamsyA. maM. pR. 134 / 4. -davatArya ma.2 / 5. svaprakA-bha. 2, aa.| 6. prakalpitA ma. 2 / Page #430 -------------------------------------------------------------------------- ________________ 404 SaDdarzanasamuccaye [kA058.6452prakAreNa syAdvAdaM svIkurvanto'pi tannirAsAya ca yuktIH sphorayantaH 'pUrvAparaviruddhavAdinaH kathaM na bhaveyuH / kiyanto vA dadhimASabhojanAtkRSNA (kRpaNA ) vivicyanta ityuparamyate / 452. cArvAkastu varAka AtmatadAzritadharmAdharmAnekAntasvargApavargAdikaM sarva kugrahaahilatayaivApratipadyamAno'vajJopahata eva kartavyaH, na punastaM pratyanekAntAbhyupagamopanyAsena pUrvAparoktavirodhaprakAzanena vA kimapi prayojanaM, sarvasya taduktasya sarvalokazAstraH saha viruddhatvAt / mUrtebhyo bhUtebhyo'mUrtacaitanyotpAdasya viruddhatvAdbhutebhya utpadyamAnasyAnyata Agacchato vA caitanyasyAdarzanAta, AtmavaccaitanyasyApyandriyakapratyakSAviSayatvAta ityaadi| $ 453. tadevaM bauddhAdInAmanyeSAM sarveSAmAgamAH pratyuta svapraNetRNAmasarvajJatvameva sAdhayanti na punaH sarvajJamUlatAm, puurvaaprviruddhaarthvcnopettvaat| jainamataM tu sarva pUrvAparavirodhAbhAvAsvasya sarvajJamUlatAmevAvedayatIti sthitam / 6454. athAnuktamapi kimapi likhyte| prApyakArINyevendriyANIti kaNabhakSAkSapAdamImAMsakasAvayAH samAkhyAnti / cakSuHzrotretarANi tatheti taathaagtaaH| cakSurvarjAnoti syaadvaadaavdaathRdyaaH| lie kucha kutarka upasthita karate haiM, yaha bhI unakA svavacana virodha hai| saca to yaha hai ki syAdvAdako mAne binA kisIkI tatvavyavasthA yA vyavahAra siddhi ho hI nahIM sktii| isa taraha dahI aura ur3adase bane hue bhojanameM-se kAle ur3ada (jantu ) bInaneke samAna kahAM taka doSoMkI kAlimAko Upara lAveM, ataH itanA kahakara hI isa pUrvAparavirodharUpI doSAnveSaNake prasaMgako samApta karate haiN| 452. cArvAka to vicArA atyanta tuccha hai| vaha to kisI kugrahake Avezase besudha hokara AtmA aura AtmAse sambandha rakhanevAle puNya-pApa, svarga-mokSa, anekAnta Adi sabhIkA lopa karake saMsArakI ha~sIkA pAtra banA huA hai, loga usakI burI taraha upekSA karate haiM, usakI carcA karanA pApa samajhate haiM / ataH usake matameM syAdvAdakA svIkAra karanA aura pUrvApara virodha dikhAnA nirarthaka hI hai| usake siddhAntoMkA sabhI anya darzanavAloMne khaNDana kiyA hai| loka vyavahAra bhI usake nAstika vicAroMkA samarthana nahIM krtaa| mUrta pRthivI Adise amUrta caitanyakI utpatti mAnane meM sarAsara virodha hai| caitanya na to kahIMse AtA hI hai aura na pRthivI Adi bhUtoMse utpanna hI hotA hai vaha to AtmAmeM rahanevAlA usIkA nijadharma hai| AtmAkI taraha caitanya bhI indriya pratyakSakA viSaya nahIM hotaa| vaha to ahaMpratyayake dvArA mAnasika jJAnakA viSaya hotA hai| 6453. isa taraha bauddha Adi dArzanikoMke pUrvApara virodhase bhare hue Agama apane praNetAoMkI asarvajJatAko hI khule taurase jAhira kara rahe haiN| aise bAdhita Agama sarvajJamUlaka nahIM ho sakate / sarvajJake vacanoMmeM pUrvApara virodha ho ho nahIM sktaa| jaina darzanameM kahIM bhI pUrvApara virodha yA svavacana bAdhAkA na honA usakI sarvajJamUlakatAko siddha karatA hai| yadi jainadarzanako sarvajJane na kahA hotA to vaha isa taraha sarvathA nirbAdha tathA pramANasiddha nahIM ho sakatA thaa| ataH jainamata hI sarvajJake dvArA pratipAdita hai tathA satya hai| $454. aba mUla granthameM jina bAtoMkA kathana nahIM hai, unakA bhI thor3A nirUpaNa karate haiM / vaizeSika, naiyAyika, mImAMsaka tathA sAMkhya cakSu Adi sabhI indriyoMko prApyakArI-padArthoMko prApta karake unase sannikarSa karake jJAna utpanna karanevAlA-mAnate haiN| bauddha cakSu aura zrotrake sivAya bAkI sparzana Adi tIna indriyoMko prApyakArI kahate haiN| para syAdvAdI jaina cakSuke sivAya sabhI zrotra Adi indriyoMko prApyakArI mAnate haiN| 1. pUrvAparAviruddhavAdinaH kathaM bhaveyuH ma. 1, pa. 1, 3 / 2. -mAno vajopahata bha. 3 / Page #431 -------------------------------------------------------------------------- ________________ -kA0 58.6455] jainmtm| 405 6455. zvetAmbarANAM saMmatinaMyacakravAlaH syAdvAvaratnAkaro ratnAkarAvatArikA tattvArthapramANavAttikaM pramANamImAMsA nyAyAvatAro'nekAntajayapatAkAnekAntapravezo dharmasaMgrahaNI prameyaratnakozazcetyevamAdayo'neke trkgrnthaaH| digambarANAM tu prameyakamalamArtaNDo nyAyakumudacandra AptaparIkSASTasahasrI siddhAntasAro nyAyavinizcayaTIkA cetyAdayaH // 58 // iti zrItapAgaNanabhoGgaNadinamaNizrIdevasundarasUripadapadmopajIvizrI guNaratnasUriviracitAyAM tarkarahasya dIpikAyAM SaDdarzanasamuccayaTIkAyAM jainamatasvarUpanirNayo nAma caturtho'dhikAra: // 6455. zvetAmbaroMke sanmatitarka, nayacakravAla, syAdvAdaratnAkara, ratnAkarAvatArikA, tattvArthapramANavAtika, pramANamImAMsA, nyAyAvatAra, anekAntajayapatAkA, anekAntapraveza, dharmasaMgrahaNI, prameyaratnakoza ityAdi anekoM tarkagrantha haiN| digambaroMke prameyakamalamArtaNDa, nyAyakumudacandra, AptaparIkSA, aSTasahasro, siddhAntasAra tathA nyAyavinizcaya TokA Adi pramukha tarkagrantha haiM / / 58 // iti zrI tapAgagarUpI AkAzake sUrya zrI devasundara sUrike caraNa sevaka zrI guNaratnasUrike dvArA racI gayI SaDdarzana samuccayakI tarkarahasya dIpikA nAmakI TIkAmeM jainamatake svarUpakA nirNaya karanevAlA cauthA adhikAra pUrNa haa| 1.-kAnta jayapra-ma. 2 / 2. saMgrahaNI A., ka., ma. 1, p.1,2| 3. iti zrImattapogaNagaganAMgaNataraNizrIdevasundarasUrikramakamalopajIvizrIguNaratnAcArya bha. 2|4.-yaaN syAdvAdasudhAkuMDo nAma caturthaH prakAzaH ma. 2 / 5. puSpikeyaM pa. 1,2 pratyoH nAsti / Page #432 -------------------------------------------------------------------------- ________________ aham atha paJcamo'dhikAraH $ 456. atha vaizeSikamatavivakSayA prAha devatAviSayo bhedo nAsti naiyAyikaiH samam / vaizeSikANAM tatve tu vidyate'sau nidazyate // 19 // $ 4 57. vyAkhyA-asya liGgaveSAcAradevAdinaiyAyikaprastAve prasaGgena prAgeva procAnam / munivizeSasya kApotI vRttimanuSThitavato rathyAnipatitAMstaNDulakaNAnAdAyAdAya kRtAhArasyAhAranimittAtkaNAda iti saMjJA ajani / tasya kaNAdasya muneH puraH zivenolakarUpeNa mtmettprkaashitm| tata aulakyaM procyate / pazupatibhaktatvena pAzupataM cocyte| kaNAdasya ziSyatvena vaizeSikAH kANAdA bhaNyante / AcAryasya ca prAgabhidhAnIparikara iti nAma smaamnaayte| 6458. atha prastutaM prstuuyte| deva eva devatA tadviSayo bhedo-vizeSo vaizeSikANAM naiyAyikaiH samaM nAsti etena yAdRgvizeSaNa Izvaro devo naiyAyikairabhipretaH, tAdRgvizeSaNaH sa eva vaizeSikANAmapi deva ityrthH| tattve tu tattvaviSaye punavidyate bhevH| asau tattvaviSayo bhedo 'nidaryate-pradaryate // 59 // 6456. aba vaizeSika matakA nirUpaNa karate haiM vaizeSikoMke devatAke svarUpameM naiyAyikoMse koI matabheda nahIM hai| hA~, tattvoMko saMkhyA tathA svarUpakA viSayameM jitanA matabheda hai vaha dikhAte haiM / / 59 // 6457. vaizeSikoMke liMga veSa AcAra tathA devatA AdikA svarUpa naiyAyikamatake nirUpaNake samaya prasaMgase batA diyA gayA hai| eka viziSTa muni kApotI vRttise. mArgameM par3e hue cAvaloMko uThA-uThAkara apanI udarapUraNA karate the| ataH unakI kaNAda-kaNako Ada-khAnevAlA saMjJA thii| loga una nispRhI sAdhuko kaNAda kahate the| jisa taraha kabUtara rAstemeM par3e hue cAvaloMkI kanIko coMcase bIna-bInakara khAte haiM usI taraha kisI gRhasthase yAcanA kiye binA rAste meM par3e hue nikamme annase bhojana karanA kApotI vRtti hai| una kaNAda RSike sAmane zivajIne ullUke zarIrako dhAraNa karake isa vaizeSika matakA AdimeM nirUpaNa kiyA thA, ataH isa matako aulUkya darzana bhI kahate haiM, vaizeSika loga pazupati-zivake bhakta hote haiM, ataH yaha darzana pAzupatadarzana bhI kahA jAtA hai, una kaNAda-RSine sarvaprathama 'kaNAdasUtra' kI racanA kI tathA vaizeSika kaNAdake hI ziSya haiM ataH inheM kANAda bhI kahate haiN| AcAryakA 'prAgabhidhAnI parikara' yaha nAma kahate haiN| 458. devako hI devatA kahate haiN| jisa prakAra naiyAyika loga nitya sarvajJa sRSTikartA Adi rUpase Izvarako devatA mAnate haiM vaizeSika bhI usI taraha Izvarako hI devatA mAnate hai / ataH naiyAyika aura vaizeSikoMmeM devatAke viSayameM koI matabheda nahIM hai / tattvaviSayaka matabheda kAphI hai ataH vahI tattvaviSayaka matabheda dikhAyA jAtA hai 1. prAgabhidhAnopakarikaraH ma. 1 / prAgabhidhAnoparikaraH ma. 1, pa. 1, 2, k.| 2. nidarzyate tamevAha m.2| Page #433 -------------------------------------------------------------------------- ________________ -kA0616461] vaizeSikamatam / 407 tamevAha dravyaM guNastathA karma sAmAnyaM ca caturthakam / vizeSasamavAyau ca tattvaSaTkaM tu tanmate // 6 // 6459. vyAkhyA-dravyaM prathamaM tattvaM guNo dvitIyam / tathAzabdo bhedaantrsuucne| karma tatIyaM sAmAnyaM ca catarthameva / caturthakama svArthe kprtyyH| vizeSasamavAyau ca paJcamaSaSThe tattve / ubhayatra cakArau smuccyaaeN| tuzabdasyAvadhAraNArthatve tattvaSaTkameva na nyUnAdhika SaDeva padArthA ityrthH| tanmate vaizeSikamate / atra padArthaSaTke dravyANi guNAzca, kecinnityA eva kecittvanityAH, nanityameva, sAmAnyavizeSasamavAyAstu nityA eveti / kecittvabhAvaM saptamaM padArthamAhuH // 60 // 6460. atha dravyabhedAnAha tatra dravyaM navadhA bhUjalatejo'nilAntarikSANi / kAladigAtmamanAMsi ca guNaH punaH paJcaviMzatidhA // 61 / / 6461. vyAkhyA-tatra-teSu SaTsu padArtheSu dravyaM navadhA, vyavacchevaphalaM vAkyamiti nyAyAnnavadhaiva na tu nyUnAdhikaprakAram / atra dravyamiti jAtyapekSamekavacanam, evaM prAgane ca jeyam, tato navaiva dravyANItyarthaH / etenaM chAyAtamaso AlokAbhAvarUpatvAnna dravye bhavata ityuktam / bhUH pRthivI, vaizeSika matameM dravya, guNa, karma, sAmAnya, vizeSa aura samavAya ye chaha tattva haiM // 60 // 6459. vaizeSika matameM pahalA dravya, dUsarA guNa / tathA zabda anya bhedoMkI sUcanA karatA hai| tIsarA karma, cauthA saamaany| svArthameM 'ka' pratyaya karanese caturthako hI caturthaka kahate haiN| pAMcavAM vizeSa aura chaThA samavAya hai| ca zabda samuccayArthaka hai| tu zabda nizcayavAcaka hai, arthAt chaha hI tattva haiM kama-bar3ha nahIM, na to pAMca hI haiM aura na sAta hii| ina chaha padArthoM meM kucha dravya aura kucha guNa to nitya haiM tathA kucha dravya aura guNa anitya / karmapadArtha anitya hI hai| sAmAnya, vizeSa aura samavAya nitya hI haiN| koI AcArya abhAvako bhI sAtavAM padArtha mAnate haiN| 460. aba dravyake bhedoMko unameM dravyapadArtha nau prakArakA hai-1 pRthivI, 2 jala, 3 agni, 4 vAyu, 5 AkAza, 6 kAla, 7 dizA, 8 AtmA, 9 mana / guNapadArtha pacIsa prakArakA hai // 6 // 461. una chaha padArthoM meM davya nau prakArakA hai| pratyeka vAkya nizcayAtmaka hotA hai. ataH nau hI dravya haiM na kama aura na bddh'tii| dravya na to ATha hI ho sakate haiM aura na dasa hii| yadyapi dravya nau haiM phira bhI 'dravyam' yaha ekavacanakA prayoga dravyatva jAtiko apekSA samajhanA cAhie / pahale zlokameM tathA Age bhI jahAM kahIM ekavacanAnta dravya zabdakA prayoga ho vaha dravyatva jAtiko apekSA samajhanA cAhie / isalie dravya nau hI haiM / isa taraha dravyako nau saMkhyA niyata ho jAnese 1. "dharmavizeSaprasUtAvyaguNakarmasAmAnyavizeSasamavAyAnAM padArthAnAM vaisAthamyadhAbhyAM tattvajJAnAnniHzreyasam |"-she. suu.1| 4 / 2. "bhAvaparijJAnApekSitvAdabhAvastha pRthaganupasaMkhyAnam ..."-praza, vyo.pra. 20 / "abhAvasya pRthaganupadezaH bhAvapAratantryAt na svabhAvAt |"-prsh. kandalI. pR. . / "abhAvasya ca samAnatantrasiddhasyApratiSiddhasya nyAyadarzane mAnase ndriyatAsiddhivadatrApyavirodhAd abhyupagamasiddhAntasiddhatvAt |"-nyaaylii. pR. 3 / 3. "pRthivyApastaijo-vAyurAkAzaM kAlo digAramA mana iti dravyANi |"-baishe. sU. 1 / 15 / 4. "bhaasaambhaavruuptvaacchaayaayaaH|" -praza. vyo. pR. 46 / "dravyagaNakarmaniSpasidhaidhAdabhAvastamaH |"-vaishe. sU. 5 / 2 / 19 / "uddhRtruupvdyaavttejHsNsrgaabhaavstmH|"-vaishe. upa. 5 / 2 / 20 / 5. "pRthivItvAbhisaMbandhAt pRthivI / ...viSayastu dvaghaNukAdikrameNArabdhastrividho mRtpASANasthAvaralakSaNaH / tatra bhUpradezAH-prAkAreSTakAdayo mRtprakArAH / paassaannaauplmnnivjraadyH| sthAvarAstRNauSadhivRkSalatAvatAnavanaspataya iti |"-prsh. mA. pR. 13 / Page #434 -------------------------------------------------------------------------- ________________ 408 SaDdarzanasamuccaye [kA0 61. 6 462kAThinyalakSaNA mRtpaassaannvnsptiruupaa| jalamApaH tacca saritsamudrakarakAdigatam / tejo'gniH, ta~cca caturdhA, bhaumaM kASThendhanaprabhavam, divyaM sUryavidhuvAdijam, AhArapariNAmaheturaudaryam, AkarajaM ca suvarNAdi / anilo vAyuH / etAni catvAryanekavidhAni / 6462. antarikSamAkAzam / taccaikaM nityamamUtaM vibhu ca dravyam / vibhuzabdena vizvavyApakam / idaM ca zabdena liGganAvagamyate, AkAzaguNatvAcchabdasya / dvandve bhUjalatejo'nilAntarikSANi / 6463. kAlaH parAparavyatikarayogapadyAyogapadyacirakSiprapratyayaliGgo dravyam / tathAhiparaH pitAparaH putro yugapadayugapadvA ciraM kSipraM kRtaM kariSyate veti yatparAparAvijJAnaM tadAdityA. dikriyAdravyavyatiriktapadArthanibandhanaM tatpratyayavilakSaNatvAt ghaTAdipratyayavat / yo'sya hetuH sa chAyA aura andhakAra dravya nahIM haiN| chAyA aura andhakAra tejodravyake abhAva rUpa haiM, ataH ve abhAvapadArtha haiM na ki dravyapadArtha / bhuu-pRthivii| pRthivI kaThora hotI hai, jaise miTTI, patthara, vRkSa Adi / jala-pAnI, nadI, samudra, barapha Adi aneka rUpoMmeM milatA hai| tej-aag| Aga cAra prakAra kI hai-1 lakar3I Adi iMdhanase sulaganevAlI bhauma jAtiko, 2. sUrya, bijalI AdimeM vya jAtikI, 3. jaTharAgni, isase bhojana Adi pacate haiN| 4. Akaraja-khanija suvarNAdi padArthoM meM rahanevAlI / anila-vAyu / ye cAroM dravya aneka rUpoMmeM dekhe jAte haiN| 6462. antarikSa-AkAza / AkAza nitya eka amUrta tathA vyApaka dravya hai / vibhukA artha hai vizvavyApaka / zabda AkAzakA guNa hai, ataH zabda nAmaka liMgase hI AkAzakA anumAna hotA hai / bhU jala AdikA dvandva samAsa karanA caahie| $ 463. dizA guNa jAtikI apekSA jisa samIpavartI adhamajAtIya mUrkha bUr3he puruSameM apara pratyaya hotA hai usImeM kAla dravya javAna vidvAn yuvakako apekSA parapratyaya karAtA hai| tathA jisa dUradezavartI javAna vidvAn yuvakameM dizA AdikI apekSA parapratyaya hotA hai usImeM kAla, dravya, adhamajAtIya mUrkha bUr3heko apekSA apara pratyaya karAtA hai| isa taraha yaha para aura apara pratyayoMkI viparItatA dizA Adise bhinna kAla dravyakI sattA siddha karatI hai / 'yaha kArya eka sAtha kiyA gayA, yaha kramase kiyA gayA, yaha jaldo kiyA gayA, yaha derIse kiyA gayA' ityAdi kAla sambandhI pratyaya bhI kAlakI sattA siddha karate haiN| pitA jeThA hai. patra laharA hai. yagapata kra zIghra, dhIre-dhIre kArya kiyA yA kiyA jAyegA' ityAdi parAparAdipratyaya, sUryako gati tathA anya dravyoMse utpanna nahIM hokara kisI dUsare dravyakI apekSAse hote haiM, kyoMki sUryakI gati AdimeM honevAle pratyayoMse ye pratyaya vilakSaNa prakArake haiN| jisa prakAra ghaTase honevAlA 'yaha ghaTa hai' yaha pratyaya sUryakI gati Adise bhinna ghaTa nAmaka padArthakI apekSA rakhatA hai usI taraha parAparAdi pratyaya bhI sUryakI gati Adise bhinna kAla dravyako apekSA rakhate haiN| sUryako gatimeM to yaha sUryako gati hai' yaha pratyaya hogA, sapheda bAloMmeM yA muMhapara par3I huI jhurriyoMmeM bhI 'sapheda bAla, jhurriyAM' 1. "aptvAbhisaMbandhAdApa |...vissystu saritsamudrahimakarakAdiH |"-prsh. mA. pR. 14 / 2. samudrasaritkarakA- bha. 2 / 3. "tejasvAbhisaMbandhAt / tejH|....vissysNjnyk catavidham .... suvarNAdi |"prsh. bhA. pR. 15 / 4. taccaturghA ma. 1, 2, pa. 1,2 / 5. "vAyutvAbhisaMbandhAdvAyuH |"prsh, bhA. pR. 16 / 6. tatrAkAzasya guNAH zabdasaMkhyAparimANapathaktvasaMyogavibhAgA:...zabdaliGgAvizeSAdekatvaM siddham...vibhavavacanAt paramamahatparimANam |"-prsh. bhA. pR. 23-25 / 7. kAla: parAparavyatikarayogapadyAyogapadyacirakSiprapratyayaliGgam / ...kAlaliGgAvizeSAdekatvaM siddham |....kaarnne kAla iti vacanAta paramamahatparimANam |"-prsh. mA. pR. 26 / 8. paraH pitA putrAtparaH putraH pituH yug-m,2| sa, Page #435 -------------------------------------------------------------------------- ________________ -kA0 61. 6466 ] vaizeSikamatam / 409 pArizeSyAtkAlaH sa caiko nityo'mUrto vibhurdravyaM ca / 5 464. 'digapi dravyamekA nityAmUrtA vibhuzca (vimvI ca ) / mUrteSveva hi dravyeSu mUrta dravyamavadhiM kRtvedamasmAtpUrveNa dakSiNena pazcimenottareNa pUrvadakSiNena dakSiNApareNAparottareNottarapUrveNAdhastAdupariSTAdityamI dazapratyayA yato bhavanti, sA digiti / etasyAzcaikatve'pi prAcyAdibhedena nAnAtvaM kAryavizeSAdvayavasthitam / 6465. AtmA jIvo'neko nityo'mUrto vibhurdravyaM ca / 466. manazcittaM, tacca nityaM dravyamaNumAtramanekamAzusaMcAri pratizarIramekaM ca / 'yugapajjJAnAnutpattirmanaso liGgam, Atmano hi sarvagatatvAda yugapadanekendriyArthasaMnidhAne satyapi krameNaiva jJAnotpattyupalambhAdanumoyate / AtmendriyArthasaMnikarSebhyo vyatiriktaM kAraNAntaraM mano'stIti, yasya yahI pratyaya hoNge| ataH inase bhinna nimitta sivAya kAlake dUsarA nahIM ho sktaa| isa taraha anya saba sambhavita nimittoMkA niSedha honepara anta meM parizeSa nyAyase kAladravyakI siddhi hotI hai| yaha kAladravya nitya eka amUrta tathA vyApaka hai| 464. dig dravya bhI nitya amUrta eka tathA vyApaka hai| mUrta padArthoM meM eka dUsarekI apekSA yaha isase pUrvameM, dakSiNameM, pazcimameM, uttarameM, Agneya koNameM, naiRtya koNameM, vAyavya koNameM, IzAna koNameM, Upara yA nIce hai| ye dasa pratyaya jisake nimittase hote haiM vahI dizA hai| yadyapi yaha eka hai phira bhI meruke cAroM ora ghUmanevAle sUryakA jaba bhinna-bhinna dizAke pradezoMmeM rahanevAle lokapAloMke dvArA grahaNa kiye gaye dizAke pradezoMse saMyoga hotA hai taba usameM pUrvapazcima Adi vyavahAra hone lagate haiN| dasa prakArake pratyayoMse bhI dizA-pUrva Adi daza bhedoMkA anumAna bhalI-bhAMti kiyA jA sakatA hai| 6465, AtmA jIva, yaha nitya amUrta tathA vyApaka hokara bhI aneka haiN| 6466. mana-citta, yaha nitya hai, paramANu rUpa hai, aneka hai, tathA hara eka zarIrameM ekaeka rahatA hai tathA bahuta hI zIghra sAre zarIrameM gati karatA hai / eka sAtha aneka jJAnoMkI utpatti na honA hI manake sadbhAvakA prabala sAdhaka hai| AtmA to sarvavyApaka hai, ataH usakA eka sAtha sabhI indriyoMke sAtha saMyoga hai ho / padArthoM ke sAtha indriyoMkA bhI yugapat saMyoga ho ho sakatA hai| eka garama pUr3Iko khAie, usake rUpa, rasa, gandha Adi sabhIke sAtha indriyoMkA yugapat sambandha ho rahA hai| phira bhI rUpAdi pAMcoM jJAna eka sAtha utpanna na hokara kramase hI hote hai| isa kramo 1. "dik puurvaapraadiprtyylinggaa| mUrtadravyamavadhiM kRtvA mUrteSveva dravyeSvetasmAdidaM pUrveNa dakSiNe pazcimenottareNa pUrvadakSiNena dakSiNApareNa aparottareNa uttarapUrveNa cAdhastAdupariSTAcceti daza pratyayA yato bhavanti sA digiti, anyanimittAsaMbhavAt |....dig liGgAvizeSAdaJjasaikatve'pi diza; paramamaharSibhiH zrutismRtilokasaMvyavahArArtha meruM pradakSiNamAvartamAnasya bhagavataH saviturye saMyogavizeSAH lokapAlaparigahItadikapradezAnAmanvarthAH prAcyAdibhedena dazavidhAH saMjJAH kRtAH ato bhaktyA daza dizaH siddhaaH|" -praza. mA. pR. 28 / 2. "AtmatvAbhisaMbandhAdAtmA |...tthaa cAtmeti vacanAtparamamahatparimANam |-prsh. mA. pU. 30 / 3. "manastvayogAnmanaH / satyapyAtmendriyArthasAnnidhye jJAnasukhAdInAmabhUtvotpattidarzanAt karaNAntaramanumIyate / zrotrAdyavyApAre smRtyutpattidarzanAt bAhyendriyairagRhItasukhAdigrAhyAntarabhAvAccAntaHkaraNam |"....prytnjnyaanaayogpdyvcnaat pratizarIramekatvaM siddham / pRthaktvamapyata eva / tadabhAvavacanAdaNuparimANam / .... prayatnAdRSTaparigrahavazAdAzusaMcAri ceti / " -praza. mA. pR. 36 / 4. nyAyasU. 111116 / 52 Page #436 -------------------------------------------------------------------------- ________________ 410 SaDdarzanasamuccaye [kA0 61. 1467saMnidhAnAjjJAnAnAmutpattirasaMnidhAnAccAnutpattiriti / tasya ca manaso mRtazarIrAnnirgatasya mRtazarIrapratyAsannamadRSTavAdupajAtakriyairaNubhicaNukAdikrameNArabdhamatisUkSmamanupalabdhiyogyaM zarIraM saMkramyaiva svargAdau gatasya svargAdhupabhogyazarIreNa saMbandho bhavati / kevalasya tvetAvadUraM gatirna syAt / tacca maraNajanmanorAntarAlaM gataM zarIraM manasaH svarganArakAdivezaM prativahanadharmakatvAdAtivAhikamityucyate / tato dvandve kAladigAtmamanAMsi / caH smuccye| $ 467. tatra pRthivyApastejovAyurityetaccatuHsasacaM dravyaM pratyeka nityAnityabhedAdviprakAram / tatra paramANurUpaM nityaM "sadakAraNavannityam" [ vaize. sU. 4 / 1 / 1 ] iti vacanAt / tadArabdhaM tu dvayaNukAdikAryadravyamanityam / AkAzAdikaM nityameva, anutpattimattvAt / . 6468. eSAM ca dravyatvAbhisaMbandhAd dravyarUpatA / dravyatvAbhisaMbandhazca vyatvasAmAnyopalakSitaH smvaayH| tatsamavetaM vA sAmAnyam / etacca dravyatvAbhisaMbandhAdikamitarebhyo guNAdibhyo vyavacchedakameSAM lakSaNam / evaM pRthivyAdibhedAnAmapi pASANAdInAM pRthivItvAbhisaMbandhAdika tpattise jJAta hotA hai ki koI aisA sUkSma padArtha avazya hai jisake kramika saMyogase jJAna eka sAtha utpanna na hokara kramase hI upajate haiN| AtmA, indriya aura padArthakA saMyoga inase bhinna eka mana nAmakA kAraNa avazya hai, jisakA jisa indriyase saMyoga hotA hai usI indriyase jJAna utpanna hotA hai anyase nahIM hai / isIkA saMyoga jJAnakI utpattimeM kAraNa hotA hai| yadi manakA saMyoga na ho to jJAna utpanna hI nahIM ho sktaa| yahI mana mRta zarIrase nikalakara svarga AdimeM jAtA hai aura vahA~ svagIya divya zarIrase sambandha karake usakA upabhoga karatA hai| jaba manuSya maratA hai taba manakA sthUla zarIrase sambandha chaTa jAtA hai| vaha usa samaya adRSTa puNya-pApake anusAra vahIM bane hue atyanta sUkSma AtivAhika liMga zarIrameM ghusa jAtA hai aura usIke dvArA vaha svarga Adi taka pahuMcatA hai / jIvake puNya-pApake anusAra maraneke bAda hI paramANuoMmeM kriyA hokara vyaNukatryaNuka Adi kramase atyanta sUkSma AtivAhika zarIra bana jAtA hai / yaha zarIra itanA sUkSma hotA hai ki A~khoMse nahIM dikhAI detA aura na kisI anya indriyase bhI isakA parijJAna ho pAtA hai| akelA mana isa AtivAhika zarIrake binA itanI dUra taka nahIM jA sakatA / yaha maraNa aura nUtana janmake bIca meM rahanevAlA sUkSma zarIra manako svarga aura naraka Adi taka DhotA hai-pahu~cA detA hai ataH ise DhonevAlA AtivAhika zarIra kahate haiN| kAla AdikA dvandva samAsa karanA caahie| 'ca' zabda samuccayArthaka hai| $467. pRthivI, jala, agni aura vAyu ye cAra dravya nitya bhI hote haiM tathA anitya bhii| paramANarUpa pathivI Adi nitya haiN| kahA bhI hai-"sata hokara bhI jo vasta kAraNoMse utpanna na ho use nitya kahate haiN|" paramANurUpa dravya sat to haiM hI aura kisI anya kAraNase utpanna bhI nahIM hote ataH ve nitya haiN| ina paramANuoMke saMyogase bane hue dvayaNuka Adi sthUla kArya dravya anitya haiN| AkAza Adi dravya kisI kAraNase utpanna na honeke kAraNa nitya 6468. dravyatva nAmaka jAtikA sambandha hI inameM dravyarUpatA lAtA hai tathA 'dravya dravya yaha anugata vyavahAra karAtA hai' dravyatvakA dravyake sAtha samavAya sambandha hotA hai| samavAya to nitya aura eka hai ataH dravyatva vizeSaNavAlA samavAya yA samavAyase sambaddha dravyatva dravyoMmeM dravyarUpatAke prayojaka hote haiN| yaha dravyatvakA samavAya guNAdi padArthose dravyako vyAvRtta karatA hai tathA unameM 'dravya dravya vyavahAra karAtA hai| ataH yaha dravyakA vyavacchedaka lakSaNa asAdhAraNa svarUpa hai| isI taraha pRthivImeM pRthivItvakA samavAya, jalameM jalatvakA samavAya, vAyumeM vAyutvakA samavAya Page #437 -------------------------------------------------------------------------- ________________ - kA0 .61 SS 469 ] vaizeSikamatam / "lakSaNamitarebhyo'vAdibhyo bhevavyavahAraheturdraSTavyam / abhevavatAM tvAkAzakAladigdravyANAmanAditacchandavAcyatAM draSTavyA / $ 469. idaM ca navavidhamapi dravyaM sAmAnyato dveSA, adravyaM dravyaM anekadravyaM ca dravyamtatrAdravyamAkAzakAla digAtmamanaHparamANavaH kAraNadravyAnArabdhatvAt / anekadravyaM tu dvayaNukAdiskandhAH / tatra ca dvAbhyAM paramANubhyAM kAryadravye Arabdhe'Nuriti vyapadezaH, paramANudvayArabdhasya "dvayaNukasyANuparimANatvAt / tricaturaiH paramANubhirArabdhasthApi kAryadravyasyANuparimANava syAt, paraM dvyaNukavyapadezo na syAt / tribhirddhaghaNukaizcatubhirvArabdhe tryaNukamiti vyapadezaH, na tu dvAbhyAM dvaNukAbhyAmArabdhe dvAbhyAmArabdhasya hyapalabdhinimittaM mahattvaM na syAt / tryaNukaM ca 3 tathA agnimeM agnitvakA samavAya unakI itara dravyoMse vyAvRtti karAke 'pRthivI' Adi anugata vyavahArameM kAraNa hotA hai / AkAza kAla aura dizA ye eka-eka hI dravya haiM / isalie inameM AkAzatva Adi jAtiyAM nahIM pAyo jAtIM / ataH inakI 'AkAza, kAla aura dizA' ye saMjJAe~ tathA vyavahAra anAdi kAlIna haiM / 411 $ 469. ye navoM dravya sAmAnyase do prakArake haiM - eka adravya dravya aura dUsare aneka dravya dravya, jinako utpanna karanevAlA koI anya dravya rUpa samavAyikAraNa na ho ve adravya dravya haiM arthAt nitya dravya / jaise AkAza kAla dizA AtmA mana aura pRthivI Adike paramANu / inako utpanna karanevAlA koI kAraNa dravya nahIM hai jinakI utpattimeM aneka dravya samavAyikAraNa hote haiM ve aneka dravya dravya arthAt anitya dravya kahalAte haiM jaise paramANuoMse bananevAle dvayaNuka Adi / matalaba yaha ki dravya yA to adravya nitya hoMge yA aneka dravya anitya / koI bhI dravya 'ekadravya ' - jisakI utpatti meM eka hI dravya samavAyikAraNa ho jaise jJAnAdi guNa nahIM ho sktaa| do paramANuoMse utpanna honevAle kArya dravyako 'aNu' kahate haiM; kyoMki do paramANuoMse utpanna dravya meM aNuparimANa hI rahatA hai / isI taraha tIna cAra paramANuoMse utpanna honevAle kArya dravya bhI 'aNu' hI kahe jAte haiM unheM dvaNuka nahIM khte| tIna yA cAra dvyaNukase utpanna honevAlA kAryaM dravya tryaNuka kahalAtA hai / do dvyaNukoMse utpanna honevAle kAryadravyako vyaNuka nahIM kaha sakate; kyoMki do koMse una kAryameM indriyoMse grahaNa karane lAyaka mahattva parimANa nahIM hotA / tryaNuka dravya hI indriyoMke dvArA grahaNa karane lAyaka hotA hai| isa taraha Age-Age mahAn parimANavAle kArya dravyoM kI utpatti hotI jAtI hai / vizeSa kAraNa dravyakA parimANako kAryameM svasajAtIya utkRSTa parimANa utpanna karanekA niyama hai / yadi paramANuke parimANako dvayaNukake parimANameM kAraNa mAnA jAyegA to usameM aNu parimANake sajAtIya utkRSTa aNutara parimANakI utpatti hogI / ataH paramANu ke aNuparimANako kAryake parimANameM kAraNa nahIM mAnakara paramANukI saMkhyAko kAraNa mAnate haiM / jisase dvaNuka meM aNuparimANakI hI utpatti hotI hai na ki aNutara parimANakI / isI taraha yadi dvaNuka aNuparimANako tryaNukake parimANa meM kAraNa mAneMge, to isameM bhI aNujAtIya utkRSTa - aNutara parimANakI ho utpatti hogI / ataH dvayaNukoM meM rahanevAlI bahutva saMkhyAko kAraNa 1. "lakSaNaM ca bhedArtha vyavahArArthaM ceti / tathAhi pRthivyAdIni itarasmAd bhidyante dravyANIti vA vyapahRrtavyAni dravyatvayogAt / " -praza vyo. pU. 150 / "pRthivyAdInAM navAnAmapi dravyatvayogaH / " - praza. bhA. pR. 20 / " etena dravyAdipadArthasya itarebhyo bhedalakSaNamuktam / " - praza. kandalI pR. 20 / 2. " AkAzakAladizA mekaikatvAdaparajAtyabhAve pAribhASikyastisraH saMjJA bhavanti AkAzaM kAlo digiti / " - praza. mA. pR. 58 / 3. kasyANu paramANutvAt ma. 9 2 pa 1, 21kasyAparamANutvAt ka. 4. kAryasyANupa - ma 1 pa 1, 2 / kAryasyANuparamANutaiva bha. 2 / Page #438 -------------------------------------------------------------------------- ________________ 412 SaDdarzanasamuccaye [ kA0 62. 6470drvymuplbdhiyogymissyte| ttshcaapraapraarbdhtve'praaprdrvyotptijnyeyaa| guNaH punaH paJcaviMzatidhA spaSTam // 6 // 5 470. 'guNasya paJcaviMzatividhatvamevAha sparzarasarUpagandhAH zabdaH saMkhyA vibhAgasaMyogau / parimANaM ca pRthaktvaM tathA paratvAparatve ca // 62 // buddhiH sukhduHkhecchaadhrmaadhrmprytnsNskaaraaH| dveSaH snehagurutve dravyatvavegau guNA ete // 63 // ||yugmm|| $ 471. vyAkhyA-sparzastvagindriyagrAhyaH pRthivyudkjvlnpvnvRttiH| raso-rasanendriyagrAhyaH pRthivyudkvRttiH| cakSurgrAhyaM rUpaM pRthivyudakajvalanavRtti, tacca rUpaM jalaparamANuSu tejaHparamANuSu ca nityaM, pArthivaparamANurUpasya tvagnisaMyogo vinAzakaH / sarvakAryeSu ca kAraNarUpapUrvakarUpamutpadyate, utpanneSu hi dvayaNukAdikAryeSu pazcAttatra rUpotpattiH, nirAzrayasya kAryarUpasyAnu. mAnanepara hI tryaNukameM mahAparimANakI utpatti ho sakatI hai| yahI kAraNa hai ki tona dvayaNukase tryaNukakI utpatti batAyA hai na ki do dvynnukse| do dvayaNukameM bahutva saMkhyA na hokara dvitva saMkhyA hI rahatI hai / guNa paccIsa prakArakA hai yaha spaSTa hai| 6470. aba paccIsa guNoMkA nirUpaNa karate haiM sparza, rUpa, rasa, gandha, zabda, saMkhyA, vibhAga, saMyoga, parimANa, pRthaktva, paratva, aparatva, buddhi, sukha, duHkha, icchA, dharma, adharma, prayatna, saMskAra, dveSa, sneha, gurutva, dravasva aura vega, ye paccIsa guNa haiM // 62-63 // .5 471. sparzana indriyakA viSayabhUta guNa sparza hai| yaha sparzanendriyase chuA jAtA hai aura pRthivI, jala, agni aura vAyumeM rahatA hai / jIbhake dvArA cakhA jAnevAlA guNa rasa hai / yaha pRthivI aura jalameM rahatA hai| AMkhase dikhAI denevAlA guNa rUpa hai| yaha pRthivI jala aura agnimeM pAyA jAtA hai / jala tathA agnike paramANuoMkA rUpa nitya hai parantu pRthivIke paramANuoMDA rUpa agtike saMyogase naSTa ho jAtA hai| pRthivImeM agnike saMyogase pUrvarUpa naSTa hokara nayA pAkajarUpa utpanna hotA hai| kAraNake rUpase hI sabhI kAryoM meM rUpakI utpatti hotI hai| jaba pahale dvayaNukAdikArya utpanna ho jAte haiM taba unameM rUpAdi guNoMkI utpatti hotI hai, kyoMki rUpAdi guNa haiM, ataH ve nirAdhAra utpanna nahIM ho sakate, unakA AdhArabhUta dravya honA hI caahie| isa taraha jaba guNa nirAdhAra utpanna nahIM hote taba unakA nAza bhI AdhArake nAzase hI hogaa| kAryadravyarUpI AdhArake naSTa hote hI dvitIyakSaNameM rUpAdi guNoMkA nAza hotA hai| kSaNa itanA sUkSma hai ki vaha hama logoMkI 1. paradra-ma. 2 / 2. guNapaJca-ma. 2 / 3. "rUparasagandhasparzAH saMkhyAH parimANAni pRthaktvaM saMyogavibhAgau paratvAparatve buddhayaH sukhaduHkhecchAdveSo prayatnAzca gunnaaH|" vaize. sU. 1 / 1 / 6 / "iti kaNThoktAH saptadaza / cazabdasamuccitAzca gurutvadra vatvasnehasaMskArAdRSTazabdAH saptaivetvevaM cturviNshtirgunnaaH|" -praza. mA. pR.3 4. yugalam / m.2| 5. "sprshstvgindriygraahyH| kssityudkjvlnpvnvRttiH|" -praza. bha. pR. 45 / 6. "raso rsngraahyH| pRthivyudakavRttiH / " -praza. mA. pR. 45 / 7. 'tatra rUpaM cakSuhyam / pRthivyudakajvalanavRtti dravyAdhupalambhakaM nayanasahakAri zuklAdhanekaprakAraM salilAdiparamANuSu nityaM pArthivaparamANuSvagnisaMyogavirodhi sarvakAryadravyeSu kAraNaguNapUrvakamAzrayavinAzAdeva vinazyatIti / " -praza. mA. pR. 44 / Page #439 -------------------------------------------------------------------------- ________________ - kA0 63. 9 473 ] vaizeSikamatam / 413 tpAdAt / tathA kAryarUpavinAzasyAzrayavinAza eva hetuH / pUrvaM hi kAryadravyasya nAzaH, tadanu ca rUpasya, AzubhAvAcca kramasyAgrahaNamiti / 'gandho ghrANagrAhyaH pRthivIvRttiH / sparzAdizca guNatve sati tvagindriyagrAhyAdikaM lakSaNamitaravyavacchedakam / 3 6472. zabdaH zrotrendriyagrAhyo gaganavRttiH kSaNikazca / zrotrendriyaM cAkAzAtmakam / athAkAze niravayava idamAtmIyaM zrotramidaM ca parakIyamiti vibhAgaH kathamiti cet / ucyateyadIyadharmAdharmAbhisaMskRta karNazaSkulyavaruddhaM yannabhastattasya zrotramiti vibhAgaH, ata eva nAsikAdirandhrAntareNa na zabdopalambhaH saMjAyate / tatkarNazaSkulI vighAtAdRbAdhiryAvikaM ca vyavasthApyata iti / $ 473. saMkhyA tu "ekA divyavahAraheturekatvAvilakSaNA / sA punarekadravyA cAnekadravyA ca tatraikasaMkhyaikadravyA, 'anekadravyA tu dvitvAdisaMkhyA / tatraikadravyAyAH salilAdiparamANvAdigatasthUla dRSTimeM nahIM jhalakatA / yahI kAraNa hai ki hama loga kAryadravyake nAzako tathA usake guNoMke nAzako eka hI kSaNa meM mAna lete haiM / kSaNa hote kyA dera lagatI hai ? vaha bahuta hI jaldI hotA hai isIlie hama dravyanAza aura guNanAzake kramako nahIM jAna pAte / nAkase sUMghA jAnevAlA guNa gandha hai | gandha mAtra pRthivI meM hI rahatI hai / sparza Adike itara vyAvartaka asAdhAraNa lakSaNa isa prakAra haiM / sparzanendriya se chuA jAkara jo guNa ho vaha sparza, rasanendriyase cakhA jAkara jo guNa ho vaha rasa, AMkhoMse dekhA jAkara jo guNa ho vaha rUpa aura nAkase sUMghA jAkara jo guNa ho vaha gandha / yadyapi rUpatva, rasatva, gandhatva aura sparzatva jAtiyAM bhI cakSu Adi indriyoMse dekho, cATI, sudhI aura chuI jAtI haiM to bhI ve guNa nahIM haiM ataH unameM pUrA lakSaNa ativyApta nahIM ho sakatA / jisa indrase jo padArtha jAnA jAtA hai usI indriyase usakI jAti aura usake abhAva ke parijJAna honekA niyama hai| ataH 'guNa' vizeSaNase rUpatva Adi sAmAnyoM meM lakSaNa ativyApta nahIM ho sakatA / $ 472. kAnase sunAI denevAlA guNa zabda hai / yaha AkAzameM rahatA hai tathA kSaNika hai / kAna indriya AkAza rUpa hI hai / zaMkA- AkAza to niravayava hai, ataH yaha hamArA zrotra hai aura yaha parAyA yaha vibhAga kaise ho sakegA ? samAdhAna - sva- para vibhAga meM koI kaThinAI nahIM hai / jisake puNya-pApase saMskRta karNaMzaSkuli - - kAnakA tArA - meM AkAzakA jo bhAga AtA vaha usIkA zrotra kahA jAyegA / isIlie nAka ke cheda meM samAye hue AkAzase zabda nahIM sunAI detA / jisake kAnakA tArA phaTa jAtA hai yA usameM cheda ho jAtA hai vahI vyakti baharA yA kama sunanevAlA ho jAtA hai / 473. eka, do, tIna Adi vyavahAra karanevAlA guNa ekatva, dvitva Adi saMkhyA hai / yaha eka dravya meM bhI rahatI hai aura aneka dravyoMmeM bhI / ekatvasaMkhyA ekadravyameM rahatA hai tathA dvitvatritva Adi saMkhyAe~ aneka drvyoNmeN| eka dravyameM rahanevAlI ekatva saMkhyA jala Adike paramANuoMmeM tathA kAryadravya meM rahanevAle rUpAdi guNoMkI taraha nitya bhI hai aura anitya bhI / paramANuoM meM nitya tathA kAryadravya meM anitya / kAryadravyako ekatvasaMkhyA kAraNakI ekatvasaMkhyAse utpanna hotI hai / aneka dravyameM rahanevAlI dvitva Adi apekSAbuddhise utpanna hote haiM tathA apekSAbuddhi ke nAzase hI naSTa ho jAte haiM, kahIM AdhArabhUta dravyake nAzase bhI inakA nAza hotA hai| do yA tIna 1. " gandho ghrANagrAhyaH / pRthivovRttiH / " - praza. mA. pR. 45 / 2. " zabdo'mbaraguNaH zrotragrAhyaH kSaNikaH kAryakAraNobhayavirodhI saMyogavibhAgazabdajaH pradezavRttiH / " - praza. mA. pR. 144 // 3. bho mUttasyAzrotra - ma. 2 / 4. pyate sa - ma. 2 / 5. ekAdikAvya-bha. 2 / "ekAdivyavahArahetu saMkhyA...." - praza. bhA. pR. 48 / 6. anekadravyAdiSu tu ma. 2 / anekasaMkhyA tu A., ka. / Page #440 -------------------------------------------------------------------------- ________________ 414 SaDdarzanasamuccaye [ kA. 63 6 474 - rUpAdInAmiva nityAnityatvaniSpattayaH anekadravyAyAstvekatvebhyo'nekaviSayabuddhisahitebhyo niSpattiH / apekSAbuddhivinAzAcca vinAzaH kacittvAzrayavinAzAditi / / 474. prAptipUrvikA hyaprAptivibhAgaH, aprAptipUrvikA ca prAptiH sNyogH| eto ca dravyeSu yathAkramaM vibhaktasaMyuktapratyayahetU / anyatarobhayakarmajo vibhAgasaMyogau ca yathAkramam / 6475. parimANavyavahArakAraNaM parimANam / taccaturvidhaM, mahadaNu doghaM hrasvaM ca / tatra mahadvividhaM, nityamanityaM ca / nityamAkAzakAlavigAtmasu paramamahattvam / anityaM dvayaNukAdiSu dravyeSu / aNvapi nityAnityabhedAdvividham / paramANumanaHsu pArimANDalyalakSaNaM nityam / anityaM dvacaNuka eva / badarAmalakabilvAdiSu bilvAmalakabadarAdiSu ca krameNa yathottaraM mahattvasyANutvasya ca vyavahAro bhAkto'vaseyaH, AmalakAdiSubhayasyApi vyavahArAt / evamikSau samidvaMzAdyapekSayA hrasvatvadIrghatvayoktitvaM jJeyam / padArthoM ko dekhakara 'yaha eka yaha eka aura yaha eka' aisI aneka padArthoM ke ekatvako viSaya karanevAlI apekSAbuddhi hotI hai| isa apekSAbuddhise una padArthoMse dvitva Adi saMkhyAeM utpanna hotI haiN| jaba yaha apekSAbuddhi naSTa ho jAtI hai taba saMkhyAkA bhI nAza ho jAtA hai| tAtparya yaha ki dvitva Adi saMkhyAeM rUpAdikI taraha ghar3eke pUre samaya taka sthira nahIM rhtii| ve to jo vyakti dekhatA hai usakI apekSA baddhise utpanna hokara apekSA buddhike samApta hote ho naSTa ho jAtI hai| jina do jalake bubudoMmeM kisI vyaktiko apekSA buddhise dvitva saMkhyA utpanna huI tho aura ve budbuda jaba dUsare hI kSaNameM naSTa ho gaye taba vaha dvitva saMkhyA bhI AdhArabhUta dravyake nAzase hI naSTa ho jaayegii| 6474. jo padArtha ApasameM saMyukta the-mile hue the, unakA bichur3a jAnA--alaga-alaga ho jAnA vibhAga hai / jo padArtha bichur3e hue haiM unakA ApasameM mila jAnA saMyoga hai / ye padArthoM meM kramase 'vibhakta-bichur3e hue aura saMyukta-mile hue' yaha pratyayavyavahAra karAte haiN| saMyoga aura vibhAga kisI eka padArthameM kriyA honese bhI hote haiM jaise DhUMThapara pakSIkA baiTha jAnA aura ur3a jAnA tathA donoM padArthoM meM kriyA honese bhI hote haiM jaise do pahalavAnoMkA kuztI lar3ate samaya ApasameM milanA tathA bichudd'naa| 6475. halakA, bhArI, choTA, bar3A, lambA Adi mApa aura nAmake vyavahArameM kAraNabhUta guNa parimANa hai / mahat-bar3A, aNu-choTA, dIrgha-lambA, aura hrasva-ThiganAke bhedase parimANa cAra prakArakA hai / mahAparimANa do prakArakA hai-eka nitya aura dUsarA anitya / AkAza, kAla, dizA aura samasta AtmAoMmeM sarvotkRSTa nitya mahAparimANa hai| dvayaNuka Adi dravyoMmeM anitya mahAparimANa hai / aNuparimANa bhI nitya aura anitya donoM hI prakArakA hotA hai| paramANu aura manameM nitya aNuparimANa hotA hai| isakI 'pArimANDalya' saMjJA hai arthAt aNuparimANa gola hotA hai| anitya aNuparimANa kevala dvayaNukameM hI hotA hai, bera, AMvalA, bela Adi madhyama parimANavAle dravyoMmeM eka dUsarekI apekSA jo choTA aura bar3A yA donoM prakArake vyavahAra hote haiM ve gauNa he mukhya nahIM haiM, aniyata haiN| vahI AMvalA berakI apekSA bar3A bhI hai aura belakI apekSA choTA bhii| isI taraha IkhameM samityajJameM jalAyI jAnevAlI choTI-choTI chipaTiyoMkI apekSA lambApana honepara bhI lambe bA~sakI apekSA ThiganA-choTApana bhI hai ataH usameM lambI aura choTI donoM hI vyavahAra gauNa haiM aniyata haiN| 1. praaptipuurvkaapraaptivibhaagH|"-prsh. mA. pR. 67 / 2. "aprAptayoH praaptisNyogH|" -praza. mA. pR. 2 / 3. "parimANaM mAnavyavahArakAraNam..." -praza. mA. pR. ma, / 4. nityaM dvynnk-bh.2|5.-ro vibhakto A., ka..-ro bhako m.2| 6.-yorbhaktatvaM ma. 2 / Page #441 -------------------------------------------------------------------------- ________________ -kA0 63. 6 478] vaizeSikamatam / - 6476. nanu mahaddIrghayostryaNukAdiSu vartamAnayodvaNuke cANutvahasvatvayoH ko vizeSaH / mahatsu dIrghamAnIyatAM dogheSu mahadAnIyatAmiti vyavahArabhedapratIterasti tayoH parasparato bhedH| aNutvahrasvatvayostu vizeSo yoginAM taddarzinAmadhyakSa ev| 477. saMyuktamapi dravyaM yadvazAdatredaM pRthagityapodhriyate, tadapoddhAravyavahArakAraNaM pRthakvam / idaM paramidamaparamiti yato'bhidhAnapratyayo bhavataH, tadyathAkramaM paratvamaparatvaM ca / "dvitayamapyetata dikkRtaM kAlakRtaM c| tatra dikkRtasyetthamUtpattiH-ekasyAM dizi sthitayorekasya draSTurapekSayA saMnikRSTamavadhi kRtvaitasmAdviprakRSTasya pareNa dikpravezena yogAtparatvamutpadyate, viprakRSTaM cAvadhi kRtvaitasmAtsaMnikRSTasyApareNa dikpradezena yogaadprtvmutpdyte| kAlakRtaM tvevamutpadyatevartamAnakAlayoraniyatadigdezasaMyuktayoryuvasthavirayormadhye yuvAnamavadhiM kRtvA cirakAlInasya sthavirasya pareNa kAlapradezena yogAtparatvamutpadyate, sthaviraM cAvadhiM kRtvAlpakAlInasya yUno'pareNa kAlapradezena yogaadprtvmutpdyte|| 6478. 'buddhirjJAnaM jnyaanaantrgraahym| sA dvividhA-vidyAvidyA c| tatrAvidyA~ - -6476 zaMkA-aNuka AdimeM rahanevAle mahattva aura dIrghatvameM tathA dvayaNukameM rahanevAle aNutva aura hrasvatvameM paraspara kyA bheda hai? samAdhAna-'bar3oMmeM-se lambeko le Ao, lamboMmeM-se bar3eko le Ao' aise do prakArake vyavahAroMse mahatva aura dIrghatvameM vizeSatA hai| dIrghatva kevala lambepanakI apekSA hai jabaki mahattvameM lambAI-caur3AI donoM hI vivakSita haiN| dvayaNukakA pratyakSa to yogiyoMko hI hotA hai ataH ve hI usameM rahanevAle hrasvatva aura aNutvakI vizeSatAko sAkSAt dekhate haiN| vaha zabdoMse kahI jAne lAyaka nahIM hai| 477. Apasa meM saMyukta bhI dravya jisake kAraNa 'ye donoM svarUpase pRthak haiM isa pRthakbheda vyavahArake viSaya hote haiM vaha apoddhAravyavahAra bhedavyavahAra karAnevAlA guNa pRthaktva hai| 'yaha para-dUra yA jeThA, apara-samIpa yA lahurA' isa parApara zabdake prayoga tathA parAparajJAna meM kAraNabhUta guNa kramazaH paratva aura aparatva haiM / paratva aura aparatva donoM hI dizA aura kAlakI apekSAse utpanna hote haiM / dizAke dvArA paratvAparatvako utpatti isa prakAra hotI hai-eka koI dekhanevAlA vyakti jaba eka hI dizAmeM do AdamiyoMko kramase khar3A huA dekhatA hai to samIpavartI puruSakI apekSA dUravartI puruSako para-adhika dizAke pradezoMkA saMyoga honese para-dUra samajhatA hai tathA dUravartIko apekSA nikaTavartIko apara-kama dizAke pradezoMkA saMyoga honese apara-nikaTa samajhatA hai| ataH kramazaH dUravartI aura nikaTavartI padArthameM para aura apara dizAke pradezoMke saMyogase paratva aura aparatva guNoMkI utpatti hotI hai| inhIMke kAraNa 'yaha isase dUra hai yA yaha isase pAsa hai' yaha dUranikaTa-vyavahAra hotA hai| kAlakRta paratvAparatvako utpatti isa prakAra hotI hai-jisa kisI bhI dizA yA dezameM maujUda javAna aura bUr3hemeM javAnakI apekSA cirakAlona bUr3hemeM para-adhika kAlakA saMyoga honese paratva-jeThApana-kI utpatti hotI hai tathA bUr3hekI apekSA lahure javAnameM aparakama kAlakA saMyoga honese aparatva-lahurApana-kI utpatti hotI hai| 6478. buddhi jJAnako kahate haiN| jJAna svayaM apane svarUpako nahIM jAnatA kintu vaha 1.-makSamameva ma. 2 / 2. rakA-ma. 2 / 3. pRthaktvamapoddhAravyavahArakAraNam / " -praza, mA. pR. 59 / 4. paratvamaparatvaM ca parAparAbhidhAnapratyayanimittam / tattu dvividhaM dikkRtaM kAlakRtaM ca |"prsh. mA. pu. 76 / 5. dvitiiym-m.2| 6.buddhirupalabdhini pratyaya iti pryaayaaH|"-prsh. bhA. pR. 83 / 7. "avidyA caturvidhA saMzayaviparyayAnadhyavasAyasvapnalakSaNA |"-prsh. mA. pR. 84 / Page #442 -------------------------------------------------------------------------- ________________ 416 SaDdarzanasamuccaye [ kA0 63. 5 479caturvidhA sNshyvipryyaandhyvsaaysvpnlkssnnaa| 'vidyApi caturvidhA-pratyakSalaiGgikasmRtyArSalakSaNA / pratyakSalaiGgike pramANAdhikAre vyAkhyAsyate / atotaviSayA smRtiH| sA ca gRhItagrAhitvAnna pramANam / RSINAM vyAsAdInAmatItAdiSvatIndriyeSvartheSu dharmAdiSu yatprAtibhaM tavArSam / tacca prastAreNarSINAM, kadAcideva tu laukikAnAM, yathA kanyakA bayoti 'zvo me bhrAtA (A) ganteti hadayaM me kathayati' iti / ASaM ca prtykssvishessH| 6479. anugrahalakSaNaM sukham / Atmana upaghAtasvabhAvaM duHkhaM, 'tccaamrssvuHkhaanubhvvicchaaytaahetuH| svArtha parAthaM cAprAptaprArthanamicchA / tasyAzca kAmo'bhilASo rAgaH saMkalpaH kAruNyaM vairAgyaM vaJcanecchA gUDhabhAva ityAdayo bhedaaH| 6480. kartRphaladAyyAtmaguNa AtmamanaHsaMyogamaH svakAryavirodhI dharmAdharmarUpatayA bhedavAn jJAnAntara-anuvyavasAyake dvArA gRhIta hotA hai| buddhi do prakArako hai-1 vidyA, 2 avidyaa| saMzaya, viparyaya, anadhyavasAya aura svapna ke bhedase avidyA cAra prakArakI hai| pratyakSa, laiGgikaanumAna, smRti aura ArSarUpase vidyAke bhI cAra hI bheda haiN| pramANako carcA meM pratyakSa aura anumAnakA nirUpaNa kreNge| atIta padArthako jAnanevAlI smRti hotI hai| yaha anubhavake dvArA gRhIta padArthako jAnaneke kAraNa gRhItagrAho honese pramANa nahIM hai| vyAsa Adi maharSiyoMko atIta-anAgata Adi atIndriya padArthoMkA tathA paramasUkSma puNya-pApa AdikA jo pratibhAse hI indriyAdikI sahAyatAke binA hI spaSTa jJAna hotA hai use ArSajJAna kahate haiN| yaha prAtibhajJAna prAyaH RSiyoMko hI hotA hai| kabhI sAdhAraNa logoMko bhI hotA hai| jaise koI kanyA ekAeka kahe ki 'kala hamArA bhAI AyegA, merA hRdaya kahatA hai ki vaha avazya aayegaa|' ArSajJAna pratyakSarUpa hI hai| 5 479 anugraha-anukUla anubhavako sukha kahate haiN| jisase AtmAko AghAta ho, dhakkA lage vaha duHkha hai| yaha duHkha krodha, asahiSNutA, duHkhAnubhava manamalInatA tathA nistejapana AdimeM kAraNa hotA hai| apane lie yA dUsareke lie aprApta padArthake prApta honekI cAhako icchA kahate haiM / kAma, abhilASa, rAga, saMkalpa, kAruNya, vairAgya, ThaganekI icchA, gUr3ha bhAva Adi icchAke hI nAnA rUpa haiN| 6480 kartAko kiyekA phala denevAlA, AtmA aura manake saMyogase utpanna honevAlA, parokSa, puNya aura pApa rUpase vibhakta tathA apanA phala dekara naSTa honevAlA-apane kAryabhUta 1. "vidyApi catuvidhA prtyksslainggiksmRtyaarsslkssnnaa|"-prsh. mA. pR. 94 / 2. "liGgadarzanecchAnusmaraNAdyapekSAdAtmamanaso saMyogavizeSAt paTvabhyAsAdarapratyayajanitAcca saMskArAd dRSTazrutAnubhUteSvartheSu zeSAnuvyavasAyecchAnusmaraNadveSaheturatItaviSayA smRtiriti / " -praza. bhA. pR. 128 / 3. "AmnAyavidhAtRNAmRSINAmatItAnAgatavartamAneSvatIndriyeSvartheSu dharmAdiSu granthopanibaddheSvanupanibaddheSu cAtmamanasoH saMyogAd dharmavizeSAcca yat prAptibhaM yathArthanivedanaM jJAnamutpadyate tdaarssmityaacksste|" -praza. mA. pR. 129 / 4. anugrahalakSaNaM sukham / " -praza. mA. pR. 10 / 5. "upaghAtalakSaNaM duHkham / " --praza. bhA. pR. 131 / 6. tattvAmarSa-bha. 2 / 7. svArtha parArtha vAprAptaprArthanecchA |....maithunecchaa kaamH| abhyvhaarecchaabhilaassH| punaHpunaviSayAnurajanecchA rAgaH / anAsannakriyecchA saMkalpaH / svArthamanapekSya paraduHkhaprahANecchA kAruNyam / doSadarzanAdviSayatyAgecchA / paravaJcavecchA upadhA / antanigUDhecchA bhAvaH / -praza. bhA. pR. 131 / 8. mUDhabhAva ma. 2 / Page #443 -------------------------------------------------------------------------- ________________ -kA. 63. 6 483] vaizeSikamatam / 417 parokSo'dRSTAkhyo gunnH| taMtra dharmaH puruSaguNaH kartuH priyahitamokSaheturatIndriyo'ntyasukhasaMvijJAnavirodhI, antyasyaiva sukhasya samyagvijJAnena dharmo nAzyate, antyasukhakAlaM yAvat dharmasthAvasthAnAt / saca puruSAntaHkaraNasaMyogavizuddhAbhisaMdhijo varNAzramiNAM pratiniyatasAdhananimittaH, sAyanAni tu zrutismRtivihitAni sAmAnyato'hiMsAdoni, vizeSatastu brAhmaNAdInAM pRthakpRthagyajanAdhyayanAdIni jnyaatvyaani| 6481. adharmo'pyAtmaguNaH kartRrahitaH prtyvaayheturtiindriyo'ntyduHkhsNvijnyaanvirodhii| 6482. prayatna utsAhaH, sa ca suptAvasthAyAM prANApAnaprerakaH prabodhakAle'ntaHkaraNasyendriyAntaraprAptihetuhitAhitaprAptiparihArodyamaH zarIravidhArakazca / $483. saMskAro dvedhA, bhAvanA sthitisthApakazca / bhAvanAkhya AtmaguNo jJAnajo jJAnahetuzca dRSTAnubhUtazruteSvartheSu smRtiprtybhijnyaankaaryonniiymaansdbhaavH| sthitisthApakastu mUrtimadravyaguNaH sa ca ghanAvayavasaMnivezaviziSTaM svamAzrayaM kAlAntarasthAyinamanyathAvyavasthitamapi prayannataH sukha-duHkhAdi phalase hI jisakA vinAza honA hai AtmAkA guNa adRSTa kahalAtA hai| adRSTa do prakArakA hai-eka dharma aura dUsarA adhrm| dharma puruSakA guNa hai, kartAke priya hita tathA mokSameM kAraNa hotA hai, atIndriya hai, antima sukhakA yathArtha vijJAna honese isakA nAza hotA hai, jabataka tattvajJAnakI pUrNatA nahIM hotI tabataka dharmakA kArya sukha barAbara cAlU rahatA hai, tattvajJAna honeke bAda bhI prArabdhakarmoke phalarUpa antimasukha taka barAbara dharma ThaharatA hai| antimasukhako utpanna karaneke bAda dharmakA tattvajJAnase nAza ho jAtA hai| yaha puruSa aura antaHkaraNake saMyogase vizuddha vicAroMke dvArA varNAzramadharmakA zrutismRti vihita mArgase pAlana karanepara utpanna hotA hai| isake sAdhana sAmAnyarUpase to zruti aura smRtiyoMmeM batAye gaye ahiMsA Adi haiM aura vizeSarUpase brAhmaNa-kSatriya Adike pUjana-adhyayana, zastradhAraNa Adi bhinna-bhinna AcAra haiN| 6481. adharma bhI AtmAkA guNa hai, kartAko ahita rUpa hai tathA vighna evaM ApattiyoMmeM kAraNa hotA hai, atIndriya hai aura antima duHkhake samyagjJAnase naSTa honevAlA hai| tattvajJAnake bAda prArabdhakarmake phalasvarUpa antima duHkhako utpanna karake tattvajJAnake dvArA adharmakA nAza ho jAtA hai| 6482. prayatna-utsAha kArya karanekA udyama / yaha sote samaya zvAsocchvAsa livAtA hai, jAgate samaya antaHkaraNako bhinna-bhinna indriyoMse saMyoga karAtA hai, hitakI prApti tathA ahitake parihArake lie udyama karAtA hai tathA zarIrako dhAraNa karane meM sahAyaka hotA hai| 6483. saMskAra-saMskAra do prakArakA hai-1 bhAvanA, 2 sthitisthApaka / anubhava Adi jJAnoMse utpanna honevAlA tathA smRti pratyabhijJAna Adi jJAnoMko utpanna karanevAlA bhAvanA nAmaka saMskAra hai| dekhe gaye, sune gaye tathA jAne gaye padArthoM ke smaraNa pratyabhijJAna Adise isa saMskArakA astitva siddha hotA hai| isa saMskArake binA smaraNa Adi nahIM ho skte| sthitisthApaka saMskAra mUrtimAn padArthoM kA guNa hai| jisake kAraNa ghane avayavavAlI sthAyI vastuko dUsarI taraha rakhanepara bhI phira jaisIkI taisI ho jAtI hai vaha jaisI vastu sthita thI usI taraha 1. guNaH dharmaH bh.| 2. "dharmaH puruSaguNaH..." -praza. mA. pR. 138 / 3. "adharmo'pyAtmaguNaH..."-praza. mA. pR. 142 / 4. "prayatnaH saMrambha utsAha iti pryaayaaH| sa dvividho-jIvanapUrvakaH icchAdveSapUrvakazca / " -praza. bhA. pR. 132 / 5. na prakaraH bh.2|6. "saMskArastrividho vego bhAvanA sthitisthApakazca / " -praza. mA. pR. 136 / Page #444 -------------------------------------------------------------------------- ________________ 418 SaDdarzanasamuccaye [kA063.6484pUrvavadyayAvasthitaM sthApayatIti sthitisthApaka ucyte| dRzyate tAlapatrAdeH prabhUtatarakAlasaMveSTitasya prasAryamuktasya punastathaivAvasthAnaM saMskAravazAt / evaM dhanuHzAkhAzRGgavantAdiSu bhagnApatiteSu ca vastrAdiSu tasya kArya prisphuttmuplbhyte| $ 484. prajvalanAtmako dveSaH yasmin sati prajvalitamivAtmAnaM manyate / drohaH krodho manyurakSamAmarSa iti dvessbhedaaH| 485. sneho'pA vizeSaguNaH saMgrahamRdvAdihetuH / asyApi gurutvavat nityaanitytvnisspttyH| 6486. gurutvaM jalabhUmyoH patanakarmakAraNamapratyakSam / tasyAbAdiparamANurUpAdivat nityaanitytvnisspttyH| 6487. devatvaM syandanakarmakAraNaM tridrvyvRttiH| tadvadhA-sahajaM naimittikaM ca / sahajamapAM dravatvam / naimittikaM tu pRthivItejasoragnisaMyogajaM yathA sapiSaH suvrnntrpvaadeshcaagnisNyogaadvtvmutpdyte| vastukA sthApana karAnevAlA saMskAra sthitisthApaka hai| jaise bahuta dinoM taka lapeTakara rakhe hue tAr3apatra Adiko phailAkara chor3anepara saMskArake kAraNa ve phira jaise ke taise lipaTa jAte haiN| dhanuSako khIMcakara chor3anepara vaha jaisAkA taisA isI saMskArake kAraNa ho jAtA hai| vakSakI DAlIko nIcese pakar3akara hilAkara chor3a dIjie, vaha isI saMskArake kAraNa jahAMkI tahA~ sthita ho jaayegii| sIMga yA dAMtako hilAkara chor3a dIjie vaha jahAMkA tahAM jama jaayegaa| lipaTe hue kapar3eko ukelakara chor3a dIjie isa saMskArameM vaisA hI phira lipaTa jaayegaa| ina udAharaNoMmeM sthitisthApaka saMskArakA kArya sApha-sApha dikhAI detA hai| 484. dveSa prajvalanAtmaka hotA hai| dveSake kAraNa AtmA krodhase tamatamA uThatI haibhItara hI bhItara jalane lagatI hai| droha, krodha, ahaMkAra, akSamA, asahiSNutA Adi dveSake hI rUpAntara haiN| 6485. sneha-cikanAI, jalakA vizeSa guNa hai| yaha ATe AdikI piNDI banAnemeM tathA padArthoMko mAMjanemeM unheM svaccha karane meM kAraNa hotA hai| yaha gurutvakI taraha nitya bhI hai tathA anitya bhI hai| paramANuoMke sneha nitya haiM tathA kAryadravyoMkA anitya / 486. gurutva-bhArIpana jala aura pRthvIko nIce giranemeM kAraNa hotA hai| yaha atIndriya hotA hai| jisa taraha jala Adi paramANuoMke rUpAdi nitya tathA kAryadravya anitya haiM usI taraha gurutva bhI paramANugata nitya hai tathA kArya dravyagata anitya hai| 6487. syandana-cUne yA bahane meM kAraNabhUta guNa dravatva hai| yaha pRthivI, jala aura agni tIna dravyoMmeM rahatA hai / dravatva do prakArakA hai-eka to sahaja-svAbhAvika aura dUsarA naimittika / jalameM svAbhAvika dravatva hai / pRthivI aura tejameM agnike saMyogase dravatva utpanna hotA hai| ghI, sonA, lAkha, sIsA Adi agnike saMyogase pighalakara bahane lagate haiN| inameM naimittika dravatva hai| 1. bhugnA (bhuktA) p-aa.| 2. "prajvalanAtmako dvessH|"-prsh. mA. pR. 132 / 3. "sneho'pAM vizeSaguNaH / " -praza. mA. pR. 135 / 4. "gurutvaM jalabhamyoH patanakarmakAraNam / " -praza. mA. pR. 133 / 5. "dravatvaM syndnkrmkaarnnm|" -praza. mA, pR. 134 / 6. spndn-m.2| Page #445 -------------------------------------------------------------------------- ________________ - kA0 64. 6 491] vaizeSikamatam / $ 488. varga: pRthivyaptejovAyumanaHsu mUrtimadravyeSu prayatnAbhighAtavizeSApekSAkarmaNaH samutpadyate, niyatadikriyAkAryaprabandhahetuH sparzavadvyasaMyogavirodhI c| tatra zarIrAviprayatnAvirbhUtakarmotpannavegavazAdiSorapAntarAle'pAtaH, saca niytdikriyaakaarysNbndhonniiymaansdbhaavH| loSTAdyabhighAtotpannakarmotpAdyastu zAkhAdau vegH| $489. kecittu saMskArasya trividhasya bhevatayA vegaM praahuH| tanmate catuvizatireva guNAH / zauryodAryakAruNyadAkSiNyonnatyAdInAM ca guNAnAmeSveva prayatnabuddhacAdiSu guNeSvantarbhAvAnnAdhikyam / 6490. sparzAdInAM guNAnAM sarveSAM guNatvAbhisaMbandho dravyAzritatvaM niSkriyatvamaguNatvaM c| tathA sparzarasagandharUpaparatvAparatvagurutvadravatvasnehavegA muurtgunnaaH| buddhisukhaduHkhecchAdharmAdharmaprayatna. bhAvanAdveSazabdA amUrtaguNAH / saMkhyAparimANapRthaktvasaMyogavibhAgA ubhayaguNA ityAdi guNaviSayaM vizeSasvarUpaM svayaM samavaseyam // 63 // 491. atha karmavyAcikhyAsurAha utkSepAvakSepAvAkuzcanakaM prasAraNaM gamanam / paJcavidhaM kamaitatparApare dve tu sAmAnye / / 64 // 488. pRthivI, jala, agni, vAyu aura mana rUpa mUrta dravyoMmeM prayatnapUrvaka abhighAtaTakkara lagAnese kriyA hotI hai aura kriyAse vega utpanna hotA hai| isI vegake kAraNa pheMke gaye patthara Adi nizcita dizAmeM hI jAte haiM idhara-udhara nhiiN| yaha vega padArthokI niyata dizAmeM hI gati karAtA hai| kisI sparzavAle pRthivI Adi mUrta padArthoMse TakarAneke kAraNa vega rukakara naSTa ho jAtA hai| zarIra AdikI ceSTAse utpanna honevAlI kriyAse bANameM kriyA aura vega utpanna hotA hai| isa vegake kAraNa bANa bIcameM nahIM girakara sIdhA lakSya taka pahuMca jAtA hai| dhanuSako khIMcakara jaba bANa chor3A jAtA hai taba vaha vegake kAraNa lakSya taka jA pahuMcatA hai| isa taraha bANa Adiko niyata dizAmeM kriyA honA hI vegakI sattA siddha kara detA hai| patthara AdikI coTase vRkSoMko DAliyoMmeM kriyA hokara vega utpanna hotA hai| 489. koI AcArya saMskArake hI vega, bhAvanA aura sthitisthApaka ye tIna bheda karate haiM, vegako svatantra guNa nahIM maante| inake matase caubIsa ho guNa haiN| zUratA udAratA karuNA kuzalatA unnati AdikA inhIM prayatna buddhi Adi guNoMmeM antarbhAva ho jAtA hai ataH caubIsase adhika guNa nahIM haiN| 6490. sparza Adi sabhI guNoMmeM guNatvakA samavAya hai, ye sabhI dravyAzrita haiM, niSkriya tathA nirguNa haiN| sparza rasa gandha rUpa paratvAparatva gurutva dravatva sneha aura vega ye mUrta dravyoMke guNa haiM / buddhi sukha duHkha icchA dharma adharma prayatna bhAvanA dveSa aura zabda amUrta dravyoMke guNa haiN| saMkhyA parimANa pRthaktva saMyoga aura vibhAga ye mUrta aura amUrta donoM hI dravyoMke khaNDa haiN| isa taraha guNoMkA vizeSa svarUpa svayaM samajha lenA cAhie // 6 // $491. aba karmapadArthakA vyAkhyAna karate haiM- . ___ utkSepaNa avakSepaNa Akuzcana prasAraNa aura gamana ye pA~ca karma haiN| parasAmAnya aura aparasAmAnyake bhedase do prakArake sAmAnya haiM // 64 // 1. vego mUrtimatsu paJcasu...", -praza. mA. pR. 136 / 2. manomUrti - bha. 2 / 3. prshstpaadbhaassykaaraaH|-prsh. mA. pR. 136 / 4. kAruNyograyAdi-bha. 2 / 5. pariNAma - ma 2 / 6. draSTavyam-praza. bhA. pR38-43 / 7. "utkSepaNamavakSepaNamAkUJcanaM prasAraNaM gamanamiti karmANi / " -vaze. sU. 1 / 117 / 8. "sAmAnyaM dvividham paramaparazca |"-prsh. bhA. pR. 160 / Page #446 -------------------------------------------------------------------------- ________________ 420 SaDdarzanasamuccaye [ kA. 64.64926492. vyAkhyA-utkSepaH-UvaM kSepaNaM muzalAverUdhvaM nayanamutkSepaNaM karmetyarthaH / tdviproto'vkssepo'dhonynmityrthH| Rjuno'GgalyAvidravyasya kuTilatvakAraNaM karmAkuJcanam / svArthe kapratyaya aakushcnkm| yena vakro'vayavyUjaH saMpadyate tatkarma prasAraNam / yadaniyatadigdezaiH saMyogavibhAgakAraNaM tadagamanama / aniyatagrahaNena bhramaNapatanasyandanarecanAdInAmapi gamana evAntarbhAvo vibhAvanIyaH / paJcavidhameva karma kriyArUpametadanantaroktam / 1493. atha saamaanymucyte| tuzabdasya vyastasaMbandhAtsAmAnye tu dve parApare-paramaparaM ca dvividhaM sAmAnyamityarthaH // 64 // 1494. atha parApare vyAkhyAti tatra paraM sattAkhyaM dravyatvAdyaparamatha vizeSastu / nizcayatI nityadravyavRttirantyo vinirdiSTaH // 65 / / 6495. vyAkhyA-tatra-tayoH parAparayormadhye paraM-sAmAnyaM sattAkhyam / idaM sadidaM sadityanugatAkArajJAnakAraNaM sttaasaamaanymityrthH| tacca triSu dravyaguNakarmasu padArtheSu satsadityanuvRttipratyayasyaiva kAraNatvAtsAmAnyamevocyate, na tu vishessH| athAparamucyate 'dravyatvAdi' dravyatvaM 492. utkSepa-UparakI ora pheMkanA / mUsala Adiko UparakI ora le jAnevAlI kriyA utkSepaNa hai / utkSepaNase ulTI arthAt nIce paTakanevAlI kriyA avakSepa-avakSepaNa hai / sodhI aMgulI Adiko Ter3hA karanevAlI kriyA AkuMcana-sikor3anA hai| svArthameM 'ka' pratyaya honese AkuMcanako hI AkuMcanaka kahate haiN| jisa kriyAse Ter3hI cIja-sikur3I huI vastu phira sIdhI ho jAya use prasAraNa-phailAnA kahate haiM / aniyata-jisa kisI bhI dizAmeM Ter3he-mer3he tirache Adi rUpase honevAlI sabhI kriyAe~ gamana haiN| utkSepaNameM Uparake AkAza pradezoM se saMyoga tathA nIceke AkAza pradezoMse vibhAga hotA hai / avakSepaNameM UparI pradezoMse vibhAga tathA nIceke pradezoMse saMyoga hotA hai / AkuMcanameM vastuke mUla prArambhake apane hI pradezoMse saMyoga hokara anya AkAza pradezoMse vibhAga hotA hai| prasAraNameM mUla pradezoMse vibhAga hokara anya agrabhAgake AkAza pradezoMse saMyoga hotA hai| gamanameM aniyata dizAvAdI sabhI taraphake AkAza pradezoMse saMyoga vibhAga hote haiN| gamanake lakSaNameM 'aniyata' zabda honese bhramaNa, patana, syandana, cUnA, recana-jharanA Adi vividha kriyAoMkA gamanameM hI antarbhAva ho jAtA hai| yaha pAMca prakArakA karma kriyA rUpa hai| 6493. 'tu' zabdakA sambandha 'sAmAnya' zabdase karanA cAhie / arthAt-sAmAnya to para aura aparake bhedase do prakArakA hai // 64 // : 494. aba para aura apara sAmAnyakA nirUpaNa karate haiM , unameM sattA to parasAmAnya hai tathA dravyatva guNatva Adi apara paramArtha dRSTise nitya dravyameM rahanevAle antya vizeSa haiM // 65 // 495. para aura apara sAmAnyameM sattA parasAmAnyarUpa hai| sattA 'yaha sat hai yaha sat hai' isa sadrUpase anugatajJAnako utpattimeM kAraNa hotA hai| dravya, guNa aura karma ina tIna padArthoM meM isa sadAkAra anagatakA hI kAraNa honese sattA kevala sAmAnyarUpa hI hai na ki vizeSarUpa bhii| dravyatva, guNatva, karmatva Adi aparasAmAnya haiM / dravyatva, pRthivI Adi nau hI dravyoMmeM 'sat sada 1. praza. mA. pR. 148 / 2. -Naspandana bha. 2 / 3. "tatra sattAsAmAnye paramanuvRttipratyayakAraNameva / " -praza. mA. pR. 165 / 4. vRttiprayogasyaiva ma. 1, 2, pa. 1,2 / Page #447 -------------------------------------------------------------------------- ________________ - kA0 65. 9 496 ] vaizeSikamatam / 421 guNatvaM karmatvaM cAparaM sAmAnyam, tatra navasu dravyeSu dravyaM dravyamiti buddhiheturdavyatvam / evaM guNeSu guNatvabuddhividhAyi guNatvaM, karmasu ca karmatvabuddhikAraNaM karmatvam / tacca dravyatvAdikaM svAzrayeSu dravyAdiSvanuvRttipratyaya hetutvAtsAmAnyamapyucyate, svAzrayasya ca vijAtIyebhyo guNAdibhyo vyAvRttipratyayahetutayA vizeSo'tyucyate / tato'paraM sAmAnyamubhayarUpatvAtsAmAnyavizeSasaMjJAM labhate / apekSAbhedAdekasyApi sAmAnyavizeSabhAvo na virudhyate / evaM pRthivItva sparzatvotkSepaNatyagotvaghaTatvAdInAmapyanuvRttivyAvRtti hetutvAtsAmAnyavizeSabhAvaH siddha iti / atra sattAyogAtsattvaM yadiSyate taddravyaguNakarmasveva na punarAkAzAdiSu, AkAzakAladikSu hi vastusvarUpamevAstitvaM svIkriyate vyaktyaikyAdikAraNaiH / tathA codayanaH "vyakterabhedastulyatvaM saGkaro'thAnavasthiti: / rUpahAnirasaMbandho jAtibAdhakasaMgrahaH || 1||" [praza. kiraNA. pR. 33] $ 496. asya vyAkhyA --- vyakterabheda eNkamanekavata sAmAnyam / AkAze vyakterabhedAnna jAtitvam / pRthivItve jAto yadi bhUmitvamucyate, tadA tulyatvam / paramANuSu jAtitve'GgIkRte pArthivApyataijasavAyavIyatvayogAtsaGkaraH / sAmAnye yadi sAmAnyamaGgIkriyate, tadA mUlakSi (kSa) ti 'dravya dravya' isa anugata buddhimeM kAraNa hotA hai / guNatva se sparza Adi guNoM meM 'guNa guNa' yaha anugatAkAra buddhi hotI hai / karmatva utkSepaNAdi karmoM meM 'karma karma' isa anugata buddhimeM kAraNa hotA hai / dravyatva Adi apane AdhArabhUta dravya AdimeM anugata pratyaya karAneke kAraNa sAmAnya rUpa hokara bhI unakI vijAtIya guNa Adise vyAvRtti bhI karAte haiM ataH ye vizeSa bhI kahalAte haiM / aparasAmAnya sAmAnya aura vizeSa donoM rUpa honeke kAraNa 'sAmAnyavizeSa' bhI kahalAtA hai / bhinna-bhinna apekSAoMse eka hI sAmAnyameM sAmAnyarUpatA tathA vizeSarUpatA donoM hI dharma nirvirodha siddha ho jAte haiM / isI taraha pRthvItva sparzatva utkSepaNatva gotva ghaTatva Adi bhI svavyaktiyoM meM anugatapratyaya tathA vijAtIya vyaktiyoMse vyAvRtta pratyaya karAneke kAraNa aparasAmAnya yA sAmAnyavizeSa haiM / dravya guNa aura karma tIna hI padArtha sattAke samavAyase sat mAne jAte haiM / AkAza Adi meM jAti nahIM mAnate, AkAza kAla aura dizAmeM svarUpAtmaka astitva rahatA hai kyoMki AkAza Adi eka-eka hI vyaktiyAM haiN| udayanAcAryane nimnalikhita kAraNa jAtike bAdhaka batAye haiM- " vyaktikA eka akelA honA, tulyatva, saMkara, anavasthA, rUpahAni aura asambandha ye jAti bAdhaka kAraNa haiM / " 9 496. vyAkhyA - vyaktikA akelApana jAtimeM bAdhaka hai; kyoMki sAmAnya to aneka vyaktiyoM meM rahatA hai / AkAza kAla Adi eka-eka haiM ataH inameM AkAzatva kAlatva Adi jAtiyA~ nahIM rahatIM / pRthivI meM pRthivItva aura bhUmitva nAmako samAnArthaka do jAtiyA~ nahIM rahatIM; kyoMki donoMkI vyaktiyA~ tulya haiM tathA ve donoM samAnArthaka haiM / ataH pRthivItvase tulyatA hone ke kAraNa bhUmitva atirikta jAti nahIM hai / eka dUsareke atyantAbhAva meM pAyI jAnevAlI jAtiyoMkA eka sthAnapara samAveza honA saMkara hai jaise ghaTa meM paramANutvakA atyantAbhAva hai, isameM pRthivItva jAta pAyI jAtI hai / jalaparamANuoM meM pRthivItvakA atyantAbhAva hai isameM paramANutva pAyA jAtA 1. "aparaM dravyatvaguNatva karmatvAdi anuvRttivyAvRttihetutvAtsAmAnyaM vizeSazca bhavati / praza. mA. pR. 165 / 2. vRttihetu- bha. 1, 2, 1. 1, 2, ka. / 3. tvamaGgIkriyate ma. 2 / 4. -kavRtti sAbha. 2 / 5. 'tulyatvam tulyatvAt na jAtitvam ityadhikam kvacit A. Ti. / 6. -GgIkriyamANe vA-ma. 2 / Page #448 -------------------------------------------------------------------------- ________________ 422 SaDdarzanasamuccaye [ kA065. 6497kAriNI anvsthitiH| vizeSeSa yadi sAmAnyaM svIkriyate, tadA vizeSasya ruuphaaniH| yadi samavAye jAtitvamaGgokriyate, tadA sNbndhaabhaavH| kena hi saMbandhena tatra sattA sNbdhyte| smvshyaantraabhaavaaditi| 6497. pare punaH prAhuH - sAmAnyaM trividhaM, mahAsAmAnyaM sattAsAmAnya sAmAnyavizeSasAmAnyaM ca / tatra mahAsAmAnyaM SaTsvapi padArtheSu pdaarthtvbuddhikaari| sattAsAmAnyaM tripadArthasadbuddhividhAyi / sAmAnyavizeSasAmAnyaM tu drvytvaadi| anye tvAcakSate tripadArthasatkAro sattA, sAmAnyaM dravyatvAdi, sAmAnya-vizeSaH pRthivItvAdiriti / lakSaNabhedAdeteSAM sattAdInAM dravyaguNakarmabhyaH padArthAntaratvaM siddham / $ 498. 'atha' ityAnantarye / vizeSastu nizcayataH-tattvavRttita eva vinirdiSTaH, na punarghaTapaTakaTAdiriva vyavahArato vizeSaH / tuzabdo'nantaroktasAmAnyAvasyAtyantavyAvRttibuddhihetutvena bhRzaM vailakSaNyaM sUcayati / yata eva nizcayato vizeSaH, tata eva 'nityadravyavRttirantyaH' iti / tatra nitya hai| parantu pArthiva paramANuoM meM paramANutva aura pRthivItva donoMkA samAveza hai ataH saMkara doSa honese paramANutva jAti nahIM mAnI jaatii| paramANutvako jAti mAnanese usakA pRthivItva jalatva agnitva aura vAyutva ina sabhIse sAMkarya hotA hai, ata: paramANutva eka dharmavizeSa hai na ki jAti / jAtimeM jAti mAnanese anavasthA dUSaNa AtA hai| yaha anavasthA mUlataH sAmAnyapadArthakA hI lopa kara degii| vizeSa padArtha meM yadi jAti mAnI jAyaH to vizeSa padArthakA 'svataH vyAvartaka honA' yaha svarUpa hI naSTa ho jAyegA / kyoMki jina padArthoM meM jAti rahatI hai ve jAtike dvArA hI anya padArthoMse vyAvRtta hote haiM, svataH nhiiN| yadi vizeSameM bhI jAti mAnI jAyegI to yaha bhI svataH vyAvRtta nahIM ho sakegA kintu jAtike dvArA vyAvRtta hogaa| ataH 'svataH vyAvartakatva' rUpa svarUpakI hAni honese vizeSapadArtha meM jAti nahIM mAnI jaatii| samavAyameM jAti mAnane meM sambandhAbhAva nAmaka dUSaNa AtA hai| sattA anya padArthoM meM samavAya sambandhase rahatI hai / samavAya to eka hI hai, taba sattA kisa sambandhase samavAyameM rahegI ? isa taraha dravyAdi tIna padArthoM meM hI sattA samavAya sambandhase rahatI hai| bAkI sAmAnya Adi padArtha svarUpasata haiN| 497. koI AcArya tIna prakArakA sAmAnya mAnate haiM-1 mahAsAmAnya, 2 sattAsAmAnya, 3 sAmAnyavizeSasAmAnya / mahAsAmAnya chahoM padArthoM meM rahatA hai tathA unameM 'padArtha padArtha' isa padArthatva buddhiko utpanna karatA hai / sattAsAmAnya 'dravya guNa aura karma' ina tIna padArthoM meM 'sat sat' buddhi utpanna karatA hai| dravyatva Adi aparasAmAnya sAmAnyavizeSa haiM ye pratiniyata dravya AdimeM 'dravya dravya' Adi anugata buddhi karate haiN| kinhIM AcAryoMkA mata hai ki sattA 'dravya guNa karma' ina tona padArthoM meM 'sat sat' buddhi karatI hai ataH yaha sattArUpa mahAsAmAnya hai| dravyatva Adi sAmAnya rUpa haiM tathA pRthivItva Adi sAmAnyavizeSa rUpa haiN| dravya guNa aura kamase sattA Adike lakSaNa bhinna haiM ataH ye dravya Adise bhinna haiM, svatantra padArtha haiN| 498. 'atha' -'isake bAda' / vizeSa padArtha nizcayataH-tAttvika dRSTise hI kahA gayA na ki ghaTa, paTa, caTAI AdikI taraha vyAvahArika dRssttise| 'tu' zabdase sUcita hotA hai ki yaha vizeSa padArtha atyanta vyAvRtta buddhi karAneke kAraNa sAmAnya padArthase atyanta vilakSaNa hai| jisa kAraNase vizeSakA nirUpaNa tAttvika dRSTise kiyA jA rahA hai uso kAraNase vaha nitya dravyameM rahanevAlA tathA antya hai| jinakA na to kabhI utpAda hI hotA hai aura na vinAza hI, una sadA utpAdavinAza rahita paramANu AkAza, kAla, dizA, AtmA aura manameM isa vizeSa padArthakI vRtti-nivAsa 1. sAmAnyaM tu ma.2 2.-bhyaH apadArthA bha. 1, 2 / 3. "nityadravyavattayo'ntyA vishessaaH| te khalvatyantavyAvRttihetutvAdvizeSA eva / " -praza. bhA. pR.4| Page #449 -------------------------------------------------------------------------- ________________ mmmmmmmmmmmmmmmmm -kA0 65 6 499] vaizeSikamatam / 423 dravyeSu vinAzArambharahiteSvaNvAkAzakAladigAtmamanaHsu vRttivartanaM yasya sa nitydrvyvRttiH| tathA paramAgUnAM jagadvinAzArambhakoTibhUtatvAt muktAtmanAM muktamanasAM ca saMsAraparyantarUpatvAdantatvam, anteSu bhavo'ntyo vizeSo vinirdiSTaH-proktaH, anteSu sthitasya vizeSasya sphuTataramAlakSyamANatvAt / vRttistu tasya sarvasminneva paramANvAdau nitye dravye vidyata eva / ata eva nityadravyavRttirantya ityubhayapadopAdAnam / vizeSazca dravyaM dravyaM pratyekaika eva vartate nAnekaH, ekenaiva vizeSaNa svAzrayasya vyAvRttisiddharanekavizeSakalpanAvaiyarthyAt / sarvanityadravyANyAzritya punavizeSANAM bahutve'pi jAtAvatraikavacanam / tathA ca prazastakaraH 6499. "anteSu bhavA antyAH, svAzrayasya 'vizeSakatvAt vizeSAH, vinAzArambharahiteSu nityadravyeSvaNvAkAzakAladigAtmamanaHsu pratidravyamekazo vartamAnA atyantavyAvRttibuddhihetavaH, yathAsmadAdInAM gavAdiSvazvAdibhyastulyAkRtiguNakriyAvayaivasaMyoganimittA pratyayavyAvRttirdaSTA, yathA gauH zuklaH zIghragatiH pInakakumAn, mahAghaNTa iti / tathAsmadviziSTAnAM yoginAM nityeSu tulyAkRtiguNakriyeSu paramANuSu muktAtmamanaHsu cAnyanimittAsaMbhavAdyebhyo nimittebhyaH pratyAdhAraM vilksshai| manta-AkhirI cIjoMmeM rahanevAlA antya kahalAtA hai / saMsArakA pralaya honepara tathA saMsArako meM paramANa hI paramANa pAye jAte haiM ataH inako anta' kahate haiN| isI taraha makta jIvoMkI AtmAeM tathA mukta jIvoMke mana bhI saMsArakA anta kara cuke haiM ataH ye bhI 'anta' kahe jAte haiN| ina sabhI anta-AkhirI cIjoM meM vizeSa padArtha vyAvRtta buddhi karAtA hai, inameM usakA rahanA hai ataH yaha 'antya' kahA jAtA hai / ina anta-Akhiro avasthAmeM milanevAle paramANu AdimeM vizeSa padArthakA kArya sApha-sApha mAlUma hotA hai; kyoMki ye sabhI paramANu Adi tulyaguNa, tulya kriyA tathA tulya AkRti Adi vAle haiM, ataH inameM anya nimittoMse vyAvRtta buddhi to ho hI nahIM sktii| isalie inameM vizeSapadArtha hI vyAvRtta buddhi karAtA hai aura yogiyoMko vaha inameM sApha-sApha dikhAI detA hai| yaha vizeSa padArtha sabhI paramANu Adi nitya dravyoMmeM rahatA hai para 'anta'-AkhirI padArthoM meM isakA sphaTatara pratibhAsa hotA hai ataH nityadravyavatti aura antya' donoM vizeSaNa diye gaye haiN| pratyeka nitya dravyameM eka-eka hI vizeSa padArtha rahatA hai aneka nhiiN| jaba isa eka hI vizeSase usa nitya dravyakI anya padArthoMse vyAvRtti ho jAto hai taba usameM aneka vizeSa mAnanA nirarthaka hI hai| isa taraha sabhI nitya dravyoMmeM eka-ekake hisAbase kula vizeSa ananta haiM phira sAdhAraNa rUpase kathana karaneke lie 'vizeSaH' isa ekavacanakA prayoga saMgrahakI apekSA kiyA hai| $ 499. prazastapAda bhASyakArane kahA hai ki-"vizeSa anta-AkhirI vastuoMmeM rahane ke kAraNa antya haiM / apane AzrayabhUta padArthako anyase vyAvRtti karAte haiM isalie vizeSa-bhedaka haiN| ye utpAda aura vinAzase rahita paramANu, AkAza, kAla, dizA, AtmA aura mana ina nityadravyoMmeM pratyekameM eka-eka karake rahate haiM aura atyanta vyAvRtta buddhi karAne meM kAraNa hote haiN| jisa taraha hama logoMko go AdimeM azva Adise jAti, AkRti, guNa, kriyA, viziSTa avayava, galemeM ghaNTo Adike saMyoga Adise vilakSaNa buddhi hotI hai ki 'yaha go hai, sapheda hai, jaldI calatI hai, isake baDo kAMdhaura hai. isake gale meM ghaNTA baMdhA hai usI taraha hama logoMse viziSTa jJAnavAle yogiyoMko samAnaAkRti, samAnaguNa tathA samAnakriyAvAle nitya paramANuoMmeM muktAtmAoM tathA muktajIvoMke manoMmeM anya jAti Adi vyAvartaka nimittoMkA abhAva honese jinake kAraNa pratyeka paramANu 1. SatvAt bha. 2 / 2. -yavisaMyogini-ma, 2 / yavasaMyogini- ma. 1, pa. 1, 2 / 3. pInaH kakuma. 1, 2, p.1,2| 4. mahASaNDaH bha.2 / 5.-Su mu- ma. 3 / . Page #450 -------------------------------------------------------------------------- ________________ 424 SaDdarzanasamuccaye [kA0 65. 1500No'yaM vilakSaNo'yamiti pratyayavyAvRttiH, dezakAlaviprakRSTe ca paramANau sa evAyamiti pratyabhijJAnaM ca bhavati, te'ntyA vizeSAH / " [praza. bhA. pR. 168] iti / 500. anye tu 'nityadravyavRttayo'ntyA vizeSAH' iti sUtramevaM vyAcakSate / nityadravyeSveva vRttireva yeSAmiti sAvadhAraNaM vAkyametat / nityadravyavRttaya iti padamantyapadasya vivaraNametat, tathA coktam-nityadravyANyutpattivinAzayorante vyavasthitatvAdantazabdavAcyAni teSu bhavAstavRttayo vizeSA antyAH [ ] ityAkhyAyanta iti / amI cAtyantavyAvRttihetavo dravyAdibhyo vailakSaNyAtpadArthAntaram // 65 // 101. atha samavAyaM svarUpato nirUpayati___ ya ihAyutasiddhAnAmAdhArAdheyabhUtabhAvAnAm / saMbandha iha pratyayahetuH sa hi bhavati samavAyaH // 66 // 6502. vyAkhyA-keciddhAtupArAyaNakRto 'yu amizraNe' iti paThanti, tata evAyutasiddhAnAmityAdi vaizeSikIyasUtre ayutasiddhAnAmapRthasiddhAnAmiti vyAkhyAtam / tathA loke'pi bhedAbhidhAyI yutazabdaH prayujyamAno dRzyate, dvAvapi bhrAtarAvetau yutau jAtAvityAdi / tato'yamatrArthaH / 'iha' vaizeSikadarzane 'ayutasiddhAnAm' apRthasiddhAnAM, "tantuSa samavetapaTavat pRthagAzrayAnAzritA. AdimeM 'yaha vilakSaNa hai yaha vilakSaNa hai' yaha vilakSaNa buddhi hotI hai unheM antya vizeSa kahate haiN| iso vizeSa padArthake kAraNa pahale dekhe gaye paramANumeM dezAntara tathA kAlAntarameM 'yaha vahI paramANu hai' yaha pratyabhijJAna bhI nirbAdha rUpase hotA hai| 500. koI vyAkhyAkAra "nityadravyameM rahanevAle antya vizeSa haiM; isa sUtrameM 'nityadravyavattaya:' ko antyapadakA vivaraNa mAnakara aisA vyAkhyAna karate haiM-" nityadravyameM ho ina vizeSoMkI vRtti hI hai, isa taraha 'nityadravyavRttayaH' pada ubhayataH avadhAraNAtmaka-nizcayAtmaka hai| 'nityadravyavRttayaH' pada antyapadakA vivaraNa-khulAsA artha batAtA hai| kahA bhI hai-nityadravya utpAda aura vinAzase pare haiM ataH inheM 'anta' kahate haiN| 'anta' meM rahanevAle arthAt nityadravyameM rahanevAle vizeSa padArtha 'antya' bhI kahe jAte haiN|" ye vizeSa padArtha atyanta vyAvRtta buddhi karAneke kAraNa dravyAdipadArthoMse vilakSaNa haiM, svatantra padArtha haiM // 65 // $ 501. aba samavAyake svarUpakA varNana karate haiM ayutasiddha aura AdhArAdheyabhUta padArthoMke yaha isameM haiM' isa ihedaM pratyayameM kAraNabhUta sambandha samavAya kahalAtA hai / / 66 / / 6502. koI dhAtupAThI 'yu' dhAtukA amizraNa arthameM bhI pATha karate haiN| isIlie vaizeSika sUtrake 'ayutasiddhAnAm' padakA vyAkhyAkAroMne 'apRthak siddha' artha kiyA hai| loka vyavahAra meM bhI yutazabdakA phalita artha bheda hI hotA hai / jaise 'ye donoM bhAI yuta-ikaTe utpanna hue haiN| isakA artha hI hai ki donoMkI sattA pRthak-pRthak hai donoM bhinna-bhinna haiN| yuta-saMyukta to do bhinna sattAvAle hI padArtha ho sakate haiM ekameM to saMyukta yA yuta vyavahAra nahIM dekhA jaataa| isalie zlokakA 1. -No'yamiti bha. 2, k.| 2. "utpAdavinAzayorante'vasAne bhavantItyantyA nityadravyANi teSu bhavantItyantyA vizeSA iti vRttikRtaH |"-vaishe. upa, 1 / 6 / 3.-nte nityaM dravyavRttaya iti hetavo bha. 2 / 4. "ayutasiddhAnAmAdhAryAdhArabhUtAnAM yaH saMbandha iha pratyayahetuH sa samavAyaH / evaM dharmavinA dharmiNAmuddezaH kRtH|"-prsh. mA. pR. 5 / Page #451 -------------------------------------------------------------------------- ________________ -kA066.6503]. vaizeSikarmatam / 425 nAmiti yAvat AdhArAzcAdheyAzca AdhArAdheyA te bhavanti sma / 'AdhArAdheyabhUtAH' teca te bhAvA. zvArthAH teSAM yaH 'saMbandha iha pratyayahetuH iha tantuSu paTaH ityAdeH pratyayasyAsAdhAraNaM kAraNaM 'sa hi' sa eva bhavati samavAyaH' sNbndhH| yato hoha tantuSa paTaH, iha paTadravye guNakarmaNI, iha dravyaguNakarmasu sattA, iha dravye dravyatvaM, iha guNe guNatvaM, iha karmaNi karmatvaM, iha dravyeSvantyA vizeSA ityAdi vizeSapratyaya utpadyate, sa paJcabhyaH padArthebhyo'rthAntaraM samavAya ityrthH| sa caiko vibhunityazca vijnyeyH||66|| 6503. tadevaM SaTpadArthasvarUpaM prarUpitam / saMprati pramANasya sAmAnyato lkssnnmaakhyaayte| arthopalabdhihetuH premaannmiti| asyAyamarthaH-avyabhicArAdivizeSaNaviziSTArthopalabdhijanikA sAmagrI tadekadezo vA bodharUpo'bodharUpo vA jJAnapradIpAdiH sAdhakatamatvAtpramANam / etatkAryabhUtA vA yathoktavizeSaNaviziSTArthopalabdhiH pramANasya sAmAnyalakSaNaM, tayA svakAraNasya pramANAbhAsebhyo vyavacchidyamAnatvAt / indriyajatvaliGgajatvAdivizeSaNavizeSitA saivopalabdhiH pramANasya vizeSalakSaNamiti / yaha artha huA ki-vaizeSika darzanameM ayutasiddha-apRthaksiddha-jina padArthoM kI bhinna-bhinna sthiti nahIM hai, jo tantu aura paTakI taraha abhinna AzrayameM hI rahate haiM bhinna-bhinna AdhAroMmeM nahIM rahate una AdhAra-AdheyabhUta padArthoM meM 'ina tantuoMmeM kapar3A hai' ityAdi pratyayakA jo sambandha asAdhAraNa kAraNa hotA hai use samavAya kahate haiM / isa samavAyase hI 'ina tantuoMmeM kapar3A hai, isa paTameM guNa aura kriyA hai, ina dravya-guNa-karmameM sattA hai, isa dravyameM dravyatva hai, isa guNameM guNatva hai, isa karmameM karmatva hai, ina nitya dravyoMmeM vizeSa haiM' ityAdi ihedaM pratyaya utpanna hote haiN| ataH avayava-avayavibhUta dravyoMmeM guNa aura guNImeM kriyA aura kriyAvAnmeM, sAmAnya aura sAmAnyavAnmeM, vizeSa aura vizeSavAn padArthoM meM rahanevAlA nitya sambandha dravyAdi pA~ca padArthose pRthak hai / yaha eka, nitya tathA vyApaka hai // 66 // 503. isa taraha SaT padArthoM ke svarUpakA nirUpaNa karake aba pramANakA sAmAnya lakSaNa kahate haiN| arthopalabdhimeM jo padArtha kAraNa hote haiM ve sabhI pramANa haiN| avyabhicArI Adi vizeSaNoMse yukta arthopalabdhiko utpanna karanevAlI jJAnarUpa yA ajJAnarUpa pUrI sAmagrI yA sAmagrIkA ekadeza sAdhakatama honese pramANa hai / isa sAmagrImeM bodharUpa jJAna Adi tathA acetana dIpaka Adi sabhI zAmila haiN| pUrI sAmagrI tathA usakA eka-eka bhI hissA arthopalabdhi sAdhakatama honese pramANabhata hai| athavA isa sAmagrIse utpanna honevAlI nirdoSa arthopalabdhi hI pramANakA sAmAnyalakSaNa hai| yaha nirdoSa arthopalabdhi apanI kAraNabhUta sAmagrIko pramANAbhAsase vyAvRtta karAtI hai| yahI arthopalabdhi jaba indriyoMse utpanna hotI hai taba pratyakSa kahI jAtI hai tathA jaba yaha liMgase utpanna hotI hai taba anumAna kahI jAtI hai / tAtparya yaha ki sAmAnya arthopalabdhi hI indriyajatva aura liMgajatva vizeSaNase viziSTa hokara pratyakSa aura anumAnarUpa pramANavizeSakA lakSaNa ho jAtI hai| 1. "upalabdhihetuzca pramANaM |"-nyaaymaa. pR. 99 / nyAyavA. pR. 5 / 2. "avyabhicAriNImasaMdigdhAmarthopalabdhi vidadhatI bodhAbodhasvabhAvA sAmagrI pramANam |"-nyaaymN, pramANa. pa. 12 // 3. vA bodhorUpo vA m.2,k.| 4.-tA ythokt-m.2| 5. -jatvAdivizeSitA sai-p.1,2| -jatvAdivizeSaNaviziSTA sainma. 1,2 / Page #452 -------------------------------------------------------------------------- ________________ 426 SaDdarzanasamuccaye [kA067.65046504. atha pramANasaMkhyAM prAha pramANaM ca dvidhAmISAM pratyakSaM laiGgika tathA / vaizeSikamatasyaiSa saMkSepaH parikIrtitaH // 67 // $ 505, vyAkhyA-amISAM-vaizeSikANAM pramANaM dvidhA-dvividham / caH punararthe / katha. mityAha 'pratyakSaM / tatheti smuccye| liGgAjjAtaM laiGgikaM ca tatra pratyakSa dvedhA, aindriyaM yogajaM ca / aindriyaM-ghrANarasanacakSustvakzrotramanaHsaMnikarSajamasmadAdInAM pratyakSam / tavedhA, nirvikalpakaM savikalpakaM ca / tatra vastusvarUpAlocanamAtraM nirvikalpakam / tacce na sAmAnyamAnaM gRhNAti bhedasyApi pratibhAsanAt, nApi svalakSaNamAtraM sAmAnyAkArasyApi saMvedanAt, vyaktyantaradarzane pratisaMdhAnAcca, kiM tu sAmAnyaM vizeSaM cobhayamapi gRhNAti, paramidaM sAmAnyamayaM vizeSa ityenaM vivicya na pratyeti, sAmAnyavizeSasaMbandhinoranuvRttivyAvRttidharmayoragrahaNAt / savikalpakaM tu sAmAnyavizeSarUpatA vivicya pratyeti, vastvantaraiH samamanuvRttivyAvRttidharmoM pratipadyamAnasyAtmana indriyadvAreNa tthaabhuutprtiityupptteH| $ 504. aba pramANakI saMkhyA batAte haiM vaizeSika loga pratyakSa aura anumAna ye do pramANa mAnate haiN| isa taraha vaizeSika matakA saMkSepase nirUpaNa huA // 67 // 6505. ina vaizeSikoMke yahAM do prakArake pramANa haiM / ca - phira / 'tathA' zabda samuccayArthaka hai| pratyakSa tathA liMgase utpanna honevAlA laiMgika-anumAna ye do pramANa haiN| pratyakSa do prakArakA hai-1 indriyaja, 2 yogaja / hama logoMko nAka, jobha, AMkha, kAna, mana aura sparzana indriyoMke sannikarSase honevAlA indriya pratyakSa hai| indriya-pratyakSa bhI do prakArakA hai-1 nirvikalpaka, 2 savikalpaka / vastuke svarUpakA sAdhAraNarUpase Alocana karanevAlA jJAna nirvikalpaka hai| yaha kevala sAmAnya yA mAtra vizeSako ho viSaya nahIM krtaa| isameM sAmAnya kI taraha vizeSa AkArakA bhI bhAna hotA hai| dUsarI vyaktiko dekhakara 'yaha usa jaisI hai' itara pratyabhijJAnase spaSTa jJAta hotA hai ki nivikalpakameM svalakSaNa vizeSakI taraha sAmAnya - sAdhAraNa dharmoMkA bhI pratibhAsa hotA hai| isa taraha nirvikalpakameM sAmAnya aura vizeSa donoMkA bhAna honepara bhI 'yaha sAmAnya hai tathA yaha vizeSa hai', 'yaha isake samAna hai tathA isase vilakSaNa hai' isa taraha sAmAnya aura vizeSakA pRthak-pRthak pratibhAsa nahIM hotaa| isameM sAmAnya aura vizeSa sambandhI anugata dharma tathA vyAvRttadharmoMkA parijJAna nahIM hotaa| yahI kAraNa hai ki nirvikalpakameM 'yaha ghar3A hai' ityAdi zabdAtmaka vyavahAra nahIM hote| savikalpaka pratyakSa sAmAnya aura vizeSakA pUrA-pUrA pRthakkaraNa karatA hai| yaha usase samAna hai yaha usase vilakSaNa hai' isa rUpase anugata aura vyAvRtta dharmoko jAnanevAle AtmAko indriyoMse savikalpaka jJAna utpanna hotA hai| 1. "dravye tAvad trividhe mahatyanekadravyatattvodbhUtarUpaprakAzacatuSTayasaMnikarSAd dharmAdisAmagrathe ca svarUpAlocanamAtram sAmAnyavizeSadravyaguNakarmavizeSaNApekSAdAtmanaH saMnikarSAt pratyakSamutpadyate sad dravyaM pRthivI viSANI zaklo gaurgacchatIti / " -praza. mA. pR. 95 / 2. tacca saa-m,2| 3. ti ( yadi ) paramidaM A.,-ti yadi paramidaM ma. 1, pa. 1, 2, ka.,-ti yadaparamidaM bha. 2 / Page #453 -------------------------------------------------------------------------- ________________ -kA0 67.6507] vaizeSikamatam / . 427 6506. 'yogajamapi pratyakSaM dvadhA, yuktAnAM pratyakSaM viyuktaanaaN.ce| tatra yuktAnAM samAdhimaikAgracamAzritAnAM yogajadharmabalAdantaHkaraNe zarIrAbahinirgatyAtIndriyArthaiH samaM saMyukte sati yadatIndriyArthadarzanaM tadyuktAnAM pratyakSam / ye cAtyantayogAbhyAsocitadharmAtizayAdasamAdhi prAptA apyatIndriyamayaM pazyanti, te viyuktAH / teSAmAtmamanahandriyArthasaMnikarSAddezakAlasvabhAvaviprakRSTArthagrAhakaM yatpratyakSaM tadviyuktAnAM pratyakSam etaccotkRSTayogino'vaseyaM, yogimAtrasya tadasaMbhavAditi / vistarastu nyAyakandalIto vijnyeyH| 6507. laiGgikasya punaH svruupmidm| liGgadarzanAdyadavyabhicAritvAdivizeSaNaM jJAnaM tadyataH parAmarzajJAnopalakSitAtkArakasamUhAdbhavati tallaiGgikamanumAnamiti yaavt| taccaivaM bhavati / "asyedaM kArya kAraNaM saMyogi samavAya virodhi ceti laiGgikam / " [ vaize. sU. 9 / 2 / 1] tatra kArya kAraNapUrvakatvenopalambhAdapalabhyamAnaM kAraNasya gamakaM, yathAyaM nadIpuro vaSTikAryo 'viziSTanadIpUratvAt pUrvopalabdhaviziSTanadIpUravat / kAraNamapi kAryajanakatvena pUrvamupalabdharupalabhyamAnaM kAryasya liGgaM yathA vishissttmeghonntivrsskrmnnH| tathA dhUmo'gneH sNyogii| samavAyo coSNa - 6506. yogaja pratyakSa bhI do prakArakA hai-eka to yukta yogiyoMkA aura dUsarA viyukta yogiyoNkaa| samAdhimeM atyanta tallIna ekAgradhyAnI yogiyoMkA citta yogase utpanna honevAle viziSTa dharmake kAraNa zarIrase bAhara nikalakara atIndriya padArthoMse saMyukta hotA hai| isa saMyogase jo una yukta-dhyAnamagna yogiyoMko atIndriya padArthoMkA jJAna hotA hai use yuktayogi pratyakSa kahate haiN| jo yogI samAdhi-upayoga lagAye binA hI cirakAlIna tIna yogAbhyAsake kAraNa sahaja hI atIndriya padArthoM ko dekhate-jAnate haiM ve viyukta kahalAte haiN| ina purAne yogiyoMke apane doghe yogAbhyAsase aisI viziSTa zakti prApta ho jAtI hai jisase ve sadA atIndriyArthoMkA darzana karate haiN| unheM isake lie kisI samAdhi Adike lagAnekI AvazyakatA nahIM hotii| ina viyukta-samAdhimeM lIna na hokara bhI viziSTa zakti rakhanevAle-yogiyoMko AtmA mana indriya aura padArthake sannikarSase dUra dezavartI atIta aura anAgatakAlIna tathA sUkSma paramANu Adi atIndriya padArthoMkA jo jJAna hotA hai vaha viyukta-yogipratyakSa hai| yaha utkRSTa yogiyoMke hI hotA hai, yogimAtrako isake honekA niyama nahIM hai / isakA vistRta varNana nyAyakandalImeM dekhanA caahie| 507. liMgako dekhakara jo avyabhicArI-nirdoSa jJAna utpanna hotA hai use anumiti kahate haiN| yaha anumiti jisa parAmarza-vyApti-viziSTa-pakSadharmatAjJAna Adi kAraka samudAyase utpanna hotI hai usa anumitike kAraNako laiMgika-anumAna kahate haiN| yaha anumAna kArya-kAraNa Adi aneka prakArakA hotA hai| 'yaha isakA sambandhI hai' isa niyata sambandhitApUrvaka honevAle kAryakAraNa saMyogI samavAyI virodhI Adi aneka prakArake anumAna haiN| kArya sadA kAraNapUrvaka dekhA jAtA hai, binA kAraNake kAryako utpatti nahIM hotI ataH kAryako dekhakara kAraNakA anumAna hotA hai / jaise--yaha nadIko bAr3ha vRSTike kAraNa Ayo hai kyoMki yaha viziSTa vRSTise honevAlI tinake lakar3I Adiko bahAnevAlI phenayukta bAr3ha hai jaise gata barasAtameM AyI huI nadIkI bAr3ha / kAraNa bhI kAryako utpanna karatA hai| kaI bAra avikala tathA apratibaddha sazakta kAraNako kArya utpanna karate hue dekhA hai / ataH Aja bhI kAraNako dekhakara kAryakA anumAna ho 1. asmadviziSTAnAM tu yoginAM yuktAnAM yogajadharmAnugRhItena manasA svAtmAntarAkAzadikkAlaparamANuvAyumanassu tatsamavetaguNakarmasAmAnyavizeSeSu samavAye cAvitathaM svarUpadarzanamutpadyate viyuktAnAM punazcatuSTayasaMnikarSAdyogajadharmAnugrahasAmarthyAt sUkSmavyavahitaviprakRSTeSu pratyakSamutpadyate |"-prsh. bhA. pR. 9. / 2. ca smaadhi-m..| 3. ye tvatyantayogAbhyAso dharmA-ma, 2, ye tvatyantayogAbhyAsasevitadharmA-ma..,ye tvatyantayogAbhyAsoSitadharmA-pa. 1,3 / 4. pUratvAt kAraNamapi bh.2| Page #454 -------------------------------------------------------------------------- ________________ 428 SaDdarzanasamuccaye [kA067.6507sparzo vAristhaM tejo gamayatIti / virodhI ca yathA'hivisphUrjanaviziSTo nakulAdeliGgaM vahnirvA zItAbhAvasyeti / 'asyevam' iti sUtre ca kAryAdInAmupAdAnaM liGganidarzanArtha kRtaM na punaretAvantyeva liGgAnItyavadhAraNArtham / yataH kAryAdivyatiriktAnyapi liGgAni santi, yathA candrodayaH samudravRddhaH kumudavikAzasya ca liGgam, na ca candrodayaH samudravRddhikumudavikAzau ca mithaH kArya kAraNaM vA bhavanti, viziSTadigdezakAlasaMyogAtkallolapatravistAralakSaNAnAmudakavRddhivikAzAnAM svasva kAraNebhya evotptteH| zaradi ca jalasya nairmalyamagastyodayasya liGgamityAdi satsavaM 'asyedam' iti padena gRhItaM vijJeyam / asya sAdhyasyedaM saMbandhIti kRtvA yadyasya dezakAlAdyavinAbhUtaM tattasya liGgamityarthaH / tataH 'asyevam' iti sUtrasya nAvyApakateti / vizeSArthinA tu nyAyakandalI vilokniiyaa| zabdAdInAM tu pramANAnAmanumAna evAntarbhAvAt kandalIkArAbhiprAyeNaitatpramANadvitayamatrAvocadAcAryaH / vyomazivastu pratyakSAnumAnazAbdAni trINi pramANAni procivAn / upasaMharanAha'vaizeSikamatasya' ityAdi / vaizeSikamatasyaiSo'nantaroktaH saMkSepaH prikiirtitH-kthitH| jAtA hai| varSA hogI kyoMki barasAnevAle kAle-kAle viziSTa megha ghira Aye haiN| dhUma agnikA saMyogI hai ataH dhUmako dekhakara agnikA anumAna saMyogI anumAna hai| garamajalake uSNa sparzase jalameM praviSTa agnikA anumAna samavAyo anumAna hai / uSNasparza agnikA samavAyI hai| phuphakArate hue sAMpako dekhakara samIpameM nolekA anumAna athavA agnise ThaNDake abhAvakA anumAna virodhI anumAna hai / 'asyedam' isa sUtrameM kArya-kAraNa Adi kucha hetuoMkA nAma to udAharaNake nimitta hI liye gaye haiM, usase yaha niyama nahIM karanA cAhie ki-kArya Adi pAMca hI liMga haiM; kyoMki kArya Adi hetaoMse bhinna bhI saikar3oM hetu hote haiM jo apane avinAbhAvI sAdhyakA yathArtha anamAna karAte haiN| jaise candrakA udaya samudrake jvAra-bhATe tathA kumudake praphullita honekA anumAna karAtA hai| yaha candrodaya na to samudravRddhi aura kumuda vikAsakA kArya hI hai aura na kAraNa hii| amuka dizA deza kAla Adike saMyogase candrakA udaya, samudrakI lahareM tathA kamalake pattoMkA phailAva svatantrabhAvase apane-apane kAraNoMse hI utpanna hote haiM / hAM, inameM avinAbhAva avazya hai bhatA isIke balase candrodayase unakA anumAna ho jAtA hai| isI taraha zarad RtumeM jalakI nirmalatAse agastyake udayakA anumAna hotA hai / yaha jalakI nirmalatA amuka vAyu Adi kAraNoMse utpanna hokara bhI avinAbhAva sambandhake kAraNa agastyodayakA anumAna karA detI hai / agastyodaya aura zaratkAlIna jalakI nirmalatAmeM paraspara koI kArya-kAraNa bhAva nahIM hai, donoM hI apane-apane kAraNoMse utpanta hote haiN| ye sabhI kArya-kAraNa Adise atirikta liMga 'asyedam'-'yaha isakA sambandhI hai' isa sAmAnya avinAbhAva sUcaka padase gRhIta ho jAte haiN| 'isa sAdhyakA yaha sambandhI hai' isa rUpase jo jisake deza-kAla Adise avinAbhAva rakhatA hai vaha usakA liMga hotA hai / ataH 'asyedam sUtrase samasta liMgoMkA saMgraha ho jAneke kAraNa yaha avyApta-aparyApta nahIM hai kintu sarvathA pUrNa hai / inakA vizeSa vivaraNa prazastapAda bhASyako nyAyakandalI TIkAse dekhanA caahie| Agama Adi pramANa bhI apane sambandhI padArthase parokSa arthakI pratipatti karAneke kAraNa anumAnameM hI antarbhUta haiN| pramANoMkI yaha do saMkhyA kandalIkAra zrIdhara AcAryake matase kahI gayI hai| vyomavato TIkAkAra vyomazivAcArya to pratyakSa, anumAna aura Agama ina tIna pramANoMko mAnate haiM / isa taraha yaha vaizeSika matakA saMkSipta kathana hai| 1. yathAjyahavivisphU-ma. 2 / 2. kavRSTivikA-ma. 2 / 3. dayali-ma. 2 / 4. yadyavinAbhUtaM m.| . Page #455 -------------------------------------------------------------------------- ________________ - kA0 67. 6509] vaizeSikamatam / 429 6508. athAtrApyanuktaM kiciducyate / vyomAdikaM nityam / pradIpAdi kiyatkAlAvasthAyi / buddhisukhAdikaM ca kSaNikam / caitanyAdayo rUpAdayazca dharmAH AtmAderghaTAdezva dharmiNo'tyantaM vyatiapi samavAya saMbandhema saMbaddhAH, sa ca samavAyo nityaH sarvagata ekazca / sarvagata AtmA / buddhisukhaduHkhecchAdharmAdharmaprayatna bhAvanAkhya saMskAradveSANAM navAnAmAtmavizeSaguNAnAmucchedo mokSaH / parasparavibhaktau sAmAnyavizeSau dravyaparyAyau ca pramANagocaraH / dravyaguNAdiSu SaTsu padArtheSu svarUpasattvaM vastutvanibandhanaM vidyate / dravyaguNakarmasu ca sattAsaMbandho vartate sAmAnyavizeSasamavAyeSu ca sa nAstIti // 67 // 509. SaTpadArthI kaNAdakRtA tadbhASyaM prazastakarakRtaM taTTIkA kandalI zrIdharAcAryoMyA, kiraNAvalI tadayanasaMbdhA, vyomavatirvyoma zivAcAryaviracitA, lolAvatItarkaH zrIvatsAcAryayaH, AtreyatantraM cetyAdayo vaizeSikatarkAH / iti zrItapAgaganabhoga dinamaNizrI deva sundarasU ripadapadmopajIvizrI guNaratna sUrikRtAyAM tarkarahasyadIpikAyAM SaDdarzanasamuccayaTIkAyAM vaizeSikamata nirNayo nAma paJcamo'dhika raH // 508. mUla granthakArane jina bAtoMkA nirdeza nahIM kiyA hai, unakA bhI kucha varNana isa prakAra hai - AkAza Adi nitya haiM / dIpaka Adi kucha kAla taka ThaharanevAle - kAlAntarasthAyI haiM | buddhi, sukha Adi kSaNika haiM / caitanya Adi dharma AtmAse tathA rUpAdi dharma ghaTa Adise atyanta bhinna hokara bhI unameM samavAya sambandhase rahate haiM / samavAya nitya, eka tathA sarvagata hai / AtmA sarvavyApI hai | buddhi, sukha, duHkha, icchA, dharma, adhamaM, prayatna, bhAvanA nAmaka saMskAra aura dveSa ina AtmA no vizeSa guNoMkA atyanta uccheda honA mokSa hai / sAmAnya aura vizeSa dravya guNakarma paraspara bhinna haiM / ye hI dravya - sAmAnya aura paryAya - vizeSa paraspara vibhinna rahakara bhI pramANake viSaya hote haiM / dravya, guNa Adi chahoM padArthoM meM 'vastu' vyavahAra karAnevAlA svarUpa satva hotA hai / sattAkA samavAya mAtra dravya, guNa aura karmameM hI hotA hai / sAmAnya vizeSa aura samavAya meM sattAkA samavAya nahIM hotA, ye svarUpa sat haiM / 509. kaNAdakRta SaTpadArthI - vaizeSikasUtra, prazastakarakRta prazastapAdabhASya, zrIdharAcAryaviracita prazastabhASyako nyAyakandalI TIkA, udayanAcAryaracita kiraNAvalI TIkA, vyomazivAcAryakRta vyomavatI TIkA, zrIvatsAcAryakRta lIlAvatItarka, Atreyatantra Adi vaizeSikoM ke pramukha tarkagrantha haiM ||67|| iti tapAgaNarUpI AkAzake sUrya zrI devasundara sUrike caraNa sevaka zrI guNaratnasUrike dvArA racI gayI SaDdarzana samuccayako tarkarahasya dIpikA nAmakI TIkAmeM vaizeSikamata ke svarUpakA nirNaya karanevAlA pA~cavA~ adhikAra pUrNa huA / 1. sarvagatazca mAM. 2 / 2. saptapadArthI mAM. 2 / 3. iti tarka rahasyadIpikAyAM guNaratnasUriviracitAyAM vaizeSikamataprakaTano nAma paJcamaH prakAzaH bhAM. 2 / Page #456 -------------------------------------------------------------------------- ________________ aham atha SaSTho'dhikAraH 6510. atha mImAMsakamataM jaiminIyAparAhvayaM procyate / jaiminIyA veSeNa sAMkhyA ivaikadaNDAstridaNDA ghAturaktavAsaso mRgacarmopavezanA:-kamaNDaludharA muNDazirasaH saMnyAsiprabhRtayo dvijaaH| teSAM veda eva guruna punaranyo vaktA guruH| te eva svayaM tava saMnyastaM saMnyastamiti bhASante / yajJo. pavItaM ca prakSAlya nirjalaM pibanti / 5511. te dvidhA, eke yAjJikAdayaH pUrvamImAMsAvAdinaH, apare tuuttrmiimaaNsaavaadinH| tatra pUrvamImAMsAvAdinaH kukarmavijino, yajanAdiSaTkarmakAriNo, brahmasUtriNo gRhasthAzramasaMsthitAH zUdrAnnAdivarjakA bhavanti / te ca dvadhA bhATTAH prAbhAkarAzca SaT paJca prmaannprruupinnH| 6512. ye tUttaramImAMsAvAdinaH, te vedAntino brahmA tameva manyante / "sarvametadidaM brI" [chAndo. 3 / 14 / 1] iti bhASante pramANaM ca yathA tathA vadanti / eka evAtmA sarvazarIreSUpalabhyata iti jlpnti| - "eka eva hi bhUtAtmA bhUte bhUte vyavasthitaH / ekadhA bahudhA caiva dRzyate jalacandravat // 1 // [ tri. tA. 5 / 12] 6510. aba mImAMsaka-jaiminIya matakA varNana karate haiM / ye sAMkhya parivrAjakoMkI taraha eka-daNDadhArI aura tridaNDadhArI hote haiM, ye geruA vastra pahanate haiM, mRgacarmapara baiThate haiM, kamaNDala rakhate haiM tathA sira muMDAte haiN| inake saMnyAsI Adi dvija hote haiN| inakA veda hI guru hai, vedake 'sivAya anya koI vaktA sarvajJa Adi guru nahIM hai| isalie ye apane-Apa saMnyAsadIkSA lete haiN| svayaM saMnyAsa lete samaya ye 'tumheM saMnyAsa dIkSA dI gayo' isa vAkyakA uccAraNa karate haiN| yajJopavItako dhokara tIna bAra jala pIte haiN| 511. ye pUrva mImAMsAvAdI tathA uttara mImAMsAvAdIke bhedase do prakArake hote haiM / pUrvamImAMsAvAdI yajJa Adi kriyAkANDameM mukhya rUpase pravRtti karate haiM, yAjJika kriyAkANDI haiM / ye kukarmose nivRtta hokara yajana-yAjana, adhyayana-adhyApana, dAna aura pratigraha ina chaha brAhmaNa karmoMkA anuSThAna karanevAle tathA brahmasUtrako dhAraNa karanevAle hote haiN| ye gRhasthAzramameM rahate haiM tathA zUdrake anna, jala AdikA paraheja rakhate haiN| mImAMsakoMmeM kumArila bhaTTake ziSya bhATTa pratyakSa Adi chaha pramANoMko mAnate haiM tathA prabhAkara guruke ziSya prAbhAkara abhAva pramANake sivAya bAkI pA~ca pramANoMko svIkAra karate haiN| 6512. uttaramImAMsAvAdI vedAntI mAtra advaita brahmako mAnate haiN| unakA komI nArA hai 'sarvametadidaM brahma-yaha saba kucha brahmarUpa hai| apanI zakti-bhara isa advaitako yuktiyoMse siddha karanekA prayatna bhI karate haiM / unakA kahanA hai ki eka hI brahma sabhI prANiyoMke zarIrameM bhAsamAna hotA hai / kahA bhI hai-"eka hI bhUtAtmA siddha brahma pratyeka bhUta-prANI AdimeM rama rahA hai| vahI 1. tata eva ma. 1,25.2 / 2. jitA yaja-bha. 1,2 / 3. karmaNAM kaa-m.2| 4. sarva khalvidaM brahma tajjalAniti zAnta upAsItAtha..."-chAndogyopa, 3 / 14 / / tri. ma. nA. 113 / "brahma khalvidaM vAva sarvam""-mainyupa. 4 / 6 / 3 / Page #457 -------------------------------------------------------------------------- ________________ -kA0 67 6 512] mImAMsakamatam / 431 iti' dhacanAt / "puruSa evedaM sarva yadbhUtaM yacca bhAvyam" [ Rk. 109012 ] iti vacanAcca / Atmanyeva layaM muktimAcakSate, na svaparAM kAmapi mukti mnynte| te ca dvijA eva bhagavannAmadheyAzcaturdhAbhidhIyante kuTIcara-bahUdaka-haMsa-paramahaMsa-bhedAt / tatra tridaNDI sazikho brahmasUtrI gRhatyAgI yajamAnaparigrahI sakRtputragRhe'znan kuTyAM nivasan kuTIcara ucyte| kuTocaratulyaveSo vipragehanairAzyabhikSAzano viSNujApaparo navInIrasnAyo bahUdakaH kathyate / brahmasUtrazikhAbhyAM rahitaH kaSAyAmbaradaNDadhArI grAme caikarAtraM nagare ca trirAtraM nivasan vidhUmeSu vigatAgniSu viprageheSu bhikSAM bhuJjAnastapaHzoSitavigraho dezeSu bhraman haMsaH smucyte| haMsa evotpannajJAnazcAturvarNyagehabhojI svecchayo daNDadhAra IzAnI dizaM gacchan zaktihInatAyAmanazanagrAhI vedAntakadhyAyI paramahaMsaH eka rUpase tathA aneka rUpase jalameM candramAkI taraha camacamAtA hai|" "jo kucha ho cukA tathA jo honevAlA hai vaha saba brahma hI hai" brahmameM laya ho jAnA hI mukti hai| isa brahmalayAvasthAke sivAya anya kisI prakArakI mukti vedAntiyoMko iSTa nahIM hai / ye brAhmaNa hI hote haiM tathA 'bhagavat' zabdase pukAre jAte haiN| inake kuTIcara, bahUdaka, haMsa aura paramahaMsa ye cAra bheda hote haiN| tridaNDadhArI, zikhA rakhanevAle, brahmasUtrako dhAraNa karanevAle, yajamAnoMke yahAM bhojana karanevAle, gharako tyAgakara kuTiyA banAkara rahanevAle kuTIcara kahe jAte haiN| ye ekAdha bAra apane putrake yahAM bhI bhojana kara lete haiM / bahUdakoMkA veSa kuTIcaroMke samAna hI hotA hai| ye brAhmaNoMke ghara bhikSAvRttise nIrasa bhojana karate haiM, viSNuko japate haiN| bahUdaka-bahuta jalavAlI nadImeM snAna karane ke kAraNa bahUdaka kahe jAte haiM / haMsa sAdhu brahmasUtra tathA zikhA nahIM rakhate, ye kaSAyale vastra pahanate haiM, daNDa dhAraNa karate haiM, gAMvameM eka rAta tathA nagarameM tIna rAta nivAsa karate haiM, dhuAM nikalanA banda ho jAnepara, Aga bujha jAnepara brAhmaNoMke ghara bhikSAvRttise bhojana karate haiN| ye kaThina tapasyAoMse zarIrako kRza karake deza-videza vihAra karate rahate haiM / haMsa sAdhuoMko jaba tatvajJAna utpanna ho jAtA hai taba ve hI paramahaMsa kahe jAte haiN| paramahaMsa sAdhu brAhmaNa-zUdra cAroM vargoM ke yahAM bhikSAbhojana karate haiN| ye icchAnusAra kabhI daNDa le bhI lete haiM kabhI nahIM bhI lete / jaba ye azakta ho, jAte haiM taba IzAna dizAmeM jAkara anazana-upavAsa grahaNa kara lete haiM / inake adhyayanakA ekamAtra 1. bra. vi. 11 / 2. evedaM k.| 3. manvate bha. 2 / 4. "kuTIcaro brahmacArI kuTumba visRjet / pAtraM visRjet / pavitraM visRjet / daNDAllokAMzca visRjediti hovAca / ata UrdhvamamantravadAcaret / UrdhvagamanaM visajet / auSadhavadazanamAcaret / trisaMdhyAdo snAnamAcaret / saMdhi samAdhAvAtmanyAcaret / sarveSu vedeSvAraNya kamAvartayedupaniSadamAvartayedupaniSadamAvartayediti ||"-aarunni.2| "kuTIcako bahudako haMsaH paramahaMsaH turIyAtIto'vadhUtazceti / kuTIcakaH zikhAyajJopavItI daNDakamaNDalu baraH kopInakanthAdharaH pitamAtRgurAdhanaparaH piTharakhanitrazikhyAdimantrasAdhanapara ekatrAnnAdanaparaH zvetordhvapuNDadhArI tridaNDaH / bahUdakaH zikhAdikanthAdharastripuNDadhArI kuTocakavatsarvasamo madhukaravRttyASTakavalAzI haMso jaTAdhArI tripuNDo'rdhvapuNDavArI asaMklaptamAdhukarAnAzI kopInakhaNDatuNDadhArI / paramahaMsaH zikhAyajJopavItarahitaH pazcagaheSvekarAtrAnnAdanaparaH karapAtrI ekakaupInadhArI zATImekAmekaM vaiNavaM daNDamezATIgharo vA bhasmoddhalanaparaH sarvatyAgI / turIyAtIto gomukhaH phalAhArI / annAhArI cedgRhatraye dehamAtrAvaziSTo digambaraH kuNapavaccharIravRttikaH / avadhUtastvaniyamo'bhizastapatitavarjanapUrvakaM sarvavarNeSvajagaravRttyAhAraparaH svarUpAnusaMdhAnaparaH / Aturo jIvati cet kramasaMnyAsaH kartavyaH kuTIcakabahudakahaMsAnAM brahmacaryAzramAditurIyAzramavat kaTIcakAdInAM saMnyAsavidhiH / paramahaMsAditrayANAM ca kaTisUtra na kopInaM na vastraM na kamaNDaluna daNDa: sArvavarNakabhakSATanaparatvaM jAtarUpadharatvaM vidhiH / " -nA. pa. u. 5 / zAvyAyanI. 11 / 5. daNDadhAra aa.| 6. aizAnI bha. 2 / / Page #458 -------------------------------------------------------------------------- ________________ 432 SaDdarzanasamuccaye [kA068 6513samAkhyAyate / eteSa caturSa paraH paro'dhikaH / ete ca catvAro'pi kevalabrahmAdvatavAdasAdhanaikavyasaninaH zabdArthayonirAsAyAnekA yuktIH sphorayanto'nirvAcyatatve yathA vyavatiSThante tathA khaNDanatarkAdabhiyuktaravaseyam / nAtra tanmataM vakSyate iha tu sAmAnyena zAstrakAraH pUrvamImAMsAvAdimatameva vibhaNiSurevamAha1513. jaiminIyAH punaH prAhuH sarvajJAdivizeSaNaH / devo na vidyate ko'pi yasya mAnaM vaco bhavet // 68 // 6514. vyAkhyA-jaiminIyAstu avte| sarvajJAdIni vizeSaNAni yasya sa sarvajJAdivizeSaNaH sarvajJaH sarvadarzI vItarAgaH sRSTayAdikartA cetyAdivizeSaNavAn ko'pi prAguktadarzanasaMmatadevAnAmekataro'pi devo-daivataM na vidyate, yasya devasya vaco-vacanaM mAna-pramANaM bhavet / prathama tAvaddeva eva vaktA na vartate, kutastatpraNItAni vacanAni saMbhaveyuriti bhaavH| tathAhi-puruSo na sarvajJaH mAnuSatvAt rathyApuruSavat / 515. atha kiMkarAyamANasurAsurasevyamAnatA trailokyasAmrAjyasUcakachatracAmarAdivibhU'tyanyathAnupapattirasti sarvajJe vizeSa iti cet, mAyAvibhirapi kIrtipUjAlipsubhirindriyajAlavazena tatprakaTanAt / yaduktaM tvayUthyenaiva samantabhadreNaviSaya hai vedAnta / dina-rAta brahmake svarUpakA vicAra karate rahate haiN| ina cAroMmeM kramazaH kuTIcarase bahUdaka, bahUdakase haMsa tathA haMsase paramahaMsa utkRSTa hote haiM / ye cAroM ho mAtra brahmAdvaitako siddhimeM apanI sArI zakti lagA dete haiN| inheM brahmAdvaitake sAdhanako cirakAlIna Adata ho jAtI hai| ye brahmake sivAya anya zabda yA padArthoMke nirAkaraNake lie anekoM yaktiyoMkA jAla Akhira meM anirvacanIya brahmakI siddhi meM vAdako samApti karate haiN| anirvacanIya tattvakI siddhi tathA parapadArtha khaNDanakA yuktijAla khaNDanakhaNDakhAdya nAmaka tarka grantha dekhanA caahie| yahAM unake matakA kathana nahIM kiyA jaayegaa| yahAM to granthakAra sAmAnya rUpase pUrvamImAMsaka matake vyAkhyAnakI icchAse usokA nirUpaNa karate 6513. jaiminIya matAnuyAyI kahate haiM ki sarvajJatva Adi guNoMkA dhAraka koI devatA ho nahIM hai, jisake vacana pramANa mAne jA sakeM // 68 // 514. jaiminIya to kahate haiM ki-sarvajJatva Adi vizeSaNoMvAle koI sarvajJa sarvadarzI vItarAga yA sRSTikartA Adi vizeSaNazAlI, jaina Adi darzanoMmeM batAye hue eka bhI devakI sattA nahIM hai jisake vacanoMko saccA pramANabhUta mAnA jAya / jaba bolanevAlA atIndriyArthakA pratipAdana karanevAlA yathArthavaktA koI deva hI nahIM hai taba koI bhI Agama sarvajJa praNIta kaise kahA jA sakatA hai ? ataH yaha anumAna spaSTa hI kiyA jA sakatA hai ki koI bhI puruSa sarvajJa nahIM hai kyoMki vaha manuSya hai jaise ki galo-galI cakkara kATanevAlA koI avArA mUrkha aadmii||| 515. zaMkA-bhAI, sAdhAraNa galIke ghumakkar3a avAreko hama bhI sarvajJa nahIM kahate / hama to usa mahAn vyaktiko savajJa mAnate haiM, jisakI sura aura asura sevA-cAkarI karate haiM tathA jisake pAsa trilokake sAmrAjyakA sUcana karanevAlI chatra, camara, siMhAsana Adi vibhUtiyA~ pAyo jAtI haiN| deva aura dAnavoMkA sevaka honA tathA chatra, camara Adi lokottara vibhatiyAM sarvajJatAke binA ho hI nahIM sktiiN| ataH ina avinAbhAvI vibhUtiyoMke AdhArase Apa sarvajJakI sattA kyoM nahIM mAnate ? 1. zabdAzabdayonirAsAnirAsayoranekA bha. 2 / 2. kazcit yasya m..| 3. vAnna ko'pi.ma. / / 4. -vataM vidya-ma. 2 / 5. tAvadeva vaktA ma. 2 / Page #459 -------------------------------------------------------------------------- ________________ -kA068.6516] miimaaNskmtm| "devaagmnbhoyaancaamraadivibhuutyH| mAyAviSvapi dRzyante nAtastvamasi no mahAn // 1 // " [ AptamI. zlo. 1 ] atha yathAnAderapi suvarNamalasya kSAramRtpuTapAkAdiprakriyayA vizodhyamAnasya nirmalatvam, evamAtmano'pi nirantarajJAnAdyabhyAsena vigatamalatvAtsarvajJatvaM ki saMbhavediti matiH, tadapi na; abhyAsena hi zuddhastAratamyameva bhavet, na punaH paramaH prkrssH| na hi narasya laGghanamabhyAsatastAratamyavadapyupalabhyamAnaM sakalalokaviSayamupalabhyate / uktaM - "dazahastAntaraM vyomno yo nAmotplutya gacchati / na yojanazataM gantuM zakto'bhyAsazatairapi // 1 // " 6516. atha mA bhUnmAnuSasya sarvajJatvaM, brahmaviSNumahezvarAdInAM tu tdstu| te hi devAH, saMbhavatyapi teSvatizayasaMpat / yatkumArila: "athApi divydehtvaadbrhmvissnnumheshvraaH| kAmaM bhavantu sarvajJAH sAzyaM mAnuSasya kim // 1 // " samAdhAna-ApakI buddhi bAharI camatkAroMse camatkRta ho rahI hai| mAyAvI indrajAliyA jAdUgara bhI apanI korti, pUjA Adike lobhase indrajAlake dvArA chatra-camara Adi vibhUtiyoMko prakaTa kara sakate haiM tathA karate bhI haiN| ve devoMke dvArA apanI sevA-Tahala bhI dikhA sakate haiN| to kyA ina bAharI camatkAroMse unheM bhI sarvajJa mAna liyA jAya ? Apake hI AcArya zrIsamantabhadrane kahA hai ki-"devoMkA AnA, AkAzameM adhara vihAra karanA tathA chatra, camara Adi vibhUtiyAM to mAyAvI jAdUgaroMmeM bhI pAyI jAtI haiN| ataH mAtra ina vibhUtiyoMse Apa hama jaise parIkSakoMke mahAn pUjya nahIM ho skte|" zaMkA-jisa taraha koI anAdikAlakA malIna bhI sonA, suhAgA, tejAba Adise miTTIko ghariyAmeM pakAnese sApha karate-karate sauTaMcakA nirmala AbadAra sonA ho jAtA hai usI taraha satata jJAnAbhyAsa tathA yoga Adi prakriyAoMse AtmA bhI dhIre-dhIre karmamalase rahita hokara zuddha ho sakatI hai| aisI zuddha AtmA jJAnAvaraNarUpa malake haTa jAnese kyA sarvajJa nahIM bana sakatI ? sarvajJatAke lie jJAnAvaraNakA nAza hI mukhya rUpase apekSita hotA hai| samAdhAna-abhyAsase zuddhikI. taratamatA-kamovezI to ho sakatI hai para usakA parama prakarSa honA atyanta asambhava hai| abhyAsa karanese thoDA-bahata hera-phera hI sambhava hai| koI manaSya UMcA kUdanekA kitanA hI abhyAsa kyoM na kare, para vaha kabhI bhI sAre lokako nahIM lAMgha sktaa| yaha to ho sakatA hai ki usakI UMcA kUdanekI zaktimeM taratamatA-kucha adhika vikAsa ho jAya, vaha cAra hAthakI jagaha ATha hAtha kUdane lage, para sAre lokake kUdanekA parama prakarSa kabhI bhI nahIM ho sktaa| kahA bhI hai-"jo manuSya abhyAsa karate-karate dasa hAtha UMcA uchala jAtA hai, vaha saikar3oM abhyAsa karanepara bhI sau yojana UMcA nahIM kUda sktaa|" 516. zaMkA-acchA, yadi sAdhAraNa manuSyoMko abhyAsase sarvajJatA utpanna nahIM ho sakatI, to na sahI; para brahmA, viSNu aura mahezvara Adi to deva haiM, unameM to sarvajJatArUpI atizaya ho ho sakatA hai| ve alaukika divya puruSa haiN| kumArilane svayaM hI kahA hai ki "yadi divya dehavAle brahmA, viSNu aura mahezvara Adi sarvajJa ho bhI jAyeM to bhI sAdhAraNa manuSyameM sarvajJatA kaise siddha 1. -dyabhAsena bha.1, pa. 1,2|-dyvbhaasen m.1| 2. zloko'yaM kumAriloktamiti kRtvA tattvasaMgraha pR. 826 ) uddhRtaH / 3. atha mAnuSyasya na sarvajJatvaM ma. 2 // 4. zloko'yaM kumAriloktatvena tattvasaMgraha ( kA. 3208) uddhataH / pramANamI. pR. 12 / Page #460 -------------------------------------------------------------------------- ________________ 434 SaDdarzanasamuccaye [ kA068.6517iti tadapi na rAgadveSamUlanigrahAnugrahaprastAnAM kAmAsevanavihastAnAmasaMbhAvyamidameSAmiti / 6517. na ca pratyakSaM tatsAdhakam "saMbaddhaM vartamAnaM ca gRhyate cakSurAdinA" [ mI. pratyakSa. sU. zlo. 84 ] iti vacanAt / na cAnumAnam pratyakSadRSTa evArthe ttprvRtteH| na cAgamaH, sarvajJasyAsiddhatvena tadAgamasyApi vivAdAspadatvAt / na copamAnam, tadaparasyApi sarvajJasyAbhAvAdeva / na cApattirapi, sarvasAdhakasyAnyathAnupapannapadArthasyAdarzanAt / tataH pramANapaJcakApravRtterabhAvapramANagocara eva srvjnyH| prayogazcAtra-nAsti sarvajJaH, pratyakSAdigocarAtikrAntatvAta, zazazRGgavaditi // 6 // 5 518. yadi devastadvacanAni ca na santi, tarhi kuto'tIndriyArthajJAnamityAzaGkyAha tasmAdatIndriyArthAnAM sa.kSAdraSTurabhAvataH / nityebhyo vedavAkyebhyo yathAthatvavinizcayaH // 69 // $ 519. vyAkhyA-tasmAt tataH kAraNAt / kuto hetutH| ityAha-atIndriyArthAnAm indriya ho sakatI hai?" tAtparya yaha ki kumArilakA jhukAva spaSTa rUpase brahmA, viSNu Adi divya zarIriyoMko sarvajJa mAnanekI ora hai| ataH inheM sarvajJa mAna hI lenA caahie| samAdhAna-rAga-dveSa mUlaka ziSTAnugraha tathA duSTa nigraha karanevAle kAmasevana Adi vikAroMse yukta sarAgI brahmA, viSNu AdimeM sarvajJatAkI bAta karanA sacamuca sarvajJatAkA parihAsa karanA 517. sarvajJakI sattA siddha karanekI zakti pratyakSa Adi kisI bhI sadupalambhaka pramANameM nahIM hai| pratyakSa to asambaddha tathA avartamAna sarvajJako sattA nahIM sAdha sakatA; kyoMki "sambaddha aura vartamAna padArtha ho cakSurAdi indriyoMse gRhIta hote haiN|" yaha eka sarvasammata siddhAnta hai| pratyakSake dvArA dekhe gaye padArthameM hI anumAnakI pravRtti hotI hai ataH atyanta parokSa sarvajJako jAnanekI himmata anumAna bhI nahIM kara sktaa| jaba sarvajJa hI vicArAdhIna hai taba sarvajJapraNIta Agama asiddha honeke kAraNa sarvajJakA sAdhaka nahIM ho sktaa| dUsarA koI sarvajJa nahIM dikhAI detA, jisase upamAna sarvajJako sadRzatA milAkara usakI sattA sAdha ske| sarvajJakA sAdhaka koI avinAbhAvI padArtha bhI nahIM dikhAI detA, jisake balapara arthApatti sarvajJakI sattA sAdhaneko taiyAra ho sake / isa taraha sadbhAvako sAdhanevAle pratyakSa Adi pAMca pramANoMkA viSaya na honeke kAraNa pramANapaMcakAbhAvamUlaka abhAva pramANa hI sarvajJako viSaya karake usakI sattA samUla ukhAr3a pheNkegaa| isa taraha yaha nirbAdha rUpase kahA jA sakatA hai ki-sarvajJa hai hI nahIM, kyoMki vaha sadupalambhaka pratyakSa Adi pAMca pramANoMkA viSaya nahIM hotA, jaise ki kharagozakA sIMga // 6 // 6518. yadi sarvajJa aura sarvajJapraNIta Agama nahIM haiM taba atIndriya padArthoMkA parijJAna kaise hogA? isa zaMkAkA parihAra karate hue kahate haiM isa taraha jaba atIndriya padArthoMko koI sAkSAtkAra karanevAlA hai hI nahIM, taba nitya vedavAkyoMse hI atIndriyArthoMkA yathAvat parijJAna ho sakatA hai // 69 // 6519. jaba indriyoMke agocara atIta anAgatakAlIna padArtha, AtmA, puNya-pApa, kAla, svarga, naraka, paramANu Adi deza kAla svabhAvase viprakRSTa atIndriya padArthoMkA sAkSAtkAra karane 1. "sarvajJo dRzyate taavnnedaaniimsmdaadibhiH| nirAkaraNavacchakyA na cAsIditi kalpanA // na cAgamena sarvajJastadIye'nyonyasaMzrayAt / narAntara praNItasya prAmANyaM gamyate katham ||"-mii. zlo. codanAsU. zlo, 117-8 // Page #461 -------------------------------------------------------------------------- ________________ -kA0 70.6 522 ] mImAMsakamatam / viSayAtItapadArthAnAmAtmadharmAdharmakAlasvarganarakaparamANuprabhRto nAM sAkSAt 'spaSTapratyakSAvabodhena draSTuH jJAturabhAvataH asaddhAvAddhetoH nityebhyaH apracyutAnutpannasthiraikasvabhAvebhyaH avadhAraNasyeSTaviSayatvAdvedavAkyebhya eva yathArthatvavinizcayaH arthAnAmanatikrameNa yathArtha tasya bhAvo yathArthatvaM yathAvasthitapadArthatvaM tasya vizeSeNa nizcayo bhavati / nityatvenApauruSeyebhyo vedavacanebhya eva yathAvadatIndriyAdyarthajJAnaM bhavati, na punaH sarvajJapraNItAgamAdibhyaH sarvajJAdInAmevAbhAvAviti bhaavH| yathAhuste "atIndriyANAmarthAnAM sAkSAddaSTA na vidyte| vacanena hi nityena yaH pazyati sa pazyati // 1 // " 520. nanvapauruSeyAnAM vedAnAM kathamarthaparijJAnamiti cet / avyavacchinnAnAdisaMpradAyeneti // 69 // 6521. athaitadeva dRDhayannAha ata eva purA kAryoM vedapAThaH yatnata / tato dharmasya jijJAsA kartavyA dharmasAdhanI // 7 // 6 522. vyAkhyA-ata eva sarvajJAdyabhAvAdeva purA pUrva vedapAThaH RgyajuHsAmAtharvaNAnAM pAThaH prayatnataH kAryaH / tataH kiM kartavyamityAha-'tato dharmasya' iti / tato vedapAThAdanantaraM dharmasya vAlA koI puruSavizeSa hI nahIM hai taba utpAda-vinAzase rahita sadA sthira rahanevAle vedavAkyoMse ho jisa prakAra padArtha sthita haiM ThIka usI rUpase unakA yathAvat vAstavika nizcaya hotA hai| sabhI vAkya iSTakA avadhAraNa karate haiM ataH vedavAkyoMkA hI atIndriyArtha pratipAdanameM ekamAtra adhikAra samajhanA caahie| veda apauruSeya haiM, inheM kisI puruSane nahIM banAyA hai, ye nitya haiN| ina sadA ekarUpa rahanevAle apauruSeya nitya vedavAkyoMse hI dharma Adi atIndriya padArthoMkA yathAvat parijJAna ho sakatA hai na ki sarvajJake dvArA kahe gaye kisI Agamase; kyoMki jaba sarvajJa hI nahIM hai taba tatpraNIta AgamakI sambhAvanA hI nahIM kI jA sktii| kahA bhI hai-"atIndriya padArthoMkA sAkSAtkAra karanevAlA koI sarvadraSTA nahIM hai| ataH nitya vedavAkyoMse jo atIndriya padArthoMko dekhatA hai, jAnatA hai vahI saccA dekhanevAlA hai-atIndriyadarzI hai|" 6520. yadyapi veda apauruSeya haiM unakA koI Adi praNetA nahIM hai phira bhI unake artha tathA pAThako paramparA anAdikAlase avicchinna rUpase barAbara calI AtI hai, usameM kabhI koI vyavadhAna yA viccheda nahIM par3A ataH usake arthakA yathArtha nirNaya ho jAtA hai| 6521. isI bAtako aura bhI spaSTa karate haiM isIlie sabase pahale prayatnapUrvaka vedoMkA svaroMke anusAra pATha karanA caahie| isake bAda dharmako siddha karaneke lie dharmako jijJAsA-jAnaneko icchA utpanna karanI cAhie // 70 // . 1522. cUMki sarvajJa AdikA abhAva hai isalie sarvaprathama Rgveda, yajurveda, sAmaveda aura atharvaveda ina cAroM vedoMkA hrasvadIrghAdi svaroMke anusAra pATha karanA cAhie, inheM kaNThastha kara lenA cAhie / vedoMko ghoka leneke bAda dharmako jAnanekI icchA karanI cAhie / dharma to atIndriya 1. spaSTaM pra-ma. 2 / 2. "tasmAdatIndriyArthAnAM...." iti pAThabhedena iloko'yaM kumAriloktamiti kRtvA tattvasaMgrahe (pR. 828) uddhRtH| 3. nanvapauruSeyAnAM kathaM pari-ma. 3 / 4. sAmAtharvaNAM vedAnAM ma. 1, 2, pa. 1,2 / Page #462 -------------------------------------------------------------------------- ________________ 436 SaDdarzanasamuccaye [ kA0 71. 6 523 - jijJAsA krtvyaa| dharmo hyatIndriyaH, tataH sa kodakkena pramANe vA jJAsyata ityevaM jJAtumicchA kAryA / sA kIdRzI dharmasAdhanI-dharmasAdhanasyopAyaH // 7 // 6123. yatazcaivaM tatastasya nimittaM parIkSyaM nimittaM ca nodanA / nimittaM hi dvividhaM janakaM grAhakaM ca / atra tu grAhakaM jJeyam / etadeva vizeSitataraM prAha nodanAlakSaNo dharmo nodanA tu kriyAM prati / pravartakaM vacaH prAhuH svaHkAmo'gni yathA yajet / / 71 // $ 524. vyAkhyA-nodyante preryante zreyaHsAdhakadravyAdiSu pravartyante jIvA anayeti nodanAvedavacanakRtA preraNetyarthaH / dharmo nodanayA lakSyate jJAyata iti nodnaalkssnnH| dharmo hyatIndriyatvena nodanayaiva lakSyate nAnyena pramANena, pratyakSAdInAM vidyamAnopalambhakatvAt, dharmasya tu kartavyatArUpatvAt, kartavyatAyAzca trikAlazanyArtharUpatvAt, trikAla zUnyakAryarUpArthaviSayavijJAnotpAdikA codaneti mImAMsakAbhyupagamAt / atha nodanAM vyAkhyAti 'nodanA tu kriyAM' prati ityAdi / novanA punaH kriyAM havanasarvabhUtAhiMsanAdAnAdikriyAM prati pravartakaM vaco vedavacanaM prAhurmImAMsakA bhaassnte| hai ataH vaha 'kisa pramANase kaise jAnA jA sakatA hai ?' yaha jijJAsA karanI caahie| yahI dharmajijJAsA, dharmasAdhanakA Adya upAya hai| jaba dharma-jijJAsA ho jAyegI taba dharmake jAnane ke upAyoMkI khoja kI jAnI cAhie / atIndriya dharmake jAnaneke upAya pratyakSa Adi to ho hI nahIM sakate // 70 // 6523. usake jAnanekA ekamAtra nimitta hai nodanA-veda / nimitta do prakArake hote haiMeka to janaka-utpanna karanevAle aura dUsare grAhaka-jJAna kraanevaale| yahAM veda dharmakA grAhakanimitta hI vivakSita hai| ' aba isIkA vizeSa vivecana karate haiM dharma nodanA rUpa hai| kriyAke pravartaka vacanoMko nodanA yA codanA kahate hai| jaise 'svarga cAhanevAlA agnihotra yajJa kare' yaha vacana agnihotra yajJarUpI kriyA puruSako pravRtti karAtA hai ataH yaha vacana nodanA-preraNAtmaka hai // 7 // 1524. jisake dvArA jIva kalyANakArI dravya AdimeM prerita hokara pravRtta hote haiM usa vaidika vacanoMse honevAlI preraNAko nodanA yA codanA kahate haiM / nodanAke dvArA dharma lakSita hotA hai ataH dharmako nodanA lakSaNa kahA hai| dharma atIndriya hone ke kAraNa nodanA-vaidika vacanoMse hI jAnA jAtA hai, anya pratyakSa Adi pramANoMse nahIM; kyoMki pratyakSa Adi pramANa vidyamAna padArthoMke jAnanevAle haiM / dharma kartavyatArUpa hai tathA kartavyatA trikAlazUnya artharUpa hai| mImAMsakoMne svayaM batAyA hai ki codanA-nodanA trikAlazUnya zuddha kAryarUpa arthakA jJAna utpanna karatI hai / tAtparya yaha ki kartavyatA zuddha kAryarUpa hai usameM bhUta-bhaviSyat yA vartamAna kAlakA koI samparka nahIM hai| ataH vaha pratyakSAdi pramANoMkA viSaya nahIM ho sakatI. vaha to vedavAkyoMke dvArA hI ja sakatI hai| havana, saba prANiyoMpara dayA, dAna Adi kriyAoMmeM pravartaka-pravRtti karAnevAle veda vacanoMko nodanA yA codanA kahate haiN| tAtparya yaha ki havana Adi. kriyAoMmeM unakI sAmagrI juTAne meM jo vedavAkya preraka hote haiM unheM nodanA kahate haiN| vacanoMkI pravartakatA dRSTAntase batAte 1. na vijJAsya-ma. 1, 2, pa. 1, 2 / 2. codanA bha. 2 / 3. "codanAlakSaNo'rtho dharmaH // 2 // codanA-iti kriyAyAH pravartakaM vacanamAhuH / AcAryacoditaH karomi-iti dRshyte|" -mI. sU. zAbaramA, 11 / 2 / 4. nodaneti bha. / 5. mImAMsAbhyupa-ma. 1, 2, pa.., 2, ka. / 6. punahavana ma. 2 / Page #463 -------------------------------------------------------------------------- ________________ -kA071.6524 ] mImAMsakamatam / 437 havanAdikriyAviSaye yadeva prerakaM vedasya vacanaM saiva nodaneti bhaavH| pravartakaM tadvacanameva nidarzanena darzayati 'svaHkAmo'gni yathA yajet' iti / yathetyupadarzanArthaH / svaH svarge kAmo yasya sa svaHkAmaH pumAn svaHkAmaH san / agni-vahni yajet-tarpayet / atredaM shlokbndhaanulomyenetthmupnystm| anyathA tvevaM bhvti| "agnihotraM juhuyAtsvargakAma:" [ maitryu. 6 / 3] iti pravartakavacanasyo. palakSaNatvAt / nivartakamapi vedavacanaM nodanA jJeyA, yathA "na hiMsyAtsarvabhUtAni" [ ] iti / evaM na vai hiMsro bhavet ityaadypi| AbhirnodanAbhirnodito yadi yathA nodanaM yairdravyaguNakarmabhiryo havanAdau pravartate nivartate vo, tadA teSAM dravyAdInAM tasyAbhISTesvargAdiphalasAdhanayogyataiva dharma ityabhidhIyate / etena vedavacanaiHprerito'pi yadi na pravartate na nivartate vA viparItaM vA pravartate, tadA tasya narakAdyaniSTaphalasaMsAdhanayogyataiva dravyAdisaMbandhinI pApamityucyata ityapi jJApitaM' draSTavyam / iSTAniSTArthasAdhanayogyatAlakSaNau dharmAdharmAviti hi miimaaNskaaH| uktaM ca zAbare"ya eva zreyaskaraH sa eva dharmazabdenocyate" [ zAbarabhA. 11112 ] anena dravyAdInAmiSTArthasAdhanayogyatA dharmaH iti pratipAditaM zabarasvAminA / bhaTTo'pyetadevAha "zreyo hi puruSaprItiH sA dravyaguNakarmabhiH / nodanAlakSaNeH sAdhyA tasmAdeSveva dharmatA // 1 // " [mI. zlo. codanA sU. zlo. 191] hai| 'yathA' zabda udAharaNa dikhAneke lie prayukta hotA hai| svaH-svarga cAhanevAlA puruSa agnikA tarpaNa kare / zlokameM akSaroMko saMkhyA niyata rahatI hai ataH 'svaHkAmo'gni yajet' yaha kaha diyA hai| vAstavika rUpameM vaha kathana 'agnihotraM juhuyAt svargakAmaH'-svargAbhilASI agnihotra yajJa kare, isa pravartaka vedavAkyakA hI dyotaka hai| vedavacana nivartaka bhI hote haiM ata: nodanA pravartaka tathA nivartaka donoM hI rUpa hotI hai| jaise kisI prANIko na mAre', 'hiMsaka na bane' ityAdi / ina nodanA-preraNAtmaka vAkyoMse prerita hokara jo puruSa preraNAke anusAra jina dravya, guNa aura kriyAoMse havana AdimeM pravRtti tathA hiMsA Adise nivRtti karatA hai una dravya, guNa aura kriyAoM meM rahanevAlI iSTa svargAdiphaloMke sAdhana hone kI yogyatA ho dharma hai| puruSa rUpa dravya, jina buddhi Adi guNoMse samidha tathA havanIya dravyako ikaTThA karanekI halana-calana kriyA karatA hai una saba dravya, guNa aura kriyAoMmeM svargAdiphalake sAdhana honekI jo yogyatA-zakti hai vahI dharma kahalAtI hai| isase yaha bhI sUcita hotA hai ki vaidika vacanoMko sunakara unase preraNA pAkara bhI jo puruSa jaba havana AdimeM pravRtti yA hiMsA Adise nivRtti nahIM karatA athavA anya kAryoM meM pravRtti karatA hai taba usako anyathA pravRttimeM sAdhanabhUta dravya, guNa aura kriyAoMkI jo naraka Adi aniSTa phaloMmeM sAdhana hone kI yogyatA-zakti hai use pApa yA adharma kahate haiN| tAtparya yaha ki iSTa sAdhana padArthoMkI yogyatAko dharma tathA aniSTa sAdhana padArthoMkI yogyatA-zaktiko adharma kahate haiN| yaha zakti to atIndriya honese pratyakSAdi pramANoMkA viSaya na hokara vedase ho jAnI jAtI hai / zAbarabhASyameM kahA hai ki-"jo zreyaskara ho vahI dharma hai / " isa vAkyase zabara svAmIne dravya, guNa Adiko iSTa arthako siddha karanekI yogyatA hI dharma zabdake dvArA pratipAdita kI hai| kumArila bhaTTane bhI yahI kahA hai ki-"puruSakI prItiko zreya kahate haiM / yaha prIti nodanA-vedavAkyake dvArA pratipAdita yAgAdimeM upayukta honevAle dravya, guNa aura kriyAoMse utpanna hotI hai ataH svargAdirUpa prItike sAdhana dravya, guNa AdimeM hI dharmarUpatA hai| yadyapi ye dravya, guNa aura kriyAe~ indriyagamya 1. vA teSAM tadA dr-m.| 2. -STaphalasvargAdiphala bha.1.2, pa. 2,k| -3. te vipa -bha. 2 / 4. jJAtavyaM bha. 2 / 5. tadAha ma.2 / Page #464 -------------------------------------------------------------------------- ________________ 438 SaDdarzanasamuccaye "aiSAmaindriyakatve'pi na tAdrUpyeNa dharmatA / zreyaHsAdhanatA hyeSAM nityaM vedAtpratIyate ||2|| tAdravyeNa ca dharmatvaM tasmAnnendriyagocara: / " [mI. zlo. codanA sU. zlo. 13-14] iti // 71 // $ 525. atha vizeSalakSaNaM pramANasyAbhidhAnIyaM tacca sAmAnyalakSaNAvinAbhUtam, tataH prathamaM pramANasya sAmAnyalakSaNamabhidhIyate / 'anadhigatArthAdhigantR pramANam' iti / anadhigataH agRhIto yo'rtho bAhyaH stambhAdistasyAdhigantu Adhikyena saMzayAdivyudAsena paricchedakam / anaghigatArthAdhigantu prAgajJAtArthaparicchedakam, samarthavizeSaNopAdAnAjjJAnaM vizeSyaM labhyate, agRhItArthagrAhakaM jJAnaM pramANamityarthaH / atra 'anadhigata' iti padaM dhArAvAhijJAnAnAM gRhItagrAhiNAM prAmANyaparAkaraNArtham / 'artha' iti grahaNaM saMvedanaM svasaMviditaM bhavati, svAtmani kriyAvirodhAt, kintu, nityaM parokSameveti jJApanArtham / tacca parokSaM jJAnaM bhATTamate'yaM prAkaTayaphalAnumeyam prabhAkaramate saMvedanAkhya phalAnumeyaM vA pratipattavyam / [kA0 71. 8525 haiM phira bhI unakA indriyagamya rUpa dharma nahIM hai / kintu vedake dvArA pratipAdita unakI zreyaHsAdhanatA ho dharma hai / veda dravyaguNAdikI zreyaH sAdhanatAkA sadA pratipAdana karatA hai ataH dravya, guNa Adi zreyaHsAdhana rUpase hI dharma kahe jAte haiM / yahI kAraNa hai ki unakI vaha zreyaHsAdhanatA rUpa zakti, jise dharma kahate haiM, indriyoMkA viSaya nahIM hotI " // 71 // 525. pramANoMke vizeSa lakSaNakA kathana sAmAnya lakSaNake kathana pUrvaka hotA hai, pahale pramANakA sAmAnya lakSaNa kahate haiM / "nahIM jAne gaye anadhigata padArthako jAnanevAlA jJAna pramANa hai" anadhigata- nahIM jAne gaye khambhA Adi bAhya padArthoMko saMzaya AdikA nirAkaraNa kara adhikatA se vizeSatA ke sAtha jAnanevAlA jJAna pramANa hai / yadyapi lakSaNa vAkya meM 'jJAna' pada nahIM hai phira 'agRhIta padArthako jAnanevAlA' isa samaya vizeSaNakI sAmarthyase vizeSyabhUta jJAnakA bodha ho jAtA hai| tAtparya yaha ki aMgRhIta padArthako jAnanevAlA jJAna pramANa hai| anadhigata padase gRhIta - jAne gaye padArthoM ko jAnanevAle gRhItagrAhidhArAvAhi jJAnoMkI pramANatAke nirAkaraNa ke lie diyA gayA hai| 'artha' padase sUcita hotA hai ki jJAna kevala arthako hI jAnatA hai apane svarUpako nahIM / jJAna svasaMvedI nahIM hai, kyoMki apane-ApameM kriyAkA virodha hai / vaha to nitya hI parokSa hai / bhATTamata meM isa parokSa jJAnakA artha prAkaTya nAmaka phalase anumAna hotA hai / jJAnake dvArA jaba padArtha jAnA jAtA hai taba vaha jJAta hotA hai aura usameM jJAtatA yA prAkaTya nAmakA dharma utpanna hotA hai / isI prAkaTyase jJAnake svarUpakA anumAna hotA hai / yadi jJAna na hotA to padArtha meM jJAtatA yA prAkaTya utpanna nahIM ho sakatA / prAbhAkara matameM usa parokSa jJAnakA pramANake saMvedana rUpa phalase anumAna hotA hai / 1. eSAmindriya -bha. 2 / 2. "etacca vizeSaNatrayamupAdadAnena sUtrakAreNa kAraNadoSa bAdhakajJAnarahitamagRhotagrAhijJAnaM pramANam iti pramANalakSaNaM sUcitam / " - zAstradI. 1. 152 | " anadhigatArthaM gantu pramANa iti bhaTTamImAMsakA Ahu: / " - si. candrodaya, pR. 10 / 3. mate prAkaTya bha. 2 / 4. yaM bhATTaprabhA - ma. 1, pa. 1, 2, A. ka. / "apratyakSA no buddhiH pratyakSo'rthaH sa hi bahirdeza saMbaddhaH pratyakSamanubhUyate, jJAte tvanumAnAdavagacchati buddhim / " - zAbaramA 1 / 115 " arthApattiH jJAnasya pramANam, sA ca arthasya jJAtatvAnyathAnupapattiprabhavA / prAgarthasya jJAtatvAbhAvAnnotpadyate / jJAte tvarthe pazcAttajjJAtatvAnupapattyA arthApattipramANamupajAyate" - mI. ilo. TI. sU. 1/1/5/ zUnyavAda zlo. 181-182 / "jJAnakriyA hi kamakA karmabhUte'rthe phalaM janayati pAkAdivat / tadeva ca phalaM kAryabhUtaM kAraNabhUtaM vijJAnamupakalpayatIti siddhayatya pratyakSamapi jJAnam / " - zAstradI. 1 / 1 / 5 / 5. " tasmAnna buddhiviSayaM pratyakSam, arthaviSayaM hi tat mataH siddhamAnumAnikatvaM buddheH phalataH / " -zAvaramA, pR. 67 / bRhatI. 115 / Page #465 -------------------------------------------------------------------------- ________________ - kA0 73. $529 ] mImAMsakamatam / $ 526. atha pramANasya vizeSalakSaNaM vivakSuH prathamaM tannAmAni tatsaMkhyAM cAhe - pratyakSamanumAnaM ca zAbdaM copamayA saha / arthApattirabhAvazca SaT pramANAni jaimineH // 72 // $ 527. vyAkhyA - pratyakSAnumAnazAbdopamAnArthApattyabhAvalakSaNAni SaT pramANAni jaimi nimuneH saMmatAnItyadhyAhAraH / cakArAH samuccayArthAH / tatrAdyAni paJcaiva pramANAnIti prabhAkaro - bhAvasya pratyakSeNaiva grAhyatAM manyamAno'bhimanyate / SaDapi tAnIti bhaTTo bhASate // 72 // $ 528. atha pratyakSasya lakSaNamAcaSTe tatra pratyakSamakSANAM saMprayoge satAM sati / Atmano buddhijanmetyanumAnaM laiGgikaM punaH ||73 || 6529. vyAkhyA - 'tatra' iti nirdhAraNArthaH / iyamatrAkSaraghaTanA-satAM saMprayoge sati AtmanokSANAM buddhijanma pratyakSamiti / zloke tu bandhAnulomyena vyastanirdezaH / satAM vidyamAnAnAM vastUnAM saMbandhini 'saMprayoge saMbandhe sati Atmano jIvasyendriyANAM yo buddhaghutpAdaH tatpratyakSamiti / satAmityatra sata ityekavacanenaiva prastutArthasiddhau SaSThIbahuvacanAbhidhAnam bahUnAmapyarthAnAM saMbandha indriyaisya saMyogaH kvacana bhavatIti jJApanArtham / atra jaiminIyaM sUtramidam - "satsaMprayoge sati puruSasyendriyANAM buddhijanma tatpratyakSam / " [mI. sU. 11114 ] iti / vidyamAnena vastunendriyANAM saMprayoge saMbandhe sati punarasya yo jJAnotpAdaH, tatpratyakSam / vyAkhyA -satA 526. aba pramANa vizeSake lakSaNoMkI yA pramANake vizeSa lakSaNoMko kahanekI icchAse pahale unake nAma tathA unakI saMkhyA batAte haiM jaiminimatameM pratyakSa, anumAna, zAbda, upamAna, arthApatti aura abhAva ye chaha pramANa haiN||72|| 439 6527. jemini muni ne pratyakSa, anumAna, Agama, upamAna, arthApatti aura abhAva ina chaha pramANoM ko mAnA hai / 'ca' zabda samuccayArthaka hai / prabhAkara abhAvako pratyakSa ke dvArA grAhya mAnakara arthApatti paryanta pAMca hI pramANa svIkAra karate haiN| bhATTa abhAvako bhI pramANa mAnate haiM, inake mata meM chaha hI pramANa haiM ||72 || $ 528. aba pratyakSakA lakSaNa kahate haiM 1 vidyamAna padArthoMse indriyoM kA sambandha - sannikarSa honepara AtmAko jo buddhi utpanna hotI hai use pratyakSa kahate haiN| laiGgika -liMgase utpanna honevAle jJAnako anumAna kahate haiM // 73 // $ 529. tatra - jaimini matameM / zlokameM chanda racanAke anurodhase pratyakSake lakSaNa zabdoM kA besilasile nirdeza kiyA hai, para vastutaH unakA krama isa prakAra hai- 'satAM saMprayoge sati Atmano'kSANAM buddhijanma pratyakSam ' vidyamAna vastuoMke sambandha honepara AtmAko indriyoMke dvArA jo buddhi utpanna hotI hai vaha pratyakSa hai / yadyapi 'sataH' aisA ekavacanakA prayoga karanese bhI vartamAna padArthoMse indriyoMke sannikarSakA sUcana ho sakatA thA phira bhI 'satAm' yaha bahuvacanakA prayoga isa bAta kI khAsa sUcanA detA hai ki -- kabhI-kabhI, kahIM-kahIM bahuta padArthoMke sAtha bhI indriyoMkA sambandha hotA hai / jaiminikA pratyakSasUtra yaha hai - "satsaMprayoge sati puruSasyendriyANAM buddhijanma tatpratyakSam " vidyamAna vastuse indriyoMkA sambandha honepara puruSako jo jJAna utpanna hotA hai use pratyakSa kahate haiM / 1. ca prAha bha. 2 / 2. ni jai-ma. 2 / 3. zloke'nubandhAnu-ma. 2 / 4 - ni prayoge bha. 1, 2, pa. 1, 2, ka. / 5. indriyasaM - ma 2 / Page #466 -------------------------------------------------------------------------- ________________ 440 SaDdarzanasamuccaye [kA073.65306530. ayamatra bhAvaH-yadviSayaM vijJAnaM tenevArthena saMprayoge indriyANAM pratyakSama, pratyakSAbhAsaM tvanyesaMprayogajaM yathA marumarIcikAdisaMprayogajaM jalAdijJAnamiti / athavA setsaMprayogajatvaM vidyamAnopalambhanatvamucyate / tatra sati-vidyamAne samyakprayogaH artheSvindriyANAM vyApAro yogyatA vA, na tu naiyAyikAbhyupagata eva sNyogaadiH| tasminsati zeSaM prAgvat / itizabdaH prtyksslkssnnsmaaptisuuckH| $ 531. athAnumAnaM lakSayati punaHzabdasya vyastasaMbandhAt / anumAna punalaiMGgikam liGgAGkitaM lainggikm| liGgAlliGgijAnamanumAnamityarthaH / tatredamanumAnalakSaNasya sUcAmAtramuktam / saMpUrNa tvityaM tallakSaNam "jJAtasaMbandhasyaikadezadarzanAdasaMnikRSTe'rthe buddhiranumAnam" [ zAbara bhA. 111] iti shaabrmnumaanlkssnnm| vyAkhyA-avagatasAdhyasAdhanAvinAbhAvasaMbandhasya puMsa ekadezasya sAdhanasya darzanAdasaMnikRSTe parokSe'rthe buddhirjJAnamanumAnamiti // 73 // 6532. atha zAbdamAha zAbdaM zAzvatavedotthamupamAnaM tu kIrtitam / prasiddhArthasya sAdhAdaprasiddhasya sAdhanam // 74 / 6533. vyAkhyA-zAzvataH apauruSeyatvAnnityo yo vedaH tasmAdutyA utthAnaM yasya tacchA. zvatavedottham / ardhA dazabdajanitaM jJAnaM zAbdaM pramANam / asyevaM lakSaNam - "zabdajJAnAdasaMni 6530. bhAvArtha-jisa padArthakA jJAna hotA hai usI arthase indriyoMkA sambandha honepara pratyakSa hotA hai / anya padArthase sambandha honepara anya padArthakA jJAna honA pratyakSAbhAsa hai jaise marusthalakI reta aura sUryako kiraNoM Adise sambandha honepara utpanna honevAle bhrAnta jala jJAna Adi / athavA, satsamprayogajakA artha hai vidyamAna padArthoMkI upalabdhi krnevaalaa| vidyamAna padArthameM indriyoMke samyak prayoga-vyApAra yA yogyatAko satsamprayoga kahate haiM na ki naiyAyikake dvArA mAne gaye saMyoga Adi sannikarSoMko ho / zlokameM AyA huA 'iti' zabda pratyakSake lakSaNako samAptikA sUcaka hai| 6531. punaH zabda pahale kahe gaye anumAnakA sUcana karatA hai| liMgase utpanna honevAle laiMgika jJAnako anumAna kahate haiM / liMgase liMgI-sAdhyakA jJAna anumAna hai / yaha anumAnake lakSaNa kI sAdhAraNa sUcanA hai| pUrA lakSaNa to zAbara bhASya meM isa prakAra batAyA hai-'jJAtasaMbandhasyaikadezadarzanAdasaMnikRSTe'rthe buddhiranumAnam'-sAdhya aura sAdhanake avinAbhAvakA yathArtha parijJAna rakhanevAle puruSako ekadeza-sAdhanake dekhanese asannikRSTa-parokSa sAdhya arthakA jJAna honA anumAna kahalAtA hai // 73 // 6532. aba AgamakA lakSaNa kahate haiM - nitya vedase utpanna honevAle jJAnako zAbda-Agama kahate haiN| prasiddha arthako sadRzatAse aprasiddhakI siddhi karanA upamAna hai // 74 // $ 533. zAzvata-apauruSeya nitya vedase utpanna honevAlA, arthAt vedake zabdoMse honevAlA jJAna zAbda pramANa hai| zAbarabhASyameM zabdakA yaha lakSaNa kiyA hai-'zabdajJAnAdasaMnikRSTe'rthe 1. -saMyogajaM ma. 1, 2, pa. 1, 2 / 2. satprayoga--bha. 2 / 3. vyastaM-bha. / 4.-kaM yalligijJAnamanu-bha. 2 / 5. sUtrAmAtra-pa. 1, 2, sUtramAtra-ma, 2 / 6. -kRSTe parokSe'rthe buddhiranumAnalakSaNam bha. 2 / 7. parokSArthe ma. 2 / Page #467 -------------------------------------------------------------------------- ________________ - kA0 74. 6534 ] mImAMsakamatam / 441 kRSTe'rthe buddhiH zAbdam " [ zAbarabhA. 1 / 1 / 5 ] iti / ayaM zabdo'syArthasya vAcaka iti yajjJAnaM tacchabdajJAnam / tasmAdanantaraM zabde zra te jJAnAvasaMnikRSTe'rthe apratyakSe'pyarthe ghaTAdau buddhijJAnaM zAbdaM pramANam / zabdAdapratyakSe vastuni yajjJAnamudeti tacchAbdamityarthaH / atra mate zabdasyedaM svarUpaM prarUpyate / nityA AkAzavatsarvagatAzca varNAH / te ca tAlvoSThAdibhirabhivyajyante na punarutpAdyante viziSTAnupUrvIkA varNAH zabdaH / nityaH zabdArthayorvAcyavAcaka saMbandha iti / 6534. athopamAnamAha 'upamAnaM tu' ityAdi / upamAnaM punaH kIrtitam / tatkirUpamityAha 'prasiddhArthasya' ityAdi / prasiddha upalabdho'rtho gavAdiryasya puMsaH sa prasiddhArthaH jJAtagavAdipadArtha ityarthaH / tasya gavayadarzane sAdharmyAdgavayagatasAdRzyAtparokSe gavi aprasiddhasya purAnupalabdhasya sAdRzyasAdhanaM jJAnam / asyedaM sUtraM " upamAnamapi sAdRzyAdasaMnikRSTe'rthe buddhimutpAdayati, yathA gavayadarzanaM gosmaraNasya" [zAvarabhA. 1 / 118 ] iti / gavayasAdRzyAdasaMnikRSTe'rthe parokSasya goH sAdRzye gosmaraNasyeti / gavi smaraNaM yasya puMsaH sa gosmaraNaH tasya gosmaraNavata ityarthaH / zeSaM spaSTam / tatredaM tAtparyam - yena pratipatrA gaurupalabdho na gavayo na cAtidezavAkyaM 'gauriva gavaya' iti zrutam tasyAraNye paryaMTato gavayadarzane prathama upajAyate parokSe gavi sAdRzyajJAnaM yadutpadyate 'anena sadRzoM gauH' iti, tadupamAnamiti / tasya viSayaH sAdRzyaviziSTaH parokSo gauH, tadviziSTaM vA buddhiH zAbdam ' 'yaha zabda isa arthakA vAcaka hai' isa saMketajJAnako zabdajJAna kahate haiM / isa saMketa grahaNake bAda zabdako sunanepara jo parokSa arthakA bhI jJAna hotA hai use zAbda pramANa kahate haiM / pratyakSa bhI ghaTapaTAdi padArthoMkA zAbda jJAna hotA hai / tAtparya yaha ki zabdase honevAle apratyakSa vastuviSayaka jJAnako zAbda kahate haiM / mImAMsaka loga varNoMko AkAzakI taraha nitya tathA sarvagata mAnate haiM / tAlu, mukha, nAsikA Adise ye varNa prakaTa hote haiM, inakI utpatti nahIM hotii| viziSTa AnupUrvI racanAtrAle varNaM hI zabda kahalAte haiM / zabda bhI nitya haiM / zabda aura arthakA vAcyavAcaka sambandha bhI nitya hai / $ 534. upamAnakA lakSaNa - prasiddha - upalabdha haiM go Adi padArtha jisako usa prasiddhArthagau Adiko acchI tarahase jAnanevAle puruSako gavaya - rojako dekhate ho gavayameM rahanevAlI samAnAse parokSa gaumeM gavayake sAdRzyakA jJAna honA upamAna hai / yadyapi gaumeM gavayakI samAnatA maujUda thI parantu upamAnake pahale puruSako usakI samAnatAkA jJAna nahIM thA / upamAna pramANase 'gau isa gavayake samAna hai' yaha sAdRzya jJAna ho jAtA hai / upamAnakA lakSaNasUtra yaha hai 'upamAnamapi sAdRzyAdasaMnikRSTe'rthe buddhimutpAdayati yathA gavayadarzanaM gosmaraNasya' - gavayakI sadRzatA se parokSasAmane avidyamAna goke sAdRzyakA jJAna honA upamAna hai / yaha upamAna gokA smaraNa karanevAle puruSako hI hotA hai / tAtparya - jisa pratipattA - jAnanevAle jJAtAne gauko to dekhA hai para Aja taka gavayako nahIM dekhA aura na 'gAyake samAna gavaya hotA hai' isa atideza - paricaya vAkyako hI sunA hai usa puruSako eka dina jaMgalameM ghUmate samaya ekAeka gavaya dikhAI detA hai / vaha pahale hI pahale gavayako dekhakara usase parokSa gokI samAnatA milAtA hai aura samajha letA hai ki-' isake samAna go hai' yaha parokSa gomeM honevAlA gavaya-sAdRzyajJAna upamAna kahalAtA hai / 1. " zAstraM zabdavijJAnAt asannikRSTe'rthe vijJAnam / " - zAbara bhA. 115 / 2. " apauruSeyaH zabdasyArthena saMbandhaH / " -zAbarabhA. 11315 / 3. " tasmAdyatsmaryate tatsyAtsAdRzyena vizeSitam / prameyamupamAnasya sAdRzyaM vA tadanvitam // pratyakSeNAvabuddhe'pi sAdRzye gavi ca smRte / viziSTasyAnyato'siddherupamAnapramANatA // " - mI. iko. upamAna. iko. 37-38 / 56 Page #468 -------------------------------------------------------------------------- ________________ 442 SaDdarzanasamuccaye [kA075: / 535sAdRzya miti / asya cAnadhigatArthAdhigantRtayA prAmANyamupapannaM, yato'tra gavayaviSayeNa pratyakSeNa gavaya eva viSayIkRto na punarasaMnihitasya goH sAdRzyam / yadapi tasya pUrva gauriti pratyakSamabhUta, tasyApi gavayo'tyantamapratyakSa eveti kathaM gavi tadapekSaM tatsAdRzyajJAnam / tadevaM gavayasadRzo gauriti prAgapratipatteranadhigatArthAdhigantRparokSe gavi gavayadarzanAtsAdRzyajJAnam // 74 // 6 535. athArthApattilakSaNamAha dRSTArthAnupapattyA tu kasyApyarthasya kampanA / kriyate yadbalenAsAvarthApattirudAhRtA // 7 // 6536. vyAkhyA-pratyakSAdibhiH SaDbhiH pramANairdRSTaH prasiddho yo'rthaH, tasyAnupapattyAanyathAsaMbhavene tu-punaH kasyApyanyasya adRSTasyArthasya kalpanA yabalena yasya jJAnasya balena sAmarthyena kriyate / 'dRSTAdyanupapatyA' iti pAThe tu dRSTaHpramANapaJcakena AdizabdAt zrutaH zAbdapramANena tasya dRSTasya zra tasya cArthasyAnupapattyA kasyApyarthasya kalpanA yabalena kriyata iti prAgvat / asAvadRSTArthakalpanArUpaM jnyaanmevaarthaapttirudaahRtaa| atre sUtram-"arthApattirapi dRSTaH zruto vArtho'nyathA nopapadyata ityadRSTArthakalpanA" [ zAbarabhA. 1215] iti / atra pramANapaJcakena dRSTaH zabdena zrutazcAau~ mithovailakSaNyajJApanArtha pRthakkRtyoktau staH / zeSaM tulyam / idamuktaM bhavati-pratyakSAdipramANaSaTakavijJAto'rtho yena vinA nopapadyate tasyArthasya klpnmaapttiH| 6537. tatra pratyakSapUrvikArthApattiH yathAgneH pratyakSeNoSNasparzamupalabhya dAhakazaktiyogo' sAdRzyaviziSTa go yA gauviziSTa sAdRzya upamAnakA prameya-viSaya hai| yaha upamAna anadhigataabhI taka ajJAta-padArthako jAnaneke kAraNa pramANa hai; kyoMki gavayako jAnanevAle pratyakSane to mAtra gavayako hI jAnA hai, vaha parokSa gauko sadRzatAko nahIM jaantaa| pahale jo gAyaviSayaka pratyakSa huA thA usane to gavayako svapnameM bhI nahIM jAnA thaa| gAyaviSayaka pratyakSake lie jaba gavaya atyanta parokSa thA, taba usake dvArA gavayakI apekSA gaumeM sAdRzyajJAna hoM hI nahIM sakatA thaa| isa taraha 'gavayake samAna go hai' yaha pratIti na to gavaya pratyakSake dvArA hI pahale huI hai aura na go pratyakSake dvArA hI / ataH gavayako dekhakara parokSa gomeM honevAlA sAdRzya jJAna agRhIta. grAhI honese pramANa hai ||74|| 6535. aba arthApattikA lakSaNa kahate haiMdRSTa padArthako anupapattike balase kisI adRSTa arthako kalpanAko arthApatti kahate haiM // 75 // $ 536. pratyakSa Adi chaha pramANoMse prasiddha arthaka avinAbhAvase kisI anya adRSTa-parokSa padArthakI kalpanA jisa jJAnake balapara kI jAve vaha arthApatti hai| 'dRSTAdyanupapattyA' aisA pATha bhI kahIM-kahIM milatA hai| isakA artha hai-dRSTapratyakSa Adi pAMca pramANoMse prasiddha tathA Adi zabdase zruta-zAbda pramANase prasiddha kisI bhI arthako anupapatti-asambhavatA dikhAkara jisa kisI arthakI kalpanA jisa jJAnase kI jAya use arthApatti kahate haiN| isa pAThameM pratyakSAdi pAMca pramANoMse prasiddha dRSTa padArtha tathA zAbdapramANase prasiddha zrutapadArthako paraspara vilakSaNatA batAyI hai| tAtparya yaha ki pratyakSa Adi chaha pramANoMse jAnA gayA padArtha jisake binA nahIM hotA usa avinAbhAvI parokSa padArthakI kalpanA arthApatti kahalAtI hai| 6537. pratyakSapUrvikA arthApatti-spArzana pratyakSase uSNatAkA anubhava kara agniko 1. tathApi tasya gv-aa.k.| 2.-na tu punaH aa.| na punaH k.| 3. "tatra pratyakSato jnyaanaadaahaadhnshkttaa|"-mii. iko. arthApatti. iko.3| Page #469 -------------------------------------------------------------------------- ________________ - kA0 75. 9537 ] mImAMsakamatam / 443 pattyA prakalpyate / na hi zaktiradhyakSa paricchedyA nApyanumAnAdisamadhigamyA apratyakSA zaktyA saha kasyacidarthasya saMbandhAsiddheH / anumAnapUvikArthApattiH yathAdityasya dezAntaraprAptyA devadattaMsyeva gatyanumAne tato'numAnAdgamanazaktiyogo'rthApattyAvasIyate / upamAnapUrvikArthApattiH yathA 'gavayavadgauH' ityukterarthAdva| hadohAdirzektiyogastasya pratIyate, anyathA gotvasyaivAyogAt / zabdapUvikArthApattiH zrutArthApattiritItaranAmikA yathA zabdAdarthaM pratItau zabdasyArthena saMbandhasiddhiH / arthApattipUvikArthApattiH yathoktaprakAreNa zabdasyArthena saMbandhasiddhAvarthAnnityatvasiddhiH pauruSeyatve zabdasya saMbandhAyogAt / bhAvapUvikArthApattiH yathA jIvato devadattasya gRhe'darzanAdarthAdabahirbhAvaH / atra ca catasRbhirarthApattibhiH zaktiH sAdhyate, paJcamyA nityatA, SaSThyA gRhAdbahirbhUto devadatta eva sAdhyata ityevaM SaTkArArthApattiH / anye tu zrutArthApattiMmanyathodAharanti, pono devadatto divA na bhuGkta iti vAkyazravaNAdrAtribhojanavAkyapratItiH, zrutArthApattiH / " gavayopamitasya gosta 1 chU karake agnimeM dAhaka - jalAnekI zaktikI kalpanA 'agnimeM dAhaka zakti hai anyathA dAha nahIM ho sakatA thA' isa arthApatti se kI jAtI | atIndriya zaktikA pratyakSase to parijJAna ho hI nahIM sakatA / atIndriya parokSa zaktike sAtha kisI padArthakA avinAbhAva bhI pahalese gRhIta nahIM hai, ataH zaktikA anumAna bhI nahIM kiyA jA sakatA / anumAnapUrvikA arthApattidevadattakA eka dezase dUsare deza meM pahu~canA gatipUrvaka dekhakara sUryake bhI eka dezase dezAntara pahu~cane se gamana karanekA anumAna hotA hai / isa anumita gatike dvArA gamana zaktiko kalpanA 'sUryameM gamana zakti hai anyathA vaha gati nahIM kara sakatA' isa arthApatti se kI jAtI hai / upamAnapUrvikA arthApatti- ' gavayakI taraha gau hai' isa upamAnavAkyake arthase gaumeM bojhA dar tathA dUdha dene AdikI zaktikI kalpanA karanA / yadi usameM bojhA Dhone aura dUdha denekI zakti nahIM hai to vaha gAya hI nahIM ho sakatI / zabdapUrvikA arthApatti-zabda arthakI pratIti dekhakara zabda aura arthake vAcyavAcaka sambandhakI kalpanA karanA / ise zrutArthApatti bhI kahate haiN| arthApattipUrvaka arthApatti-zabdapUrvikA arthApatti se zabda aura arthake sambandhako jAnakara usa sambandhake balase zabdako nitya aura apauruSeya siddha karanA / zabda yadi pauruSeya - puruSakRta hogA to usameM nityasambandha nahIM bana sakegA / abhAvapUrvikA arthApatti- jIvita devadattako gharameM na dekhakara usake bAhara honekI kalpanA krnaa| inameM upamAnapUrvikA arthApattiparyaMnta cAra zrutArthApattiyoMse zaktikI siddhi kI jAtI hai| pAMcavIM arthApattipUrvaka arthApatti se nityatA tathA chaThIM abhAvapUrvikA 1. gamyA pratyakSaza -bha 2 / -gamyA pratyakSayA za pa 1, 2, ka., A. / 2. "vahneranumitA sUrye yAnAttacchaktiyogyatA / " mI. iko. arthApatti, ilo. 3 / 3. " gavayopamitA yA gaustajjJAnagrAhyatA matA / " - mI. ilo. arthApatti, zlo. 4 / 4. - zabdayo bha. 2 / 5. " abhidhAnaprasiddhayaryamarthApattyAvabodhitAt / zabde bodhakasAmarthyAttannityatvaprakalpanam || abhidhA nAnyathA siddhayeditivAcakazakta-tAm / arthApattyAvagamyaivaM tadananyagate punaH // arthApatyantareNaiva zabdanityatvanizcayaH // " -mI. iko. arthApatti. ilo. 5-76. na siddhA ma. 2 / 7. " pramANAbhAva nirNIta caitrA bhAvavizeSitAt / gehAccai tra bahirbhAvasiddhiryA tviha darzitA // tAmabhAvotthitAmanyAmarthApattimudAharet / " mI. ilo. arthApatti, ilo. 8-9 / 8. "pIno divA na bhuGkte cetyevamAdivacaH zrutau / rAtribhojanavijJAnaM zrutArthApattirucyate // " - mo. ilo. arthApatti iko. 51 / 9. -ttimevedA - ma. 2 / 10. -pratipattiH ma. 1, 2, pa. 1, 2 / 11. 6 etadantargataH pATho nAsti bha. 1, 2, pa. 1, 2 / Page #470 -------------------------------------------------------------------------- ________________ 444 SaDdarzanasamuccaye [ kA0 76. 1538jJAnagrAhyatAzaktirupamAnapUrvikArthApattiriti / iyaM ca SaTprakArApyarthApattirnAdhyakSam, atIndriyazaktyAdyarthaviSayatvAt / ata eva nAnumAnamapi, pratyakSapUrvakatvAttasya, tataHpramANAntaramevArthApattiH siddhA // 7 // 6538. athAbhAvapramANaM svarUpataH prarUpayati pramANapaJcakaM yatra vasturUpe na jAyate / vastusattAvabodhArtha tatrAbhAvapramANatA / / 76 / / $ 539, vyAkhyA-sadasadaMzAtmake vastuni pratyakSAdIni paJca pramANAni sadaMzaM gRhyate na punarasadaMzam / pramANAbhAvalakSaNastvabhAvo'sadaMzaM gRhNIte na punaH sadaMzam / "abhAvo'pi pramANAbhAvalakSaNo nAstItyarthasyAsaMnikRSTasya prasiddhayarthaM pramANam [ zA. bhA. 1 / 1 ] iti vacanAt / 6540. anye punarabhAvAkhyaM pramANaM tridhA vrnnynti| pramANapaJcakAbhAvalakSaNo'nantaro'bhAvaH pratiSidhyamAnAdvA tadanyajJAnam, AtmA vA viSayagrahaNarUpeNAnabhinivRttasvabhAva iti / tataH prastutazlokasyAyamarthaH-pramANapaJcakaM pratyakSAdipramANapaJcakaM yatra bhUtalAdAvAdhAre ghaTAderAdhearthApattise gharase bAhara devadattako sattA siddha kI jAtI hai| kucha AcArya zrutArthApattikA dUsarA hI udAharaNa dete haiM-'moTA devadatta dinako bhojana nahIM karatA' isa vAkyako sunakara usake rAtrimeM bhojana karaneko kalpanA karanA zrutArthApatti hai| isI taraha gavayase upamita honevAlI gAyameM upamAna jJAnake grAhya honekI zaktikI kalpanA karanA upamAnapUrvikA arthApatti mAnate haiM / yaha chahoM prakArakI arthApatti atIndriyazakti Adiko viSaya karaneke kAraNa pratyakSa rUpa nahIM ho sNktii| cUMki anumAna bhI pratyakSa pUrvaka hI hotA hai, ataH yaha anumAna rUpa bhI nahIM hai| isa taraha arthApatti svatantra pramANa ho hai / / 75|| 6538. aba abhAva pramANakA svarUpa batAte haiM vastukI sattAke grAhaka pratyakSAdi pA~ca pramANa jisa vastumeM pravRtti nahIM karate usameM abhAvapramANako pravRtti hotI hai // 76 // 6539. vastu bhAvAbhAvAtmaka hai, usameM sadaMzakI taraha asadaMza bhI rahatA hai| pratyakSAdi pAMcoM pramANa vastuke sadaMzako hI grahaNa karate haiM asadaMzako nhiiN| pratyakSAdi pramANa paMcakake abhAvameM pravRtta honevAlA abhAvapramANa vastuke asadaMzako hI jAnatA hai sadaMzako nhiiN| kahA bhI hai-"pramANoMke abhAvako abhAvapramANa kahate haiM / yaha 'nAsti nahIM hai' isa arthakI siddhi karatA hai| ise abhAvako jAnane ke lie kisI prakArake sannikarSakI AvazyakatA nahIM hotii|" $ 540. koI AcArya abhAvapramANako tIna rUpase mAnate haiM-1. pramANapaMcakakA abhAva, 2. jisakA niSedha karanA hai usa padArthake mAtra AdhArabhUta padArthakA jJAna, 3. AtmAkA viSayajJAna rUpase pariNata hI na honA / ve isa zlokakA yaha artha karate haiM-pratyakSAdi pAMca pramANa jisa 1. tulanA-"pramANapaJcakaM yatra vasturUpe na jAyate / vastusattA'vabodhArtha tatrAbhAvapramANatA // " -mI, ilo, amAva. zlo. 1 / 2. "pratyakSAderanutpattiH pramANAbhAva ucyate / sAtmanaH pariNAmo vA vijJAnaM vAnyavastuni // " -mI. ilo, abhAva. 3lo. 11 / "tatra kumArilena trividho'bhAvo vaNita:-Atmano'pariNAma ekaH padArthAntavizeSajJAnaM dvitIyaH...pramANanivRttimAtrAtmakastRtIyaH" -tattvasaM.paM. pR. 463 / 3. tadajJAnaM bha. 2 / 4. AtmA vi -ma.2 / 5. -NAmini -m.2| Page #471 -------------------------------------------------------------------------- ________________ - kA0 76. 6 543 ] mImAMsakamatam / yasya grahaNAya na jAyate na pravartate, tatra AdheyajitasyAdhArasya grahaNe'bhAvapramANatA abhAvasya prAmANyam / etena niSidhyamAnAttadanyajjJAnamuktam / tathA 'pramANapaJcakaM yatra' iti padasyAtrApi saMbandhAdyatra vasturUpe ghaTAdevastuno rUpe'sadaMze grAhakatayA na jAyate, tatrAsadaMze'bhAvasya prmaanntaa| etena pramANapaJcakAbhAva uktH| tathA pramANapaJcakaM 'vastusattAvabodhArtha' ghaTAdivastusattAyA avabodhAya na jAyate -asadaMze na vyApriyate tatra sattAnavabodhe'bhAvasya prmaanntaa| anenAtmA viSayagrahaNarUpegApariNata uktaH / evamihAbhAvapramANaM tridhA pradarzitam / taduktam "pratyakSAderanutpattiH, pramANAbhAva ucyte| sAtmano [5] pariNAmo vA, vijJAnaM vAnyavastuni // 1 // [ mI. zloka. abhAva. zlo 11] 6541. atra sAzabdo'nutpattevizeSaNatayA yojya iti sanmatiTIkAyAmabhAvapramANaM yathA vidhopadarzitaM tathehApi taddarzitam / 6542. ratnAkarAvatArikAyAM tu pratyakSAderanutpattirityasyaivoktasya balena dvidhA tadvarNitamAste / tatra sazabdaH pulliGgaHpramANAbhAvasya vizeSaNaM kArya iti / tattvaM tu bahuzrutA jaante| 6543. atha ye'bhAvapramANamekadhAbhidadhati tanmatena prastutazloko vyaakhyaayte| pramANa bhatala Adi AdhArameM ghaTAdi rUpa Adheyake grahaNa karaneke lie pravatta nahIM hote usa ghaTAdi Adheyase zUnya zuddha bhUtalake grahaNa karane ke lie abhAvakI pramANatA hai| isa arthase niSidhyamAna ghaTase anya-bhinna zuddha bhUtalakA jJAna ho abhAva pramANa hotA hai| 'pramANapaJcakaM yatra' isa padakA sambandha yahAM bhI hotA hai| arthAt-jisa vasturUpa-ghaTAdi vastuke asadaMzameM pAMca pramANoMkI pravRtti nahIM hotI usa asadaMzameM abhAva pramANa hotA hai| isase pAMca pramANoMke abhAvarUpa abhAva pramANakA kathana huaa| isI taraha ghaTAdi vastuoMkI sattAko siddha karaneke lie jaba pAMca pramANa utpanna nahIM hote taba sattAkA anavabodha-ajJAna rahanepara abhAvako pramANatA hai| isa arthameM AtmAko viSaya grahaNa rUpa pariNati na honA ho abhAva pramANa hai| isa taraha abhAva pramANa tIna prakArakA kahA gayA hai| kahA bhI hai-pratyakSAdi pAMca pramANoMkI anutpattiko pramANAbhAvaabhAva pramANa kahate haiM / athavA AtmAko viSaya grahaNa rUpase pariNati na honA yA ghaTAdi niSedhya padArthoMse bhinna zuddha bhUtala Adi vastuoMkA parijJAna honA bhI abhAva pramANa hai|" . 541. zlokameM 'sA' zabda anutpattikA vizeSaNa hai| sanmati-tarkakI TokAmeM abhAva pramANakA isI taraha tIna prakArase vyAkhyAna kiyA hai| hamane bhI unhIMke anusAra yahAM tInoM prakAra batA diye haiN| 6542. ratnAkarAvatArikAmeM pratyakSAdikI anutpattiko hI do rUpa mAnakara usI zlokase abhAva pramANake do hI prakAra batAye haiN| 'saH' zabda pulliga hai ataH vaha pramANAbhAvakA vizeSaNa hai / abhAva pramANa do prakArakA hai yA tIna prakArakA isakA marma to bahuzruta AcAryoMke granthoMse hI samajha lenA caahie| 6543. jaba jo abhAva pramANako eka hI prakArakA mAnate haiM unake matase isa zlokakA 1. -rUpe'sadaMze ma. 2 / 2. -te tatra sattA -bha. 2 / -te na vyApti -ma.., pa. 1, 2 / 3. -rUpeNa pri-aa.| 4. atra sazabdo A., k.| 5. sanmati.TI., pR. 580 / 6. -syaivAnuktasya bha, 2 / 7. tatra zabdaH bh.2| Page #472 -------------------------------------------------------------------------- ________________ 446 SaDdarzanasamuccaye [kA076.6544paJcakaM pratyakSAdipramANapaJcakaM yatra yasmin vasturUpe ghaTAdivasturUpeM na jAyate na vyApipatti / vasturUpaM dvedhA, sadasadrUpabhedAt / ato dvayo rUpayorekataravyaktaye prAha 'vastusattA' ityAdi / vastuno ghaTAdeH sattA sadrUpatA savaMza iti yAvat, tasyA avabodhArtha sadaMzo hi pratyakSAdipaJcakasya viSayaH, sa cettena na gRhyate, tadA tatra vasturUpe zeSasyAsadaMzasya grahaNAbhAvasya pramANateti / 6544. 'vastvasattAvabodhArtha' iti kvacitpAThAntaram / tatrAyamarthaH-pramANapaJcakaM yatra vastano rUpe na vyApriyate. tatra vastano yAsattA asadaMzaH, tadavabodhArthamabhAvasya pramANateti / anena ca 'trividhenaikavidhena vAbhAvapramANena pradezAdau ghaTAbhAvo gamyate / na ca pratyakSeNaivAbhAvo'vasIyate, tasyAbhAvaviSayatvavirodhAt, bhAvAMzenaivendriyANAM saMyogAt / $ 545. atha ghaTAnupalabdhyA pradeze dharmiNi ghaTAbhAvaH sAdhyata ityanumAnagrAhyo'bhAva iti cet, na; sAdhyasAdhanayoH kasyacitsaMbandhasyAbhAvAt / tasmAdabhAvo'pi pramANAntarameva / 6546. abhAvazca prAgabhAvAvibhedabhinno vasturUpo'bhyupagantavyaH, anyathA kAraNAdivyavahArasya lokapratItasyAbhAvaprasaGgAt / taduktam "na ca syAd vyavahAro'yaM kAraNAdivibhAgataH / prAgabhAvAdibhedena nAbhAvo yadi bhidyate // 1 // vyAkhyAna karate haiN| jaba ghaTAdi vastuke sadaMzameM pratyakSAdi pAMca pramANoMkA vyApAra nahIM hotA taba usa vastuke zeSa-abhAvAMzameM abhAva pramANako pravRtti hotI hai| vastuke do rUpa hote haiM-eka sadAtmaka aura dUsarA asadAtmaka / vastukA sadAtmaka aMza pratyakSAdi pAMca pramANoMkA viSaya hotA hai| jaba pratyakSAdi pAMca pramANa usa sadaMzako grahaNa nahIM karate taba bace hue asadaMzako abhAva pramANa viSaya karatA hai| $544. kahIM-kahIM 'vastvasattAvabodhArtham' yaha pATha bhI milatA hai| isakA artha yaha hotA hai-jisa vastuke svarUpako grahaNa karaneke lie pratyakSAdi pAMca pramANoMkA vyApAra nahIM hotA, usa vastuke asadaMzako jAnaneke lie abhAva pramANakI pravRtti hotI hai| isa taraha tIna prakArake yA eka hI prakArake abhAva pramANase kisI bhUtala Adi pradezameM ghar3ekA abhAva jAnA jAtA hai| indriyoMkA saMyoga vastuke bhAvAMzase hI hotA hai, ataH pratyakSa pramANake dvArA abhAvAMza nahIM jAnA jA sktaa| pratyakSake dvArA abhAvakA viSaya kiyA jAnA bAdhita hai| 6545. ghar3ekI anupalabdhi rUpa liMgase kisI bhUtala Adi pradezarUpI dharmImeM ghar3e abhAvako sAdhya mAnakara 'isa pradezameM ghar3A nahIM hai kyoMki anupalabdha hai' isa anumAnase abhAvako grahaNa karanA bhI asambhava hai, kyoMki sAdhya aura sAdhanakA avinAbhAva pahalese gRhIta nahIM ho pAtA tathA sAdhya-sAdhanameM koI kArya-kAraNa bhAva Adi sambandha bhI nahIM hai| isalie abhAvako svatantra pramANa mAnanA caahie| 6546. abhAva pramANakA viSayabhUta abhAva padArtha vasturUpa hai tathA vaha cAra prakArakA hai-1 prAgabhAva, 2 pradhvaMsAbhAva, 3 anyonyAbhAva, 4 atyantAbhAva / yadi ye cAra abhAva na hoM to saMsArameM kAraNa-kArya tathA ghaTa-paTa, jIva-ajIva AdikI pratiniyata vyavasthAkA lopa hokara 1.-rUpe na jAyate na vyA-ma. 1, 2, pa. ., / 2. dvayorekatara-ma. 2 / 3. -di pramANapa-ma. 2 / 4. rUpeNa vyA-mA. 2 / 5. trividhenaivAbhA-ma. 2 / 6. bhAvAMzenaiva dravyANAM ma. 2 / "na tAvadindriyareSA nAstItyutpadyate mtiH| bhAvAMzenaiva saMyogo yogyatvAdindriyasya hi|" -mI. zlo, amAva. zlo. 10 / 7.-dibhi-bh.2| Page #473 -------------------------------------------------------------------------- ________________ -kA0 76. 6 546] miimaaNskmtm| yadvAnuvRttivyAvRttibuddhigrAhyo yatastvayam / tasmAdgavAdivadvastuprameyatvAcca gRhyatAm / / 2 / / na cAvastuna ete syurbhadAstenAsya vstutaa| kAryAdInAmabhAvaH ko bhAvo yaH 'kAraNAdinA // 3 // vastu (stva) saMkarasiddhizca tatprAmANyaM samAzritA / kSIre dadhyAdi yannAsti prAgabhAvaH sa ucyate // 4 // nAstitA payaso dadhni pradhvaMsAbhAvalakSaNam / gavi yo'zvAdyabhAvastu so'nyonyAbhAva ucyate // 5 // ziraso'vayavA nimnA vRddhikaatthinyjitaaH| zazazRGgAdirUpeNa so'tyantAbhAva ucyate // 6 // " [mI. zlo. abhAva. zlo. 2-9] yadi caitadvyavasthApakamabhAvAkhyaM pramANaM na bhavet tadA pratiniyatavastuvyavasthA dUrotsAritaiva syAt / "kSIre dadhi bhavedevaM daghni kSIraM ghaTe paTaH / zaze zRGgaM pRthivyAdau caitanyaM mUrtirAtmani // 7 // samasta vyavahAra hI naSTa ho jaaygaa| ye samasta kAryakAraNa Adi vyavahAra sarvaloka prasiddha haiM inakA lopa karanese vastumAtrakA abhAva ho jaaygaa| kahA bhI hai-"yadi prAgabhAva Adike bhedase abhAvake cAra bheda na hote to saMsArameM yaha kArya hai, yaha kAraNa hai ityAdi vyavahAra nahIM ho sakate the| kAryake prAgabhAvako kAraNa tathA prAgabhAvake pradhvaMsako hI kArya kahate haiN| yadi prAgabhAva aura 'pradhvaMsAbhAva na hoM to kAraNa-kArya vyavahAra kisake balapara kiyA jAyagA ? athavA, abhAva vastu hai, kyoMki usameM gau AdikI taraha 'abhAva abhAva' yaha anuvRtta-sAmAnya pratyaya aura 'prAgabhAva' pradhvaMsAbhAva' yaha vyAvRtta-vizeSa pratyaya hote haiM tathA vaha pramANakA viSaya hai prameya hai| avastuke to ye prAgabhAva Adi bheda ho hI nahIM skte| ata: cUMki isake prAgabhAva Adi avAntara bheda haiM isIlie yaha vastu hai| ghaTa Adi kAryoMkA abhAva hI mRtpiNDa Adi kAraNoMkA sadbhAva hai / tAtparya yaha ki abhAva sarvathA tuccha na hokara bhAvAntara rUpa hai / ghar3ekA abhAva zuddha bhUtala rUpa hai| kAryakA abhAva kAraNake sadbhAva rUpa hai| vastuoMkA apane-apane niyata svarUpameM sthira rahanA unakA Apasa meM nahIM milanA hI abhAvakI sattAkA sabase jabaradasta pramANa hai / dUdha Adi kAraNoMmeM dahI Adi kAryoMkA na honA ho prAgabhAva hai| yadi prAgabhAva na hotA to dUdhameM bho dahI milanA cAhie thaa| daho Adi kAryoM meM dUdha Adi kAraNoMkA nahIM milanA pradhvaMsAbhAva hai| yadi pradhvaMsAbhAva na hotA to dUdhakA nAza na hokara dahI avasthAmeM bhI usakA sadbhAva rahanA cAhie thaa| gAya AdimeM ghoDe AdikA abhAva anyonyAbhAva hai| kharagozake sirake avayavoMmeM vaddhi tathA kaThinatA na hokara nimna-samatalameM rahanA hI soMgakA atyantAbhAva hai / sirake avayavoMkA kaThina hokara bar3hane laganA Ageko nikala AnA hI soMga kahalAte haiM / jaba sirake avayava samatalameM raheMge kaThina tathA bar3heMge nahIM taba vahI sirako samatalatA ho zazazRMgakA atyantAbhAva kahI jAtI hai / yadi inakA vyavasthApaka abhAva pramANa na ho to vastuko niyata vyavasthAkI AzA hI nahIM kI jA sktii| abhAvoMkA lopa karanese to sabhI padArtha saba rUpa ho jAyeMge unakA koI niyAmaka hI nahIM rhegaa| usa samaya to-"dUdhameM dahI, dahImeM dUdha, ghar3A hI kapar3A, kharagozake mastakapara sIMga, pRthivImeM cetanatA, AtmAmeM mUrtatva, jalameM gandha, agnimeM rasa, vAyumeM rUpa, rasa, gandha, 1.-dina bh.1,p..,2| 2-dita: m,2| 2. vastvasaMkarasiddhizca"-mI. shlo.| 3. kSIrodadhyAdi A. k.| Page #474 -------------------------------------------------------------------------- ________________ 448 SaDdarzanasamuccaye [ kA.76.6 547apsu gandho rasazcAgnau vAyo rUpeNa to saha / vyomni 'saMsparzitA te ca na cedasya pramANatA // 8 // " [mI. zlo. abhAva. zlo. 5-6] iti / $ 547. atha niraMzasadekarUpatvAdvastuno'dhyakSeNa sarvAtmanA grahaNe ko'paro sadaMzo yatrAbhAvaH pramANaM bhavediti cet, na; svapararUpAmyAM sadasadAtmakatvAdvastunaH, anyathA vastutvAyogAt / na ca sadaMzAsadaMzasyAbhinnatvAttadgrahaNe tasyApi graha iti vAcyam, sadasadaMzayodharyabhede'pi bhedAbhyupagamAt / tadevaM pratyakSAyaM gRhItaprameyAbhAvagrAhakatvAt pramANAbhAvaH pramANAntaramiti / 548. athoktamapi kiMcidvyaktaye likhyate-anadhigatArthAdhigantu pramANam / pUrva pUrva pramANamuttaraM tu phalam 'sAmAnyavizeSAtmakaM vastu prmaanngocrH| nityaparokSaM jJAnaM hi bhATTaprabhAkaramatayorarthaprAkaTyAkhyasaMvedanAkhyaphalAnumeyam / vedo'paurusseyH| vedoktA hiMsA dharmAya / zabdo nityH| AkAzameM sparza AdikA prasaMga honese sArI lokavyavasthA naSTa ho jaaygii| yadi abhAvakI sattA na mAnI jAyagI to yaha pratiniyata lokavyavahAra nahIM ho skegaa|" 6547. zaMkA--vastu to mAtra sadpa hai| usameM eka hI sadaMza hai anya asadaMza hai hI nahIM / ataH jaba vaha niraMza vastu pUre rUpase pratyakSa Adi pramANoMse ho gRhIta ho jAtI hai taba usameM aisA kauna-sA asadaMza bacAtA hai jise jAnaneke lie abhAvako pramANa mAnA jAya ? samAdhAna-vastu na to niraMza hai aura na kevala sadaMzavAlI hii| vastumeM to sat aura asat donoM hI aMza haiN| vastumeM svarUpako dRSTise sadaMza hai tathA paravastu oMkI dRSTise asadaMza / yadi vastu svarUpase sat na ho to phira vaha kucha bhI nahIM rahegI, sarvathA asat ho jaaygii| isI taraha yadi vastu pararUpase asata na ho to sva aura parakA vibhAga hI nahIM rhegaa| tAtparya yaha ki sadasadAtmaka mAnanepara hI usameM vastutva raha sakatA hai| zaMkA-jaba sadaMzase asadaMza abhinna hai taba pratyakSAdise sadaMzakA grahaNa honepara asadaMzakA grahaNa to apane hI Apa ho jAyagA, usako jAnaneke lie abhAva pramANako kyA AvazyakatA hai ? dharma aura dharmImeM tAdAtmya honese dharmoM kA bhI paraspara tAdAtmya ho ho jAnA caahie| samAdhAna-yadyapi sadaMza aura asadaMza rUpa dharmoMkA dharmI abhinna hai eka hI hai parantu unakA paraspara bheda bhI hai| ataH dharmIkI dRSTise paraspara tAdAtmya honepara bhI svarUpakI dRSTise donoM hI dharma jude-jude haiN| ataH sadaMzakA pratyakSAdise grahaNa honepara bhI asadaMza agRhIta rahatA hai aura isI asadazake grahaNake lie abhAva pramANako AvazyakatA hai| isa taraha pratyakSAdi pramANoMse agRhIta prameyAbhAva-abhAva nAmaka prameyako grahaNa karanevAlA pramANAbhAva-abhAva nAmaka pramANa svatantra siddha ho jAtA hai| 6548. mUla granthakArake dvArA kahI gayI kucha bAteM spaSTa karate haiM-agRhIta arthako jAnanevAlA jJAna pramANa hai| pUrva-pUrva sAdhakatama aMza pramANa tathA uttarottara sAdhya aMza phala rUpa haiN| sAmAnya vizeSAtmaka vastu pramANakA viSaya hotI hai| jJAna sadA parokSa hai| vaha bhATTamatameM arthaprAkaTya rUpa phalase tathA prAbhAkara mata meM saMvedana rUpa phalase anumita hotA hai| veda apauruSeya hai| vedavihita hiMsAsai dharma hotA hai| sarvajJa nahIM hai| vedAntamatameM yaha saba dRzyamAna jagat jAla avidyA yA mAyAse pratibhAsita hotA hai pAramArthika nahIM hai, isakI mAtra prAtibhAsikI sattA hai| 1. saMsparzanA te m.2| 2 "svarUpapararUpAbhyAM nityaM sadasadAtmake / vastuni jJAyate kaizcidrUpaM kicitkadAcana ||"-mo. ilo. amAva. iko. 12 / "dharmayorbheda iSTo hi dharnAbhede'pi naH sthite // " mI. iko. amAva. iko. 20 / 4. -dyabhigRhIta -m.2| 5. mI. iko. pratyakSa. zlo. 70-72 / 6. "sAmAnyaM vA vizeSo vA grAhyaM nAto'tra klpyte|"-mii. ilo. pratyakSa. zlo. 14 / 7. ciraM A / Page #475 -------------------------------------------------------------------------- ________________ -kA0 78 9552] mImAMsakam / 449 sarvajJo nAsti avidyA para nAma mAyAvajJAtpratibhAsamAnaH sarvaH prapaJco'vAramArthikaH / parabrahmaiva paramArthasat // 76 // $ 549. upasaMharannAha-- jaiminIyamatasyApi saMkSepo'yaM niveditaH / evamAstikavAdAnAM kRtaM saMkSepakIrtanam // 77 // 550. vyAkhyA - apizabdAnna kevalamaparadarzanAnAM saMkSepo nivedito jaiminIyamatasthApyayaM saMkSepo niveditaH / vaktavyasya bAhulyAdalpIyasyasmin sUtre samastasya vaktumazakyatvAtsaMkSepa evaM proktaH / atha prAguktamatAnAM sUtrakRnnigamanamAhe ' evaM ' ityAdi / evam itthamAstikavAdAnAM jIva paralokapuNyapApAdyastitvavAdinAM bauddhanaiyAyika sAMkhyajaina vaizeSikajaiminIyAnAM saMkSepeNa kIrtanaM vaktavyAbhidhAnaM saMkSepakIrtanaM kRtam // 77 // 551. atraiva vizeSamAha - naiyAyikamatAdanye bhedaM . vaizeSikaiH saha / na manyante mate teSAM paJcaivAstikavAdinaH || 78 || $ 552. vyAkhyA - anye kecanAcAryA naiyAyikamatAdvaizeSikaiH saha bhedaM pArthakyaM na manyante / ekadevatattvena tattvAnAM mitho'ntarbhAvane'lpIyasa eva bhedasya bhAvAcca naiyAyika vaizeSikANAM mitho jisa taraha sIpameM cAMdIko sattA na hokara usakA pratibhAsa hotA hai usI taraha yaha jagat apanI vAstavika sattA na rakhakara bhI avidyAse pratibhAsita hotA hai / jagatprapaMca mithyA hai / brahma hI paramArtha sat hai ||76 // 549. upasaMhAra - isa taraha jaimini matakA saMkSipta kathana samApta huaa| isake sAtha ho sAtha AstikadarzanoMkA nirUpaNa bhI samApta hotA hai // 77 // 550 apizabda se sUcita hotA hai ki kevala anya darzanoMkA hI kathana nahIM kiyA hai| kintu jaiminidarzanakA bhI yaha saMkSipta kathana kiyA gayA hai| kahanA to bahuta kucha thA parantu granthakI maryAdAko dekhate hue isa saMkSipta sUtra grantha meM saMkSipta kathana karanA hI ucita hai / pahale kahe gaye matoM kA upasaMhAra karate haiM--isa taraha jIva, paraloka, puNya, pApa Adike astitvako mAnanevAle bauddha, naiyAyika, sAMkhya, jaina, vaizeSika aura jaiminIya ina chaha AstikadarzanoMkA saMkSepase kathana kiyA gayA hai // 77 // $ 551. vizeSa vaktavya - koI AcArya naiyAyika aura vaizeSika darzanako do nahIM mAnakara inheM eka hI mAnate haiM, inameM bheda nahIM karate, unakI dRSTise pA~ca ho AstikavAdI darzana haiM // 78 // 6552. koI-koI AcArya naiyAyika matase vaizeSika matako pRthak nahIM maante| unakA tAtparya hai ki donoM hI eka devatAko mAnate haiM, donoM hI eka-dUsareke tattvoMkA antarbhAva kara 1. proktamatAnAM ma. 2 / 2. ha evamityamA - ma. 2 / 3. kRtaM // 77 // iti tarkarahasyadIpikAya guNaratnasUriviracitAyAM mImAMsakamatadarzano nAma SaSThaH prakAzaH / na vaizeSikA nAkSapAdA na sAMkhyA na lokAyatA nApi sAMkhyA bhavanti / na mImAMsakAstrAtumetaM patantaM vizuddhastvanekAntarUpastvamIzaH OM namaH pArzva paramezvarAya / athAtraiva vizeSamAha ma. 2 / 57 Page #476 -------------------------------------------------------------------------- ________________ 450 SaDdarzanasamuccaye [kA0 79. 6 553mataikyamevecchantItyarthaH / teSAm-AcAryANAM mate AstikavAdinaH paJcaiva na punaH SaT // 78|| 6553. atha darzanAnAM saMkhyA SaDiti yA jagatprasiddhA sA kathamupapAdanIyetyAzazakyAha SaDdarzanasaMkhyA tu pUryate tanmate kila / lokAyatamatakSepe kathyate tena tanmatam // 79 // 6554. vyAkhyA-ye naiyAyikavaizeSikayormatamekamAcakSate tanmate SaDdarzanasaMkhyA tu-SaNNAM darzanAnAM saMkhyA punarlokAyatA nAstikAsteSAM yanmataM tasya kSepe mIlana eva / kilelyAptavAde / pUryate pUrNIbhavet / tena kAraNena tanmataM cArvAkamataM kathyate svarUpataH prarUpyate / atrAdyapAde saptAkSaraM chando'ntaramiti na chandaHzAstravirodhaH shngkniiyH||79|| atha lokAyatamatam 6555. prathamaM nAstikasvarUpamucyate / kApAlikA bhasmoddhUlanaparA yogino brAhmaNAdyantyajAntAzce kecana nAstikA bhavanti / te ca jIvapuNyapApAdikaM na manyante / caturbhUtAtmakaM jagadAcakSate / kecittu cArvAkaikadezIyA AkAzaM paJcamaM bhUtamabhimanyamAnAH paJcabhUtAtmakaM jagaditi lete haiM, ataH inameM bahuta thor3A hI bheda raha jAtA hai| ataH yahI ucita hai ki inako pRthak na mAnakara eka hI mAnanA caahie| ina AcAryoMke matase Astikadarzana pAMca hI hote haiM na ki chaha // 78 // $ 553. 'jaba Astikadarzana pAMca hI haiM taba darzanoMkI jagatprasiddha SaT saMkhyA kaise banegI? saMsArameM to 'SaDdarzana' hI prasiddha haiM' isa zaMkAkA samAdhAna karate haiM ina AcAryoMke matameM pA~ca AstikadarzanoMmeM chaThA nAstika cArvAkadarzana milAnepara darzanoMko chaha saMkhyA pUrNa hotI hai, isIlie cArvAka matakA bhI nirUpaNa karate haiM // 79 // 6554. jo AcArya naiyAyika mata aura vaizeSika matako eka hI mAnate haiM unake malase darzanoMkI chaha saMkhyA pAMca AstikadarzanoMmeM lokAyata isa dRzya lokako hI mAnanevAle nAstikadarzanake milAnepara hI pUrNa hotI hai| isIlie cArvAkamatakA svarUpa kahate haiN| isa zlokake pahale pAdameM sAta akSara haiM ataH aisA hI koI ArSachanda mAnanA caahie| ise anuSTup chanda mAnakara chandaHzAstra virodhako sambhAvanA nahIM karanI cAhie / yaha ArSagrantha hai / / 7 / / 6555. sarvaprathama nAstikoMkA svarUpa kahate haiM-cArvAka sAdhu kApAlikoMkI taraha hAthameM eka kapAla-khappara rakhate haiM aura zarIrameM bhasma lagAte haiN| brAhmaNoMse lekara antyajazUdra taka sabhI jAtike loga cArvAkayogiyoMmeM milate haiN| ye AtmA, puNya, pApa Adi atIndriya padArthoMke jhagar3emeM na par3akara inakI sattAkA sarvathA lopa karate haiN| isa saMsArako pRthivI, jala, agni aura vAyu isa bhUtacatuSTayarUpa hI mAnate haiM / inase atirikta kisI pAMcaveM tattvakI sattA inheM mAnya nahIM hai, koI cArvAka AcArya AkAzako bho pAMcavAM bhUta mAnakara jagatko pAMcabhautika 1. punarlokAyitA bha. / punarlokAyitA bha. 2 / 2. kSepeNa mIlanata eva ma. 2 / 3. pUrNIbhAvAt m.2|4.-pN procyate bha. 2 / 5.-jAntAzva A., pa. 1,3 / Page #477 -------------------------------------------------------------------------- ________________ -kA0 79.6556] lokAyatamatam / 451 nigadanti / tanmate bhUtebhyo maidazaktivaccaitanyamutpadyate / jelbudbudvjjiivaaH| caitanyaviziSTaH kAyaH puruSa iti / te ca madyamAMse bhuJjate mAtrAdhagamyAgamanamapi kurvate / varSe varSe kasminnapi divase sarve saMbhUya yathAnAmanirgamaM striibhirbhirmnte| dharma kAmAdaparaM na mnvte| tannAmAni cArvAkA lokAyatA ityAdIni / 'gala cavaM adane carvanti bhakSayanti tattvato na manyante puNyapApAdikaM parokSaM vastujAtamiti caarvaakaaH| "mayAkazyAmAka" [ ] ityAdisiddhahaimoNAdidaNDakena shbdnipaatnm| lokAH nivicArAH sAmAnyalokAstadvadAcarantismeti lokAyatA lokayatikA ityapi / bRhaspatipraNItamatatvena bArhaspatyAzceti / 556. atha tanmatamevAhakahate haiN| inake matameM ina bhUtoMke viziSTa saMyogase hI mahuA Adike sar3Anepara zarAbameM mAdakazaktikI taraha bhUtoMmeM hI caitanyazakti utpanna ho jAtI hai| jisa taraha jalameM bulabule utpanna hote aura vilIna hote rahate haiM usI taraha jIva bhI inhIM bhUtoMse utpanna hokara inhIM meM lIna hote rahate haiN| caitanya viziSTa zarIrakA nAma hI AtmA hai| ye zarAba pIte haiM, mAMsa khAte haiM tathA mAtA Adi agamyA striyoMse vyabhicAra karane meM nahIM cuukte| ye loga vAmamAgiyoMkI taraha agamyAgamana, zarAba pInA tathA mAMsa bhakSaNa Adi dharmabuddhise karate haiN| ye loga prativarSa kisI niyata dinameM ikaTe hote haiN| aura jisa strIkA nAma jisa paruSake sAtha nikala Ave vaha usake sAtha ramaNa karatA hai| ye saba strI aura puruSoM ke nAma eka-eka kAgajake Tukar3epara likhakara do pRthak kUr3oMmeM rakha dete haiM aura AMkha mUMdakara eka strIkA nAma aura eka puruSakA nAma nikAlate haiN| isa vidhise jisa strIkA jisa puruSake sAtha nAma nikala AtA hai ve donoM cAhe mAM beTe hI kyoM na hoM zarAba pIkara maithuna sevana karate haiN| yaha inakA sAmUhika vyabhicArakA parva dina mAnA jAtA hai| kAma-sevanake sivAya inakA aura koI dUsarA dharma nahIM hai| cArvAka lokAyata Adi nAmose vyavahRta hote hai| gala aura cavaM dhAtueM bhakSaNArthaka hai| ataH canti-khAnA-pInA mauja ur3AnA hI jinakA ekamAtra lakSya hai, jo pUNya-pApa Adi atIndriya vastuoMko vAstavika nahIM mAnate ve cArvAka haiM / 'mayAkazyAmAka' Adi siddha hemavyAkaraNake auNAdika sUtrase 'cArvAka' zabda nipAta saMjJaka siddha hotA hai / sAdhAraNa vicArazUnya mUrkha logoMkI taraha AcaraNa karanevAle lokAyata yA lokAyatika kahalAte haiN| cArvAkoMke guru bRhaspati haiN| ataH bRhaspatike dvArA praNIta matakA anusaraNa karane ke kAraNa ye bArhaspatya bhI kahe jAte haiN| 6556. aba inake matakA nirUpaNa karate haiM 1. "madazaktivaccatanyamiti |"-prkrnn paM. pR. 145 / nyaaymN.| pU. 43. / brahmasU. zAM. bhA. 313153 / nyAyakumu. pR. 342 / "caturmyaH khalu bhUtebhyazcaitanyamupajAyate / kiNvAdibhyaH samatebhyo dravyebhyo madazaktivat // " -sarvadarzanasaM. p.5| "tebhya eva tathA jJAnaM jAyate vyjyte'thvaa|" -tattvasaM. "tebhyazcaitanyamiti, tatra kecid vRttikArA vyAcakSate utpadyate tebhyazcaitanyam, anye abhivyajyate iti / " -tattvasaM. paM. pU. 520 / brahmasU. zAM. bhA. 3 / 3 / 53 / prameyaka. pR. 117 / 2. "yataH "jlbudbdvjjiivaaH|" yathaiva hi samudrAdI niyAmikAdRSTarahitAH padArthasAmarthyavazAd vaicitryabhAjo buddAH prAdurbhavanti yathA sukhaduHkhavaicitryabhAjo jIvAH; punaH kAyAkArapariNatabhUtavyatiriktA nityAdisvabhAvAH tatsadbhAve pramANAbhAvAt |"-nyaaykumu. pR. 342 / 3. mAtrAdyagamyagamana-A., mAtrAdyagamyAnAgamana-ma. 2, mAtrAdyagamana -p.1,2| 4. dine sarve ma. 2 / .5. strIbhI ramante m.2| Page #478 -------------------------------------------------------------------------- ________________ 452 SaDdarzanasamuccaye [kA0 80. 6557lokAyatA vadantyevaM nAsti jIvo na nirvRtiH|| dharmAdhauM na vidyate na phalaM puNyapApayoH // 8 // $ 557. vyAkhyA-'lokAyatA nAstikA evam itthaM vadanti / kathamityAha / jIvazcetanAlakSaNaH paralokayAyo nAsti, paJcamahAbhUtasamudbhUtasya caitanyasyehaiva bhUtanAze nAzAtparalokAnusaraNasaMbhavAt / jovasthAne deva iti pAThe tu devaH srvjnyaadirnaasti| tathA na nivRtirmokSo nAstI. tyarthaH / anyacca dharmazcAdharmazca dharmAdharmo na vidyate puNyapApe sarvathA na sta ityarthaH / na naiva puNya. pApayoH phalaM svarganarakAdirUpamasti, dharmAdharmayorabhAve kutastyaM tatphalamiti bhAvaH // 40 // 558. solluNThaM yathA te svazAstre procire tathaiva darzayannAha-tathA ca tanmatam / etAvAneva loko'yaM yaavaanindriygocrH| bhadre vRkapadaM pazya yadvadantyabahuzrutAH // 81 // 6559. 'tathA ca' ityupdrshne| tanmataM prakramAnnAstikamatam / tatkIdRgityAha ayaM-pratyakSo loko mnussylokH| etAvAneva etAvanmAtra eva / yAvAn yaavnmaatrH| indriyagocaraH indriyANi sparzanarasanaghrANacakSuHzrotrANi paJca teSAM gocaro viSayaH, paJcendriyaviSayIkRtameva vastu vidyate lokAyata-cArvAka kahate haiM ki jIva, mokSa, dharma, adharma tathA puNya aura pApakA phala Adi kucha bhI nahIM hai // 40 // 557. nAstika loga kahate haiM ki isa lokase paralokameM jAnevAlA cetanAlakSaNavAlA koI jIva nAmakA svatantra tattva nahIM hai / pRthivI Adi pAMca mahAbhUtoMke viziSTa mizraNase utpanna honevAlA jIva ina bhUtoMke sAtha yahIM isI lokameM naSTa ho jAtA hai, paraloka taka, usakA jAnA asambhava hai| kahIM 'jIvaH' kI jagaha 'devaH' pATha hai| sarvajJa Adi vizeSaNoMvAlA koI deva nahIM hai / isI taraha nirvRti-mokSa bhI nahIM hai, dharma, adharma, puNya, pApa Adi kucha bhI nahIM haiM aura na puNya-pApake phala svarga-naraka Adi haiN| jaba dharma-adharma hI nahIM haiM taba svarga-naraka kahAMse AyeMge? jar3a hI nahIM hai taba phalakI bAta nirarthaka hI hai // 81 // 558. cArvAka loga jisa taraha dUsaroMkI haMsI karate hue apane zAstroMmeM tattvanirUpaNa karate haiM usakA thor3A namUnA batAte haiM jitanA A~khoMse dikhAI detA hai indriyoMse gRhIta hotA hai utanA hI loka hai| jo mUrkha loga anumAnako carcA karate haiM unheM bher3iyeke pairake kRtrima cihnoMse usakI vyarthatA batA denI cAhie // 8 // 6559. kaI cArvAka apanI dharmabhIru strIko bher3iyeke pairake kRtrima cihnoMse anumAnakI vyarthatA batAkara use pratyakSa sukhadAyI viSaya-bhogoMmeM anurakta rahanekI preraNA karate haiN| yaha pratyakSa dikhAI denevAlA manuSyaloka sparzana, rasana, ghrANa, cakSu aura zrotra ina pA~ca indriyoMke dvArA hI viSaya honevAle padArthoM taka hI sImita hai| inase pare koI atIndriya vastu nahIM hai| AstikavAdI jina jIva, puNya, pApa, unake phala svarga-naraka Adi atIndriya padArthoM ko mAnate haiM ve vastutaH haiM hI nahIM kyoMki unakA pratyakSa-sAkSAtkAra nahIM hotaa| yadi isa taraha kAlpanika aura apratyakSa padArthoM ko mAnane lageM; to kharagozake sIMga tathA vandhyA-bAMjhake bhI lar3akekA sadbhAva mAna lenA cAhie / pA~ca prakArakI indriyoMke viSayoMko chor3akara saMsArameM anya kisI atIndriya padArtha 1. lokAyitA ma. 1, 2, pa. 1, 2 / 2. nAsti anyacca ma. 2 / 3. -di ca bha. 2 / / Page #479 -------------------------------------------------------------------------- ________________ - kA0 81.6 559] lokAyatamatam / 453 nAparaM kimapi / lokagrahaNAllokasthAH padArthasArthA graahyaaH| tato yatpare jIvaM puNyapApe tatphalaM svarganarakAdikaM ca prAhuH, tannAsti, apratyakSatvAt / apratyakSamapyastIti cet / zazazRGgabandhyAstanandhayAdInAmapi bhaavo'stu| na hi paJcavidhena pratyakSeNa mRdukaThorAdivastUni tiktakaTukaSAyAdidravyANi surabhidurabhibhAvAn bhUbhadharabhuvanabhUruhastambhAmbhoruhAdinarapazuzvApadA. disthAvarajaGgamapadArthasArthAn vividhaveNuvINAdidhvanIMzca vimucya jAtucidapyanyadanubhUyate / yAvatA ca bhUtodbhUtacaitanyavyatiriktazcaitanyahetutayA parikalpyamAnaH paralokayAyI jIvaH pratyakSeNa nAnubhUyate tAvatA jIvasya sukhaduHkhanibandhanau dharmAdharmo tatprakRSTaphalabhogabhUmI svarganarako puNyapApakSayotyamokSasukhaM copavarNyamAnAni AkAze vicitracitraviracanamiva kasya nAma na hAsyAvahAni / tato ye'trAspRSTamanAsvAditamanAghrAtamadRSTamazra tamapi jIvAdikamAdriyamANAH svargApavargAdisukhalipsayA vipralabdhabuddhayaH zirastuNDamuNDanaduzcarataratapazcaraNAcaraNasuduHsahatapanAtapasahanAdiklezairyatsauvaM janma kSapayanti, taseSAM mahAmohodrekavilasitam / taduktam "tepAMsi yAtanAzcitrAH saMyamo bhogavaJcanA / agnihotrAdikaM karma bAlakrIDeva lakSyate / / 1 / / yAvajjIvetsukhaM jIvettAvadveSayikaM sukham / bhasmIbhUtasya dehasya punarAgamanaM kutaH / / 2 / / " kA sadbhAva hai hI nhiiN| komala kaThora Adi chUne lAyaka padArtha, totA kar3avA kaSAyalA Adi cakhane lAyaka padArtha, sugandhita aura durgandhita Adi sUMghe jAnevAle padArtha, pRthivI pahAr3a jagat vRkSa khambhA kamala Adi, manuSya pazu zvApada Adi sthAvara-sthita rahanevAle aura jaMgama-calanephiranevAle, A~khoMse dikhane lAyaka padArtha tathA aneka prakArake vINA bAMsurI Adike sunane lAyaka zabdoMko choDakara saMsArameM bacatA hI kyA hai? inhIM padArthokA hI samadAya jagata hai. inase atirikta kisI bhI atIndriya padArthakI sattA nahIM hai| jaba pRthivI Adise utpanna honevAle caitanyase bhinna koI svatantra atIndriya paralokagAmI jIva ho pratyakSa anubhavameM nahIM AtA usakA sAkSAtkAra nahIM hotA taba usake sukha-duHkhake kAraNa dharma aura adharma, utkRTa dharma aura adharmake phala bhogane ke sthAna svarga aura naraka, puNya aura pApa donoMke nAzase honevAlA mokSa sukha ityAdi atIndriya padArthoM kI kalpanA to usI taraha hAsyAspada tathA upekSaNIya hai jisa taraha AkAzameM aneka raMgoMse vicitra citra banAne ko khayAlI klpnaa| isa tarahakI ananubhUta bAtoMko sunakara kisa samajhadArako haMso na AyegI? isIlie jo loga chUne cATane sUMghane dekhane tathA sunaneke ayogya-jinheM na chU sakate haiM na cATa sakate haiM na saMgha sakate haiM na dekha sakate haiM aura na suna hI sakate haiM aise atondriya jovAdi padArthoM kI kalpanA karake svarga mokSa Adike sukhako cAhase Thage jAkara bhraSTa buddhise zira dAr3ho muMDAkara kaThora tapa tapate haiM, duzcara vrata dhAraNa karate haiM, garamIkI kaThora dhUpa Adiko sahana karate haiM tathA aura bhI nAnA prakArake klezoMko sahakara isa manuSya janmako bigAr3ate haiM unako mUrkhatA tathA mahAmohake totra udayako dekhakara una becAroMpara dayA AtI hai| kahA bhI hai-vividha tapa kevala nirarthaka dAruNa yAtanAeM sahanA hI hai / saMyama bhogoMse vaMcita raha jAnA hai tathA agnihotra Adi kriyAeM lar3akoMke khilavAr3a jaisI hI mAlUma hotI haiN| isalie jabataka jiyo tabataka sukhase jiyo, khUba viSaya sukha bhogo| jaba yaha deha jala jAyegI, zarIra 1. lipsAviprala-bha..,pa. 1, 2, A., k.| 2. tathA cAbhANaka:-agnihotraM yo vedAstridaNDaM bhasmaguNThanam / buddhipauruSahInAnAM jIviketi bRhaspatiH ||"-srvdrshnsN. pR. 5 / 3. "yAvajjIvaM sukhaM jovennAsti mRtyorgocrH| bhasmIbhUtasya dehasya punarAgamanaM kRtaH // iti lokgaathaam...|" -sarvadarzana sN.puu.2| Page #480 -------------------------------------------------------------------------- ________________ 454 SaDdarzanasamuccaye [kA. 816560ityAdi tataH susthitamindriyagocara eva tAttvika iti // 6560. atha ye parokSe viSaye'numAnAdInAM prAmANyena jovapuNyapApAdikaM vyavasthApayanti na jAtucidviramanti tAn prabodhayituM dRSTAntaM prAha 'bhadre vRkapadaM pazya' iti / atrAyaM saMpradAyaHkazcitpuruSo nAstikamatavAsanAvAsitAntaHkaraNo nijAM joyAmAstikamatanibaddhati svazAstroktayuktibhirabhiyuktaH pratyahaM pratibodhayati / sA tu yavA na pratibudhyate tadA sa iyamanenopAyena pratibhotsyata iti svacetasi vicintya nizAyAH pazcime yAme tayA samaM nagarAnnirgatye tAM pratyavAdIt / 'priye ! ya ime nagaravAsino narAH parokSaviSaye'numAnAdiprAmANyamAcakSANA lokena ca bahuzru tatayA vyavahriyamANA vidyante, pazya teSAM cauruvicAraNAyAM cAturyam' iti / tataH sa nagaradvArAdArabhya catuSpathaM yAvanmantharataraprasRmarasamIraNasamIbhatapAMzuprakare rAjamArge dvayorapi svakarayoraGgalitrayaM molayitvA svazarIrasyobhayoH pakSayoH pAMzuSu nyAsena vRkapadAni pracakra / tataH prAtastAni padAni nirIkSyAstoko loko rAjamArge'milat / bahuzra tA api tatrAgatA janAn pratyavocan 'bho bho vRkapadAnAmanyathAnupapattyA nUnaM nizi vRkaH kazcana vanato'trAgacchat' ityAdi / tataH sa tAMstathAchUTakara rAkha ho jAyegA taba isakA phira milanA kaThina hai| isalie Ageke sukhakI jhUThI icchAse mojUda avasarako nahIM cUkanA cAhie / isalie yaha bAta sunizcita hai ki indriyagocara padArtha ho tAttvika haiM unhIMkI vAstavika sattA hai| 6560. jo AstikavAdI jIva puNya-pApa Adi parokSa atIndriya padArthoMko parokSa viSayaka anumAna Agama Adiko pramANa mAnakara siddhi karate haiM aura apane isa nirmUla tathA nirarthaka prayatnase virata nahIM hote, mUr3ha logoMko atIndriya sukhakA lobha dekara Thagate haiM unake anumAnakI vyarthatA dikhAne ke lie unakI buddhiko ThikAne lAneke lie vRka padakA dRSTAnta paryApta hai / eka paramanAstika cArvAka thaa| usakI patnI parama dhArmika tathA Astika thii| vaha pratidina apanI strIko nAstika yuktiyoMse dhArmika kArya aura anumAna Adiko vyarthatA samajhAyA karatA thaa| parantu strokI dhArmika aura paraloka Adi para dRr3ha vizvAsa rakhanevAlI buddhimeM parivartanake koI lakSaNa nahIM dikhAI diye / strI hamezA yahI kahatI thI ki pratyakSa siddha padArthoM ke sivAya anumAna aura Agamase siddha honevAle svarga naraka paraloka Adi bhI haiN| matalaba yaha ki jaba usakI strIkI Astika buddhi nahIM palaTI taba usane eka upAya sonaa| vaha eka dina rAtrike pichale pahara apanI strIko lekara nagarake bAhara gyaa| nagarake bAhara pahuMcakara apanI strIse premapUrvaka bolApriye, isa nagarameM bahuta-se bahuzruta paNDita haiM, jo sadA parokSa padArthoM ke lie anumAna aura Agamako pramANatAko ghoSaNA kiyA karate haiM aura nagarameM apane thothe pallavagrAhijJAnase bahuzruta vidvAn bane hue haiN| inake prabhAvameM Akara tuma jaise mUr3ha loga paraloka-paraloka cillAyA karate haiN| Aja hama unakI buddhi tathA vicAra karanekI zaktikI parIkSA karate haiM aura unakI popalIlAkA divAlA kholate haiM / yaha kahakara usane nagara ke daravAjese lekara caurAhe taka sAre rAjamArga meM bher3iyeke pairake nizAna banA diye / prAtaHkAla ho rahA thA, ataH vAyuke manda-manda jhakoroMse nagarako mukhya sar3akakI dhUla bilakula eka-sI samatala ho gayI thii| usane usa samatalavAlI dhUlimeM apane hAthake aMgUThA pradezinI-aMgUTheke pAsako aMgulI tathA bIcakI aMguloko milAkara donoM hAthoMke bala calakara ThIka bher3iyeke pairoMke samAna cihna bar3I hI kuzalatAse banA diye / jaba prAtaHkAla huA, aura rAstese loga Ane-jAne lage taba una bher3iyoMke pairake nizAnoMko dekhakara bahuta-se loga usa rAstepara ikaTThe ho gaye / isI samaya nagarake bahuzruta paNDita bhI vahAM A phuNce| unhoMne apanI thothI - 1. jAyAM naastikmtinibddhmtisv-m.2| 2. -tyAvAdIta ma. / 3. cAruvicAravicAraNAyAM m.1,2|4.-mnthrprsuu-m. 2 / 5. vRkapazuH vana-ma. 2 / Page #481 -------------------------------------------------------------------------- ________________ -kA0 826561] lokAyatamatam / bhASamANAnnirIkSya nijAM bhAryA jajelpa / he bhadre priye vRkapadaM 'atra jAtAvekavacanaM' pazya nirokSasva ki tadityAha / yad-vRkapadaM vadanti jalpantyabahuzrutA lokarUDhayA bahuzrutA apyete paramArthamajJAtvA bhASamANA abahuzru tA evetyrthH| 'yadvavanti bahuzrutAH' iti pAThe tvevaM vyAkhyeyam-lokaprasiddhA bahuzru tA iti, tathA hote vRkapadaviSaye samyagaviditaparamArthA bahavo'pyekasadRzameva bhASamANA api bahumugdhajenadhyAnadhyamutpAdayanto'pi ca jJAtatattvAnAmAvayavacanA na bhavanti / tathA bahavo'pyamI vAdino dhArmikachamadhUrtAH paravazvanaikapravaNA yatkicidanumAnAgamAdibhirdADhImAdaya jIvAdyastitvaM sadRzameva bhASamANA api mudhaiva mugdhajanAn svargAdiprAptilabhyasukhasaMtatipralobhanayA bhakSyAbhakSyagamyA. gamyaheyopAdeyAdisaMkaTe pAtayanto bahumugdhadhArmikavyAmohamutpAdayanto'pi ca saMtAmavadhIraNIyavacanA eva bhavantIti / tataH sA patyurvacanaM sarva mAnitavatI // 8 // 6561. tadanu ca tasyAH sa patiryadupadiSTavAn tadeva darzayannAha piba khAda ca cArulocane, yadatItaM varagAtri tanna te / na hi bhIru gataM nivartate, samudayamAtramidaM kalevaram // 82 / / buddhise-vicArakara upasthita logoMse kahA ki-bhAiyo, rAtameM koI bher3iyA jaMgalase nagarameM avazya AyA hai, yadi nahIM AyA hotA to usake pairake cihna kahA~se Ate? pAsameM khar3A huA cArvAka una paNDitoMko isa aMTa-saMTa bAtacItako ora apanI patnIkA dhyAna khIMcatA huA ha~sIse bolA ki-he bhadre priye, ina bher3iyeke pairoMko dekho! ye yadyapi pairake cihna bahuta haiM phira sAmAnya rUpase kathana karaneke lie ekavacanakA prayoga kiyaa| bahuzruta rUpase prasiddha hokara bhI vastutaH aba bahuzrata poMgA paNDita inheM bheDiyAkai paira batA rahe haiN| ye tattvako nahIM samajhaneke kAraNa vastutaH abahuzruta hI haiM / 'yadvadanti bahuzrutAH' aisA bhI pATha milatA hai| isa pAThakA artha yaha karanA cAhie-ye lokameM bahuzruta rUpase prasiddha paNDita inheM bheDiyAke paira batA rahe haiN| jisa prakAra ye loga bheDiyAke paira aura manuSyake dvArA kiye gaye kRtrima cihnoMkA bheda nahIM samajhakara jo ekane kaha diyA usIkA anugamana kara gatAnugatika ho inheM bheDiyAke paira hI mAnakara svayaM Thage jA rahe haiM tathA bahata-se murkha logoMko ajJAnake gaDDhe meM Dhakela rahe haiM aura jisa taraha ye isa prakArako murkhatApUrNa bAtoMse bheDiyAke paira aura kRtrima cihnoMke bhedako samajhanevAloMkI haMsI aura upekSAke pAtra hote haiM ThIka usI taraha ye bahuta-se dharmako Ar3ameM svArtha sAdhana karanevAle dhUrta loga dUsaroMko Thaganeke lie tathA apanA svArtha sAdhaneke lie svarga Adike sukhoMkA lobha dikhAkara ina bhole prANiyoMko 'yaha bhakSya hai yaha abhakSya hai, yaha gamya hai yaha agamya hai, yaha heya hai yaha upAdeya hai,' ityAdi apanI buddhise kalpita bhakSyAbhakSya Adiko bhUlabhulaiyAmeM DAla kara apanA ullU sIdhA karate haiM / isa taraha ye bahuta-se mUrkha dhArmikoMko buddhiko apanI kuzalatAse kAbU meM karake inheM aneka tarahase Thagate haiM, parantu jinheM vAstavika tattvajJAna hai una samajhadAroMke to upekSA evaM tiraskArake pAtra hI hote haiM / isa taraha cArvAkane apanI strIkI Astika buddhiko palaTa diyaa| vaha mUr3ha strI apane patike vacanoMpara ThIka usI taraha vizvAsa karane lagI jaise ki vaha svarga aura naraka Adipara karatI thii| 6561. isake bAda usake patine usa strIko 'jo upadeza diyA, use dhyAnase sunie he sulocane, isalie Anandase jo cAhoM piyo aura jo manameM Aye khaao| he sundari, yaha cAra dinako javAnI bIta jAnepara vApasa nahIM aaygii| jo gayA vaha phira tumheM nahIM mila sakatA / svarga aura narakake cakkara meM par3akara isa parose hue thAlako mata chodd'o| yaha zarIra 1, -lpa bha-ma. 3 / 2. -janAnAmAndhyama-ma. 2 / 3. satAmanavadhAraNIya -ma. 2 / Page #482 -------------------------------------------------------------------------- ________________ 456 SaDdarzanasamuccaye [kA0 82. 65626562. vyAkhyA-he cArulocane zobhanAkSi piba peyApeyavyavasthAlopena madirAdeH pAnaM kuru| na kevalaM piba khAda ca bhakSyAbhakSyanirapekSatayA mAMsAdikaM bhakSaya ca / pibakhAdakriyayorupalakSa. NatvAdgamyAgamyavibhAgatyAgena bhogAnAmupabhogena svayauvanaM saphalokuvityapi vaco'tra jJAtavyam / yad yauvanAdyatItam atikrAntaM he pradhAnAGgi tadbhUyaste tava na bhaviSyatItyadhyAhAryam / cArulocane varagAtrIti saMbodhanadvayastha samAnArthasyApyAdarAnurAgAtirekAnta paunruktydossH| yaduktam-- "anuvaadaadrviipsaabhRshaarthviniyoghetvsuuyaasu|| ISatsaMbhramavismayagaNanAsmaraNeSvapunaruktam // 11 // " [ 6563. atha svecchAviracite pAne khAvane bhogesevane ca suprApA paraloke kaSTaparamparA, sulabhaM ca sati sukRtasaMcaye bhAvAntare bhogasukhayauvanAdikamiti parAzaGkAM parAkatuM prAha / nahinaiva he bhIru ! paroktamAtreNa narakAdiprApyaduHkhabhayAkule ! gatam-iha bhavAdatikrAntaM sukhayauvanAdi nivartate paraloke punarapyupaDhaukate / paralokasukhalipsayA tapazcaraNAdikaSTakriyAbhirihatyasukhopekSaNaM vyrthmityrthH| $ 564. atha zubhAzubhakarmapAratantryeNa jIvenA, kAyamadhunAdhiSThAya sthitenAvazyaM paraloke'pi svakarmahetukaM sukhaduHkhAdiveditavyamevatyAzakya prAha / samudayamAtraM samudayo bhUtacatuSTayasaMyogapRthivo AdikA samudAya hai aura yahIM khatama ho jAnevAlA hai| paraloka taka nahIM jaayegaa| ataH nirbhaya hokara dila kholakara khAo, piyo aura mauja karo // 42 // 562. he cArulocane, peya aura apeyakA vicAra chor3akara khUba zarAbake pyAlepara pyAle DhAlo / bhakSya abhakSyake vicArakI paravAha na karake mAMsa Adi jo manameM Ave so khaao| khAnA pInA ye kriyAe~ anya bAtoMkI sUcaka haiM, arthAt-gamya-agamyakA vicAra chor3akara khUba tabiyatase bhoga bhogo aura apanI isa cAra dinakI javAnIko saphala kro| jo javAnI yA zarIrako sundaratA lunAI yA gaThana Adi cale jAyeMge, he sundari, phira ve tumhAre nahIM ho skte| yadyapi 'cArulocane aura varagAtri' ye donoM sambodhana pada samAnArthaka haiM, phira bhI atyanta Adara aura anurAgake sUcanake lie prayukta honese punarukta nahIM haiN| kahA bhI hai-"anuvAda, Adara, vIpsAbhRzArtha-bahulatA, viniyoga, hetu, asUyA, ISat, saMbhrama, vismaya, gaNanA tathA smaraNa, ina arthoM meM zabdakA dubArA prayoga punarukta nahIM hotaa|" 563. Astika strI-icchAnusAra svacchandatA pUrvaka khAne-pIne tathA majA-mauja karanese to pApa hogA aura paralokameM duHkha milegaa| yadi yahA~ thor3A khAna-pAna AdikA viveka rakhakara saMyata pravRtti kareMge, to puNyakA saMcaya honese paraloka bhoga sukha yauvana Adi isase bhI adhika mileMge ataH vicArapUrvaka paralokake sukha-duHkhakA dhyAna rakhakara hI pravRtti karanA ucita hai / nAstika pati-he ina dhuutoke bahakAvameM Akara naraka Adike duHkhoMse DaranevAlI bhIru priye, isa lokakA gayA huA yauvana aura sukha paralokameM vApasa nahIM aayeNge| jo gayA so gyaa| isalie paralokake sukhakI mithyA cAhase tapazcaraNa Adi kriyAoMse isa lokake maujUda bhogoMkI upekSA karanA bar3I bhArI mUrkhatA hai / yaha to bAdala dekhe binA hI maujUdA pAnIkA ghar3A phor3a denA hai| 564. Astika strI-jo jIva apane pUrvakRta zubha-azubha karmoMke phalako isa zarIrameM bhoga rahA hai use Aja kiye gaye karmoMke phalako bhI paralokameM dUsarA zarIra dhAraNa karake bhoganA hI pdd'egaa| karma to bhoge binA chUTa hI nahIM skte| 1. bhogAseva-bha. 2 / 2. -- keSu puna - ma. 2 / 3. -kyAha samu-ma. 2 / Page #483 -------------------------------------------------------------------------- ________________ -kA0 83.6566] lokAyatamatam / 457 stanmAtram / mAtrazabdo'vadhAraNe / idaM pratyakSaM kalevaraM zarIram evAstotyadhyAhAraH, na punarbhUtacatuSTayasaMyogamAtrAdaparo bhavAntarayAyI zubhAzubhakarmavipAkabhoktA kAye kazcana jIvo vidyte| bhUtacatuSkasaMyogazca vidyududyota iva kSaNato dRSTo naSTaH / tasmAtparalokAnapekSayA yathecchaM piba khAda cetyrthH||42|| 6565. atha prameyaM pramANaM cAha-kiMca, pRthvI jelaM tathA tejo vAyubhUtacatuSTayam / AdhAro bhUmireteSAM mAnaM tvakSajameva hi // 83 // $ 566. vyAkhyA-'kiM ca' ityamyuccaye / pRthvI bhUmiH, jalam ApaH; tejo vahniH, vAyuH pavanaH, bhUtacatuSTayam / etAni bhUtAni catvAri AdhAro bhUmireteSAM bhUtAnAmAdhAro'dhikaraNaM bhUmiH pRthvo / 'caitanyabhUmireteSAm' iti poThe tu catuSTayaM kiviziSTaM caitanyabhUmiH caitanyotpattisthAnam, bhUtAni saMbhUyaikaM caitanyaM jnyntiityrthH| eteSAM cArvAkANAM mate 'pramANabhUmireteSAm' iti pAThAntare tu bhUtacatuSTayaM pramANabhUmiH pramANagocarastAttvika eteSAM maite / mAnaM tu pramANaM punaskSajameva pratyakSamevaikaM na punaranumAnAdikaM pramANam / hizabdo'tra vizeSaNArtho vrtte| vizeSaH punazcArvAkarlokayAtrAnirvAhaNapravaNaM dhUmAdyanumAnamiSyate kvacana na punaH svargAdRSTAviprasAdhakamalaukikaimanamAnamiti // 8 // nAstika pati-mugdhe, pRthivI jala Aga aura havAke viziSTa saMyogase bane hue zarIrako chor3akara anya koI jIva nAmakA padArtha hai hI nahIM, jo isa lokase paraloka jAkara zubha aura azubha karmoMke phalako bhogegA / jo kucha hai so yaha zarIra hI hai| aura yaha zarIra kyA hai, bijalIkI camakakI taraha hama hamezA ise naSTa hotA huA dekhate haiM / kitane hI zarIra pratidina naSTa hote haiM, citAmeM jale aura khAka ho gaye / isa zarIrameM bhUtoMke saMyogase utpanna huI cetanA bhI bijalIkI camakakI taraha jaba kabhI bhI samApta ho sakatI hai / isalie paralokakA jhagar3A chodd'o| use kisane dekhA hai ? jo sAmane hai, so khAo pIo aura mastIse bhoga bhogo / / 82 // 6565. aba inake pramANa aura prameyakA nirUpaNa karate haiM kiMca-aura bhii| pRthivI jala agni aura vAyu ye bhUtacatuSTaya hI tattva haiM / pRthivI sabako AdhAra hai / indriyajanya pratyakSa ho ekamAtra pramANa hai // 83 // 566. kiMca zabda-abhyuccaya-'aura bhI' arthameM prayukta hotA hai| pRthivI jala Aga aura havA ye catuSTaya hI tattva haiN| pRthivI ina bhUtoMkA AdhAra hai| 'caitanyabhUmireteSAm' yaha pATha bhI dekhA jAtA hai| cArvAkoMke matameM ye bhUtacatuSTaya caitanyakI bhUmi-utpattike sthAna haiN| ye saba milakara eka caitanyako utpanna karate haiM 'pramANabhUmireteSAm' isa pAThakA 'ina cArvAkoMke matameM bhUtacatuSTaya hI pramANabhUmi-pramANake viSaya arthAt prameya he tattva haiN|' yaha artha hogaa| ye loga indriyajanya pratyakSako hI ekamAtra pramANa mAnate haiM anumAna Adiko nhiiN| 'hi' zabda vizeSa bAtako sUcita karatA hai / vaha vizeSa bAta yaha hai ki-cArvAka loka vyavahArake nirvAha ke lie dhUma Adise agni Adi laukika padArthoM ke anumAnako pramANa mAna lete haiN| hAM, svarga, adRSTa Adi atIndriya alaukika padArthoMke anumAnako vyabhicArI tathA apramANa kahate haiM / / 83|| 1. jalaM tejo bha. 2 / 2. pAThAntare tu ma. 2 / 3. mate tu pramANaM ma. 2 / 4. -kanirvA-ma. 2 / 5.-kamatha m.2| 58 Page #484 -------------------------------------------------------------------------- ________________ 45 SaDdarzanasamuccaye [kA08465676567. atha bhatacatuSTayoprabhavA dehe caitanyotpattiH kathaM pratIyatAm / ityAzaGkyAha pRthvyAdibhUtasaMhatyA tathA dehpriinnteH| ... madazaktiH surAGgebhyo yadvattaccidAtmani / / 84 // 6568. vyAkhyA-pRthivyAdIni pRthivyaptejovAyulakSaNAni bhUtAni teSAM saMhatiH samavAyaH saMyoga iti yAvat taiyA hetubhtyaa| tathA tena prakAreNa yA dehasya parINatiH pariNAmastasyAH sakAzAt ciditi yogH| yadvadyathA surAGgebhyo guDadhAtakyAdibhyo madyAGgebhyo madazaktiH unmAdakatvaM bhavati, tadvattathA cit caitanyamAtmani zarIre / atrAtmazabdenAnekArthena zarIrameva jJAtavyaM, na punarjIvaH / ayaM bhAvaH-bhUtacatuSTayasaMbandhAddehaparINAmaH, tatazca dehe caitanyamiti / atra parINatizabde ghetrabhAve'pi bAhulakAdupasargasya dIrghatvaM siddham / pAThAntaraM vA "pRthvyAdibhUtasaMhatyAM tathA dehaadisNbhvH|| madazaktiH surAGgamyo ydvttdvtsthitaatmtaa||" pRthivyAdibhUtasaMhatyAM satyAM tathA zabdaH pUrvazlokApekSayA samuccaye, dehAdisaMbhavaH / AdizabdAdbhabhUdharAdayo bhUtasaMyogajA jnyeyaaH| surAGgebhyo yadvanmadazaktirbhavati, tadvadabhUtasaMbandhAccharIra AtmatA sacetanatA sthitA vyavasthiteti / yaduvAca vAcaspatiH-"pRthivyApastejo vAyuriti tatvAni, tatsamudAye zarIraviSayendriyasaMjI, tebhyazcaitanyam" iti // 44 // $ 567. aba bhUtacatuSTayase utpanna honevAle zarIrameM caitanyakI utpattikI prakriyA batAte haiM jisa taraha mahuA Adi mAdaka sAmagrIse madazakti utpanna hotI hai usI taraha pRthivI Adi bhUtoMke viziSTa saMyogase dehAkAra pariNamanase zarIrameM caitanya utpanna hotA hai // 4 // 568. pRthivI jala agni aura vAyu ina bhUtoMke viziSTa saMyogase bhUtoMkA zarIrAkAra rUpase pariNamana hotA hai| jisa prakAra gur3a dhAtakI Adi zarAbakI sAmagrIse mAdakazakti hotI hai usI taraha zarIrameM caitanyazakti utpanna ho jAtI hai| 'AtmA' zabdake aneka artha hote haiN| ataH yahAM AtmA zabdakA zarIra artha hI lenA cAhie na ki jIva / tAtparya yaha ki pRthivI Adi bhUtacatuSTayake viziSTa saMyogase deha banatI hai phira dehameM caitanya utpanna hotA hai| parINati zabdameM pari upasargako vikalpase dIgha ho gayA hai| isa zlokakA yaha pAThAntara bhI dekhA jAtA haipRthivyAdibhUtasaMhatyAM tathA dehAdisaMbhavaH / madazaktiH surAGgemyo yadvattadvatsthitAtmatA / / ' arthAt pRthivI Adi bhUtoMkA saMyoga honepara deha Adi utpanna hote haiM / pRthivI pahAr3a Adi sabhI padArtha bhUtoMke saMyogase hI utpanna hote haiN| jisa prakAra madirAkI sAmagrIse madazakti hotI hai usI taraha bhatoMke viziSTa sambandhase zarIrameM AtmatA yA sacetanatA Adi hai| vAcaspatine kahA hai"pRthivI jala agni aura vAyu ye cAra tattva haiN| inake samudAya-viziSTa saMyogase zarIra indriya aura viSayasaMjJaka padArtha utpanna hote haiM, unase caitanya hotA hai" ||4|| 1. prabhAvAddehe A., k.| 2. taddhetubhUtayA m.3| tayA hetutayA pa. 1,2 / 3. parINAmaH ma. 2 / 4. -dibhyo mada-bha. 1 / 5. ghabhAve -aa.| 6.-tyAM tathA bha. 2 / 7. -zabdAddharA bha. 1, 2, pa. 1,2 / 8. tAbhyazca -ma. 2 / "pRthivyApastejo vAyuriti tattvAni tatsamudAye shriirendriyvissysNjnyaa|"-tttvop. pR. 1 | zAM. bhA. bhAmatI 3 / 3254 / tattvasaM. paM. pa. 520 / tattvArtha zlo. pR. 28 / yuktyanuzA. TI. pR. 73 / nyAyakumu. pR. 341 / nyAyavi. vi. dvi. pR. 93 / syA. ratnA. pR. 186 / "tato nirAkRtametat -'zarIrendriyaviSayasaMjJebhyaH pRthivyAdibhUtebhyazcaitanyAbhivyaktiH, piSTodakaguDadhAtakyAdibhyo madazaktivat / " -prameyakama. pR. 115 / Page #485 -------------------------------------------------------------------------- ________________ - kA0 26. 9572] lokAyata matam / $ 569. evaM sthite tathopadizanti tathA darzayannAha - tasmAddRSTaparityAgAdyadadRSTe pravartanam / lokasya tadvimUDhatvaM cArvAkAH pratipedire || 85|| SS 570. vyAkhyA-yasmAdbhUtebhyazcaitanyotpattiH tasmAtkAraNAdRdRSTaparityAgAt dRSTaM pratyakSAnubhUtamaihikaM ' laukikaM yadviSayajaM sukhaM tasya parityAgAdadRSTe paralokasukhAdau tapazcaraNAdikaSTa - kriyAsAdhye yatpravartanaM pravRttiH tallokasya vimUDhatvam ajJAnameveti cArvAkAH pratipedire pratipannAH / yo hi loko vipratArakavacanopanyAsatrAsita saMjJAno hastagatamihatyaM sukhaM vihAya svargApavargasukhaprepsayA tapojapadhyAnahomAdau yadyatate, tatra tasyAjJAnataiva kAraNamiti tanmatopadezaH // 85 // 459 $ 571. arthaM ye zAntarasapUritasvAntA nirupamaM zamasukhaM varNayanti, tAnuddizya yaccArvAkA bruvate tadAha sAdhyavRttinivRttibhyAM yA prItirjAyate jane / niratha sA mate teSAM dharmaH kAmAtparo na hi ||86 // - $572 vyAkhyA - sAdhyaM dhyAnaM dveSA, upAdeyaM heyaM ca / upAdeye dharmazukladhyAnayuge heye cAtaMraudradhyAnayuge / athavA sAdhye sAdhanIye 'kArye, upAdeye puNyakRtye tapaHsaMyamAdau, heye ca pApakRtye viSayasukhAdike krameNa vRttinivRttibhyAM pravartananivartanAbhyAM jane loke yA prItiH manaHsukhaM jAyate samutpadyate sA teSAM cArvAkANAM mate 'nirarthA niHprayojanA niHphalAtAtvikItyarthaH / hiryasmAt dharmaH $ 569. isa taraha tattvoMkA vyAkhyAna karake cArvAka loga jo karttavya batAte haiM use dhyAna se sunie cArvAka kahate haiM ki - isalie dRSTa-bhogoMko chor3akara jo loga adRSTa paralokake sukhake lie pravRtti karate haiM ve atyanta mUrkha haiM // 85 // $ 570. cU~ki bhUtoMse hI caitanya utpanna hotA hai / ataH dRSTa-pratyakSa siddha laukika viSayasukhoMko chor3akara adRSTa----paraloka ke sukhake lie tapazcaraNa Adi kaSTakara kriyAoM meM pravRtti karanA mahAmUr3hatA tathA ajJAnakI parAkASThA hai| cArvAka loga sadA yahI kahate haiM ki bhaviSyatkI AzAse vartamAnako chor3anA mUrkhatA hai / jo loga ina ghUrtoMke bahakAve meM Akara apane samyagjJAnako tilAMjali dekara sAmane upasthita viSaya bhogoMko chor3akara svarga mokSake sukhakI jhUTho cAhase tapa japa dhyAna homa Adi karanekA prayatna karate haiM unakI isa nirarthaka pravRttikA sabase bar3A kAraNa unakI mUr3ha buddhi yA buddhibhraMza hI hai / yahI unake matake upadezakA sAra hai || 85 // $ 571. jo zAnta rasase AplAvita hRdaya hokara tapa japa Adi kAryoMse nirupama zAnti sukhakI prApti batAte haiM unake prati cArvAkoMkA yaha upadeza hai kattaMvya meM pravRtti tathA akarttavya se nivRtti honepara jo manuSyoM ko Atma-santoSa hotA hai use cArvAka loga nirarthaka batAte haiM / unake yahA~ to kAmase bar3hakara koI dUsarA dharma nahIM hai // 86 // $ 572. sAdhya dhyAna do prakArakA hotA hai- eka upAdeya, dUsarA heya / dharmadhyAna aura zukladhyAna upAdeya haiM tathA ArtadhyAna aura raudradhyAna heya / athavA sAdhanIya upAdeya tapa saMyama Adi upAdeya kAryoM meM pravRtti tathA viSaya sukha Adi heya pApa karmoMse nivRtti karanepara manuSyoM ko jo Atmasukha yA manaHsantoSa hotA hai vaha cArvAkoMkI dRSTimeM nirarthaka hai, nAcIja hai, mithyA hai| 1. - maihaloki bha. 2 / 2. tanmate upa - ma 2 / 3 dve svAntarasa- ma. 2 / 4. kArye puNyama. 2 / 5. - niHphalA bha. 2 / Page #486 -------------------------------------------------------------------------- ________________ 460 SaDdarzanasamuccaye [ kA. 87. 6573 kAmAta-viSayasukhasevanAnna paraH kAma eva paramo dharmaH, tajjanitameva ca paramaM sukhamiti bhAvaH / athavA ye dharmaprabhAvAdiha loke'poSTAniSTakAryayoH siddhayasiddhI vadanti, tAnprati yaccArvAkA jalpanti taddarzayannAha-sAdhyavRttinivRttibhyAm' ityAdi / tapojapahomAdibhiH sAdhyasya prepsitakAryasya yA vRttiH siddhiryA' ca taireva tapojapAdibhiraniSTasya sAdhyasya vighnAnivRttiH asiddhirabhAva iti yAvattAbhyAM sAdhyavRttinivRttibhyAM yA jane prItirjAyate sA nirarthA / arthazabdasya hetvarthasyApi bhAvAnnirhetukA nirmUlA / teSAM mate hi yasmAddharmaH kAmAnna para iti prAgvat // 86 // 5 573. upasaMharannAha lokAyatamate'pyevaM saMkSepo'yaM niveditaH / abhidheyatAtparyArthaH paryAlocyaH subuddhimiH // 87 // .6 574. vyAkhyA-evam amunA prakAreNa apeH samuccayArthatvAnna kevalamanyamateSu saMkSepa ukto lokAyatamate'pyayamanantaroktaH saMkSepoM niveditH| nanu bauddhAdimateSu sarveSvapi saMkSepa evAtra yadhucyate tahi vistareNa tatparamArthaH kthmkbhotsyte| ityAzaGkayAha-'abhidheya' ityAdi / abhidheyasya-sarvadarzanavAcyasyArthasya tAtparyArthaH-azeSavizeSaviziSTaH paramArthaH parisamantAtApaurvAparyeNAlocyaH svayaM vimrshniiyH| athavA 'locar3a darzane' iti dhAtupAThAdAlocyastattattadIyazAstrebhyo'valokanIyaH 'subuddhibhiH sunipurNamatibhiH saMkSiptarucisattvAnugrahArthatvAdasya sUtrakaraNasyeti / kyoMki unake matameM kAma-viSayabhoga bhoganese bar3hakara koI dharma nahIM hai aura na viSayasukhase bar3hakara koI dUsarA sukha hI / athavA, jo loga dharmake prabhAvase hI isa lokameM vyApArameM lAbha putrotpatti Adi kAryoMkI siddhi tathA pApase vyApArameM hAni evaM anya zubha kAryoM meM vighna mAnate haiM, unake prati cArvAka loga kahate haiM ki Apa logoMkI yaha kalpanA nirmUla tathA niSphala hai / tapa japa homa Adise icchita manorathoMkI pUrti tathA marI roga Adi vighnoMkA abhAva mAnanA aura una tapa japa Adi kAryoMke karanese manaHsantoSa mAnanA nirarthaka hai| tapa saMyama dharma Adi karanepara bhI bahuta loga duHkhI dekhe jAte haiM tathA parama adhArmika loga sukhI dekhe jAte haiM ataH dharmase sukha Adi kahanA nirhetuka tathA nirmUla hai / cArvAkoMke matameM viSayasevana hI sabase bar3A dharma hai // 86 // - 573. upasaMhAra isa taraha lokAyata matakA bhI saMkSepase kathana kiyA hai| subuddha vicArakoMko cAhie ki ve sabhI darzanoMke abhidheya vaktavyake tAtparya aura vistArako acchI taraha paryAlocanA karake jo yuktisaMgata ho usakA anusaraNa kareM // 8 // " 574. isa taraha anya matoMke sAtha hI sAtha lokAyata matakA bhI saMkSipa kathana kiyA gayA hai| apizabda samuccayArthaka hai / yahA~ to sabhI bauddhAdidarzanoMkA saMkSepase hI kathana kiyA hai| inake vistAra aura tAtparyakA gaharAI aura sUkSmatAke sAtha subuddha darzanapremiyoMko svayaM vicAra kara lenA cAhie / hara eka darzanakI bAtoMkA pUrvApara sandarbha tattat darzanoMke mUla aura TIkA granthoMse acchI taraha dekha lenA caahie| loca dhAtu darzanArthaka hai| ataH 'paryAlIcyaH'kA artha tattat darzanagranthoMse pUrvApara sandarbhakA dekhanA bhI hotA hai| yaha sUtra grantha to saMkSepase darzanoMkI rUparekhA samajhanevAle jijJAsuoMke anugrahake lie banAyA gayA hai / athavA, sabhI darzanoMke padArthoM ke paraspara virodhako sunakara kiMkartavyamUr3ha prANiyoM se AcArya kahate haiM ki-samasta darzanoMke vaktavyakA 1. vintareva bha. 2 / 2. lokAyita bha. 1, 2, pa. 1,2 / 3. -mate'pyevamananta -ma. / / 4.-SaNavi-bha.2 / 5. locaGma . / 6. -NabuddhibhiH ma.2 / Page #487 -------------------------------------------------------------------------- ________________ -kA0 87. 1575] lokAyatamatam / 461 athavA sarvadarzanasaMmatAnAM sa(ta)tvAnAM paraspara virodhamAkarNya / kiMkartavyatA mUDhAnAM prANinAM yatkartavyopadezamAha 'abhidheya" ityAdi-abhidheyaM sarvadarzanasaMbandhI pratipAdyo'rthaH tasya yastAtpa rthiH satyAsatyavibhAgena vyavasthApitastattvArthaH sa pryaalocyH| samyagvicAraNIyo na punaryathoktamAtro nirvicAraM grAhyaH / kaiH / subuddhibhiH suSThu zobhanA mArgAnusAriNI pakSapAtarahitA buddhiH matiryeSAM te subuddhayaH, tenaM punaH kadAgrahagrahilaiH / yaduktam ___ "AgrahI bata ninISati yukti yatra tatra matirasya niviSTA / / pakSapAtarahitasya tu yuktiyaMtra tatra matireti nivezam // 1 // "[ ] iti / 6575. ayamatra bhAvArtha:-sarvadarzanAnAM parasparaM 'matavirodhamAkarNya mUDhasya prANinaH sarvadarzanaspRhayAlutAyAM nijadarzanekapakSapAtitAyAM vA durlabhaM svargApavargasAdhakatvam, ato madhyasthavRttitayA vimarzanIyaH satyAsatyArthavibhAgena tAttviko'rthaH, vimRzya ca zreyaskaraH panyAbhyupagantavyo yatitavyaM ca tatra kushlmtibhiH| khUba gaharAIke sAtha vicAra karake unakA satyAsatya nirNaya karanA cAhie / yaha nahIM ki jisane kaha diyA use AMkha mUMda kara binA vicAre hI mAna liyaa| jo samajhadAra haiM durAgrahase mukta haiM unakA kartavya hai ki ve sabhI darzanoMkA madhyastha bhAvase adhyayana aura vicAra karake unakA satyAsatya nirNaya kreN| kisI darzanakI bAtako 'amuka AcAryane kahA hai| isIlie AMkha mUMdakara binA vicAra nahIM mAnanA caahie| kahA bhI hai-"jo durAgrahI hai sAmpradAyika grahase jisakI buddhi vikRta ho rahI hai vaha usakI buddhine jisa padArthako jisa rUpase grahaNa kara rakhA hai vahIM yuktiyoMkI yadvA tadvA khIMcatAna karatA hai / usakA mUlamantra hotA hai ki 'jo merA hai yA maiMne jAnA hai vahI antima satya hai|' isalie vaha yuktiyoM ko khIMcatAna karake apane matako siddha karanekA anucita prayatna karatA hai| parantu jo mata pakSapAtase rahita haiM, madhyastha bhAvase * apanI buddhikA samatolana kara upayoga karate haiM una samajhadAroMkI buddhi to jisa padArthako yuktiyAM jisa rUpase siddha karatI haiM usako usI rUpase mAnaneke lie sadA prastuta rahatI hai| inakA siddhAnta hotA hai ki 'jo satya siddha ho vahI merA hai, yukti siddha vastuko pUrvagrahase sarvathA mukta hokara svIkAra karane ke lie sadA prastata rahanA caahie| tAtparya yaha ki sabhI darzanoMke paraspara virodhako sanakara mUr3ha prANI yA to sabhI darzanoMko A~kha mUMdakara satya mAna baiThegA yA phira sAmpradAyika bhAvase apane matakA durAgraha kara baitthegaa| donoM hI avasthAoMmeM svarga mokSakA sAdhana atyanta kaThina hai, kyoMki sabhI darzanoMkI paraspara virodhI kriyAoMkA anuSThAna asambhava honeke kAraNa yA to vaha kriyAzUnya hokara nirudyogI ho jAyegA yA phira apane sampradAyakI aparIkSita kriyAoMkA AcaraNa karake mithyA cAritrI ho jaayegaa| nizceSTa honA tathA mithyA AcaraNa karanA donoM hI lakSya taka nahIM pahuMcA skte| . 6575. isalie samajhadAra vyaktiyoMkA yaha Adyakartavya hai ki ve madhyastha bhAvase tAttvika arthakA acchI taraha vicAra kareM aura satyAsatyakA nirNaya karake zreyaskara mArgako cuneM tathA usake anusAra AcaraNa karake apanA aura parakA kalyANa kreN|||87|| diyA. 1.-tAnAM paraspa-ma. 2, k.| 2. taiskadAgraha -m.|| 3. tatra yatra bh..| 4.-sparamata ma / Page #488 -------------------------------------------------------------------------- ________________ 462 SaDdarzanasamuccaye iti zrotapAgaNagaganAGgaNadinamaNizrIdevasundarasUripadapadmopajIvizrI guNaratnasUriviracitAyAM tarka rahasyadIpikAyAM SaDdarzanasamuccayaTIkAyAM jaiminIyacArvAkI va matasvarUpanirNayo nAma SaSTho'dhikAraH // tatsamAptau ca samApteyaM tarkarahasyadIpikAnAmnI SaDdarzanasamuccayavRttiH / iti zrI tapAgagarUpI AkAzake sUrya zrI devasundarasUrike caraNopajIvI zrI gupNaratna sUri dvArA racI gayI SaDadarzanasamucayako tarkarahasyadIpikA nAmakI TIkAmeM jaiminIya aura cArvAka matake svarUpakA nirNaya karanevAlA chaThavA~ adhikAra pUrNa huA / 1. tapAvaNanabhogaNa -pa. 1, 2 / isa adhikArakI samApti ke sAtha hI sAtha yaha tarka rahasyadIpikA nAmakI SaDdarzanasamupAya kI vRtti bhI samApta hotI hai / Page #489 -------------------------------------------------------------------------- ________________ pariziSTa 1 zrIsomatilakakRtA sadhuvRttiH sajjJAnadarpaNatale vimale'tra yasya ye kecidarthanivahAH prakaTIbabhUvuH / te'dyApi bhAnti kalikAlajadoSabhasmaproddIpitA iva zivAya sa me'stu vIraH // 2 // jainaM yadekamapi bodhavidhAyi vAkyamevaM zrutiH phalavatI bhuvi yena cakre / / cAritramApya vacanena mahattarAyAH zrImAn sa nandatu ciraM haribhadrasUriH // 2 // saMnidhehi tathA vANi SaDdarzanAGkaSaDbhuje / tathA SaDdarzanavyaktispaSTane prabhavAmyaham // 3 // vyAsaM vihAya saMkSeparucisattvAnukampayA / TIkA vidhIyate spaSTA SaDdarzanasamuccaye // 4 // iha hi zrIjinazAsanaprabhAvanAvibhAvakaprabhodayabhUriyazAzcaturdazazataprakaraNakaraNopakRtajinadharmo bhagavAn 'zrIharibhadrasUriH SaDdarzanapramANaparibhASAsvarUpajijJAsuziSyahitahetave prakaraNamAripsamAno nirvighnazAstraparisamAptyartha svaparazreyo'thaM ca samuciteSTadevatAnamaskArapUrvakamabhidheyamAha saddarzanaM jinaM natvA vIraM syAhAdadezakam / sarvadarzanavAcyo'rthaH saMkSepeNa nigadyate // 1 // 'artho nigadyate'bhidhIyata iti saMbandhaH / arthazabdo'tra abhidheyavAcako grAhyaH / "artho'bhidheyaraivastuprayojananivRttiSu" [ ] ityanekArthavacanAt / 'mayA' ityanukta sthApi gatArthatvAta / kiviziSTo'rthaH / sarvadarzanavAcya iti / sarvANi ca tAni darzanAni bolaneyAyikarjana. vaizeSikasAMsyajaiminIyAdIni samastamatAni vakSyamANAni teSu vAcyaH kthniiyH| kiM kRtvA / jina svaa| sAmAnyamuktvA vizeSamAha / kaM jinam / vIraM vartamAnasvAminam / vIramiti sAbhiprAyam / pramANavatavyasya parapakSocchedAdisubhaTavRttitvAt / bhagavatazca duHkhasaMpAdiviSamopasargasahiSNutvena subhaTarUpatvAt / tathA coktam "vidAraNAkarmatatevirAjanAttapAzriyA vikramatastathAdbhutAt / / mavApramodaH kika nAkanAyakaicakAra te vIra iti sphuTAmidhAm // "[ ] iti| yuktiyukta granthArambhe vIrajinanamaskaraNaM prakaraNakRtaH / yadvA AsannopakAritvena yuktatarameva zrIvarTamAnatIrthakRto namaskaraNam / tameva vizinaSTi / kiMbhUtam / saddarzanaM sat zobhanaM darzanaM zAsanaM sAmAnyAvabodhalakSaNaM jJAnaM samyaktvaM vA yasya sa tamiti / nanu darzanacAritrayorubhayorapi muktayaGgatvAt kimartha saddarzanamityekameva vizeSaNamAviSkRtam / na,deg darzanasyaiva prAdhAnyAt / yatsUtram "maheNa parittA' dasaNamiha diDhayaraM gaheyamvaM / sijhaMti caraNarahiyA daMsaNarahiyA na sijanati" iti tadvizeSaNameva yuktam / punaH " kiMbhUtam / syAdvAdadezakam / syAt vikalpito vAdaH syAdvAdaH sadasannityAnityAbhilApyAnabhilApyasAmAnyavizeSAtmakastaM dizati bhavikebhya upadizati yastam / atrAdimADhe 1. iha hi zrI-ma. / 2. nAvirbhAva-pa.1,213. nirvighnaM p.1,3|4.h tathAhi p...| 5. vyAkhyA a-pa. 1, 2 / 6.-kasAMkhyajainavai-pa.., / 7. nAkinA-mu., ma. 2 / 8. anthaprArambhe ma. 2 / 9. zobhamAnaM mu., ma.., 11 nanu pa. 2 / 11. suTTha-araM daMsaNaM ca gahiyavvaM pa. 2 / 12. -naH kathambhU-pa. 3 / / Page #490 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye bhagavato'tizayacatuSTayamAkSiptam / saddarzanamiti darzanajJAnayoH' sahacAritvojjJAnAtizayaH / jinaM vIramiti rAgAdijetRtvAt aSTakarmAdyapAnirAkartRtvAcca apAyApagamAtizayaH / syAdvAdadezakamiti vacanAtizayaH / IdRgvidhasya nirantarabhaktibharanirbharasurAsuranikAyaniSevyatvamAnuSaGgikamiti pUjAtizayaH, iti prathamazlokArtha // 1 // kAni tAni darzanAnIti vyaktitastatsaMkhyAmAha darzanAni SaDevAtra mUlabhedavyapekSayA / devatAtatvabhedena jJAtavyAni manISibhiH / / 2 / / anna jagati prasiddhAni SaDeva darzanAni / evazabdo'vadhAraNe / yadyapi bhedaprabhedaitayA bahUni darzanAni prasiddhAni / yaduktaM sUtre-- "asiyasaya kiriyANaM akiriyavAINa haMti culsiiii| anANiya sattaTThI veNaiANaM ca vattIsaM // "[ ] iti triSaSTayadhikA trizatI pASaNDikAnAm / bauddhAnAM cASTAdaza nikAyabhedAH, vaibhASikasautrAntikayogAcAramAdhyamikAdayo bhedAH / jaiminezca ziSyakRtA bahavo bhedAH / "utpalaH kArikA vetti tantraM vetti prbhaakrH| vAmanastUmayaM vetti na kiMcidapi revaNaH // " apare'pi bahUdakakuTIcarahaMsaparamahaMsabhATTaprAbhAkarAdayo bahavo'ntarbhedAH / apareSAmapi darzanAnAM devatAtattvapramANAdibhinnatayA bahubhedAH prAdurbhavanti, tathApi paramArthatasteSAmeSvevAntarbhAvAt SaDeveti sAvadhAraNaM padam / nanu saMghaTamAnAniyato bhedAnupekSya kimartha SaDevetyAha / muulbhedgypekssyaa| mUlabhedAstAvat SaDeva 'SaTasaMkhyAsteSAM vyapekSayA tAnAzrityetyarthaH / tAni ca darzanAni manISibhiH paNDitaitivyAni boddhavyAni / kena prakAreNeti / devatAtaravabhedena / devatA darzanAdhiSThAyikAH, tattvAni ca mokSasAdhanAni rahasyAni, teSAM bhedastena pRthak-pRthak darzanadevatAdarzanatattvAni ca jJeyAnItyarthaH // 2 // teSAmeva darzanAnAM nAmAnyAha bauddhaM naiyAyika sAMkhyaM jena vaizeSika tthaa| jaiminIyaM ca nAmAni darzanAnAmamUnyaho // 3 // aho iti iSTAmantraNe / darzanAnAM matAnAmamUni nAmAnIti saMgrahaH / jJeyAnIti kriyA, astibhvtyaadivdnuktaapyvgntvyaa| tatra bauddhamiti buddho devatAsyeti bauddhaM saugatadarzanam / naiyAyikaM pAzupatadarzanam / tatra nyAyaH pramANamArgastasmAdanapetaM naiyAyikamiti 'vyutpattiH / sAMkhyamiti kApiladarzanam / AdipuruSanimitteyaM saMjJA / jainamiti jino devatAsyati jainamArhataM darzanam / vaizeSikam iti kANAdadarzanam / darzanadevatAdisAmye'pi naiyAyikebhyo dravyaguNAdisAmagrayA viziSTamiti vaizeSikam / jaiminIyaM jaiminiRSimataM bhATTadarzanam / caH samuccayasya darzakaH / evaM tAvat SaDdarzananAmAni jJeyAni ziSyeNetyavaseyam // 3 // atha dvArazloke prathamamupanyastatvAdbauddhadarzanamevAdAvAcaSTe tatra bauddhamate tAvaddevatA sugataH kil| caturNAmAryasatyAnAM duHkhAdInAM prarUpakaH // 4 // 1. darzanajJAnayoH pa. 1, mu..| 2.-ritvena jJA-pa.2 / 3.-bhedena b-m.1|4. pASaNDinAM pa. 1,2 / 5. tAni da-ma., ma. 1, 2, p.2| 6. idaM cintyam / itthaM hi nyAyyamiti syAt / naiyAyiketi padaM 'tUkthAdigaNaghaTakanyAyazabdAdadhyavaveditranyatarArthakaThakA niSpadyate / mu. Ti. / 7. -yasparzakaH pa. 1, 2 / Page #491 -------------------------------------------------------------------------- ________________ pariziSTam / 465 - tantra tasmin bauddhamate saugatazAsane / 'tAvaditi prakrame sugato devatA buddho devatA buddhabhaTTArako darzanAdikaraH kiletyAptapravAde / tameva vizinaSTi / kathaMbhUtastattvanirUpakatvena / prarUpako darzakaH kathayiteti yAvat / keSAmityAha-AryasatyAnAm / AryasatyanAmadheyAnAM tattvAnAm / katisaMkhyAnAmiti caturNAM catUrUpANAm / kiMrUpANAmityAha / duHkhAdInAM duHkhasamudayamArganirodhalakSaNAnAm / Adizabdo'vayavArtho'tra / yaduktam_ "sAmIpye'tha vyavasthAyAM prakAre'vayave tathA / caturvartheSu medhAvI AdizabdaM tu lakSayet // " [ evaMvidhaH sUgato bauddha mate devatA jJeya ityarthaH // 4 // Adimameva tattvaM vivRNvannAha ... duHkhaM saMsAriNaH skandhAste ca paJca prkiirtitaaH| vijJAnaM vedanA saMjJA saMskAro rUpameva ca // 5 // duHkhaM kimucyata ityAzaGkAyAM saMsAriNaH skandhAH / saMsarantIti saMsAriNo vistaraNazIlAH skandhAH pracayavizeSAH / saMsAre'mI cayApacayarUpA bhvntiityrthH| te ca skandhAH paJca prakIrtitAH paJcasaMkhyAH kathitAH / ke ta ityAha / vijJAnaM vedanA saMjJA saMskAro rUpameva ceti / tatra vijJAnamiti-viziSTaM jJAnaM vijJAnaM sarvakSaNikatvajJAnam / yaduktam "yat sattat kSaNikaM yathA jaladharaH santazca bhAvA ime sattAzaktirihArthakarmaNi miteH siddheSu siddhA ca sA / nApyekaiva vidhAnyathApi para kRnnaiva kriyA vA bhaved dvedhApi kSaNabhaGgasaMgatirataH sAdhye ca vizrAmyati // " [ ] iti / vijJAnam / vedaneti-vedyata iti vedanA pUrvabhavapuNyapApapariNAmabaddhAH sukhduHkhaanubhvruupaaH| tathA ca bhikSubhikSAmaTazcaraNe kaNTake lagne prAha "ita ekanavateH kalpe zaktayA meM puruSo htH| tene karmavipAkena pAde viddho'smi bhikSavaH // " [ ] ityAdi / saMjJeti-saMjJAnAmako'rthaH / sarvamidaM sAMsArika sacetanAcetanasvarUpavyavaharaNaM saMjJAmAtra nAmamAtram / nAtra kalatraputramitrabhrAtrAdisaMbandho ghaTapaTAdipadArthasArtho vA pAramArthikaH / tathA ca tatsUtram / "tAnomAni mikSavaH saMjJAmAtra vyavahAramAnaM kalpanAmAnaM saMvRti-mAtramatoto'dhvAnAgato'dhvA sahetuko vinAza AkAzaM pudgalAH"[ ] iti / saMskAra iti-iha parabhavaviSayaH saMtAnapadArthanirIkSaNaprabuddhapUrvAnubhUtasaMskArasya pramAtuH sa evAyaM devadattaH, saiveyaM dIpakalike sAdyAkAreNa jJAnotpattiH saMskAraH / yadAha "yasminneva hi saMtAna AhitA karmavAsanA / phalaM tatraiva saMdhatte kArpAse raktatA yathA // " [ . ] iti rUpamiti-ragaragAyamANaparamANupracayaH / bauddhamate hi sthUlarUpasya jagati vivartamAnapadArthajAtasya taddarzanopapattibhirnirAkriyamANatvAt paramANava evaM tAttvikAH / ca punararthaH / eveti pUraNArthaH // 5 // duHkhanAmadheyamAryasatyaM paJcabhedatayA nirUpya atha samudayatattvasya svarUpamAha samudeti yato loke rAgAdInAM gnno'khilH| AtmAtmIyasvabhAvAkhyaH samudayaH sa sNmtH||6|| yato yasmAlkoke rAgAdInAM rAgadveSamohAnAmakhilaH samasto gaNaH samudetyudbhavati / kIdRgityAha / 1. -STi tattvanirUpakatvena kathaMbhUto devatA prarU-pa. 1, 2 / 2. tatkarmaNo vipA-pa. 1, 2 / 3. pUrvabhavAnurUpasaM. bha. 1, 2, mu.| 4-5. -rthe- pa. 1,2 / 6. -yabhAvA- pa. 1, 2 / 7. kIdRkSa i-p.1,2| Page #492 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye AtmAtmIpasvabhAvAkhyaH / ayamAtmA, ayaM cAtmIyaH, pade padasamudAyopacArAdayaM paraH ayaM ca parakIya ityAdibhAvo rAgadveSanibandhanaM tadAkhyastanmalo rAgAdInAM gaNaH / AtmAtmIyarUpeNa rAgarUpaH, paraparakIyapariNAmena ca dveSarUpo yataH samudeti sa samudayaH samudayo nAma tattvaM saMmato bauddhadarzane'bhimata iti // 6 // atha tRtIyacaturthatattve prapaJcayannAha kSaNikAH sarvasaMskArA ityevaM vAsanA tu yA / sa mArga iti vijJeyo nirodho mokSa ucyate ||7|| sarvasaMskArAH kSaNikAH / sarveSAM vizvatrayavivaravivartamAnAnAM ghaTapaTastambhAmbhoruhAdInAM dvitIyAdikSaNeSu sa evAyaM sa evAyamityAdyullekhena ye saMskArA jJAnasaMtAnA utpadyante te vicAragocaragatAH kSaNikAH / yatpramANayanti, sarva sat kSaNikama, akSaNike kramayogapadyAbhyAmarthakriyAvirodhAditi vAdasthalamabhyUhyaM kSaNikatvAvizeSakam / vizeSopapattizca samagraM tAvadautpattikaM padArthakadambakaM ghaTapaTAdikaM mudgarAdisAmagrIsAkalye vinazvaramAkalayyate / tatra yo'sya prAntyAvasthAyAM vinAzasvabhAvaH sa padArthotpattisamaye vidyate, na vA / atha vidyate cet; ApatitaM tadutpattisamayAnantarameva vinazvaratvam / athedRza eva svabhAvo yatkiyantamapi kAlaM sthitvA vinaSTavyam / evaM cenmudgarAdisaMnidhAne'pyeSa eva tasya svabhAva iti bhUyo'pi tAvatkAlaM stheyam / evaM mudgarAdighAtazatapAte'pi na vinAzo jAtaM kalpAntasthAyitvaM ghaTasya / tathA ca jagadvyavahAravyavasthAlopapAtakapaGkilatetyabhyupeyamanicchatA'pi kSaNakSayitvaM padArthAnAm / prayogastvevam / vastu utpattisamaye'pi vinazvararUpaM, vinazvarasvabhAvatvAd, yadvinazvaraM tadutpattisamaye'pi tatsvarUpaM yathA antyakSaNavattighaTasya svarUpam, vinazvarasvabhAvaM ca rUparasAdikamadayata Arabhyeti svabhAvahetuH / nanu yadi kSaNakSayiNo bhAvAH kathaM tahi sa evAyamiti vAsanAjJAnam / ucyate-nirantarasadRzAparAparakSaNanirIkSaNacaitanyodayAdavidyAnubandhAcca pUrvakSaNapralayakAla eva dIpakalikAyAmiva saiveyaM dIpakaliketi saMskAramutpAdya tatsadRzamaparakSaNAntaramudayate / tena samAnAkArajJAnaparamparAparicayaciratarapariNAmAnnirantarodayAcca pUrvakSaNAnAmatyantocchede'pi sa evAyamityadhyavasAyaH prasabhaM prAdurbhavati / dRzyate cAvalUnapunarutpanneSu nakhakezakalApAdiSu sa evAyamiti pratItiH / tathehApi kiM na saMbhAvyate sujanena / tasmAtsiddhaM sAdhanamidaM yatsattat kSaNikamiti / yuktiyuktaM ca kSaNikAH sarvasaMskArA ityevaM vAsanA iti / prastutArthamAha / evaM yA vAsanA sa mArgo nAmAryasatyam; iha bauddhamate, vijJeyo'vagantavyaH / tuzabdaH pAzcAttyArthasaMgrahaH pUrvasamuccayArthe / caturthamAryasatyamAha / nirodhaH kimityAzaGkAyAM mokSa ucyte| moksso'pvrgH| sarvakSaNikatvasarvanairAtmyavAsanArUpo nirodho nAmAryasatyamabhidhIyata ityarthaH / / 7 / / atha tattvAni vyAkhyAya tatsaMlagnAnyevAyatanAnyAha paJcendriyANi zabdAdyA viSayAH paJca mAnasam / dharmAyatanametAni dvAdazAyatanAni ca // 8 // paJcasaMkhyAnIndriyANi sparzanarasanaghrANacakSuHzrotrarUpANi / zabdAcA viSayAH paJca, zabdarUparasasparzamandharUpAH paJca viSayA indriyavyApArA ityrthH| mAnasaM cittam / dharmAyatanamiti dharmapradhAnamAyatanaM dharmAyatanaM caityasthAnamiti / etAni dvAdazasaMkhyAni jJAtavyAni na kevalametAni dvAdazAyatanAni jAtijarAmaraNabhavopAdAnatRSNAvedanAsparzanAmarUpavijJAnasaMskArA avidyArUpANi dvAdazAyatanAni / caH samuccaye / amI sarve'pi saMskArAH kSaNikAH / zeSaM tadeveti // 8 // jAyata ityathA yA 1. -kalpyate pa. 1,2 / 2. -nicchunApi pa. 1,2 / 3. -bama-bastu utpattisamaye'pi vinazvararUpaM vinazvarasvabhAvatvAt ydvin-mu.| 4. ca lUna-pa, 1, 2 / 5. 'dharmAyatanaM' nAsti pa. 1, 2, mu. / 6. SaDAyata-ma. 1,2 / 7. sparzaSaDAyatananAma-ma. 1, 2, pa. 1 / 8. -kArAvi-ma. 1,2 / Page #493 -------------------------------------------------------------------------- ________________ pariziSTam / 467 tattvAni vyAkhyAyAdhunA pramANamAha pramANe dve ca vijJeye yathA saugtdrshne| pratyakSamanumAnaM ca samyagjJAnaM dvidhA yataH / / 9 / / tatheti' prastutAnusaMdhAne / saugatadarzane bauddhamate / dve pramANe vijJeye / ca zabdaH punararthe / tadevAhapratyakSamanumAnaM ca / akSamakSaM prati gataM pratyakSamaindriyakamityarthaH / anumIyata ityanumAnaM laiGgikamityarthaH / yata: samyagjJAnaM nizcitAvabodho dvidhA dviprkaarH| samyaggrahaNaM mithyAjJAnanirAkaraNArtham / pratyakSAnumAnAbhyAmevetyarthaH // 9 // pRthakpRthagdarzanApekSalakSaNasAMkaryabhIru kIdRk pratyakSamatra grAhyamityAzaGkAyAmAha pratyakSa kalpanApoDhamabhrAntaM tatra budhyatAm / trirUpAlliGgato liGgijJAnaM tvanumAnasaMjJitam // 10 // tatra pramANobhayyAM pratyakSaM buddhayatAM jJAyatAM ziSyeNeti / kiMbhUtaM kalpanApoDaM zabdasaMsargavatI pratItiH kalpanA, tayApoDhaM rahitaM nirvikalpakamityarthaH / anyaccAnAntaM bhrAntirahitaM ragaragAyamANaparamANulakSaNaM svalakSaNaM hi pratyakSaM nirvikalpakamabhrAntaM ca tad ghaTapaTAdibAhyasthUlapadArthapratibaddhaM ca jJAnaM savikalpakam / tacca bAhyasthUlArthAnAM tattanmatAnumAnopapattibhinirAkariSyamANatvAt / nIlAkAraparamANusvarUpasyaiva tAttvikatvAt / nanu yadi bAhyArthA na santi, kiMviSayastayaM 'ghaTapaTazakaTAdi bAhyasthUlapratibhAsa iti cet; nirAlambana evAyamanAdivitathavAsanApravartito vyavahArAbhAso niviSayatvAdAkAzakezavatsvapnajJAnavadvati / yaduktam "nAnyo'nubhAgyo buddhayAsti tasyA nAnubhavo'paraH / grAhagrAhakavaidhuryAtsvayaM saiva prakAzate // " ] iti / "bAhyo na vidyate hoM yathA bAlairvikalpyate / vAsanAluThitaM cittamAbhAse pravartate // "[ ] iti / *taduktam-nirvikalpakamabhrAntaM ca pratyakSam / [ ] iti / anumAnalakSaNamAha-tu punaH trirUpAta pakSadharmatvasapakSasattvavipakSavyAvRttirUpAlliGgato dhUmAderupalakSaNAdyalliGgino vaizvAnarAderzAnaM tadanumAnasaMjJitamanumAnapramANamityarthaH / sUtre lakSaNaM nAnveSaNIyamiti caramapAdasya navAkSaratve'pi na doSa iti // 10 // rUpatrayamevAha rUpANi pakSadharmatvaM sapakSe vidymaantaa| vipakSe nAstitA hetorevaM trINi "vibhAvyantAm // 11 // hetoranumAnasya trINi rUpANi "vimAnyantAmiti saMbandhaH / tatra pakSadharmatvamiti / sAdhyadharmaviziSTo dharmI pakSaH / yathA 'parvato'yaM vahnimAn dhUmavattvAt' atra parvataH pakSaH, tatra dharmatvam / "dhUmavattvaM vahnimattvena vyAptaM dhUmo'gni na vyabhicaratItyarthaH / sapakSe sattvamiti yo yo dhUmavAn sa sa vahnimAn yathA mahAnasapradezaH / 1.-raH pratya-ma. 1, 2 / 2. -Nobhaye pa. 1 / 3. -kSaNasva- pa. 5 / 4. -lapadArthAnAM mAnatopa-pa. 2 / 5. ghaTakaTaza-pa. 1, m.1,2| 6. -disthUla-bha, 1, 2, p.1| 7. yuktm.1| yadukta- ma. / 8.-saMjJakama- ma. 2 / 9.-mapAsya ma. 1, pa. 1, 2, mu.| 10.-bhAvyatAm ma. 1,2 / 110-bhAvyatAmiti bha. 1, 2 / 12. vahnimattvaM dhUmavattvena ma. 1, 2, pa. 1,2 / 13. -tIti pakSa itya-pa. 1, 2, bh.1,2| 14. sattvaM yo mu.| Page #494 -------------------------------------------------------------------------- ________________ 468 SaDdarzanasamuccaye atra dhUmavattvena hetunA sapakSe mahAnase [ vidyamAnatA ] sattvaM vhnimttvmstiityrthH| vipakSe nAstiteti yatra vahnirnAsti tatra dhUmo'pi nAsti yathA jalAzaye / jalAzaye hi vahnimattvaM vyAvartamAnaM vyApyaM dhUmavattvamAdAya vyAvartate iti evaM prakAreNa hetoH anumAnasya trINi rUpANi jJAyantAmityarthaH // 11 // upasaMharannAha bauddharAddhAntavAcyasya saMkSepo'yaM niveditH| naiyAyikamatasyetaH kathyamAno nizamyatAm // 12 / / ayaM saMkSepo niveditaH kathitaH niSThAM nIta ityarthaH / kasya / bauddharAddhAntavAcyasya bauddhAnAM rAddhAntaH siddhAntastatra vAcyo'bhidhAtavyo'rthastasya / ito'nantaraM naiyAyikamatasya zaivazAsanasya kathyamAno nizamyatA saMkSepaH kathyamAnaH zrUyatAmityarthaH // 12 // tadevAha AkSapAdamate devaH sRSTisaMhArakRcchivaH / vibhunityaikasarvajJo nityabuddhisamAzrayaH // 13 // AkSapAdA naiyAyikAsteSAM mate zAsane devo darzanAdhiSThAyakaH zivo mahezvaraH / sa kathaMbhUtaH / sRSTisaMhArakRt sRSTiH prANinAmutpattiH, saMhArastadvinAzaH, sRSTizca saMhArazceti dvandvaH tau karotIti kvipito'ntH| tathA hi / asya pratyakSopalakSyamANacarAcarasvarUpasya jagataH kazcidanirvacanIyamAhAtmyaH puruSaH sraSTA jnyeyH| kevalasRSTau ca nirantarotpadyamAnApAraprANigaNasya bhuvanatraye'pyamAtRtvamiti saMhArakartApi kazcidabhyupagantavyaH / yatpramANam', sarva dharaNidharaNIdharatarupuraprAkArAdikaM buddhimatpUrvakam, kAryatvAt, yadyat kArya tattabuddhimatpUrvakaM , yathA ghaTaH, kArya cedam, tasmAd buddhimatpUrvakamiti prayogaH / sa ca bhagavAnIzvara evetyarthaH / vyatireke gaganam / na cAyamasiddho hetuH, bhUbhUdharAdInAM svakAraNakalApajanyatvenAvayavitayA vA kAryatvasya jagatprasiddhatvAt / nApi viruddhAnakAntikadoSau; vipakSAdatyantavyAvRttatvAt / nApi kAlAtyayApadiSTaH; pratyakSAnumAnopamAnAgamAbAdhyamAnadharmadhamitvAt / nApi prakaraNasamaH; ' tatparipanthipadArthasvarUpasamarthanaH prathitapratyanu mAnodayAbhAvAt / atha nirvRtAtmavadazarIratvAdeva na saMbhavati sRSTisaMhArakartezvara iti pratyanumAnodayAta kathaM prakaraNasamadUSaNAbhAva iti ceta: ucyate: atra sAdhyamAna IzvararUpo dharmI pratItaH aprata manyate suhRdaa| apratItazcet; bhavatparikalpitahetorevAzrayAsiddhi doSaprasaGgaH / pratItazcet; tarhi yeva pramANena pratItastenaiva svayamudbhAvitasvatanurapi kimarthaM nAbhyupagamyata iti kathamazarIratvam / ato na duSTo heturiti sAdhUktaM sRSTisaMhArakRcchivaH / tathA vibhuH sarvavyApakaH / ekaniyatasthAnavRttitve hyaniyatapradeza niSThitAnAM padArthAnAM pratiniyataH yathAvannirmANAnupapatteH / na TekasthAnasthitaH kumbhakAro'pi dUradUrataraghaTaghaTanAyAM vyApriyate / tasmAdvibhubhaMgavAn / tathA nisyaikH| nityazcAsAvekazceti / yato nityo'ta eva ekopracyutAnutpannasthiraikarUpaM nityam / bhagavato hyanityatve parAdhInotpattisavyapekSatayA kRtakatvaprAptiH / svotpattAvapekSitaparavyApAro hi bhAvaH kRtaka iSyata iti / atha cet kazcijjagatkartAramaparamabhidadhAti; sa evAnuyujyate / so'pi nityo'nityo vaa| 1. -te evaM bha. 1, 2, pa. 1, mu.| 2. -tostrINi bha. 1, 2, pa., mu. / 3. jJAyatAmi-ma. 1,3 / 4. nItaH kasya / 5. zivazA-mu.,pa. 1,2 / 6. tadAha bha. 1,2 / 7. aksspaa-bh.1,2| 8. tau taH ma. 1,2 / 9. tathAha bha. 2 / 10. -mAtatva-bha. 1,2 / 11. -NaM dhara-ma. 1,2 / 12. kaM dRSTaM ya-pa. 2 / 13. sa bhaga-pa. 1, 2, mu.| 14. evetyanvayaH ma. 1,3 / 15. tatpratipa-ma, 1, 2 / 16. -pratyakSAnumAnoda-pa. 2 / 17. -ddhdo-p..| 18. -na vartitve p.2| 19.-za pratiSThAnAM 1.2 / -za pratiSThitAnAM ma. 1,3 / 20. dUrato ghaTa-pa. 2|21.-kssy 1.1 / . Page #495 -------------------------------------------------------------------------- ________________ pariziSTam / nityazcet; adhikRtezvareNa kimaparAddham / anityazcet; tasyApyanyenotpAdakAntareNa bhAvyamanityatvAdeva tasyApyanyeneti nityAnityavAdavikalpazilpazatasvIkAre kalpAnte'pi na jalpasamAptiH / tasmAnnitya eva bhagavAn / anyacca, eko'dvitIyo bahUnAM hi jagatkartRtvasvIkAre parasparaM pRthak pRthaganyonyamasadRzamativyApAratayaikaikapadArthasya visadRzanirmANe sarvamasamaJjasamA padyeteti bhagavAneka eveti yuktiyuktaM nityaiketi vizeSaNam / tathA sarvajJa iti sarvapadArthAnAM sarvavizeSajJAtA / sarvajJatvAbhAve hi vidhitsitapadArthopayogayogyajagatprasRmaraviprakIrNaparamANukaNapracayasamyaksAmagrI mIlanAkSamatayA yAthAtathyena padArthanirmANaracanA durghaTA / sarvajJazca san sakalaprANinAM saMmIlitasamucita kAraNakalApAnurUpapArimANDalyAnusAreNa kAryavastu nirmimANaH svAjitapuNyapApAnumAnena ca svarganarakayoH sukhaduHkhopabhogaM ca dadAnaH keSAM nAbhimataH / tathA coktam"Izvaraprerito gacchetsvarga vA zvabhrameva vA / 7 "ajJo janturanIzo'yamAtmanaH sukhaduHkhayoH // " [ ] iti / bhUyo'pi vizeSayannAha 'nityabuddhisamAzraya' iti zAzvatabuddhisthAnam / kSaNikabuddhimato hi parAdhInakAryApekSitayA mukhya kartRtvAbhAvAdanIzvaratvaprasaktiriti / IdRgguNaviziSTaH zivo "naiyAyika mate'bhyu 10 pagantavyaH / / 13 / atha tattvAni prarUpayannAha - 469 tattvAni SoDazAmutra pramANAdIni tadyathA / pramANaM ca prameyaM ca saMzayazca prayojanam // 14 // dRSTAnto'pyatha siddhAnto'vayavAstarka nirNayo / vAdo jalpo vitaNDA ca hetvAbhAsAzchalAni ca / / 15 / / jAtayo nigrahasthAnAnyeSAmevaM prarUpaNA | 2 arthopalabdhihetuH syAtpramANaM taccaturvidham // 16 // amutrAsmin prastute naiyAyikamate SoDaza tatvAni pramANAdIni pramANaprabhRtIni / rudyatheti / bAlAvabodhAya nAmAnyapyAha--pramANaprameya - saMzaya prayojana - dRSTAnta - siddhAnta - avayava tarka nirNaya-vAda- jalpavitaNDA - hetvAbhAsa-chala jAti-nigrahasthAnAnAM tattvajJAnAnnizreyasasiddhiriti SoDaza / eSAmevaM prarUpaNeti / amunA prakAreNa prarUpaNA nAmamAtra prakaTanamityarthaH / tattvAnAmevam 14 13 'arthakaikasvarUpamAha / tatrAdau pramANasvarUpaM prakaTayannAha - arthopalabdhihetuH " pramANaM syAt / arthasya padArthasyopalabdhijJAnaM tasya hetuH kAraNaM pramANaM 'syAd bhavet / parAparadarzanApekSayA pramANAnAmaniyatatvAtsaMdihAnasya saMkhyAmupadizannAha taccaturvizvamiti / tatpramANaM catuvidhaM jJeyamiti / / 14-16 // pratyakSamanumAnaM "copamAnaM zAbdikaM tathA / 17 12 vyAkhyA - pramANanAmAni nigadasiddhAnyeva kevalamupamayA saha ityupamAnaM pramANam / atha pratyakSAnu mAnasvarUpamAha - tatrendriyArtha saMnikarSotpannamavyabhicArikam || 17 // 2 / ganyonyasadRza - 16 gaMda - mu., bha. 1, 2 / 1. -lpaparisa-ma 1, 2 / 2. - ganyAnyasadRza - pa. 1, 2 / ganyonyAsadRza - pa ma. 1, 2 / 3. -jJatAbhAve pa 1 / 4. samIlita - pa 15. kAryaM pa 7. - thA ca tvadyathyokta- ma. 1, 2 / 8. anyo mu. pa. 1, 2 / 9 - pekSatayA pa. 2 / 10. -teriti pa. 1 / 11. te devo'bhyu - pa. 2 / 12. meva pa. 1 / 13. - nAmamu - pa. 1, 2, mu. 14. kasya sva-bha. 1, 2 / 15. tussyA - pa 2 / 16. syAditi mu. pa. 1, 2 / 17. caturbhedaM pa. 2 / 18. ca zAbdaM copamayA saha pa. 2 / ca zAbdamupamayA saha pa. 1 / 19. iyaM vyAkhyA nAsti mu. pa. 1, 2 / Page #496 -------------------------------------------------------------------------- ________________ 470 SaDdarzanasamuccaye vyavasAyAtmakaM jJAnaM vyapadezavivajitam / pratyakSamitaranmAnaM tatpUrva trividhaM bhavet // 18 // patra pramANacAturvidhye pratyakSaM kIdRgiti saMbandhaH / vizeSaNAnyAha-indriyArthasaMnikarSotpazcamiti / indriyaM cArthazceti dvandvaH, layoH saMnikarSAtsaMyogAdutpannaM jAtam / indriyaM hi naikaTyAt padArthe ' saMyujyate / indriyArthasaMyogAj jJAnamutpadyate / yaduktam "bhAmA saheti manasA mana indriyeNa, . svArthena cendriyamiti krama eSa zIghram / yogo'yameva manasaH kimagamyamasti yasminmano vrajati tatra gato'yamAtmA // " [ tatrAgyabhicArika jJAnAntareNa nAnyathAbhAvi / zaktizakale kaladhautabodho hIndriyArthasaMnikarSoMtpanno'pi vyabhicArI dRSTo'to'vyabhicArikaM grAhyam / tathA vyavasAyAtmakaM vyavahArasAdhakam / sajaladharaNitale hi bahalazAdvalavRkSAvalyAmindriyArthasAnidhyodgatamapi jalajJAnaM tatpradezasaMgame'pi snAnapAnAM divyavahArAsAdhakatvAdapramANam / ataH saphalaM vyavasAyAtmakamiti vizeSaNam / tathA vyapadezavivarjitamiti / vyapadezo viparyayastena rahitam / tathAhi-AjanmakAcakAmalAdidoSadUSitacakSuSaH puruSasva dhavalazaGke pItajJAnamudeti tadyadyapi sakalakAlaM tannetradoSAvirAmAdindriyArthasaMnikarSotpannamasti tathApyanyavastuno'nyathAbodhAnna tadyathoktalakSaNaM pratyakSamiti pratyakSasAdhakaM vizeSaNacatuSTayamuktam / sAmpratamanumAnamAha / itaradanyanmAnamanumAnamupadizati tadanumAnaM pUrva prathamaM trividhaM triprakAraka bhavejjAyeta pUrvamitipadenAnumAnAntarabhedAnantyamAha / tatpUrva pratyakSapUrvaM ceti zlokadvayArthaH // 17-18 // anumAnatravidhyamAha pUrvavaccheSavaccaiva dRSTaM saamaanytstthaa| tatrAdyaM kAraNAtkAryamanumAnamiha goyate // 19 // pUrvavat zeSavat sAmAnyatodRSTaM cetyanumAnatrayam / caH samuccaye / eveti pUraNArthe / tatheti updrshne| tatra triSu madhye, bhAdyamanumAna miha zAstre kAraNAra kAryamanumAnamuditaM kAraNAnmaghAt kArya vRSTilakSaNaM yato jJAyate tatkAraNakArya nAmAnumAnaM kathitamityarthaH // 19 // nidarzanena tamevArtha draDhayannAha yathA rolambagavalavyAlatamAlamalinatviSaH / , vRSTiM vyabhicarantIha naivaMprAyAH payomucaH // 20 // yatheti dRSTAntakathanArambhe / rolambAH bhramarAH, gavaLaM mAhiSaM zRGgam, vyAlA gajAH, sarpA vA, samAlA vRkSavizeSAH, sarve'pyamI "kRSNAH padArthAH svabhAkto jJeyAH / dvandvasamAso bahuvrIhizca / evaMprAyA evaMvidhAH payomuco meghA vRSTiM na vyabhicarantIti / evaMprAyA ityupalakSaNena pare'pi vRSTihetavo'bhyunnatyAdi. vizeSA jJeyAH / yaduktam 1. -rtheSu saM-pa. 2 / -rthena saM-bha. 1, 2 / 2. -rthayohi saM-bha. 1, 2 / 3. -gAcca jJA-bha. 1, 2 / 4. zIghraH bha. 1, 3 / 5. tathAvya-bha. 1, 2 / 6. -cArakam pa. 2, ma 1 / 7. cArakam pa. 2 / 8-nAvamAhanAdi bha. 1,2 / 9. -le za-pa. 1,2|10.-muktvaa sA- ma. 1, 2 / 11.-dhyamevAha p.| 12. -mihoditam bha. 1,2 / 13. -tritayam bha. 1,2 / 14. ryamuditam bha. 1,2 / 15. -yaM nAmA-ma. 1,2 / 16. -ha ro-mu., pa. 1, 2 / 17. sarpo vA pa. 1 / 18. kRSNapa-pa. 1, ma. 1, 2 / 19. -latAdi-pa. 1 / Page #497 -------------------------------------------------------------------------- ________________ pariziSTam / "gmmiirgrjitaarmbhnirminngirighraaH| tuattaDillatAsaGgapizajottuGgadhigrahAH // " [ nyAyama0 ] ityAdayo'pi vRSTiM na vyabhicaranti // 20 // zeSavannAmadheyaM dvitIyamanumAnabhedamAha kAryAtkAraNAnumAnaM yacca taccheSavanmatam / . tathAvidhanadIpUrAnmegho vRSTo yathopari // 21 // 'yarakAryAt phalAkAraNAnumAnaM phalotpattihetupadArthAvagamanaM taccheSavadanumAnaM mataM kathitaM naiyAyikazAsane / yathA tathAvidhanadIpUrAdupari megho vRSTastathAvidhapravahatsalilasaMbhArabharito yo nadIpUraH saritpravAha stasmAdupari zikharizikharopari jaladharAbhivarSaNajJAnaM taccheSavata / atra kArya nadIpUraH kAreNaM ca parvatopari megho vRSTa iti / ukta ca naiyAyikaiH "bhAvartavatanAzAlivizAlakaluSodakaH / kallolavikaTAsphAsphuTaphenacchaTAGkitaH // vahabahumzevAla phalazADvakasaMkulaH / nadIpuravizeSo'pi zakyate na niveditum // "[ ] iti // 21 // tRtIyAnumAnamAha yacca sAmAnyato dRSTaM tadevaM gtipuurvikaa| puMsi dezAntaraprAptiyathA sUrye'pi sA tathA // 22 // ca: punararthe / yat sAmAnyato dRSThamanumAnaM tadevamamunA vakSyamANaprakAreNa / yathA pusi puruSe devadattAdau dezAntasmAsitipUrvikA / ekasmAddezAddezAntaragamanaM gamanapUrvakamityarthaH / yathojjayinyAH prasthito devadatto mAhiSmatI purIM prAtaH / sUrye'pi sA tatheti, yathA puMsi tathA sUrye'pi sA gatirabhyupagamyate / yadyapi magane saMcarataH sUryasya netrAvaloka prasaraNAbhAvena gatirnopalabhyate, tathApyudayAcalAt sAyamastAcalacUlikAvalambanaM gati sUcayati / evaM sAmAnyatodRSTamanumAnaM jJeyamityarthaH // 22 // atha kramAyAtamapi zAbdapramANaM svalpavaktavyatvAdupekSyAdAvupamAnalakSaNamAha prasiddhavastusAdhAdaprasiddhasya sAdhanam / upamAnaM 'tadAkhyAtaM yathA mogavayastathA // 23 // taducyamAnamupamAnamAkhyAtaM kathitam / yattadonitya saMbandhAt / yatkicit aprasiddhasya sAdhanam ajJAyamAnasyArthasya jJApanaM kriyate / prasiddhadharmasAdhayAditi", prasiddhA (ddhaH) AbAlagopAlAGganAvidito'sau dharmo'sAdhAraNalakSaNaM tasya sAdharmya samAnadharmatvaM tasmAdityupamAnamAkhyAtam / dRSTAntamAha-yayA gauvayastatheti / yathA kazcidaraNyavAsI "nAgarikeNa kodRggavaya iti pRSTaH, sa ca paricitagogavayalakSaNo nAgarika prAha yathA gaustathA gavayaH, khurakakudalAGgelasAsnAdimAn' yAdRzo maustathA janmasiddhogavayo'pi jJeya ityarthaH / atra prasiddho gaustatsAdhAdaprasiddhasya gavayasya sAdhanamiti // 23 // 10 1. yacca kA-ma. 1,2 / 2. -NaM pa-ra. 1 / 3. no pa. ma. 2 / 4. -nA pra-ma. 2, pa. 1, 2, muH| 5.-prasarAbhA-ma. 1 / 6.-TaM nAmAnu-ma.1 7.-maktatvA -mu., pa. 1, 2, ma. 2 / 8.-ddhadharmasA- bha. 1 / 9. samAkhyA- ma. 2, 5. 1, 2, mu.| 10. tdupmaanprmaannmaa-p.1| 11.-tyAbhisa-pra.1 12. yatkimapra- mu., pa. 2, ma 1, 2 / 13.-ti A-mu., pa.1,2, ma. / 14. -NaM la-pa. 1,2 / 15. tvaM tata iti tadupa-ma.1-tvamiti tadupa-pa. 2 / 16. nAgarakeNa k..| 17. -maprati-pa. 2 / 18. -pi tAdRzo jJe-pa.1,2, ma. / Page #498 -------------------------------------------------------------------------- ________________ 472 SaDdarzanasamuccaye upamAnaM vyAvarNya zabdapramANamAha zAbdamAptopadezastu mAnamevaM caturvidham / prameyaM tvAtmadehArthabuddhIndriyasukhAdi ca // 24 // tu punarAptopadezaH zAbdam / avitathavAdI hitazcAptaH pratyayitajanastasya ya upadeza AdezavAkyaM tacchAbdam AgamapramANaM jJeyamiti / evamuktabhaGgayA mAnaM pramANaM caturvidhaM catuSprakAraM niSThitamityarthaH / / ___ atha prameyalakSaNamAha-'prameyaM svAtmadehArthabuddhIndriyasukhAdi ceti' pramANagrAhyo'rthaH prameyaM, tu punararthe / AtmA ca dehazceti dvandvaH / Adizabdena zeSANAmapi SaNNAM prameyArthAnAM saMgrahaH / tacca naiyAyika - sUtra AtmazarIrendriyArthabuddhimanaHpravRttidoSapretyabhAvaphaladu:khApavargabhedena dvAdazavidham / tatra sacetanatvakartRtvasarvagatatvAdidharmerAtmA pramIyate / evaM dehAdayo'pi prameyatA jJeyAH / atra tu granthaM vistArabhayAnna prapaJcitA itaragranthebhyo'pi sujJeyatvAcceti // 24 // saMzayAdisvarUpamAha kimetaditi saMdigdhaH pratyayaH saMzayo mtH| pravartate yadarthitvAttattu sAdhyaM prayojanam // 25 // dUrAvalokanena padArthaparicchedaka dharmeSu saMzayAnaH prAha-kimetaditi / etatki sthANurvA puruSo veti yaH saMdigdhaH pratyayaH sa saMzayo nAma tattvavizeSo mataH saMmataH tacchAsana iti / prayojanamAha-tattu tatpunaH prayojanaM nAma tattvaM yatkimityAha-arthitvAtprANI sAdhyaM kArya prati pravartate / pratItyadhyAhAryam / na hi niSphalakAryArambha ityathitvAduktam / evaM yatpravartanaM tatprayojanamityarthaH // 25 // dRSTAntastu bhavedeSa vivAdaviSayo na yH| siddhAntastu caturbhedaH sarvatantrAdibhedataH // 26 // - vyAkhyA-tu punareSa dRSTAnto nAma tattvaM bhavet / yatkimiti / vivAdaviSayo ''nayaH yasminnupanyaste vacane vAdagocaro na bhavati / idamitthaM bhavati na veti vivAdo na bhvtiityrthH| tAvaccAnvayavyatirekayukto'rthaH skhalati yAvanna "spaSTaM dRSTAntopaSTambhaH / uktaM ca "tAvadeva calatyartho" manturgocaramAgataH / yAvanottammanenaiva dRSTAnnAvalambyate // " eSa dRSTAnto jJeyaH / siddhAntaH punazcaturmedo bhavet / kathamityAha-parvatantrAdibhedata iti / sarvatantrasiddhAnta iti prathamo bhedaH / AdizabdAdbhedatrayamidaM jJeyam / yathA pratitantrasiddhAnto'dhikaraNasiddhAnto'bhyupagamasiddhAntazceti / amI catvAraH siddhAntabhedAH / nAmamAtrakathanamidam, vistarapranthebhyastu vizeSo jJeyaH // 26 // avayavAditattvatrayasvarUpamAha pratijJAhetudRSTAntopanayA 'nigmstthaa| avayavAH paJca takaH saMzayoparamo bhavet // 27 // yathA kAkAdisaMpAtAt sthANunA bhAvyamatra hi / UdhvaM saMdehatarkAbhyAM pratyayo nirNayo mataH // 28 // 1. caatm-7.1,2,mu.| 2.-m Apta iti a-pa...., m.1| 3. pratyayitA j-.2|4.-desho dezanAvA-pa. 1, 2, ma. 1 / 5. -zcetyAdi dva-ma.., p.1,2| 6. -traM tacca A-. 1,.,m.1| 7. -starabha-pa. 1, 2, bha, 1|8.-t i-m.| 9, -tvAditi bha. 1|10.-kvijnyeydh-p.1,bh. 1 / 11. -yaH saM-pa. 1,2 / 12. na yasmi-pa.., bha.1,2 / 13. spaSTadRSTAntAvaSTambhaH m.1|14. mantuviSayamA-pa. 1, 2, bh.1| 15. vizeSArtho jJeyaH ma. 1, pa. 1 / 16. gamanaM tathA pa. 1, bha. 3 / Page #499 -------------------------------------------------------------------------- ________________ pariziSTam / 473 avayavAH paJceti saMbandhaH / pUrvArddhamAha-pratijJAhetudRSTAntopanayA nigamanaM ceti paJcAvayavAH / tatra pratijJA pakSaH, kRzAnumAnayaM sAnumAnityAdi / heturliGgavacanam, dhUmavattvAdityAdi / dRSTAnta udAharaNavacanam, yo yo dhUmavAn sa sa vahnimAn yathA mahAnasapradeza ityAdi / upanayo he torupasaMhArakaM vacanam, dhUmavAMzcAyamityAdi / nigamanaM hetupadezena punaH sAdhyadharmopasaMharaNaM tasmAdvahnimAnityAdi / iti paJcAvayavasvarUpanirUpaNam, iti avayavatattvaM jJeyamiti / tarkaH saMzayoparamo bhavet / yathA kAketyAdi / dUrAdaggocare spaSTapratibhAsAbhAvAta kimayaM sthANurvA puruSo veti saMzayastasyoparame'bhAve sati tarko bhavet tarko nAma tattvaM syAt / kathamityAhayatheti / dUrAdUrdhvasthaM padArtha vilokya sthANupuruSayoH saMdihAno'vahitIbhUya vimRzati / kAkAdisaMpAtAdizabdAdvalyutsarpaNAdayaH sthANudharmA grAhyAH / vAyasaprabhRtisaMbandhAdatra sthANunI mAnyaM kolakena bhavitavyam / puruSe hi ziraHkampanahastacAlanAdibhiH kaakpaataanupptteH| evaM saMzayAbhAve tarkatattvaM jJeyamiti / UrdhvamityAdi pUrvoktalakSaNAbhyAM saMdehatarkAbhyAmUrdhvamuttaraM yaH pratyaya; sthANurevAyaM puruSa evAyamiti pratItiviSayaH, sa nirNayaH nirNayanAmA tatvavizeSo jJeyaH / yattadAvarthasaMbandhAdanuktAvapi jJeyau // 28 // 'vAdatattvamAha AcAryaziSyayoH pakSapratipakSaparigrahAt / yaH kathAbhyAsahetuH syAdaso vAda udAhRtaH // 29 // asau vAda udAhRtaH kthitstjjrityrthH| yaH kaH / ityaah-kthaabhyaashetuH| kathA prAmANikI tasyA abhyAsahetuH kAraNam / kayoH aacaaryshissyyoH| AcAryoM gururadhyApakaH, ziSyazcAdhyetA 'vijJeya iti / kasmAt / pakSapratipakSaparigrahAt / pakSaH pUrvapakSaH pratijJAdi "parigrahaH, pratipakSa uttarapakSaH pUrvapakSavAdiprayuktapratijJAdi 'pratipanthikopanyAsaprauDhiH tayoH parigrahAtsaMgrahAdityarthaH / AcAryaH pUrvapakSamaGgIkRtyAcaSTe / ziSyazcottarapakSamararIkRtya pUrvapakSaM khaNDayati / evaM nigrAhakajayaparAjayacchalajAtyAdi nirapekSatayA abhyAsanimittam / pakSapratipakSaparigraheNa yatra guruziSyo goSThI kurutaH sa vAdo jJeyaH // 29 // atha tadvizeSamAha vijigoSukathAyAM" tu cchalajAtyAdidUSaNam / / sa jalpaH sA vitaNDA tu yA pratipakSavijitA // 30 // sa jalpa iti saMbandhaH / yat tu vijigISukathAyAM vijayAbhilASivAdiprativAdiprArabdhapramANopanyAsagoSThayAM satyAM chalajAtyAdidUSaNam / chalaM triprakAram-vAkchalaM, sAmAnyacchalam, upacAracchalaM ceti, jAtayazcatuvizatibhedAH, AdizabdAnnigrahasthAnAdiparigrahaH, etaiH kRtvA dUSaNaM paropanyastapakSAderdUSaNajAlamutpAdya nirAkaraNam / abhimataM ca svapakSasthApanena sanmArgapratipattinimittatayA chalajAtyAdyupanyAsaiH paraprayogasya dUSaNotpAdanam / tathA coktam 1. pratijJA heturdRSTAnta upanayo ma. 1, pa. 1 / 2. -yaM parvata ityAdi pa. 2. / 3. -tvAditi p...| 4.-sa ityAdi pa. 1, 2, ma. 1 / 5. -Nam ava-mu.pa. 1, bha. 1,2 / 6. -NunA kIlakena bhAvyaM puru- ma. 2 / 7. -dibhiyA kA-ma. 1 / 8. -dhvaMmanantaraM yaH pa. 1, 2, m.2| 9.-tajjJa riti yaH kimityAha pa. 1,2, ma. 2 / 10. -saH kaa-mu.| -sakA-pa. 1 / -se kA-bha. 2 / 11. vijJeya mu., ma. 1,3|12.-disNgrhH pa. 1,2 / 13. paJcako-mu., pa. 1, 2, bha, 1 / 14. kSamaGgIkRtya p.2| 15. -dhanapekSitayA ma. 2 / 16. -kSasaMgraheNa ma. 3 / 17. -yA tu mu., ma. 1, 2 / 18. yat vi-mu., pa. 1, 2, bha. 1 / 19. -panameva sa-ma.2 / 60 Page #500 -------------------------------------------------------------------------- ________________ 474 SaDdarzanasamuccaye "du:shikssitkutkaaNshleshvaacaalitaanmaaH| zakyAH kimanyathA jetuM vitaNDAdoSamaNDitAH // gatAnugatiko lokaH kumArga ttprtaaritH| . mA gAditi cchakAdIni prAha kAruNiko muniH // " iti / saMkaTe prastAve ca sati cchalAdibhirapi svapakSasthApanamanumatama / paravijaye hi dharmadhvaMsAdidoSasaMbhavastasmAdvaraM chalAdibhirapi jyH| sA vitaNDA tu yA prtipkssvivrjitaa| sA punarvitaNDA, yaa| kim / vijigISukatheva pratipakSavivarjitA / vAdiprayuktapakSapratirodhakaH prativAdyapanyAsaH pratipakSastena vivarjitA rahiteti pratipakSasAdhanavihIno vitaNDAvAdaH / vaitaNDiko hi svAbhyupagatapakSamasthApayan yatkiJcidvAdena paroktamevaM dUSayatItyarthaH // 30 // hetvAbhAsA asiddhAdyAzchalaM kUpo nvodkH| jAtayo dUSaNAbhAsAH pakSAdirdUSyate na yaiH // 31 // hevAbhAsA jJeyA iti / ke te| ityAha-asiddhAyAH, asiddhaviruddhAnekAntikakAlAtyayApadiSTaprakaraNasamAH paJca hetvAbhAsA jJeyAH / tatra pakSe dharmatvaM yasya nAsti so'siddhaH / vipakSe sana sapakSe cAsana viruddhaH / pakSatrayavRttiranaikAntikaH / pratyakSAnumAnAgamaviruddhapakSavRttiH kAlAtyayApadiSTaH / 'vizeSAgrahaNe hetutvena prayujyamAnaH prakaraNasamaH / udAharaNAni svayamabhyUhyAni / chala kUpo navodaka iti paropanyastavAde svAbhimatAntarakalpanayA vacanavidhAtazchalam / kathamityAha-vAdinA kUpo navodaka iti kathAyAM pratyagrArthavAcakatayA navazabdaprayoge chalavAdI navasaMkhyAmAropya duSayati / kUta eka eva kapo navasaMkhyodaka iti vAkachalama / prastAvAgatatvena zeSacchaladvayamapyAha-saMbhAvanayAtiprasaGgino'pi sAmAnyasyopanyAse hetutvAropaNena tanniSedhaH sAmAnyacchalam / yathA aho tu khalvasau brAhmaNo vidyAcaraNasaMpanna iti brAhmaNastutiprasaGge kazcidvadati-saMbhavati brAhmaNe vidyaacrnnsNpditi| tacchalavAdI brAhmaNatvasya hetutvamAropya nirAkurvannabhiyuGkte / yadi brAhmaNe vidyAcaraNasaMpadbhavati vrAtye'pi sA bhavedvAtyo'pi brAhmaNa eveti / aupacArike prayoge mukhyapratiSedhena pratyavasthAnam, upacAracchalam / yathA maJcAH krozantItyukte paraH pratyavatiSThate kathamacetanA maJcAH krozanti maJcasthAH puruSAH krozantIti chalatrayasvarUpaM jJeyamiti / jAtaya ityAdi / dUSaNAbhAsA jAtayaH / adUSaNAnyapi dUSaNavadAbhAsanta iti dUSaNAbhAsAH / - yaiH, kim / pakSAdina dRSyate, AbhAsamAtratvAnna pakSadoSaH samudbhAvayituM zakyate kevalaM samyagahetau hetvAbhAse vA vAndinA prayukte jhagiti taddoSatattvAnavabhAse hetupratibimbanaprAyaM kimapi pratyavasthAnaM jAtiH / sA caturviMzatibhedA sAdhAdipratyavasthAnabhedena / yathA sAdharmya-vaidharmya-utkarSa-apakarSa-varNya-avarNya-vikalpa-sAdhyaprApti-aprApti-prasaGga-pratidRSTAnta-anutpatti-saMzaya-prakaraNa- ahetu-arthApatti-avizeSa-upapatti-upaladhianupalabdhi-nitya-anitya-kAryasamAH / tatra sAdhayena pratyavasthAnaM sAdharmyasamA jAtirbhavati / 'anityaH zabdaH kRtakatvAt ghaTavat' iti prayoge' kRte sAdharmyaprayogeNaiva pratyavasthAnam-nityaH zabdo niravayavatvAt AkAzavat / na cAsti vizeSahetuH ghaTasAdhAt kRtakatvAt anityaH zabdaH na punaH AkAzasAdhAnniravayavatvAt nitya iti / vaidharyeNa pratyavasthAnaM vaidharmyasamA jAtibhavati anityaH zabdaH kRtakatvAt ghaMTavat ityatraiva prayoge sa eva heturvaidhahNa prayujyate nityaH zabdo niravayavatvAt anityaM hi sAvayavaM dRSTaM ghaTAdIti / na cAsti vizeSahetuH ghaTasAdhAt kRtakatvAt anityaH zabdaH na punasta 1.-NDAdoSama-mu., pa. 1, 2, ma. 1 / 2.-kSajitA bha. 2 / 3.-nAhI-bha. 2 / 4. -ktaM dU-ma. 1, 2, mu.| 5. pratyakSAdivi-pa. 2 / pratyakSANamavi-pa. 1, m.| 6. vizeSAgrahaNaM ma. 2 / 7. -naM pra-bha. 2 / 8.ge kRte cha-ma, 2 / 9. nyasya he-bhN.2| 10. yaiH pa-mu., pa. 1,2, ma. 1 / 11. -Sa u-m.1,2|12. -STaM yathA gha-ma. 1, 2, pa. / Page #501 -------------------------------------------------------------------------- ________________ pariziSTam / 475 dvaidhAt niravayavatvAnnitya iti / utkarSApakarSAbhyAM pratyavasthAnamutkarSApakarSasame jAtI bhavataH / tatrava 'prayoge dRSTAntadharma kaMcitsAdhyamiNyApAdayannutkarSasamAM jAti pryungkte| yadi ghaTavatkRtakatvAdanityaH zabdo ghaTavadeva mUrto'pi bhaved, na cenmUrto ghaTavadanityo'pi mA bhUditi zabde dharmAntarotkarSamApAdayati / apakarSastu ghaTaH kRtakaH sannazrAvaNo dRSTaH evaM zabdo'pi bhaved, 'no ced mUrto ghaTavadanityo'pi mAbhUditi zabde dharmAntaroskarSamApAdayati / apakarSastu ghaTaH kRtakaH sannazrAvaNo dRSTaH evaM zabdo'pi bhaveta / no ced ghaTavadanityo'pi mA bhUditi zabde zrAvaNatvaM dharmamapakarSati / varSyAvayA'bhyAM pratyavasthAnaM vAvarNyasame jAtI bhavataH / khyApanIyo varNyastadviparIto'varNyastAvetau varSyAvau~ sAdhyadRSTAntadharmoM viparyasyan vAvarNyasame jAtI prayuGkte / yathAvidhaH zabdadharmaH kRtakatvAdi na tAdRg ghaTadharmo yAdRg ghaTadharmo na tAdRk zabdadharma iti sAdhyadharmadRSTAntadhauM hi tulyau krtvyo| atra tu viparyAsaH, yato yAdRgghaTadharmaH kRtakatvAdi na tAdRk shbddhrmH| ghaTasya hyanyAdRzaM kumbhakArAdijanyaM kRtakatvam / zabdasya hi tAlvoSThAdivyApArajamiti / dharmAntaravikalpena pratyavasthAnaM vikalpasamA jAtiH / yathA kRtakaM kiMcinmRdu dRSTaM rAGkava zayyAdi, kiMcitkaThoraM kuThArAdi evaM kRtakaM kiMcidanityaM bhaviSyati ghaTAdikam, kiMcinnityaM zabdAdIti / sAdhyasAmyApAdanena pratyavasthAnaM sAdhyasamA jAtiH / yadi yathA ghaTaH tathA zabdaH' prAptaH tahi yathA zabdastathA ghaTa iti / zabdazca sAdhya iti ghaTo'pi sAdhyo bhavet, tatazca na sAdhyaM sAdhyasya dRSTAntaH syAt / na cedevaM tathApi vailakSaNyAt sutarAmadRSTAnta iti / prAptyaprAptivikalpAbhyAM pratyavasthAna prAptyaprAptisame jaatii| yathA yadetatkRtakatvaM tvayA sAdhanamupanyastaM tatki prApya sAdhayatyaprApyaM 'vA / prApya cet dvayovidyamAnayoreva prAptirbhavati na tatsadasatoriti, dvayozca sattvAtki kasya sAdhyaM sAdhanaM vaa| aprApya tu sAdhanamayuktam; atiprasaGgAditi / atiprasaGgApAdanena pratyavasthAnaM prasaGgasamA jAtiH / yathA anityaH zabdaH prayatnAnantarIyakatvAd ghaTavadityukte jAtivAdyAhayadyanityatve kRtakatvaM sAdhanaM kRtakatve 'IdAnoM ki sAdhanaM tatsAdhane ki sAdhanamiti / pratidRSTAntena pratyavasthAnaM pratidRSTAntasamA jAtiH / yathA anityaH zabdaH prayatnAnantarIyakatvAd ghaTavadityukte jAtivAdyAha-yathA ghaTaH prayatnAnantarIyako'nityo dRSTa evaM pratidRSTAnta AkAzaM nityamapi prayatnAnantarIyakaM dRSTaM kUpakhananaprayatnAnantaramupalambhAditi / na cedamanaikAntikatvodbhAvanaM bhaGgayantareNa pratyavasthAnAt / anutpattyA pratyavasthAnam anutpattisamA jAtiH / yathAnutpanne zabdAkhye dharmiNi kRtakatvaM dharmaH kva vartate, tadevaM hetvabhAvAdasiddhiranityatvasyeti / sAdharmyasamA vaidharmyasamA vA" yA jAtiyathA pUrvamudAhRtA, saiva saMzayenopasaMhriyamANA saMzayasamA jAtirbhavati / yathA ki ghaTasAdhAtkRtakatvAdanityaH zabdaH, 'kiM vA tadvaidhayeNAkAzasAdhA niravayavatvAnnitya iti / dvitIyapakSotthApanabuddhayA prayujyamAnA saiva sAdharmyasamA vaidharmyasamA vA jAtiH prakaraNasamA bhavati / tatraivAnityaH zabdaH kRtakatvAd ghaTavaditi prayoge nityaH zabdaH zrAvaNatvAt zabdatvavaditi, udbhAvanaprakArabhedamAtra sati nAnAtvaM draSTavyam / kAlyAnupapattyA hetoH pratyavasthApanahetusamA jAtiH / yathA hetuH sAdhanama, tatsAdhyAtpUrvaM pazcAdvA saha vA bhavet / yadi pUrvam, asati sAdhye tatkasya sAdhanam / atha pazcAtsAdhanam; pUrva tarhi 'sAdhyaM tasmizca pUrvasiddhe kiM sAdhanena / atha yugapatsAdhyasAdhane; tarhi tayoH savyetaragoviSANayoriva sAdhyasAdhanabhAva eva na bhavediti / arthApattyA pratyavasthAnam arthApattisamA 24 1. -ki-bh..| 2. mUrto bha-pa. 1 / 3. na pa. 2 / 4. -vaNadha-mu., pa. 1, 2, bha. 1 / 5. -dinA na tAdRg ghaTadharmo na tA-mu., pa. 1,2, m.1| 6.-ntare vi-mu.,pa. 1, 2, bha. 1 / 7. vavastrAdi bha. 2 / 8. kaThinaM ku-bha. 2 / 9.-sAdhApA- 1 / 10. yathA gha-mu., pa. 2, ma. 1 / 11. prApta ma. 2 / 12. sAdhyaH bha. 2 / 13. -sya dRSTAnto viruddhalakSaNatvAnna dRssttaa-mu.| 14-17. -pyaM pa. 2, ma. 1, mu.| 18. -katvamidA-mu., pa. 1,2, ma. 1 / 19. -tyasye-bha. 2 / 20. vA jAtipUrva -pa. 2, ma. 1,2 / 21. uta tadvaidhAdAkA-ma, 1,2 / 22.-sAmyA-bha. 1,2 / 23. -panAbu -pa.1 / 24. -zcAt saha vA bha. 1, 2 / 25. bhavati m.2| Page #502 -------------------------------------------------------------------------- ________________ 476 SaDdarzanasamuccaye jAtiH yadyanityasAdhAtkRtakatvAdanityaH zabdo'rthAdApadyate, nityasAdhAnnitya iti / asti cAsya nityenAkAzena sAdhayaM niravayavatvamityudbhAvanaprakArabheda evAyamiti / avizeSApAdanena pratyavasthAnamavizeSasamA jAtiH / yathA yadi zabdaghaTayoreko dharmaH kRtakatvamiSyate tarhi samAnadharmayogAttayoravizeSe tadvadeva sarvapadArthAnAmavizeSaH prasajyata iti / upapattyA pratyavasthAnamupapattisamA jAtiH / yathA yadi kRtakatvopapattyA zabdasyAnityatvaM niravayavatvopapattyA nityatvamapi kasmAnna bhavati pakSadvayopapattyA anadhyavasAyaparyavasAnatvaM vivakSitamityudbhAvanaprakArabheda evAyam / upalabdhyA pratyavasthAnamupalabdhisamA jAtiH / yathA anityaH zabdaH prayatnAnantarIyakatvAditi prayukte pratyavatiSThate na khalu prayatnAnantarIyakatvamanityatve sAdhanam, sAdhanaM taducyate yena vinA na sAdhyamupalabhyate, upalabhyate ca prayatnAnantarIyakatvena vinApi vidyudAdAvanityatvam, zabde'pi kvacidvAyuvegabhajyamAnavanaspatyAdijanye 'tatheti / anupalabdhyApratyavasthAnamanupalabdhisamA jAtiH / yathA tatraiva prayatnAnantarIyakatvahetAvupanyaste, satyAha jAtivAdI na prayatnakAryaH zabdaH prAguccAraNAdastyevAsau, AvaraNayogAttu nopalabhyate / AvaraNAnupalambhe'pyanupalambhAnnAstyeva zabda iti cet, na; AvaraNAnupalambhe'pyanupalambhasadbhAvAdAvaraNAnupalabdhezcAnupalambhAdabhAvaH tadabhAve cAvaraNopalabdharbhAvo bhavati / tatazca madantaritamUlakIlodakAdivadAvaraNopalabdhikRtameva zabdasya prAguccAraNAdagrahaNamiti prayatnakAryAbhAvAnnityaH zabda iti / sAdhyadharmanityAnityatvavikalpena zabdanityatApAdanaM nityasamA jAtiH / yathA anityaH zabda iti pratijJAte jAtivAdI vikalpayati yeyamanityatA zabdasyocyate sA kimanityA, nityA veti / yadyanityA; tadiyamavazyamapAyinItyanityatAyA abhAvAnnityaH zabdaH / atha anityatA nityaiveti "tathApi dharmasya nityatvAttasya ca "nirAzritasyAnupapatteH tadAzrayabhUtaH zabdo'pi nitya eva "bhavet / sa cenna; tadanityatve taddharmanityatvAyogAdityubhayathApi" nityaH zabda iti / evaM "sarvabhAvAnityatvopapAdanena pratyavasthAnamanityasamA jAtiH / yathA ghaTasAdharmyamanityatvena zabdasyAstIti tasyAnityatvaM yadi pratipAdyate tada ghaTena sarvapadArthAnAmastyeva kimapi 'sAdharmyamiti teSAmapyanityatvaM syAt / atha padArthAntarANAM tathAbhAve'pi nAnityatvaM tarhi zabdasyApi tanmA bhaditi anityatvamAtrApAdanapUrvakavizeSoddhAvanAccAvizeSasamAto bhinneyaM jAtiH / prayatnakAryanAnAtvopanyAsena pratyavasthA kAryasamA jAtiH / yathAnityaH zabdaH prayatnAnantarIyakatvAdityukte jAtivAdyAha-prayatnasya dvarUpyaM dRSTaM kiMcidasadeva tena janyate yathA ghaTAdikam, kiMcitsadevAvaraNavyudAsAdinA abhivyajate yathA mRdantaritamUlakIlAdi / evaM prayatnakAryanAnAtvAdeSa prayatnena zabdo vyujyate janyate veti saMzaya iti saMzayApAdAnaprakArabhedAcca saMzayasamAtaH kAryasamA jAtibhidyate / tadevamudbhAvanaviSayavikalpabhedena jAtInAmAnantye [a] saMkIrNodAharaNavivakSayA caturvizatijAtibhedA ete darzitA iti / dUSaNAbhAsAnuktvA nigrahasthAnamAha nigrahasthAnamAkhyAtaM paro yena nigRhyate / prtijnyaahaanisNnyaasvirodhaadivibhedvd||32|| 1.-kAzAdinA sA-bha. 2 / 2-3. labdhena pra-ma. 2 / 4. tathaiveti bh.| 5. -labdhena pratyavasthAnAdanu-mu., bha / 6.-katvamanityatve he-p.| 7. sa prAha mu., bha 2, pa. 2|8.-plmbhopy-p. 1 // 9. tadanta-ma., pa. 2, bha. 1,2 / 10.-tyatvApA-ma. 2, pa. 1,2 / 11. apAyAnni -pa. 1. ma. 2 / 12. atha nityaiva bha. 1, pa. 1, 2, mu.| 13. -tyaiva tathA-1.1,2 / 14. nirAzrayasyA-bha / 15. -eva sa-pa. 1, ma. 1, 2, mu. / eva cettadani-pa. 1, maM. 1,2 / 16. -t tada-pa. 2 / 17. -thA ni-m.| 18.-vAnAmani-pa.2 19. -tyena ma, 1,2,p.1,2| 20. vyajya-ma. / 21. -dataH pa.2 Page #503 -------------------------------------------------------------------------- ________________ pariziSTam / 477 yena kenacidrUpeNa' paro vipakSo nigRhyate paravAdI vacananigrahe pAtyate tannigrahasthAnamAkhyAtaM kathitamiti / katicir3hedAn nAmato nirdizannAha-pratijJAhAnisaMnyAsavirodhAdivibhedavat / hAnisaMnyAsavirodhAH pratijJAzabdena sNbdhynte| Adizabdena zeSAnapi bhedAn parAmRzati / etaduSaNajAlamutpAdyate yena tannigrahasthAnam / yaduktaM-"vipratipattirapratipattizca nigrahasthAnam" [nyaaysuu0]| tatra vipratipattiH sAdhanAbhAse sAdhanabuddhiH dUSaNAbhAse ca dUSaNabuddhiriti / apratipattiH sAdhanasyAdUSaNaM dUSaNasya cAnuddharaNam / taddhi nigrahasthAnaM dvAviMzatibhedam / tadyathA-pratijJAhAniH, pratijJAntaraM, pratijJAvirodhaH, pratijJAsaMnyAsaH, hetvantaram, arthAntaram, nirarthakam, avijJAtArtham, apArthakam, aprAptakAlam, nyUnam, adhikam, punaruktam, ananubhASaNam, ajJAnam, apratibhA, vikSepo, matAnujJA, paryanuyojyopekSaNam, niranuyojyAnuyogaH, apasiddhAntaH, hetvAbhAsazca / tatra hetAvanaikAntikIkRte pratidRSTAntadharma svadRSTAnte'bhyupagatavataH pratijJAhAnirnAma nigrahasthAnaM bhavati / yathA anityaH zabdaH, aindriyikatvAd ghaTavaditi pratijJAsAdhanAya vAdI vadana pareNa sAmAnyamaindriyikamapi nityaM dRSTamiti hetAvanaikAntikI kRte yadyevaM brUyAt sAmAnyavat ghaTo'pi nityo bhavati, sa evaM buvANaH zabdAnityatvapratijJAM jahyAt / pratijJAtArthapratiSedhe pareNa kRte tatraiva dharmiNi dharmAntarasAdhanamabhidadhataH pratijJAntaraM nAma nigrahasthAnaM bhavati / anityaH zabda aindriyikatvAdityukte tathaiva sAmAnyenaiva vyabhicAreNodite yadi brayAd yakta sAmAnyamaindriyika nityaM taddhi sarvagatamasarvagatastu zabda iti, so'yamanityaH zabda iti pUrvapratijJAtaH pratijJAntaramasarvagataH zabda iti pratijJAntareNa nigRhIto bhavati / pratijJAhetvovirodhaH pratijJAvirodho nAma nigrahasthAnaM bhavati / yathA guNavyatiriktaM dravyaM rUpAdibhyo'rthAntarasyAnupalabdheriti, so'yaM pratijJAhetvovirodho yadi guNavyatiriktaM dravyaM kathaM rUpAdibhyo'rthAntarasyAnupalabdhiH, atha rUpAdibhyo'rthAntarasyAnupalabdhiH kathaM guNavyatiriktaM dravyamiti tadayaM pratijJAviruddhAbhidhAnAtparAjIyate / pakSasAdhane pareNa dUSite taduddharaNAzaktayA pratijJAmeva nihnavAnasya pratijJAsaMnyAso nAma nigrahasthAnaM bhavati / yathA anityaH zabdaH aindriyikatvAdityukte tathaiva sAmAnyenAnaikAntikatAyAmudbhAvitAyAM yadi brUyAt ka evamAha 'anityaH zabdaH' iti pratijJAsaMnyAsAt parAjito bhavatIti / avizeSAbhihite heto pratiSiddhe tadvizeSaNamabhidadhato hetvantaraM nAma nigrahasthAnaM bhavati / tasminneva prayoge tathaiva sAmAnye'sya vyabhicAreNa dUSite jAtimattve satItyAdivizeSaNamupAdadAno hetvantareNa nigRhIto bhavati / prakRtAdarthAdarthAntaraM tadau (tadanau) payikamabhidadhato'rthAntaraM nAma nigrahasthAnaM bhavati / anityaH zabdaH kRtakatvAditi hetuH / heturiti hinoterdhAtostupratyaye kRdantaM padam, padaM ca nAmataddhitanipAtopasargA iti prastutya nAmAdIni vyAcakSANo'rthAntareNa nigRhyata iti / abhidheyarahitavarNAnupUrvIprayogamAtraM nirarthakaM nAma nigrahasthAnaM bhavati / yathA anityaH zabdaH kacataTapAnAM gajaDadabavattvAd ghajhaDhadhabhavadityetadapi sarvathA arthazUnyatvAnnigrahAya' kalpeta, saadhyaanupyogaadvaa| yatsAdhanavAkyaM draSaNavAkyaM vA trivAramabhihitamapi parSatprativAdibhyAM boddhaM na zakyate tadAvijJAtArthaM nAma nigrahasthAnaM bhavati / pUrvAparAsaMgatapadasamUhaprayogAdapratiSThitavAkyArthamapArthakaM nAma nigrahasthAnaM bhavati, daza dADimAni SaDapUpA iti / pratijJAhetUdAharaNopanayanigamanavacanakramamullaGghaya avayavaviparyAsena prayujyamAnamanumAnavAkyamaprAptakAlaM nAma nigrahasthAnaM bhavati / svapratipattivat parapratipattejanane parArthAnumAnakramasyApagamAt / paJcAvayaye vAkye prayoktavye tadekatamenAnumAnAvayavena hInaM nyUnaM nAma nigrahasthAnaM bhavati, sAdhanAbhAve sAdhyasiddherabhAvAt pratijJAdInAM paJcAnAmapi sAdhanatvAt / ekenaiva 1.-dravyeNa ma. 2, pa. 1, 2 / 2. -dAneva nA-pa. 1, 2, ma. 2 / 3. nidarzayannAha p.| 4. -dataH 1.2 / 5. tacca bha. 1,2 / 6. -saH pa. 2, bha. 1, mu.| -sAzca pa. 2 / 7. -gacchataH ma ., pa. 1,3 / 8.-dhanIyama-bha. 1,2 / 9. -nyena vya-pa. 1, 2. bha. 2 / 10. -jJAhetvovi-pa. 1, 2, ma. 2|11.-dhaarnnaa-m. 2 / 12.nyasya vya-pa. 1, 2, bha. / 13. heturhi-bha. 1, mu.| 14. prastutArthaparihAreNa nA-pa. 2 / 15. -gRhIto bhavati pa. 2 / 16. -haNAya pa. 1, 2, mu. ma. 1 / 17. trirabhi bha.2 / 18. tadavi-pa. 1,2, m.2|19. tadanyatamenApyavayavena pa.1,2, bh.2| Page #504 -------------------------------------------------------------------------- ________________ 478 SaDdarzanasamuccaye hetunodAharaNena vA pratipAdite'rthe hetvantaramudAharaNAntaraM vA vadato'dhikaM nAma nigrahasthAnaM bhavati / zabdArthayoH punarvacanaM punaruktaM nAma nigrahasthAnaM bhavati / anyatrAnuvAdAt zabdapunaruktaM nAma yatra sa eva zabdaH punaruccAryate yathA anityaH zabdo'nityaH zabda iti / arthapunaruktaM tu yatra so'rthaH prathamamanyena zabdenoccAryate punaH paryAyAntareNocyate yathA anityaH zabdo vinAzI dhvaniriti / anuvAde tu paunaruktyamadoSaH / yathA hetUpadezAt pratijJAyAH punarvacanaM nigamanamiti / parSadAviditasya vAdibhirabhihitasyApi yadapratyuccAraNaM tadananubhASaNaM nAma nigrahasthAnaM bhavati / parSadA vijJAtasyApi vAdivAkyArthasya prativAdino yadajJAnaM tadajJAnaM nAma nigrahasthAnaM bhavati / aviditottaraviSayo hi kimuttaraM brUyAt / na cAnanubhASaNamevedam, jJAte'pi vastunyanubhASaNAsAmarthyadarzanAt / parapakSe gRhIte'pyanubhASite'pi tasminnuttarApratipattirapratibhA nAma nigrahasthAnaM bhavati / kAryavyAsaGgAt kathAvicchedo vikSepo nAma nigrahasthAnaM bhavati / siSAdhayiSitasyArthasyAzakyasAdhanatAmavasAya kathAM vicchinattIdaM mama karaNIyaM parihIyate, pInasena kaNTha uparuddha ityAdyabhidhAya kathAM vicchindan vikSepeNa parAjIyate / svapakSe 'parApAditadoSamanuddhatya tameva parapakSe 'pratIpamApAdayato matAnujJA nAma nigrahasthAnaM bhavati / cauro bhavAn puruSatvAt prasiddhacauravadityukte, bhavAnapi cauraH puruSatvAditi bruvannAtmanaH parApAditacauratvadoSamabhyupagatavAna bhavatIti matAnujJayA nigRhyate / nigrahaprAptasyAnigrahaH paryanuyojyopekSaNaM nAma nigrahasthAnaM bhavati / paryanuyojyo nAma nigrahopapatyAvazyaM nodanIyaH 'idaM te nigrahasthAnamupanatamato nigRhIto'si' ityevaM vacanIyastamupekSya na nigRhNAti yaH sa paryanuyojyopekSaNena nigRhyate / anigrahasthAne nigrahasthAnAnuyogAnniranuyojyAnuyogo nAma nigrahasthAnaM bhavati / upapannavAdinamapramAdinamanigrahAhamapi nigRhIto'sIti yo evAbhUtadoSodbhAvanAnnigRhyata iti / siddhAntamabhyupetya[a]niyamAtkathAprasaGgo'pasiddhAnto nAma nigrahasthAnam / yaH prathamaM kaMcitsiddhAntamabhyupagamya kathAmupakramate, tatra ca siSAdhayiSitArthasAdhanAya paropAlambhAya' vA siddhAntaviruddhamabhidhatte so'pasiddhAntena nigRhyte| hetvAbhAsAzca yathoktA asiddhaviruddhAdayo nigrahasthAnam iti / bhedAntarAnantye'pi nigrahasthAnAnAM dvAviMzatirmUlabhedA niveditA iti / athopasaMharannAha naiyAyikamatasyaivaM samAsaH kthito'dhunaa| sAMkhyAbhimatabhAvAnAmidAnomayamucyate // 33 // evam itthaMprakAratayA naiyAyikamatasya "zaivazAsanasya samAsaH saMkSepo'dhunA kathito niveditaH sAmpratameva niSThita ityarthaH / idAnIM punarayaM samAsaH sakhyAmimatabhAvAnAm ucyate / sAMkhyAH kApilA ityarthaH / tadabhimatA tadabhISTA ye bhAvAH paJcaviMzatitattvAdayasteSAM saMkSepo'taH paraM kathyata ityarthaH / / tadevAha eteSAM yA samAvasthA sA prakRtiH kilocyte| pradhAnAvyaktazabdAbhyAM vAcyA nityasvarUpikA ||34|| eteSAM sAMkhyAnAM prakRtiH prItyaprItiviSAdAtmakAnAM lAghavopaSTambhagauravadharmANAM parasparopakArANAM sattvarajastamasAM trayANAmapi gaNAnAM yA sAmyAvasthA samatayAvasthitiH sA kika prakRtirucyate, kiletyAptapravAde, sA prakRtiH kathyate / anyacca sA. pradhAnAvya ktazabdAbhyAM vAcyA pradhAcazabdena avyaktazabdena ca 1. -ruktve tu-bha. 1 / 2. hetunirde-pa.2 3. -daavedi-mu.| 4. me ma. 1,2 / 5. parotpAdi-pa. 1,2 / 6. pratItimA- m.| 7. protpaadi-p,2| 8. -vAsadbhata pa. 1, 2 / 9. -naM bhavati pa. 1, bh.1,2|10.-mupaakr-mu.| 11. -lambho yathA si-mu. / 12. ityarthaH pa. 1,2 / 13. ziva-ma. m.2| 14. taddarzanAbhI-pa. 1, 2, bh.1| 15. etadevAha bha. 1 / 16. -rmANAM sa-mu., ma. 2 / 17. pradhAnAvya- pa. 2, mu., bha. 2 / Page #505 -------------------------------------------------------------------------- ________________ pariziSTam / 479 prakRtirAkhyAyate / zAstre prakRtiH pradhAnamavyaktaM ceti paryAyA na tattvAntaramityarthaH / tathA nityasvarUpikA zAzvatabhAvatayA prasiddhetyarthaH / ucyate ca nityA nAnApuruSAzrayA ca taddarzanena prakRtiryadAha "tasmAna badhyate'ddhA na mucyate nApi saMsarati kazcit / saMsarati badhyate mucyate ca nAnAzrayA prakRtiH // " iti / darzanasvarUpamAha sAMkhyA nirIzvarAH kecitkecidiishvrdevtaaH| sarveSAmapi teSAM syAttatvAnAM paJcaviMzatiH // 35 // kecitsAMkhyA nirIzvarA IzvaraM devatayA na manyante kevalAdhyAtmavedinaH / kecitpunarIzvaradevatA mahezvaraM svazAsanAdhiSThAtAramAhaH / sarveSAmapi / teSAM kevalanityAtmavAdinAmIzvaradevatAnAM ca sarveSAM sAMkhyamatAnusAriNAM zAsane tattvAnAM paJcaviMzatiH syAt / tattvaM hyapavargasAdhakaM bIjamiti sarvavAdisaMvAdaH / yaduktam / "paJcaviMzatitattvajJo yatra tatrAzrame rataH / jaTI muNDI zikhI vApi mucyate nAtra sNshyH||" tanmate paJcaviMzatistattvAnItyarthaH / guNatrayamAha sattvaM rajastamazceti jJeyaM tAvad guNatrayam / prasAdatoSadainyAdikAryaliGga krameNa tat // 36 // tAvaditi prakrame / teSu tattveSu sattvaM sukhalakSaNaM rajoduHkhalakSaNaM tamazceti mohalakSaNaM prathamaM tAvat guNatrayam sattvaM rajastamazceti guNatrayaM jJeyam / tad guNatrayaM krameNa paripATyA, prasAdatoSadainyAdikAryaliGgaM guNatrayeNedaM liGgatrayaM krameNa janyate / sattvaguNena prasAdakAryaliGga vadananayanAdiprasannatA sattvaguNena syAdityarthaH / rajoguNena toSaH sa cAnandaparyAyaH, talliGgAni sphUrtyAdIni rajoguNenAbhivyajyanta ityarthaH / tamoguNena ca dainya janyate 'hA daiva naSTo'smi, vaJcito'smi' ityAdivacanavicchAyatAnetrasaMkocAdivyaGgayaM dainyaM tamogaNaliGgamiti / dainyAdItyAdizabdena duHkhatrayamAkSipyate, tadyathA AdhyAtmikam, Adhibhautikam, AdhidaivikaM ceti / tatrAdhyAtmikaM dvividhaM zArIraM mAnasaM ca / zArIraM vAtapittazleSmaNAM vaiSamyanimittam, mAnasaM kAmakrodhalobha vaSayAdarzana nibandhanama / sarva caitadAntaropAyasAdhyatvAdAdhyAtmikaM duHkhama / bAhyopAyasAdhyaM duHkhaM dvedhA, Adhibhautikam AdhidaivikaM ceti / tatrAdhibhautikaM mAnuSapazumRgapakSisarIsRpasthAvaranimittam,deg Adhidaivika yakSarAkSasagrahAdyAvezahetukamiti / / anena duHkhatrayeNAbhihatasya prANinastattvajijJAsotpadyate atastAnyeva tattvAnyAha tataH saMjAyate buddhirmahAniti yakocyate / ahaMkArastato'pi syAttasmAtSoDazako gaNaH // 37 // tato guNatrayAbhighAtAd buddhiH saMjAyate yakA buddhimahAniti ucyate mahacchabdena kIrtyata ityarthaH / evametannAnyathA, gaurayaM' nAzvaH, sthANureSa nAyaM puruSa ityevaM nizcayastena padArthapratipattiheturyo'dhyavasAyaH sA 1. paryAyAntarami-pa. 1, 2, ma. 1 / 2. yathA pa. 1,2 / 3. -te nApi mu-pa. 1, bha. 1 / 4. kevalAtma pa.1 / sarveSAmiti pa..2, ma. 1,2 / 6. -tmavedi-pa / 7. kArya li-ma. 2 / 8. -vacovi -pa. 2, ma. 1 / 9. dvidhA pa. 2 / 10. -nirmitam pa. 1, 2, bha. 1, 2 / 11. gaurevAyaM pa. 1,0, bha. 1 / 12. sthANurevAyaM pa. 1, 2, bha. 1 / Page #506 -------------------------------------------------------------------------- ________________ 480 SaDdarzanasamuccaye buddhiriti / tasyAstvaSTau rUpANi taddarzanavizrutAni / yadAha-dharmajJAnavairAgyazvaryarUpANi catvAri sAttvikAni, adharmAdIni tu tatpratipakSabhUtAni catvAri tAmasAnItyaSTau / tato buddherahaMkAraH sa cAbhimAnAtmako yathA 'ahaM zabde, ahaM rUpe, ahaM rase, ahaM sparza, ahaM gandhe, ahaM svAmI, aham IzvaraH, asau mayA hataH, ahaM tvAM haniSyAmItyAdipratyayarUpaH tasmAdahaMkArAtSoDazako gaNo 'jAyate' ityadhyAhAraH asti bhavatItyAdivat / paJca baddhIndriyANi paJca karmendriyANi ekAdazaM manaH paJca bhUtAni SoDazako gaNaH / tathAha IzvarakRSNaH "mUlapratiravikRtimahadAyAH prakrativikatayaH sapta / SoDazakazca vikAro na prakRtirna vikRtiH puruSaH // " iti / SoDazakagaNamevAha sparzanaM rasanaM ghrANaM cakSuH zrotraM ca paJcamam / paJca buddhIndriyANyAhustathA karmendriyANi ca // 38 // pAyUpasthavacaHpANipAdAkhyAni manastathA / anyAni paJcarUpANi tanmAtrANIti SoDaza 39 // yugmam / paJca buddhIndriyANIti saMbandhaH / sparzanaM tvagindriyama, rasanaM jihvA, ghrANaM nAsikA, cakSurnetraM 'paJcamaM ca zrotraM karSa iti, etAni paJcabuddhipradhAnAni buddhisahacarANyeva jJAnaM janayantIti kRtvA buddhIndriyANyAhuH kathayanti tanmatIyA iti / tathAkarmendriyANi ceti / tathA pUrvoddiSTapaJcasaMkhyAmAtramapi parAmRzati / tAnyevAha-pAyUpasthavacApANipAdAkhyAnIti / pAyurapAnam, upasthaH prajananam, vaco vAkyam, pANihastaH, pAdazcaraNastadAkhyAni paJca karmendriyANi, karma kAryavyApArastasya sAdhanAnIndriyANIti karmendriyANi / tathA mana ekAdazamindriyamityarthaH / anyAni paJcarUpANi tanmAtrANi ceti / rUparasagandhazabdasparzAkhyAni tanmAtrANIti SoDaza jJeyAH / / paJcatanmAtrebhyaH paJcabhUtotpattimAha rUpAttejo rasAdApo gandhAdbhUmiH svarAnnabhaH / sparzAdvAyustaithaivaM ca paJcabhyo bhUtapaJcakam / / 4 / / paJcabhya iti, paJcatanmAtrebhyaH paJcabhUtakamiti saMbandhaH / rUpatanmAtrAttejaH, rasatanmAtrAdApA, gandhatanmAtrAd bhUmiH, svaratanmAtrAdAkAzam, sparzatanmAtrAdvAyuH, evaM paJcatanmAtrebhyaH paJca bhuutaanyutpdynt| asAdhAraNaikaikaguNakathanamidam, utpattizca zabdatanmAtrAdAkAzaM zabdaguNam, zabdo hyambaraguNa iti / zabdatanmAtrasahitAt sparzatanmAtrAdvAyuH zabdasparzaguNamiti / zabdasparzatanmAtrasahitAd rUpatanmAtrAttejaH zabdasparzarUpaguNamiti / zabdasparzarUpatanmAtrasahitAdrasatanmAtrAdApaH zabdasparzarUparasaguNA iti / zabdasparzarUparasatanmAtrasahitAd gandhatanmAtrAt zabdasparzarUparasagandhaguNA pRthivI jAyata iti paJcabhUtakamityarthaH / . prakRtivistaramevopasaMharannAha evaM caturviMzatitattvarUpaM niveditaM sAMkhyamate pradhAnam / anyastvakartA viguNastu bhoktA tattvaM pumAnnityacidabhyupetaH // 41 // 1. atra krameNa pratItipaJcakAkArasthAne, ahaM zRNomi, ahaM rUpayAmi, ahaM rasayAmi, ahaM spRzAmi, ahaM jighrAmi, ityevAkArapaJcakaM jyAya iti bhAti, bhUle nirdiSTAkArakapratItInAmanAnubhavikatvAda / granthakAralekhAnupUrvIbhaGgabhiyA tu mUlasthapATho na parAvatti / -mu. tti.| 2.-maM zro-mu., bha. 2 / 3. tatheti pU.-pa. 1, 2, bha. 1 / 4.-makriyAvyA-pa. 1, 2, ma. / / 5. zabdarUparasagandhasparzA-pa. 1, 2, ma. / 6. tathA caivaM pa. 1,2, ma. 1 / 7. -bhyaH paJcabhUtakam pa. 1, 2, ma. 1 / 8. -trAt aakaa-m.2| . Page #507 -------------------------------------------------------------------------- ________________ pariziSTam / 481 evaM pUrvoktaprakAreNa sAMkhyamate caturviMzatitattvarUpaM pradhAnaM niveditam / prakRtirmahAnahaMkArazceti trayam, paJca buddhIndriyANi, paJca karmendriyANi, manastvekam, paJca tanmAtrANi, paJcabhUtAni, ceti caturviMzatistattvAni rUpaM yasyeti, evaMvidhA prakRtiH kathitetyarthaH / paJcaviMzatitamaM tattvamAha-anyastviti / anyo'kartA puruSaH, prakRtereva saMsaraNAdidharmatvAta / yaduktaM-prakRtiH karoti prakRtibadhyate prakRtirmucyate, na tu puruSaH, puruSo'baddhaH puruSo muktaH / puruSastu "amUrtazcetano mogI nityaH sarvagato'kriyaH / akartA nirguNaH sUkSmaH AsmA kApiladarzane // " puruSaguNAnAha-viguNa iti / sattvarajastamorUpaguNatrayavikalaH / tathA bhoktA bhogI, evaMprakAraH pumAn tattvaM paJcaviMzatitamaM tttvmityrthH| tathA nityacidabhyupetaH, nityA cAsau ciccaitanyazaktistayAbhyupetaH shitH| AtmA hi svaM buddha ravyatiriktamabhimanyate / sukhaduHkhAdayazca viSayA indriyadvAreNa buddhau saMkrAmanti / buddhizcobhayamukhadarpaNAkArA / tatastasyAM caitanyazaktiH pratibimbate / tataH sukhyahaM duHkhyahamityupacaryate / Aha ca pAtaJjale, "zuddho'pi puruSaH pratyayaM bauddhamanupazyati tamanupazyannatadAramA'pi tadAtmaka iva pratimAsate" [yogabhA0 ] iti mukhyatastu cicchaktiviSayaparicchedazUnyA, buddhareva viSayaparicchedasvabhAvatvAt cicchaktisaMvidhAnAccAcetanApi baddhizcetanAvatIvAvabhAsate / vAdamahArNavo'pyAha "buddhidarpaNasaMkrAntamarthavipratibimbakam / dvitIyadarpaNakalpe puruSe yadhirohati // " tadeva bhoktRtvamasya na tu 'vikArotpattiriti / tathA cAsuriH "vivikte dRkpariNatI buddhau bhogo'sya kathyate / pratibimbodayaH svacche yathA candramaso'mmasi // " vindhyavAsI tvevaM bhogamAcaSTe "puruSo'vikRtAtmaiva svani samacetanam manaH karoti sAMnidhyAdupAdheH sphaTikaM yathA // " [ ] iti nityacijjJAnayuktaH / bandhamokSasaMsArAzca nitye'pyAtmani bhRtyagatayojayaparAjayayoriva tatphalakozalAbhAdisaMbandhena svAminyupacAravadatrApyuparyanta ityadoSaH / tattvopasaMhAramAha paJcaviMzatitattvAni sAMkhyasyaiva bhavanti ca / pradhAnanarayozcAtra vRttiH paGgvandhayoriva // 42 / / pUrvArdhaM nigadasiddham / atra sAMkhyamate pradhAnanarayoH prakRtipuruSayovRttirvartanaM paGgvandhagorikha paGguzvaraNavikalaH, andhazca netravikalaH / yathA paGgvandhau saMyuktAveva kAryasAdhanAya prabhavato na pRthgbhuutau| prakRtipuruSayorapi tathaiva kAryakartRtvam / prakRtyupAttaM puruSo bhuGkta ityarthaH / mokSaM pramANaM cAha prakRtiviyogo mokSaH puruSasyaivAntarajJAnAt / mAnatritayaM ca bhavet pratyakSaM laiGgika zAbdam // 43 // 1. prakRterma-pa. 1, 2 / 2. manazcakam pa. 1, 2, bha. / / 3. pAtaJjaliH bha. 1 / 4. -rthapratibimbake pa. 3 / 5. puMsyadhyavarohati pa. 1, 2, m.1| 6.-kArApatti-pa. 1, 2, m.1| 7. svaccho mu., pa. 1, 2, bha. 2 / 8.-tmaivaM m.1| 9. ra evam bha. / 10. saMkhyayaiva pa.1 / 11. saMyutAveva ma. 1, p.1,3|12. -sya battadantaraM jnyaa-p.2| -syAntarajJA-ma. 1,2,pa. 1 / 13. cAtra pra- m.|| Page #508 -------------------------------------------------------------------------- ________________ 482 SaDdarzanasamuccaye mokSaH kimucyata ityAha / puruSasyAtmana AntarajJAnAt trividhabandhavicchedAtprakRtiviyogo yaH sa mokSaH prakRtyA saha viyoge virahe sati puruSasyApavarga iti / AntarajJAnaM ca bandhavicchedAdbhavati / bandhazca prAkRtikavaikRtikadAkSiNabhedAt trividhaH / tadyathA, prakRtAvAtmajJAnAd ye prakRtimupAsate teSAM prAkRtiko bandhaH / ye vikArAneva bhUtendriyAhaMkArabuddhIH puruSabuddhayopAsate teSAM vaikArikaH / iSTApUrte dAkSiNaH, iSTApUrta janabhojanadAnAdikaM tasmin, puruSatattvAnabhijJo hISTApUrtakArI kAmopahatamanA badhyata iti / / "iSTApUrta manyamAnA variSThaM nAnyat zreyo ye'minandanti mUDhAH / nAkasya pRSThe te sukRtena bhUsvA imaM lokaM hInataraM vA vizanti // " [ ] iti vacanAt / iti trividhabandhavicchedAtparamabrahmajJAnAnubhavastataH prakRtiviyogaH puruSasya, prakRtipuruSavivekadarzanAcca nivRttAyAM prakRtI, puruSasya svarUpAvasthAnaM mokSa iti zlokapUrvArddhArthaH / mAnatritayaM ca pramANatrayaM ca, bhavet syAta, pratyakSaM laiGgika zabdaM ca, cakAraH sarvatra saMbadhyate / pratyakSamindriyopalabhyam, laiGgikamanumAnagamyam, zAbdaM cAgamasvarUpamiti pramANatrayam / athopasaMharannAha evaM sAMkhyamatasyApi samAsaH kthito'dhunaa| jainadarzanasaMkSepaH kathyate suvicAravAn / / 44 / / evaM pUrvoktaprakAreNa sAMkhyamatasyApi samAsaH saMkSepaH kthitH| api samuccayArthe na kevalaM bauddhanaiyAyikayoH saMkSepa uktaH, sAMkhyamatasyApyadhunA kathita iti / sAMkhya iti puruSanimitteyaM sNjnyaa| saMkhyasya ime sAMkhyAH / tAlavyo vA zakAraH, zaGkhanAmA''dipuruSaH / atha kramAyAtaM jainamatoddezamAha-adhunetyuttarArddhana vA saMbadhyate / adhunA idAnIM jainadarzanasaMkSepaH kathyate kathaMbhUta iti / suvicAravAn / suSTu zobhano vicAro'rtho'syAstIti mattvarthIye matup / suvicAravAniti sAbhiprAyaM padam / aparadarzanAni hi| "purANaM mAnavo dharmaH sAGgo vedazcikissitam / AjJAsiddhAni catvAri na hantavyAni hetubhiH // " [ . ] ityAdhuktyA na vicArapadavImAdriyante / jainastvAha-- "asti vaktavyatA kAcittenedaM na vicAryate / nirdoSaM kAJcanaM cetsyAsparokSAyA bibheti kim // " [ iti yuktiyuktavicAraparamparAparicayapathapathikatvena jaino yuktimArgamevAvagAhate / na ca pAramparyAdipakSapAtena yuktimullaGghayati paramArhataH / uktaM ca ___ "pakSapAto na me vIre na dveSaH kapilAdiSu / yuktimadvacanaM yasya tasya kAryaH parigrahaH" // [ ] ityAdihetuhetizatanirastavipakSaprasaratvena 'suvicAravAn' ityasAdhAraNaM vizeSaNaM jJeyamiti / 1. vaikArika-pa. 1, 2, m.1| 2. hISTakArI mu., ma. 2 / 3.-saMhAramAha bh.1|4. gadito- ma. 1 / 5. saMkhasya pa.1,, bh.1| 6. aprAmANiko'yaM klpH| prathamakalpastu kathamapi saMgamanIyaH / vastutastu, "zuddhAtmatattvavijJAnaM sAMkhyamityabhidhIyate" iti vyAsasmRtyA bhAvArthakAGpratyayaniSpannajJAnavAcakasaMkhyAzabdAtsaMbandhibodhakazaiSikANA "sAMkhya"zabdaH siddhaH / yadvA "saMkhyAM prakurvate caiva prakRti ca pracakSate / caturviMzatitattvAni tena sAMkhyAH prakIttitAH" iti bhAratAta, saMkhyAzabdAvedArthakANA niSpannaH "sAMkhya" zabdaH / ubhayathA'pi yogarUDhaH / mu. / ttii.| 7.-stItyarthe m-m.| 8. -NavizeSaNaprasaraNaM mu.| Page #509 -------------------------------------------------------------------------- ________________ pariziSTam / 483 tadevAha jinendro devatA tatra rAgadveSavivajitaH / hatamohamahAmalla: kevalajJAnadarzanaH // 45 // surAsurendrasaMpUjyaH sdbhuutaarthopdeshkH| kRtsnakarmakSayaM kRtvA saMprAptaH paramaM padam / / 46 // tanna tasmin jainamate jinendro devatA kRtsnakarmakSayaM kRtvA paramaM padaM samApta iti saMbandhaH / jinendra iti jayanti rAgAdIniti jinAH sAmAnyakevalinasteSAmindraH svAmI tAdRzAsadRzacatustrizadatizaya saMpatsahito jinendro devatA darzanapravartaka AdipuruSaH, eSa kIdaka san zivaM saMprApta iti parAsAdhAraNAni vizeSaNAnyAharAgadveSavivarjita iti rAgaH sAMsArikasneho'nugrahalakSaNaH, dveSo vairAgyAdyanubandhAnnigrahalakSaNaH, tAbhyAM vivajito rahitaH / etAveva durjayo durantabhavasaMpAtahetukatayA ca muktipratirodhako samaye prasiddhI / yadAha "ko dukkhaM pAvijA kassa na sukkhehi vimhaho hujjA / ko ya na labheja mukkhaM rAgadosA nai na hujjA // " [ ] iti / - tathA hatamohamahAmahaH mohanIyakarmodayAt hiMsAtmakazAstrebhyo'pi muktikAGkSaNAdivyAmoho mohaH sa eva durjeyatvAnmahAmalla iva mahAmallaH, hato mohamahAmallo yeneti sa tathA / rAgadveSamohasadbhAvAdeva na cAnyatIrthAdhiSThAtAro muktayaGgatayA pratibhAsante, tatsadbhAvazca teSu sujJeya eva / yaduktam "rAgo'janAsaGgamanAnumeyo dveSo dviSAd dAraNahetigamyaH / mohaH kavRttAgamadoSasAdhyo no yasya devasya sa caivamahaMna // " iti rAgadveSamoharahito bhagavAn / tathA kevalajJAnadarzanaH / dhavakhadirapalAzAdivyaktivizeSAvabodho jJAnam / vanamiti sAmAnyAvabodho darzanam / kevalazabdazcobhayatra saMbadhyate / kevalamindriyAdijJAnAnapekSaM jJAnaM darzanaM ca yasyeti / kevalajJAnakevaladarzanAtmako hi bhagavAn karatalakalitavimalamuktAphalavadravyaparyAyavizuddhamakhilamidamanavarataM jagatsvarUpaM pazyatIti kevalajJAnadarzana iti padaM sAbhiprAyam / chadmasthasya hi prathamaM darzanamutpadyate, tato jJAnaM, kevalinastvAdau jJAnaM tato darzanamiti / tathA suraasurendrsNpuujyH| sevAvadhAnasAvadhAna nirntrddhokmaandaasaaymaandevdaanvnaaykvndniiyH| tAdazairapi pUjyasya mAnavatiryakakhecarakiMnaranikarasaMsevyatvamAnuSaGgikamiti / tathA sadbhatArthopadezakaH / sadbhatArthAna dravyaparyAyarUpAn nityAnityasAmAnyavizeSasadasadabhilApyAnabhilApyAdyanantadharmAtmakAna padArthAnupadizati yaH sa iti / utpAdavyayadhrauvyAtmakaM ca saditi abhimanyamAno jainaH ekAntanityapakSamekAntAnityapakSaM cetthaM vighaTayati / tathA hi-vastunastAvadarthakriyAkAritvaM lakSaNam / tacca nityaikAnte na ghaTate / apracyutAnutpannasthiraikarUpo hi nityaH, sa ca krameNArthakriyAM kurvItAkrameNa vA / anyonyavyatiriktadharmANAmarthAnAM prakArAntareNotpAdAbhAvAt / tatra na krameNa; sa hi kAlAntarabhAvinIH kriyAH prathamakriyAkAla eva prasahya kuryAt samarthasya kAlakSepAyogAt, kAlakSepiNo "vAsAmarthyaprApteH / samartho'pi hi tattatsahakArisamavadhAne taM tamathaM karotIti ced, na tarhi tasya sAmarthyamaparasahakArisApekSavRttitvAt 'sApekSamasamartham' [ 1 iti nyAyAt / na tena sahakAriNo'pekSyante, api tu kAryameva sahakAriSvasatsvabhavattAnapekSata iti ceta tatki sa bhAvo'samarthaH samartho vaa| samarthazcetika sahakArimukhaprekSaNadInAni, tAnyapekSate na punarjhaTiti ghaTayati / nanu samarthamapi bIjamilAjalAnilAdi 1.-rthprkaa-p.2|2.-mpnmhi-bh. 1,p..,2| 3.-k zivaM mu., ma. 2 / 4.-yAcca mu., pa. 1, 2, bha. 2 / 5. durjy-p.1| 6. moho mahA-mu., ma. 2 / 7. dviSAM dA -mu., m.2| 8. devaH sa sa caiva-pa. 1, 2, ma. 5 / 9. anyasya mu., m.2| 10. sevAvidhAna-mu., pa. 1,2, bha. 2 / 11. navava-ma., m.2| 12. karasarasarase-pa. 1, m.| 13. vA sAmAprApteH mu., bha. 2 / 14. sahakAriprekSaNAdIni ma. / 15. -lAjalAdi-pa. 1, 2, bha. / Page #510 -------------------------------------------------------------------------- ________________ bhAvaH sa 484 SaDdarzanasamuccaye sahakArisahitamevAkuraM karoti nAnyathA, tatki bIjasya sahakAribhiH kiMcidupakriyate, na vA / yadi nopakriyate tadA sahakArisaMnidhAnAtprAgiva ki na so'rthakriyAyAmudAste, upakriyate ceta, satahi tairupakAro bhinno'bhinno vA kriyate iti vAcyam / abhede, sa eva kriyata iti lAbhamicchato mUlakSatirAyAtA, kRtakatvena tasyAnityatvApatteH / bhede sati kathaM tasyopakAraH kiM na sahyavindhyAderapi / tatsaMbandhAttasyAyamiti cet, upakAryopakArakayoH kaH saMbandhaH / na tAvatsaMyogaH, dravyayoreva tasya bhAvAt / atra tUpakArya dravyamupakArazca kriyeti na saMyogaH / nApi samavAyaH, tasyaikatvAdvyApakatvAcca pratyAsattiviprakarSAbhAvena sarvatra tulyatvAnna niyataiH saMbandhibhiH saMbandho yuktaH / niyatasaMbandhisaMbandhe cAGgI kriyamANe 'tatkRtopakAro'sya samavAyasyAbhyupagantavyaH, tathA ca satyupakArasya bhedAbhedakalpanA tadavasthaiva / upakArasya samavAyAdabhede samavAya eva kRtaH syAt bhede punarapi samavAyasya na niyatasaMbandhe saMbandhatvam / tannakAntanityo bhAvaH krameNArthakriyAM kurute / nApyakrameNa; na hyeko lakAlakalAbhAvinIyugapatsarvAH kriyAH karotIti prAtItikama, kurutAM vA tathApi sa dvitIyakSaNe ki kuryAt / karaNe vA kramapakSabhAvI doSaH / akaraNe tvarthakriyAkAritvAbhAvAdavastutvaprasaMga ityekAntanityAt kramAkramAbhyAM vyAptArthakriyA vyApakAnupalabdhibalAda vyApakanivRttI nivartamAnA vyApyamarthakriyAkAritvaM nivartayati / arthakriyAkAritvaM ca nivartamAnaM svavyApyaM sattvaM nivartayatIti naikAntanityapakSo yuktikSamaH / ekAntAnityapakSo'pi na kakSIkaraNArhaH / anityo hi pratikSaNavinAzI, sa ca na krameNArthakriyAsamartho dezakRtasya kAlakRtasya cakramasyaivAbhAvAt / kramo hi paurvAparyam tacca kSaNikasyAsambhavi avasthitasyaiva hi nAnAdezakAlavyAptirdezakramaH kAlakramazcAbhidhIyate / na caikAntavinAzini sAsti / yadAhaH "yo tatraiva sa tatraiva yo yadaiva tadaiva saH / na dezakAlayoAptirbhAvAnAmiha vidyate // " na ca saMtAnApekSayA pUrvottarakSaNAnAM kramaH saMbhavati / saMtAnasyAvastutvAt / vastutve'pi tasya yadi kSaNikatvam; na tarhi kSaNebhyaH kazcidvizeSaH / athAkSaNikasvam; tahi samAptaH kSaNabhaGgavAdaH / nApyakrameNArthakriyA kSaNike saMbhavati; sa hyako bIjapurAdirUpAdikSaNo yugapadanekAn rasAdikSaNAn janayankena svabhAvena janayeta, nAnAsvabhAvairvA / yadyakena; tadA teSAM rasAdikSaNAnAmekatvaM syAdekasvabhAvajanyatvAt / atha nAnAsvabhAvairjanayati kiMcidrapAdikamupAdAnabhAvena kiMcidrasAdikaM sahakAritveneti; te tahi svabhAvAstasyAtmabhUtAH, anAtmabhUtA vaa| anAtmabhUtAzcet; svabhAvatvahAniH / yadyAtmabhUtAH; tarhi tasyAnekatvamanekasvabhAvatvAt teSAm, svabhAvAnAM vaikatvaM prasajyeta / tadavyatiriktatvAtteSAM tasya caikatvAt / atha ya evekatropAdAnabhAvaH sa evAnyatra sahakAribhAva iti na svabhAvabheda iSyate; tahi nityasyaikarUpasya krameNa nAnAkAryakAriNaH svabhAvabhedaH kAryasAMkayaM ca kathamiSyate, kssnnikvaadinaa| atha nityamekasvarUpatyAdakramama, akramAcca kramiNAM nAnAkAryANAM kathamutpattiriti cet; aho svapakSapakSapAtI devAnAMpriyaH / yaH khalu svayamekasmAnniraMzAdrUpAdikSaNalakSaNAtkAraNAt, yugapadanekakAraNasAdhyAnyanekakAryANyaGgIkurvANo'pi parapakSe nitye'pi vastuni krameNa nAnAkAryakaraNe'pi virodhamudbhAvayati / tasmAtkSaNikasyApi bhAvasyAkrameNArthakriyA durghaTA ityanityaikAntAdapi kramAkramayonivRttyaiva vyApyArthakriyA vyAvartate / tadvayAvRttau ca sattvamapi vyApakAnupalambhabalenaiva nivartata ityekAntAnityavAdo'pi na ramaNIyaH / syAdvAde tu pUrvottarAkAraparihArasvIkArasthitilakSaNapariNAmena bhAvAnAmarthakriyopapattiraviruddhA / na caikatra vastuni parasparaviruddhadharmAdhyAsAyogAdasan syAdvAda iti vAcyam / nityapakSAnityapakSavilakSaNasya kathaMcitsadasadAtmakasya pakSAntarasyAGgIkriyamANatvAt tathaiva ca sarveranubhavAditi / tathA ca paThanti 1. tasya pa. 1,2, m..| 2. kriyeta iti pa. 1,2 / 3. kaalbhaa-m.| -kAlakalApabhA-pa. 2 / 4. vAkrama-pa.1, 2, bha. 1 / 5. -ssyaabhaa-p.5| 6. tatkSa- mu., m.2| 7. caitasmin vimu., ma. 2 / Page #511 -------------------------------------------------------------------------- ________________ pariziSTam / 485 "bhAge siMho naro bhAge yo'rtho bhAgadvayAtmakaH / tamabhAga vibhAgena narasiMhaM pracakSate // " [ ] iti / tathA sAmAnyaikAntaM, vizeSakAntaM, bhinnI sAmAnyavizeSau cetthaM nirAcaSTe / tathA hi-vizeSAH sAmAnyAdbhinnAH abhinnA vA / bhinnAzcet; maNDUkajaTAbhArAnukArAH / abhinnAzcet; tadeva tatsvarUpavaditi sAmAnyaikAntaH / sAmAnyaikAntavAdinastu dravyAstikanayAnupAtino mImAMsakabhedA advaitavAdinaH sAMkhyAzca / paryAyanayAnvayinastu bhASante viviktAH kSaNakSayiNo vizeSA eva paramArthAstato viSvagbhUtasya sAmAnyasyApratIyamAnatvAt / na hi gavAdivyaktyanubhavakAle varNa[saMsthAnAtmakaM vyaktirUpamapahAyAnyatkicidekamanuyAyi pratyakSa pratibhAsate tAdRzasyAnubhavAbhAvAt / tathA ca paThanti "etAsu paJcasvavabhAsinISu pratyakSabodhe sphuTamagulISu / sAdhAraNaM rUpamavekSate yaH zRGga zirasyAramana IkSate sH||" ekAkAraparAmarzapratyayastu svahetudattazaktibhyo vyaktibhya evotpadyata iti na tena sAmAnyasAdhanaM nyAyyam / kiM ca yadidaM sAmAnya parikalpyate tadekam, aneka vaa| ekamapi sarvagatama, asarvagataM vA / sarvagataM cet,-kiM na vyaktayantarAleSUpalabhyate / sarvagataikatvAbhyupagame ca tasya yathA gotvasAmAnyaM govyaktIH kroDIkaroti, evaM ki na ghaTapaTAdivyaktIrapyavizeSAt / asarvagataM cet; vizeSarUpApattirabhyupagamabAdhazca / athAnekagotvAzvatvaghaTatvapaTatvAdibhedabhinnatvAt, tarhi vizeSA eva svIkRtA anyonyavyAvRttihetutvAt / na hi yadgotvaM tadazvatvAtmakamiti / arthakriyAkAritvaM ca vastuno lakSaNaM tacca vizeSeSveva sphuTaM 'lakSyate / na hi sAmAnyena kAcidarthakriyA kriyate; tasya niSkriyatvAt / vAhadohAdikAsu arthakriyAsu vizeSANAmevopayogAt / tathedaM sAmAnya vizeSebhyo bhinnamabhinnaM vaa| bhinnaM cet; avastu, vizeSavizleSeNArthakriyAkAritvAbhAvAta / abhinna cet; vizeSA eva tatsvarUpavaditi vizeSakAntavAdaH / naigamanayAnugAminastvAhaH / svatantro sAmAnyavizeSau, tathaiva pramANena pratItatvAt / tathA hisAmAnyavizeSAvatyantaM bhinnau viruddhadharmAdhyAsitatvAt, yAvevaM tAvevaM yathA pAthaHpAvako, tathA ceto, tsmaattthaa| sAmAnyaM hi gotvAdi sarvagataM tadviparItAzca zabalazAbaleyAdayo vizeSAH tataH kathameSAmaikyaM yuktam / na sAmAnyAt pRthaga vizeSasyopalambha iti cet kathaM tarhi tasyopalambha iti vAcyam / sAmAnyavyAptasyeti cet; na tarhi sa vizeSopalambhaH, sAmAnyasyApi tena grahaNAt / tatazca tena bodhena viviktavizeSagrahaNAbhAvAt tadvAcakaM dhvani tatsAdhyaM ca vyavahAraM na pravartayet pramAtA, na caitadasti vizeSAbhidhAnavyavahArayoH pravRttidarzanAt; tasmAdvizeSamabhilaSatA tatra vyavahAraM pravartayatA tadgrAhako bodho vivikto'bhyupgntvyH| evaM sAmAnyasthAne vizeSazabdaM vizeSasthAne ca sAmAnyazabdaM prayuJjAnena sAmAnye'pi tadgrAhako bodho vivikto'GgIkartavyaH / tasmAtsvasvagrAhiNI jJAne pRthak pratibhAsamAnatvAt dvAvapItaretaravizakalito, tato na sAmAnyavizeSAtmakatvaM vastuno ghaTata iti svatantraH sAmAnyavizeSavAdaH / svatantrasAmAnyavizeSadezakA naigamanayAnurodhinaH kANAdA AkSapAdAzca / tadetatpakSatrayamapi kSodaM na kSamate / pramANabAdhitatvAt / sAmAnyavizeSobhayAtmakasyaiva vastuno nivigAnamanubhUyamAnatvAt / vastuno hi lakSaNamarthakriyAkAritvam, taccAnekAntavAda evAvikalaM kalayanti parIkSakAH / tathA hi- gaurityukte khurakakudalA gUlasAsnAviSANAdyavayavasaMpannaM vasturUpaM sarvavyaktayanuyAyi pratIyate, tathA mahiSyAdivyAvRttirapi pratIyate / tatrApi ca 'zabalA gaurityucyate, tatrApi ca yathA vizeSapratibhAsastathA gotvapratibhAso'pi sphuTa eva / zabaleti kevalavizeSoccAraNe'pyarthAtprakaraNAdvA gotvamanuvartate / api ca zabalatvamapi nAnArUpam; tathA darzanAt / tato vaktA zabaletyukte kroDIkRtasakalazabalasAmAnyaM vivakSitagovyaktigatameva zabalatvaM vyavasthApyate / tadevamAbAlagopAlaM pratItaprasiddhe'pi vastunaH sAmAnyavizeSAtmakatve / 4. bodho'GgI-ma. / 1. -yino bhaa-m.| 2. pratIyate-ma. 1, 2 / 3. -diSvartha-mu., bha. 5. bodho'GgI-pa. 3 / 6. zabaletyu-pa, 1 / 7. pi ythaa-p.1| Page #512 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye tadubhayakAntavAdaH pralApamAtram / na hi kvacitkadAcitkenacit kiMcitsAmAnyaM vizeSavinAkRtamanubhUyate, vizeSA vA tadvinAkRtAH / yadAhuH "dravyaM paryAya viyutaM paryAyA dravyavarjitAH / kva kadA kena kiMrUpA dRSTA mAnena kena vA // "[ ] iti / kevalaM durNayabalaprabhAvitaprabalamativyAmohAdekamapalapyAnyatarad vyavasthApayanti kumatayaH / so'yamandhagajanyAyaH / ye'pi ca tadekAntapakSopanipAtinaH prAguktadoSAste'pyanekAntavAdapracaNDamudgaraprahArajarjaritatvAnnocchvasitumapi kSamAH / svatantrasAmAnyavizeSavAdinastvevaM pratikSepyAH sAmAnyaM prativyakti kathaMcidvibhinnamaH kathaMcittadAtmakatvAdvisadRzapariNAmavat / yathaiva hi kAcidvayaktirupalabhyamAnA vyaktyantarAdviziSTA visadRzapariNAmadarzanAdavatiSThate, tathA sadazapariNAmAtmakasAmAnyadarzanAtsamAneti, tena samAno gaurayaM, so'nena samAna iti pratIteH / na cAsya vyaktisvarUpAdabhinnatvAt sAmAnyarUpatAvyAghAtaH / yato rUpAdInAmapi vyaktisvarUpAdabhinnatvamasti / na ca teSAM guNarUpatAvyAghAtaH / kathaMcidvayatirekastu rUpAdInAmiva sadRzapariNAmasyApyastyeva pRthagvyapadezAdibhAktvAt / vizeSA api naikAntena sAmAnyAtpRthaga bhavitumarhanti / yato yadi sAmAnyaM sarvagataM siddhaM bhavet; tadA teSAmasarvagatatvena tato viruddhadharmAdhyAsaH syAt / na ca tasya tatsiddhaM, prAguktayuktayA nirAkRtatvAt / sAmAnyasya vizeSANAM ca parasparaM kathaMcidavyatirekeNaikAnekarUpatayA vyavasthitatvAt / vizeSebhyo'vyatiriktatvAddhi sAmAnyamapyanekamiSyate / sAmAnyAttu vizeSANAmavyatirekAt te'pyekarUpA iti / ekatvaM ca sAmAnyasya saMgrahanayArpaNAtsarvatra vijJeyam / anekatvaM ca pramANArpaNAttasya sadRzapariNAmarUpasya visadRzapariNAmavat prativyaktibhedAta / evaM cAsiddhaM sAmAnyavizeSayoH 'sarvathA viruddhadharmAdhyAsitatvam / kathaMcidviruddhadharmAdhyAsitatva cedvivakSitam; tadAsmatpakSapravezaH / kathaMcidviruddhadharmAdhyAsasya kathaMcidbhedAvinAbhUtatvAt / pAthaHpAvakadRSTAnto'pi sAdhyasAdhanavikalaH; tayorapi kathaMcidviruddhadharmAdhyAsitatvena bhinnatvena ca svIkArAt, payastvapAvakatvAdinA hi tayoviruddhadharmAdhyAso bhedazca, dravyatvAdinA punastadvaiparItyamiti / tathA ca kathaM na sAmAnyavizeSAsmakatvaM vastuno ghaTata iti / uktaM ca "dohiM viNaehiM NIyaM satyamulageNa tahavi micchattaM / jaM savisayapahAgattaNeNa aNNoNNaNiravekkhaM // " tathA / "nirvizeSa hi sAmAnyaM bhaverakharaviSANavat / sAmAnyarahitasvena vizeSAstadeva hi // " tathaikAntasattvamekAntAsattvaM ca vArtameva / tathA hi sarvabhAvAnAM hi sadasadAtmakatvameva svarUpam / ekAntasattve vastuno vaizvarUpyaM syAt / ekAntAsattve ca niHsvabhAvatA bhAvAnAM syAt / tasmAtsvarUpeNa sattvAta, pararUpeNa cAsattvAt sadasadAtmakaM vastu siddham / yadAhuH "sarvamasti svarUpeNa pararUpeNa nAsti ca / anyathA sarvasattvaM sthAt svarUpasyApyasaMbhavaH // " [ 1 iti / tatazcakasmina ghaTe sarveSAM ghaTavyatiriktapadArthAnAmabhAvarUpeNa vRtteranekAntAtmakatvaM ghaTasya sUpapAdam / evaM caikasminnarthe jJAte sarveSAmarthAnAM jJAnaM parvapadArthaparicchedamantareNa tanniSedhAtmana ekasya vastuno viviktatayA paricchedAsaMbhavAt / Agamo'pyevameva vyavasthitaH / 1. kenceti-mu.| 2. -cidinnaM-pa. 2 / 3. yadi-7. 2 / 4. gatatvaM tato mu., pa. 1, 2, bha. 2 / 5.-kakSApra-pa. 1, 2, bh.| 6. zazavi-pa. 1, 2, ma. 1 / Page #513 -------------------------------------------------------------------------- ________________ pariziSTam / 487 "je evaM jANai se sarva jANai je sambaM jANai se egaM jANa i / " tathA "eko bhAvaH sarvathA yena dRSTaH sarve mAvAH sarvathA tena dRSTAH / sarve mAvAH sarvathA yena dRSTAH eko mAvaH sarvathA tena dRSTaH // " [ ] iti / sughaTa sadasadanekAntAtmakaM vastu / anayaiva bhaGgyA syAdastisyAnnAstisyAdavaktavyAdisaptabhaGgIvistarasya jagat-padArthasArthavyApakatvAd abhilApyAnabhilApyAtmakamapyUhyamiti / sadbhUtArthopadezaka iti, kRtsnakarmakSayaM kRsveti / kRtsnAni sarvANi ghAtyaghAtyAdIni yAni karmANi jIvabhogyavedyapudgalAsteSAM kSayaM nirjaraNaM vidhaay| paramaM padaM mokSapadaM saMprAptaH / apare hi saugatAdayo mokSamavApyApi tIrthanikArAdisaMbhave bhUyo bhUyo bhavamavataranti / yadAhu: "jJAnino dharmatIrthasya kartAraH paramaM padam / gatvA gacchanti bhUyo'pi bhavaM tIrthanikArataH // " [ ] iti / na te paramArthato mokSagatibhAjaH, karmakSayAbhAvAt / na hi tattvataH karmakSaye punarbhavAvatAraH / yaduktam "dagdhe boje yathA'syantaM prAdurmavati nAlkuraH / karmabIje tathA dagdhe na rohati bhavAikuraH // [ 1 iti / uktaM ca zrIsiddhasenadivAkarapAdairapi bhavAbhigAmukAnAM prabalamohavijRmbhitam / yathA "dagdhendhanaH punarupaiti bhavaM pramathya nirvANamapyanavadhAritabhIraniSTam / muktaH svayaM kRtamavazca parArthazUrasvacchAsanapratihateviha moharAjyam // " [ ] iti / ahaMzca bhagavAn karmakSayapUrvameva zivapadaM prApta iti / tattvAnyAha jIvAjIvI tathA puNyaM paapmaasrvsNvrii| bandhezca nirjarAmokSo nava tattvAni tanmate // 47 // tanmate jainamate nava tattvAni sambhavantIti jJeyam / nAmAni nigadasiddhAnyeva / jIvAjIvapuNyatattvamevAha tatra jJAnAdidharmebhyo bhinnAbhinno vivRttimAn / kartA zubhAzubhaM karma bhoktA karmaphalasya ca // 48 // caitanyalakSaNo jIvo, yazcaitedvaiparItyavAn / ajIvaH sa samAkhyAtaH, puNyaM satkarmapudgalAH / / 49|| yugmam / tatra janamate, caitanyalakSaNo jIva iti saMbandhaH / vizeSaNAnyAha-jJAnAdidharmebhyo minAbhinna iti / jJAnamAdiryeSAM dharmANAmiti jJAnadarzanacAritrarUpA "dharmA guNAstebhyo'yaM jIvazcaturdazabhedo'pi kathaMcidbhinnaH kathaMcidabhinna ityarthaH / ekendriyAdipaJcendriyaparyanteSa jIveSu svApekSayA jJAnavattvamastyevetyabhinnatvaM jJAnAdibhyaH parApekSayA punarajJAnavattvamiti bhinnatvam / lezatazcetsarvajIveSu na jJAnavattvaM tadA jIvo'jIvatvaM prApnuyAt / tathA ca siddhAnta: 1. so mu. pa. 1, 2, bha. 1 / 2. jo mu., pa. 1, 2, bha. 5 / 3. so mu. pa. 1, 2, ma. 1 / 4. -kamabhyU-ma 2|5.-bhiiru na-ma. 2 / 6. bandho vini-pa. 1, 2 / bandho ni-bha. 2 / 7. -tattvamAha -pa. 1, ma. 2 / 8. zubhAzubhakarmakartA bha. 1 / 9. tadviparItavAn pa. 2, bha. 2 / 10. dhrmgunnaa-| Page #514 -------------------------------------------------------------------------- ________________ 488 SaDdarzanasamuccaye "sadhajIvANaM piya NaM akkharassa aNanto bhAgo niccugdhaaddio| jai so vi AvarejjhA to jIvo ajIvata paavijaa| suTTa vi mehasamudaye hoi pahA candasUrANam // " tathA nivRttimAniti / nivRttiH pariNAmaH sAsyAstIti matvarthIyo matup / suranaranArakatiryakSu ekendriyAdipaJcendriyaparyantajAtiSu vividhotpattirUpAn pariNAmAnanubhavati jIva ityarthaH / anyacca zubhAzumaM karma kartA / zubhaM sAtavedyam, azubhamasAtavedyam / zubhaM cAzubhaM ceti dvandvaH / evaMvidhaM karma bhoktavyaphalakatrtRbhUtaM kartA, svAtmasAdvidhAtA upArjayiteti yAvat / na ca sAMkhyavadakartA AtmA zubhAzubhAbandhakazceti / tathA karmaphalaM bhoktaa| na ca kevalaM kartA, kiM tu bhoktApi svopAjitapuNyapApakarmaphalasya vedyitaa| na cAnyakRtasyAnyo bhoktaa| tathA cAgamaH "jIvANaM manta ! kiM attakaDe dukkhe, parakaDe dukkhe, tadubhayakaDe dukkhe / ___goyama ! attakaDe dukkhe, no parakaDe dukkhe, no tadumayakaDe dukkhe // ' [ ] iti / kata~va bhoktA / tathA caitanyalakSaNa iti / caitanyaM cetanAsvabhAvatvaM, tadeva lakSaNaM mUlaguNo yasyeti / sUkSmabAdarabhedA ekendriyAstathA vikalendriyAstrayaH saMjyasaMjJibhedAzca pazcendriyAH, sarve'pi paryAptA aparyAptAzceti caturdazApi jIvabhedAzcaitanyaM na vyabhicarantIti / ___ athAjIvamAha-'yazcaitadvaiparItyavAnajIvaH sa samAkhyAtaH' iti / yaH punastasmAjjIvalakSaNAdvaiparItyamanyathAtvamasyAstIti ta_parItyavAn viparItasvabhAvo'cetanaH so'jIvaH samAkhyAtaH kathitaH pUrvasUribhiriti / bhedAzca dharmAdharmAkAzapudgalAH skandhadezapradezaguNA addhAkevalaparamANuzceti caturdaza ajiivbhedaaH| puNyaM satkarmapudgalA iti / puNyaM nAma tattvaM kIdRgityAha-satkarmapudgalA iti / sacchobhanaM sAtavedyaM karma, tasya pudgalA dalapATakAni puNyaprakRtaya ityarthaH / tAzca dvAcatvAriMzattadyathA "maratirisurAuuccaM sAyaM paraghAyaAyavujoyaM / tisthussAsanimANaM paNidivaharussamacaurasaM // tasadasacauvanAI suramaNudugapaMcataNuurvagatiraM / agurulahupaDhamakhagaI bAyAzIsaMti suhapayaDI // " mAvArthastu granthavistarabhayAnocyata iti ikokArthaH / zeSatattvamAha pApaM tadviparItaM tu mithyAtvAdyAstu hetvH| yastairbandhaH sa vijJeya Asravo jinazAsane // 50 // tu punastadviparItaM puNyaprakRtivisadRzaM pApaM paaptttvmityrthH| mithyAtvAthAzceti / mithyAdarzanAviratipramAdakaSAyayogA hetavaH / pApasya kAraNAni tatprakRtayazca dvayazItistadyathA "thAvaradasacaujAI apaDhamasaMThANakhagaisaMghayaNA / tirinirayaduguvadhAI vanacaUnAmacautIsA // narayAunIyaassA yaghAipaNayAlasahiyavAsII" iti / puNyaprakRtivyatiriktAH pApaprakRtayo dvaghazItiH / / varNacatuSkasya tu zubhAzubharUpeNobhayatrApi saMbadhyamAnatvAnna dossH| yastairbandha iti yastaimithyAdarzanAdibhirbandhaH sa karmabandhaH sa jinazAsana mAtravo vijJeyaH, AsravatattvaM jJeyamityarthaH / tatprakRtayazca dvAcatvAriMzat / tathA hi-paJcendriyANi, catvAraH kaSAyAH, paJca[a]vratAni, manovacanakAyAH, paJcaviMzatikriyAzca kAyikyAdaya, ityAsravaH / 1. Atma-pa. 3 / 2. yo bandhaH p.1| 3.-tattvamityarthaH pa. 2 / 4. pazcANavatAni m.| Page #515 -------------------------------------------------------------------------- ________________ pariziSTam / 489 saMvarastannirodhastu bandho jIvasya karmaNaH / anyonyAnugemAtkarmasaMbandho yo dvayorapi // 51 // tu punastabhirodha AsravadvArapratirodhaH saMvaraH tattvam / saMvaraprakRtayastu saptapaJcAzattadyathA "samiiguttiparIsahajaidhammamAvaNAcarittANi / paNatigaduvIsadasavAra paMcabheehiM sagavaNNA // " paJca samitayastisro guptayo dvAviMzatiH parISahA dazavidho yatidharmaH dvAdaza bhAvanAH paJca cAritrANIti prakRtayaH / bandho nAma jIvasya prANinaH karmaNo varddhamAnasyAnyonyAnugamAt parasparaM kSIranIranyAyena lolIbhAvAd yo dvayorapi jIvakarmaNoH saMbandhaH saMyogaH sa bandho nAma tttvmityrthH| sa ca caturvidhaH prakRtisthityanubhAgapradezabhedAt / "svabhAvaH prakRtiH proktaH sthitiH kAlAvadhAraNam / anumAgo raso jJeyaH pradezo dlsNcyH||"[ ] iti ityAdiH sa bandho jJeyaH / nirjarAmokSI cAha baddhasya karmaNaH zATo yastu sA nirjarA mtaa| ___ Atyantiko viyogastu dehAdermokSa ucyate // 52 // - yaH punarbaddhastha spRSTabaddhanidhattanikAcitAdirUpeNArjitasya karmaNastapazcaraNadhyAnajapAdibhiH zATaH karmakSapaNaM sA nirjarA matA pUrvasUribhiriti / sA punadvividhA, sakAmAkAmabhedena / tu punardehAderAsyantiko viyogo mokSa ucyate / sa ca navavidho yathA "saMtapayaparUvaNayA dabvapamANaM ca khittaphusaNA ya / kAlo ya 'aMtaraM mAgo bhAvo appAbahuMceva // " [ ] iti navaprakAro hi karaNIyaH / bAhyaprANAnAmAtyantikApana vitvenAbhAvaH ziva ityarthaH / nana sarvathA prANAbhAvAdajIvatvaprasaGgaH, tathA ca dvitIyatattvAntarbhUtatvAt mokSatattvAbhAva iti cet, na; mokSe hi dravyaprANAnAmevAbhAvaH / bhAvaprANAstu naSkarmikAvasthAyAmapi santyeva / yaduktam "yasmArakSAyikasamyaktvavIryasiddhasvadarzanajJAnaiH / AtyantikaiH sayukto nirdvandvenApi ca sukhena // jJAnAdayastu bhAvaprANA mukto'pi jIvati sa hi / "tasmAttajIvatvaM hi nityaM sarvasya jIvasya // " [ ] iti / saGgataM dehaviyogAnmokSaH, AdizabdAddehendriyadharma''viraho'pIti padyArthaH / / evaM nAmoddezena tattvAni saGghIya phalapUrvakamupasaMhAramAha etAni tatra tattvAni yaH zraddhatte sthiraashyH| samyaktvajJAnayogena tasya cAritrayogyatA // 53 / / etAni pUrvoktAni, tatra''jinamate, tattvAni yaH kazcit sthirAvAyo dRDhacittaH san zraddhatte, avaiparItyena"manute / etAvatA jAnannapi azraddadhAno mithyAdRgeva / yathoktaM-zrogandhihastimahAta-"dvAdazAzamapi zrutaM vidarzanasya mithyA" [ ] iti / tasya dRDhamAnasasya samyaktvajJAnayogena cAritrayogyatA 1.-mAtmA ca yaH ma. 1 / 2. yaH saMbandho dvayo-pa.1,2, ma. 2 / 3. varata-mu., ma. / 4. vedysyaa-mu.| 5. nirjarAM mokSa caa-| 6. sATo ma. 1 / 7. -STadhattanidha-pa. 1, 2, bha. / -ssttnidh-bh.2|8. saMyukto mu.| 9. tahi mu., pa. 1,2 / 10. tsmaajjii-mu.| 11. viyogopiip.2| 12. jainamate pa, 1, 2, ma, 2 / 13. manyate ma. / 62 Page #516 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye cAritrArhatA / samyaksvajJAnayogeneti / samyaktvaM ca jJAnaM ca samyaktvajJAne tayoryogastena / jJAnadarzanavinAkRtasya hi cAritrasya samyak cAritra vyavacchedArthaM samyaktvajJAnagrahaNamiti / phalamAha 490 tathetyupadarzane / bhavyasvapAkena paripakvabhavyatvena tadbhava evAvazyaM mokSe gantavyamiti / bhavyatvasya paripAkena yasya puMsaH khiyo etat tritayaM darzanajJAnacAritrarUpaM bhavet / yattadonityAbhisaMbandhAt so'nukto'pi saMbadhyata iti / pumAnmokSa bhAjanaM jAyate nirvANazriyaM bhuGkta ityarthaH / kasmAt samyagjJAnakriyAyogAt / samyagiti / samyaktvaM darzanaM jJAnamAgamAvabodhaH kriyA ca caraNakaraNAtmikAstAsAM yogaH saMbandhastasmAt / na ca kevalaM darzanaM jJAnaM cAritraM vA mokSahetukam / yadAhurbhadrabAhusvAmipAdAH - - tathA tathA bhavyatvapAkena yasyaitat tritayaM bhavet / 'samyagjJAnakriyAyogAjjAyate mokSabhAjanam ||54|| 11 "subahu pi suyamahoyaM kiM kAhI caraNavippe mukkassa / aMdhassa jaha pahittA dIvasayasahassakoDI vi // darzanajJAnacAritrANi hi samuditAnyeva mokSakAraNAni / yaduvAca vAcakamukhyaHzrANi mokSamArgaH" [ta. sU. 111 ] iti / pramANe Aha "nANaM caritahoNaM liMgaggahaNaM ca daMsaNavihoNaM / saMjamahINaM ca tavaM jo carai nirasthayaM tassa // " pratyakSaM ca parokSaM ca dve pramANe tathA mate / anantadharmakaM vastu pramANaviSayastviha ||15|| tatheti prastutamatAnusaMdhAne dve pramANe mate abhimate / ke te / ityAha- pratyakSaM ca parokSaM ceti / aznute akSNorti vA vyApnoti sakaladravyakSetrakAlabhAvAnityakSo jIvaH, aznute viSayamityakSamindriyaM ca akSamakSaM pratigataM pratyakSam / indriyANyAzritya vyavahArasAdhakaM yajjJAnamutpadyate tat pratyakSamityarthaH / avadhimanaHparyayakevalajJAnAni, tadbhedAzca pratyakSameva ata eva sAMvyavahArikapAramArthikendriya kA' 'naindriyikAdayo bhedA "anumAnAdadhikajJAnavizeSaprakAzakatvAdatraivAntarbhavanti / parokSaM ceti / akSANAM paraM parokSam / akSebhyaH parato vartata iti vA / pareNendriyAdinA vokSyate parokSaM smaraNapratyabhijJAnatarkAnumAnAgamabhedam / "amuyaiva bhaGgayA matizrutajJAne api parokSameveti dve pramANe / 16 - "darzanajJAnacAri 93 pramANamuktvA tadgocaramAha-tu punaH, iha jinamate, pramANaviSayaH pramANayoH pratyakSaparokSayoviSayo gocaro jJeya ityadhyAhAraH / kiM tadityAzaGkAyAmanantadharmakaM vastviti / vastutattvaM padArthasvarUpam / kiMviziSTam / anantadharmakam -- anantAstrikAlaviSayatvAdaparimitA ye dharmAH sahabhAvinaH kramabhAvinazca paryAyA yatreti / anena sAdhanamapi darzitam / tathA hi tattvamiti dharma, anantadharmAtmakatvaM sAdhyo dharmaH, sattvAnyathAnupapatteriti hetuH / anyathAnupapattyekalakSaNatvAddhetorantarvyAptyaiva sAdhyasya siddhatvAt dRSTAntAdibhirna prayojanam, yadanantadharmAtmakaM ' na bhavati tat sadapi na bhavati yathA viyadindIvaramiti kevalavyatirekI hetuH / sAdharmya - 15 2. samyaktvajJA - pa. 1, 2 / 3. mokSaM bha. 2 / 4. puMsa / 1. - trasya vyava - pa. 1, 2, bha. 1 etat mu. / 5. - vippahINassa - pa. 2 8. -ti vyA - ma. 2 / 9. pa. 1, 2 / 12. anayaiva 15. - dharmakaM mu., bha. 1 6. " samyagdarzanajJAna." ta. sU. / 7. dharmAtmakaM ma. 2 / tavya - bha0 2, pa 1, 2 10. kAtIndri - mu. pa. 1 2 / 11. nAdhika pa. 2 / 13. - TaMsvarUpam pa 1 / 14. sattvami - mu., bha. 11 " Page #517 -------------------------------------------------------------------------- ________________ pariziSTam / 491 dRSTAntAnAM pakSakukSinikSiptatvenAnvayAyogAt / anantadharmAtmakatvaM cAtmani tAvatsAkArAnAkAropayogitA kartRtvaM bhoktRtvaM pradezASTakanizcalatA amUrtatvamasaMkhyAtapradezAtmakatA jIvatvamityAdayaH sahabhAvino dharmA; harSaviSAdazokasukhaduHkha devanArakatiryaGnaratvAdayastu kramabhAvinaH / dharmAstikAyAdiSvapyasaMkhyeyapradezAtmakatvaM gatyAdyupagrahakAritvaM matyAdijJAnaviSayatvaM tattadavacchedakAvacchedyatvamavasthitatvamarUpitvamekadravyatvaM niSkriyatvamityAdayaH / ghaTe punarAmatvaM pAkajarUpAdimattvaM pRthubudhnodarakambugrIvatvaM jalAdidhAraNAharaNasAmarthyaM matyAdijJAnaviSayatvaM navatvaM purANatvamityAdayaH / evaM sarvapadArtheSu nAnAnayamatAbhijJena zAbdAnArthAMzca paryAyAn pratItya vAcyam / zabdeSvapyudAttAnudAttasvaritavivRtasaMvRte ghoSanAdAghoSAtpaprANamahAprANatAdayaH, tattadarthapratyAyanazaktacAdayazcAvaseyAH / asya hetoranekAntapracaNDa mudgaraughAtadalitazaktitvenAsiddhaviruddhAnaikAntikatvAdInAM kaNTakAnAmanavakAza evetyevaMvidhaparyAyAnantyasubhagaM vastu jinazAsane pramANaviSaya ityarthaH / lakSyanirdezaM kRtvA lakSaNamAha aparokSatayArthasya grAhakaM jJAnamIdRzam / pratyakSamitarajjJeyaM parokSaM grahaNekSayA ||16|| tatra pratyakSamiti lakSyanirdezaH / aparokSatayArthasya grAhakaM jJAnamIdRzamiti lakSaNanirdezaH / parokSo'kSagocarAtItaH, tato'nyo'parokSastadbhAvastattA tayA sAkSAtkRtatayeti yAvat / ayryyata ityartho gamyata iti hRdayam, ardhyata iti vA'rtho dAhapAkAdyarthakriyArthibhirabhilaSyata iti tasya / grAhakaM, vyavasAyAtmakatayA paricchedakaM yaj jJAnaM tadIdRzamiti IdRgeva pratyakSamiti saMTaGkaH / aparokSatayetyanena parokSalakSaNasaMkIrNatAmadhyakSasya pariharati / tasyAsAkSAtkAritayA'rthagrahaNarUpatvAditi / IdRzamiti / amunA tu pUrvoktanyAyAt sAvadhAraNatvena vizeSaNarkadambakasacivajJAnopadarzanAt parapari kalpitalakSaNayuktasya pratyakSatAM pratikSipati / evaM ca yadAhu: "indriyArthasaMnikarSopacaM jJAnamavyapadezyamavyabhicAri vyavasAyAtmakaM pratyakSam / " [ tathA "sarasaMprayoge puruSasyedriyANAM buddhijanma tatpratyakSam / " [ ] ityAdi / tadayuktamityuktaM bhavati / apUrvaprAdurbhAvasya pramANabAdhitatvAdatyantAsatAM * zazaviSANAdInAmapyutpattiprasaGgAt / tasmAdidamAtmarUpatayA vidyamAnameva vizeSakRddhetukalApasaM nidhAnAt sAkSAdarthagrahaNa pariNAmarUpatayA vivartate", tathA cotpannajanma "rUpAdivizeSaNaM na saMbhavet / athaivaMvidhArthasUcakamevaitadityAcakSIthAstathA satyavigAnamevetyAstAM tAvat / ] 43 adhunA parokSalakSaNaM darzayati itaradityAdi / aparokSatayArthasya grAhakaM jJAnaM pratyakSamuktam / tasmAditaradasAkSAdarthagrAhakaM jJAnaM parokSamiti jJeyamavagantavyam / tadapi svasaMvedanApekSatayA pratyakSameva, bahirarthApekSayA tu parokSavyapadezamaznuta iti darzayannAha - prahaNekSayeti / iha grahaNaM prakramAdbahiH pravarttanamucyate, anyathA vizeSaNavaiyarthyAt tasyekSA apekSA tayA bahiH pravRttiparyAlocanayeti yAvat / tadayamartho yadyapi svayaM pratyakSaM tathApi liGgazabdAdidvAreNa bahirviSayagrahaNe asAkSAtkAritayA vyApriyata iti parokSamityucyata ityarthaH / pUrvoktameva vastutattvamanantadharmAtmakatayA dRDhayannAha - 14 10 yenotpAdavyamatrovyayuktaM yatsattadiSyate / anantadharmakaM vastu tenoktaM mAnagocaraH // 57 // 1. jJAnajJeyatva - pa. 1, 2, ma. 1, 2 / 2. - SavadaghoSatAtpa-pa 1, 2, bha. 1, 2 / 3. -rApAtaghAta -pa. 2,-rAghAtapAta--pa. 2 / 4. - vaM dharmaparyAyA- pa. 2 / - vaMvidhaparyAyAtyantasu - mu. / -vaM vidhaparyAyAnayasu 15. atibha. 1, 2 / 6. nA pU- bha. 2 / 7. - raNena bha. 2, pa. 1, 2 / 8. kdmbscivlkssnnjnyaa-mu.| 9. --tasya yukterayaM mu. / 10. yA niva - mu. / 11. vivarteta pa 1, 2, bha. 2 / 12. nmAvivi - ma. 1 / 13. etadapi bha. 1, 2, pa. 1, 2 / 14. yattatsadi-ma 1 / Page #518 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye yena kAraNena yadutpAdavyayadhaunyayuktaM tatsatsattvarUpamiSyate tena kAraNenAnantadharmakaM vastu mAnagocaraH, pratyakSaparokSa pramANa viSaya uktaM kathitamiti saMbandha: utpAdazca vyayazca dhrauvyaM ca, utpAdavyayadhrauvyANi teSAM yuktaM melastadeva sattvamiti pratijJA iSyate kevalajJAnibhirabhilaSyata iti / vastutattvaM cotpAdavyayadhrauvyAtmakam / tathA hi- urvIparvatatarvAdikaM sarvaM vastu dravyAtmanA notpadyate, vipadyate, vA parisphuTamanvayadarzanAt / lUnapunarjAtanakhAdiSvanvayadarzanena vyabhicAra iti na vAcyam, pramANana bAdhyamAnasyAnvayasyAparisphuTatvAt / na ca prastuto'nvayaH pramANaviruddhaH; satyapratyabhijJAnasiddhatvAt 492 "sarvavyaktiSu niyataM kSaNe kSaNe'nyatvamatha ca na vizeSaH / satyazcityapacityorAkRtijAtivyavasthAnAt // " [ ] iti vacanAt / tato dravyAtmanA sthitireva sarvasya vastunaH paryAyAtmanA tu sarvaM vastutpadyate vipadyate .ca, askhalitaparyAyAnubhavasadbhAvAt / na caivaM zuklazaGkha pItAdiparyAyAnubhavena vyabhicAraH, tasya skhaladrUpatvAt / na khalu so'skhaladrUpo yena pUrvAkAravinAzo'jahadvRttottarAkArotpAdAvinAbhAvI bhavet / na ca jIvAdI vastuni harSAmarSodAsInyAdiparyAyaparamparAnubhavaH skhaladrUpaH kasyacidbAdhakasyAbhAvAt / nanUtpAdAdayaH parasparaM bhidyante na vA / yadi bhidyante; kathamekaM vastu zyAtmakam / na bhidyante cet; tathApi kathamekaM vastu tryAtmakam / tathA ca yadyutpAdAdayo bhinnAH, kathamekaM zyAtmakam / athotpattyAdayo'bhinnAH, kathamekaM trAtmakamiti cet; tadayuktam; kathaMcidbhinnalakSaNatvena teSAM kathaMcidbhedAbhyupagamAt / tathA hi-utpAdavinAzazravyANi syAdbhinnAni bhinnalakSaNatvAt rUpAdivat / na ca bhinnalakSaNatvamasiddham, asata AtmalAbhaH sataH sattvAviprayogo dravyarUpatayAnuvarttanaM ca khalUtpAdAdInAM parasparamasaMkIrNAni lakSaNAni sakalalokasAkSikANyeva / na cAmI bhinnalakSaNA api parasparAnapekSAH khapuSpavadasattvApatteH / tathA hyutpAdaH kevalo nAsti sthiti vigamarahitatvAt, kUrmaromavat / tathA vinAzaH kevalo nAsti sthityutpattirahitatvAttadvat / evaM sthitiH kevalA nAsti, vinAzotpAdazUnyatvAt, tadvadevetyanyonyApekSANAmutpAdAdInAM vastuni sattvaM pratipattavyam / tathA coktaM "ghaTamau ki suvarNArthI nAzotpAdasthitiSvakam / zokapramodamAdhyasthyaM jano yAti sahetukam // 'payovato na dadhyatti na payo'tti dadhivrataH / bhagorasavo nobhe tasmAdvastu trayAtmakam // " [ AptamI 59-60 ] iti vyatirekazca yadutpAdavyayadhrauvyAtmakaM na bhavati, tadvastveva na yathA kharaviSANaM yathedaM tathedamiti / ata evAnantadharmakaM vastu mAnagocaraH proktam / anantA dharmAH paryAyAH sAmAnyavizeSalakSaNA yatretyanantadharmakaM vastviti / utpAdavyayaMdhrauvyAtmakasyaivAne kadharmakatvaM yuktiyuktatAmanubhavatIti jJApanAyaiva bhUyo'nantadharmakapadaprayogo na punaH pAzcAtyapadyeoktAnantadharmakapaden paunaruktayamAzaGkanIyamiti padyArthaH / granthasya bAlAvabodhArthaphalatvAdathopasaMharannAha-- jainadarzanasaMkSepa ityeSa kathito'naghaH / "pUrvAparavighAtastu yatra kvApi na vidyate // 58 // iti pUrvoktaprakAreNa, eSa pratyakSalakSyo jainadarzanasaMkSepaH kathitaH, vistarasyAgAdhatvena vaktumagocaratvAt / upayogasAraH saMkSepo niveditaH / kiMbhUto'nagho nirdUSaNaH sarvavaktavyasya sarvajJamUlatvenaM doSakAluSyAnavakAzAt / tu samuccayArthe / yatra punaH pUrvAparavighAtaH kvApi na vidyate, pUrvasminnAdo parasmin prAnte ca 1. kaMtryA - ma. 1, pa. 1, 2 / 2. trayA- pa. / 3. sattAviyo - ma. 1,24 -tivinAzara - pa. 2 / 5. - dharmapadena pa. 1, 2, ma. 1, 2 / 6. phalakatvA - mu. / 7. gadito'dhunA ma. 1, 2 / 8 -parAdhAbha. 1, 2 / 9. kiMviziSTo'na- pa. 1, 2, ma. 1 / 10. smizca prAnte vi-pa. 1, 2, bha. 1 / Page #519 -------------------------------------------------------------------------- ________________ pariziSTam / 5 vighAto viruddhArthatA yatra darzane kvApi paryantagranthe'pi parasparavisaMvAdo nAsti, AstAM tAvatkevalibhASiteSu dvAdazAGgeSu pAramparyagrantheSvapi susaMbaddhArthatvAd viruddhArthadaurgandhyAbhAvaH / ayaM bhAvo, yat parataithikAnAM mUlazAstreSvapi na yuktiyuktatAM pazyAmaH kiM punaH pAzcAttya vipralambhakagrathitagranthakathAsu, yacca kvApi kAruNyAdipuNyakarmapuNyAni ca vacAMsi kAnicidAkarNayAmastAnyapi tvaduktasUktasudhApayodhimanthodgatAnyeva ratnAnIva svAtmAnaM ratnapataya iva bahu manvAnA mudhA pragalbhante yadAhuH zrIsiddhasena divAkarapAdAH 7 "sunizcitaM naH paratantrayuktiSu sphuranti yAH kAzcana sUktisaMpadaH / tathaiva tAH pUrvamahArNavosthitA jagatpramANaM jinavAkyavipruSaH // " [ ] iti paramArthaH / atha vaizeSikamatasya devatAdisAmyena naiyAyikebhyo ye vizeSaM na manyante tAn bodhayannAha - devatAviSaye bhedo nAsti naiyAyikeH samam / vaizeSika veSu vidyate'so 'nirdizyate ||19|| zivadevaMtAsAmye'pi tatvAdivizeSaviziSTatvAd vaizeSikAsteSAM vaizeSikANAM kANAdAnAM naiyAyikerAkSapAdaiH samaM sArddhaM devatAviSaye zivadevatAbhyupagame bhedo vizeSo nAsti, tatveSu zAsanarahasyeSu bhedo vidyate / tuzabdo'dhyAhAryaH / asau vizeSo naiyAyikebhyaH pRthagbhAvo nirdizyate prakAzyata ityarthaH / tAnyeva tattvAnyAha - dravyaM guNastathA karma sAmAnyaM ca caturthakam / vizeSasamavAyau ca tattvaSaTkaM hi tanmate ||60 // tanmate vaizeSikamate hi nizcayena tavaSaTkaM jJeyamiti saMbandhaH / kathamityAha - dravyaM guNa ityAdi / AdimatattvaM dravyaM nAma, bhedabAhulye'pi sAmAnyAdekam / dvitIyatattvaM guNo nAma tatheti bhedAntarasUcane / tRtIyaM tattvaM karmasaMjJam / caturthakaM ca tattvaM sAmAnyam / caturthameva caturthakaM "svArthe kaH pratyayaH / caH samuccaye / anyacca vizeSasamavAyau / vizeSazca samavAyazceti dvandvaH / iti taddarzane tattvAni Sar3a jJeyAni / bhedAnAha 493 tatra dravyaM navadhA bhUjala tejo'nilAntarikSANi / 12 3 kAladigAtmamanAMsi ca guNAH punazcaturviMzatidhA // 61 // sparzarasarUpagandhAH zabdaH saMkhyA vibhAgasaMyogI / parimANaM ca pRthaktvaM tathA paratvAparatve ca // 62 // buddhiH sukhaduHkhecchA" dharmAdharmau prayatnasaMskAro / dveSaH snehagurutve dravatvavegau guNA ete // 63 // navadravyANi caturviMzatiguNAzca, nigadasiddhAnyeva / saMskArasya vegabhAvanA sthiti-sthApakabhedAt trividhatve'pi saMskAratvajAtyapekSayaikatvam / zauyyaudAryAdInAM ca guNAnAmeSveva caturviMzatiguNeSvantarbhAvAnnAdhikyam / 1. -do'pi nA - pa. 1 / 2. - bhAvAt pa. 1, 2, bha. 1 / 3. paratIrthi - pa. 1, 2, ma. 1, 2 / 4. thakanthAsu pa. 1, 2, ma. 2 / 5. yacca kvApi kvApi kA - mu., bha. 2 / 6. svAtmani pa. 2 / 7. yat zrIdivAkarapAdAH pa. 1. 1, bha. 1, 2 / 8. tattve tu ma. 1, 2 / 9. nidarzyate bha. 1, 2 / 10. -daikyaM pa. 1, 2 / 11. ka iti ka pratya - pa. 1, 2, bha. 1, 2 / 12. guNaH punaH paJcaviMzatidha / pa. 1, 2, bha. 1, 2 / 13. - gandharUpAH bha. 1, 2 / 14. dharmAdharmaprayatnasaMskArAH pa. 2 / --tasthApakabhedAt traividhye'pi pa. 1, bha. 1, 2 | 15. Page #520 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye karmasAmAnyabhedAnAha utkSepAvakSepAvAkUJcanakaM prasAraNaM gamanam / paJcavidhaM kamaitat parApare dve tu sAmAnye // 64 // paJcApi karmabhedAH spaSTA eva / gamanagrahaNAd bhrmnnrecnsyndnaadyvrodhH| tu punaH, sAmAnye dve dvisaMkhye / ke te ityAha-parApare / paraM cAparaM ca parApare, parasAmAnyamaparasAmAnyaM cetyrthH| etavyakti vizeSavyakti cAha tatra paraM sattAkhyaM dravyatvAdyaparamatha vizeSastu / nizcayato nityadravyavRttirantyo vinidizet // 65 // tatra tayormadhye paraM sattA bhAvo mahAsAmAnyamiti cocyate, dravyasvAdya vAntarasAmAnyApekSayA mahAviSayatvAt / aparasAmAnyaM dravyasvAdi, etacca sAmAnyavizeSa ityapi vyapadizyate / tathA hi / dravyatvaM navasu dravyeSu vartamAnatvAtsAmAnyam, guNakarmabhyo vyAvRttatvAdvizeSaH, tataH karmadhAraye sAmAnyavizeSa iti / evaM dravyatvAdyapekSayA pRthivItvAdikamaparaM tadapekSayA ghaTasvAdikam / evaM caturvizatau guNeSu vRtterguNatvaM sAmAnya dravyakarmabhyo vyAvRttezca vizeSaH / evaM guNatvApekSayA rUpatvAdikaM tadapekSayA nIlatvAdikam / evaM paJcasu karmasu vartamAnatvAt karmatvaM sAmAnyaM, dravyaguNebhyo vyAvRttatvAdvizeSaH / evaM karmatvApekSa yotkSepaNatvAdikaM jJeyam / tatra sattA dravyaguNakarmabhyo'rthAntaraM kayA yuktayeti cet, ucyate-na dravyaM sattA, dravyAdanyetyarthaH, ekadravyatvAd ekaikasmin dravye vartamAnatvAdityarthaH / dravyatvavada, yathA dravyatvaM navasa dravyeSu pratyeka vartamAnaM dravyaM bhavati, ki tu sAmAnyavizeSalakSaNaM dravyatvameva, evaM sattApi / vaizeSikANAM hi, adravyaM vA dravyam, anekadravyaM vA dravyam / tatrAdravyaM dravyamAkAzaM digAtmA kAlo manaH paramANavaH, anekadravyaM tu ghaNukAdiskandhAH, ekadravyaM tu dravyameva na bhavati, ekadravyavatI ca sattA iti dravyalakSaNavilakSaNatvAnna dravyam / evaM na guNaH sattA, guNeSu bhAvAdguNatvavat / yadi hi sattA guNaH syAt na tahi guNeSu varteta, nirguNatvAMd guNAnAm, vartate ca guNeSu sattA, 'san guNa' iti prtiiteH| tathA na sattA karma, karmasu bhAvAta, karmatvavat / yadi ca sattA karma syAnna tahi karmasu varteta, niSkarmatvAtkarmaNAma, vartate ca karmasu bhAvaH, 'satkarmeti prtiiteH| tasmAt padArthAntaraM sttaa| atha vizeSapadArthamAhAryArddhana-vizeSastviti / nizcayato nityadravyavRttirantyo vinirdizet / vinirdizet kathayed AcArya iti jJeyam / 'kathamityAha-antyo vizeSo nityagavyavRttiriti / tathA hi / nityadravyavRttayo'ntyA vizeSA atyantavyAvRttihetavaste dravyAdivailakSaNyAt padArthAntaram / tathA ca prazastakAraH , anteSu bhavA antyAH, svAzrayavizeSakatvAdvizeSAH / vinAzArambharahiteSa nityadravyeSvaNvAkAzakAladigAtmamanaHsa pratidra kazo vartamAnA atyantavyAvRttibuddhihetavaH / yathA asmadAdInAM gavAdiSvazvAdibhyastulyAkRtikriyAvayavopacayApacaya avayava vizeSasaMyoganimittAsaMbhavAd yebhyo nimittebhyaH pratyAdhAraM vilakSaNo'yaM vilakSaNo'yamiti pratyayavyAvRttirdezakAlaviprakarSadRSTe ca paramANau sa evAyamiti pratyabhijJAnaM ca bhavati te'ntyA vizeSA iti / amI ca vizeSo eva, na tu dravyatvAdivat sAmAnyavizeSobhayarUpA vyAvRttereva hetutvAdityarthaH / samavAyapadArthavyaktilakSaNamAha ya ihAyutasiddhAnAmAdhArAdheyabhUtabhAvAnAm / saMbandha iha pratyayahetuHproktaH sa samavAyaH // 66 // iha prastutamate, ayutasiddhAnImAdhArAdheyabhUtamAvAnAmiha pratyayaheturyaH saMbandhaH sa samavAyaH / yatheha - tantuSu paTa ityAdi pratyayasyAsAdhAraNaM kAraNaM samavAyaH / yadvazAt svakAraNasAmarthyAdupajAyamAnaM paTAdyAdhAyaM 1. -diSTaH ma. 1,2 / 2. aparaM sA mu., bha. 2, pa. 1, 2 / 3. vyAvRttitvAdvi-pa, / / vyAvRttatvAcca vi- pa. 2 / 4. -karaH ma. 5 / 5. tathA mu., ma. 2 / 6.-diti padyArthaH ma. 1, pa. 1,2 / 7. -mAdheyAdhArabhU- bha. 1, 2 / 8. -dhAryAdhArabhU-bha. / / Page #521 -------------------------------------------------------------------------- ________________ pariziSTam / 495 tantvAdyAdhAre saMbadhyate, yathA chidiH kriyA chedyeneti / ayutasiddhAnAmiti / parasparaparihAreNa pRthagAzrayAnAzritAnAmAzrayAzrayibhAva iti / parasparavaidhayaM tu viviktairabhyUhyam / SaNNAmapi padArthAnAM svarUpakathanamAtrAdhikRtatvAd granthasya neha pratanyata iti / pramANavyaktimAha pramANaM ca dvidhAmISAM pratyakSaM leGgika tathA / vaizeSikamatasyaivaM saMkSepaH parikIrtitaH // 67 / / yadyapyaulUkyazAsane vyomazivAcAryoktAni trINi pramANAni, tathApi zrIdharamatApekSayAtrobhe eva nigadite / amISAM vaizeSikANAM pramANaM dvidhA dviprakAram / caH punararthe / kathamityAha pratyakSamekaM pramANaM, tatheti dvitIyabhedaparAmarza, laiGgikamanumAnam / upasaMharannAha-evamiti / evamiti prakArasUcanaM, yadyapi pramAtRphalAdyapekSayA bahu vaktavyaM, tathApyevamamunA prakAreNa vaizeSikamatasya saMkSepaH parikIrtitaH kathita iti / SaSThaM darzanamAha jaiminIyAH punaH prAhuH sarvajJAdivizeSaNaH / devo na vidyate ko'pi yasya mAnaM vaco bhavet // 68 // - jaiminimuneramI iti jaiminiiyaaH| putrapautrAdyarthe taddhita IyapratyayaH / jaiminiziSyAzcaike uttaramImAMsAvAdinaH, eke pUrvamImAMsAvAdinaH / tatrottaramImAMsAvAdino vedAntinaste hi kevalabrahmAdvaitavAdasAdhanavyasaninaH zabdArthakhaNDanAya yuktIH kheTayanto'nirvAcyatattve vyavatiSThante / yadAhaH "antarmAvitasattvaM cetkAraNaM sdstttH| nAntarbhAvitasaravaM cetkAraNaM tadasattataH // yathA yathA vicAryante vizIryante tathA tthaa| yadyetatsvayamarthebhyo rocate tatra ke vayam / eka brahmAstramAdAya nAnyaM gaNayataH kvacit / Aste na vIradhIrasya maGgaH saGgarakeliSu // evaM vAdiprativAdinoH samastalokazAstraikamatyamAzritya nRtyatoH / kA tadastu gatistadvadvastudhIvyavahArayoH // upapAdayituM taistaimatarazaGkanIyayoH / anirvaktavyatAvAdapAdasevA gatistayoH // ityAdipralayakAlAnilakSubhitacaramasalilarAzikallolamAlAnukAriNaH parabrahmAdvaitasAdhakahetUpanyAsoH procchalantazcaturacamatkAraM janayantaH kva paryavasyanti tAstu yuktayaH sUtrakRtAnulliGgitatvAd granthavistarabhayAcca neha prapaJcyante, abhiyuktastu khaNDanamahAtarkAdavaseyAH / pUrvamImAMsAvAdinazca dvidhA prAbhAkarA bhATTAzca krameNa paJcaSaTpramANaprarUpakAH / atra tu sAmAnyena sUtrakRt pUrvamImAMsAvAdina evaM jaiminIyAnuddiSTavAn / te punajaiminIyAH,prAhuH kathayanti, kathamityAha-sarvajJAdivizeSaNaH ko'pi devo na vidyate yasya vaco vacanaM mAnaM pramANaM bhavet / sarvajJAdivizeSaNa iti / sarvajJAdinA guNena vizeSya iti / AdizabdAdvibhutvanityatvacidAtmakatvAdiguNaviziSTaH ko'pi devo nAsti yadvacanaM pramANatAmanubhavet, mAnuSatanutvAvizeSeNa vipralambhakatvAd duSTapuruSavat / sarvajJAdiguNaviziSTapuruSAdyabhAva ityarthaH / atha kiGkarAyamANasurAsurasevyamAnatAdyupalakSaNena 1. -karaNaM pa. 1,2 / 2. tadasa- bha. 1,2 / 3. -karaNaM pa. 1,2 / 4. dhIravIrasya pa. 1,2 / 5.-razakanIyayoH pa. 1, 2 / 6.-Syata i- ma. 1, 2, pa. 1,2 / 7. mAnuSatvAvi-pa. 1, 2, ma. 1.2 // Page #522 -------------------------------------------------------------------------- ________________ 496 SaDdarzanasamuccaye trailokyasAmrAjyasUcakacchatracAmarAdivibhUtyanyathAnupapattezcAsti kazcit puruSavizeSaH sarvajJa iti cet; tvayUthyoktavacanaprapaJcopanyAsaireva nirastatvAt / yathA- . __ "devAgamanabhoyAnacAmarAdivibhUtayaH / mAyAviSvapi dRzyante nAtastvamasi no mahAn // " [ ] atha yathAnAderapi suvarNamalasya kSAramRtpuTapAkAdiprakriyayA zodhyamAnasya nirmalatvamevamAtmano'pi nirantarajJAnAdyabhyAsena vigatamalatvAt[tvaM] kiM na saMbhavediti matiH, tadapi na hyabhyAsamAtrasAmye zuddharapi tadeva tAdavasthyam / yaduktam "garamacchAkhAmRgayolaGghanAbhyAsasaMmave / samAne'pi samAnatvaM kaGghanasya na vidyate // "[ na ca sutarAM caraNazaktimAnapi paGgurakharvaparvatazikharamadhiroDhuM kSamaH / uktaM ca "dazahastAntaraM vyomno yo nAmoraplutya gacchati / na yojanazataM gantuM shkto'bhyaasshtairpi|" atha mA bhavatu mAnuSasya sarvajJatvaM brahmaviSNumahezvarAdInAmastu / te hi devAH, saMbhavatyapi teSvatizAyisaMpat / yadAha kumArila: "athApi vedadehatvAd brahmaviSNumahezvarAH / kAmaM mavantu sarvajJAH sArvazyaM mAnuSasya kim // " etadapi na; rAgadveSamUlanigrahAnugrahagrastAnAmasaMbhAvyamidameSAmiti / na ca pratyakSaM tatsAdhakam, 'saMbaddhaM vartamAnaM ca gRhyate cakSurAdinA' [ ] iti vacanAt / na cAnumAnam, pratyakSadRSTa evArthe tatpravRtteH / na cAgamaH, sarvajJasyAsiddhatvena tasyApi vivAdAspadatvAt / na copamAnam tadabhAvAdeva / arthApattirapi na; sarvajJasAdhakasyAnyathAnupapannaliGgasyAdarzanAt / yadi paramabhAvapramANagocaraH sarvajJa iti sthitam / prayogazcAtranAsti sarvajJaH, pratyakSAdigocarAtikrAntatvAt, zazazRGgavaditi / atha kathaM yathAvasthitatattva nirNaya ityAha tasmAdatIndriyArthAnAM sAkSAd drsstturbhaavtH| nityebhyo vedavAkyebhyo yathArthatvavinizcayaH // 69 / / tasmAtprAmANikapuruSAbhAvAdatIndriyArthAnAM cakSuragocarapadArthAnAM sAkSAd draSTutiH sarvajJAdeH puruSasyAmAvAd nityebhyaH zAzvatebhyo vedavAkyebhyo'pauruSeyavacanebhyo yathArthatvavinirNayo yathAvasthitapadArthadharmAdisvarUpavivecanaM 'bhavati' ityadhyAhAraH / apauruSeyatvaM ca vedAnAm "apANipAdo yamano gRhItA pazyatyacakSuH sa zRNotyakarNaH / .. sa vetti vizva na ca tasya vettA tamAharagjyaM puruSaM mahAntam // " ityAdibhAvanayA rAgadveSAdidoSatiraskArapUrvakaM bhAvanIyamiti / 1.-3cAsti viziSTaH sarvajJaH p.2| -cAsti vizeSaH sarvajJaH pa. 1, ma. 1 / 2. -yA vizo-pa.., 2, ma. 1 / 3. -pi tAda - pa. 1, 2, bha. 1,2 / 4. -zikhAmadhi-pa. 1, 2, mu.| 5. -zayasampapa. 1, 2, ma. 1,2 / 6. devadehatvAt pa. 2 / vedahetutvAt mu.| 7. tadapi na bha. 1,2, pa. 1,2 / 8. tatprarvatanAt pa. 2 / 9. -ppttili-p.| 10. -tattvajJAnani-pa. 1, 2, m.1,2| 11.-nirNayaH m.1,2| Page #523 -------------------------------------------------------------------------- ________________ pariziSTam / 497. atha yathAvasthitArthavyavasthApakaM tattvopadezamAha ata eva purA kAryoM vedapAThaH prytntH| tato dharmasya jijJAsA kartavyA dharmasAdhanI // 70|| yato hetorvedAbhihitAnuSThAnAdeva tattvanirNayaH, ata eva purA pUrva prayatnato yatnAvedapAThaH kArya: 'RgyajuHsAmAtharvANo vedAsteSAM pAThaH kaNThapIThaluThatpAThapratiSThA, 'nAnuzravaNamAtreNa samyagavabodhasthiratA, tato'nantaraM sAdhanIyapuNyopacayahetudharmasya heyopAdeyasvarUpasya vedAbhihitasya jijJAsA jJAtumicchA kartavyA vidheyA vedoktAbhidheyavidhAne yatitavyamityarthaH / vedoktadharmopadezamevAha nodanAlakSaNo dharmo, nodanA tu kriyAM prati / pravartakaM vacaH, prAhuH svaHkAmo'gni yajedyathA / / 71 / / nodanaiva lakSaNaM yasya sa nodanAlakSaNo dhrmH| tatsvarUpameva sUtrakRdAha / tu puna noMdanAkriyAM prati pravartakaM vacaH prAhuH / vedoktasvargAdisAdhakAmnAyasya kriyApravartakaM vacanaM nodanAmAhurityarthaH / ziSyAnukampayA tatsUtreNaiva dRSTAntayannAha-svaHkAmo'gni yjedythaa| yathA yena prakAreNa svaHkAmaH svargAbhilASI jano'gni yajed agnikArya kuryAt / yathA'hastatsUtram / agnihotraM juhayAtsvargakAma iti / pramANAnyAha pratyakSamanumAnaM ca zabdazcopamayA saha / arthApattirabhAvazca SaTa pramANAni jemineH // 72 // jaimineH pUrvavedAntavAdinaH SaT pramANAni jJeyAnIti saMbandhaH / yadyapi prAbhAkarANAM mate paJca pramANAni, bhATTAnomeva SaT, tathApyatra granthakRtsAmAnyataH SaTsaMkhyAmAcaSTe / pramANanAmAni nigadasiddhAnyeva / niruktamAha tatra pratyakSamakSANAM saMprayoge satAM mrtiH| Atmano buddhijanmetyanumAnaM laiGgikaM punaH / / 73 / / tatra pramANaSaTke, akSANAmindriyANAM, saMprayoge padArthaH saha saMyoge, satAmanupahitendriyANAM yA matibaddhiridamityavabodhaHtatpratyakSaM pramANaM 'bhavati' itydhyaahaarH| yattadAvanuktAvapyarthasaMbandhAta jJeyau / staamitividussaamdussttendriyaannaamityrthH| etAvatA marumarIcikAyAM jalabhramaH, zuktau rajatabhramazcendriyArthasaMprayogajo'pi draSTuravikalendriyatvAbhAvAnna pratyakSaM ttprmaannkottimdhishete| anumAnamAha-Asmano buddhijanmetyanumAnaM laiGgikaM punH| AtmA yadanumimIte svayaM tdnumaanmityrthH| anumAnalaiGgikayoH 'zAbdabhede'pyanumIyata ityanumAnaM liGgAjjAtaM laiGgikamiti vyutpattibhedAbhedo jJeya ubhayazabdakathanaM tu bAlAvabodhArthameveti / zAbdaM zAzvatavedotthamupamAnaM prakIrtitam / prasiddhArthasya sAdhAdaprasiddhasya'bhAjanam // 74|| zAbdamAgamapramANaM zAzvatavedotthaM zAzvatAnityAdvedAjjAtam / AgamapramANamityarthaH / zAzvatatvaM ca vedAnAmapauruSeyatvAdeva / upamAnamAha-yasprasiddhArthasya pratItapadArthasya sAdhAt sAmyAdaprasiddhasya vastunaH sAdhanaM tadupamAnaM pramANa prakIrtitaM kathitam / yathA prasiddhagogavayasvarUpo banecaroprasiddhagavayasvarUpaM nAgarika prAha-'yathA gaustathA gavayaH' iti / yathA bhoH khurakakudalAGghalasAsnAdimantaM padArtha gAmiti jAnAsi, gavayo'pi tathAsvarUpo jJeya ityupamAnam / atra sUtrAnuktAvapi yattadAvarthasaMbandhArthamadhyAhAryo / 1. nanu zra-ma, 1,2 / na tu shr-p..| na tu zravaNasamya-pa.2 / 2.-sthiratvaM m.1,2| 3. -ntaraM dharmasA-pa. 1, 2, ma. 1,2 / 4. yathA yajet pa. 1, ma. 1,5 / 5. -danAdi kriyA pa. 1 / 6. tu zAbdazco-ma, 1,2 / 7. paJcai va ma. 1,2 / 8. sati pa. 2 / 9. zabdAbhe-mu., ma, 1, 2 / 10. bhaajnm-mu.| | Page #524 -------------------------------------------------------------------------- ________________ 498 arthApattimAha SaDdarzanasamuccaye dRSTArthAnupapattyA tu kasyApyarthasya kalpanA | kriyate yadbalenAsAvarthApattirudAhRtA ||75 || punararthApattirudAhRtA kathitA, arthApattipramANaM proktamityarthaH / yadubalena kasyApyadRSTasyArthasya kalpanA kriyate saMghaTanA vidhIyate, kayA iSTArthAnupapatyA dRSTaH paricitaH pratyakSalakSyo yo'rtho devadatte pInatvAdiH tasyAnupapattyA aghaTamAnatayA anyathAnupapattyA ityarthaH / yathA pIno devadatto divA na bhuGkte, pInatvasyAnyathAnupapattyA rAtrAvavazyaM bhuGkta ityartha ityatra dRSTaM pInatvaM vinA bhojanaM durghaTaM, divA ca na bhuGkte, ato rAtrAvavazyamadRSTaM bhojanaM jJApayatItyarthApattiH pramANam 1 athAbhAvapramANamAha pramANapaJcakaM yatra vasturUpe na jAyate / vastusattAvabodhArthaM tatrAbhAvapramANatA // 73 // yatra vasturUpe, abhAvAdau padArthe pramANapaJcakaM pUrvoktaM na jAyate, tatrAbhAvapramANatA jJeyeti saMbandhaH / kimarthamityAha-- vastusattAvabodhArtham / vastuno'bhAvarUpasya muNDabhUtalAdeH sattA ghaTAdyabhAvasadbhAvaH tasyAvabodhaH prAmANikapathAvatAraNaM tadarthaM taddhetorityarthaH / nanu kathamabhAvasya prAmANyam / pratyakSaM tAvad bhUtalamevedaM ghaTAdi na bhavatItyanvayavyatirekadvAreNa vastuparicchindat tadadhikaM viSayamabhAvaikarUpaM nirAcaSTa iti kiM viSayamAzrityAbhAvaprAmANyaM syAt / muNDabhUtale ghaTAbhAvamAzrityeti cet, maivam, ghaTAbhAvapratibaddhabhUtalagrahaNAsiddheH / taduktam -- "na tAvadindriyeNaiSA nAstItyutpadyate matiH / bhAvAMzenaiva saMyogo yogyatvAdindriyasya hi // gRhItvA vastusadbhAvaM smRtvA ca pratiyoginam / mAnasaM nAstitAjJAnaM jAyate'kSAnapekSayA // " [ ] iti / nAstitAjJAnagrahaNAvasare prAmANyamevAbhAvasya kevalaM bhAvAMza indriyasaMnikarSajatvena paJcapramANagocarasaMcariSNutAmanubhavannAbAlagopAlAGganAprasiddha vyavahAraM pravartayati / abhAvAMzastu pramANapaJcakaviSayabahibhUtatvAt kevalabhUtalagrahaNAdyupayogitvAdabhAvapramANavyapadezamaznuta iti siddhamabhAvasyApi yuktiyuktatayA prAmANyamiti / upasaMharannAha jaiminIyamatasyApi saMkSepo'yaM niveditaH / evamAstikavAdAnAM kRtaM saMkSepakIrtanam // 77 // apizabdAnna kevalamaparadarzanAnAM jaiminIyamatasyApyayaM saMkSepo niveditaH kathitaH / vaktavyasya bAhulyATTIkAmAtre sAmastyakathanAyogAt saMkSepa eva prokto'sti / atha sUtrakRtsammarte saMkSepamuktvA nigamanamAha / evamiti / evamittham, AstikavAdinAmiha paralokagatipuNyapApAstikyavAdinAM bauddhanaiyAyikasAMkhyajainavaizeSikajaiminIyAnAM saMkSepakIrttanaM kRtaM saMkSepeNa vaktavyamabhihitamityarthaH / vizeSAntaramAha naiyAyikamatAdanye bhedaM vaizeSikaiH saha / na manyante mate teSAM paJcaivAstikavAdinaH // 78 // anye AcAryA naiyAyikamatAdvaizeSikaiH saha bhedaM na manyante darzanAdhiSThAtre kadaivatatvAt pRthagdarzanaM nAbhyupagacchanti teSAM matApekSayA AstikavAdinaH pacaiva / 1. kasyApyarthaM - ma. 2 / 2. vastvasattA - pa. 2 / 3. rUpamupa. 2 / 4. -mmataM saM-bha. 1, 2 / Page #525 -------------------------------------------------------------------------- ________________ pariziSTam / 499 darzanAnAM SaTsaMkhyA jagati prasiddhA sA kathaM phalavatItyAha paSThadarzanasaMkhyA tu pUryate tanmate kila / lokAyatamatakSepAtkathyate tena tanmatam / / 79|| ye naiyAyikavaizeSikayorekarUpatvenAbhedaM manyamAnA darzanapaJcakamevAcakSate, tanmate SaSTadarzanasaMkhyA lokaaytmtkssepaatpuuryte| tu punararthe, kileti paramAtAmnAye, tena kAraNena tanmataM cArvAkamataM kathyate tatsvarUpamucyata iti / tadevAha lokAyatA vadantyevaM nAsti devo na nirvRtiH| dharmAdharmoM na vidyate na phalaM puNyapApayoH // 8 // lokAyatA nAstikA evamamunA prakAreNa vadanti kathamityAha devaH-sarvajJAdirnAsti, nirvRtirmokSo nAsti, anyacca, na vidyate, ko dharmAdharmoM, dharmazcAdharmazceti dvandvaH / puNyapApe sarvathA na sta ityarthaH / puNyapApayodharmAdharmayoH phalaM svarganarakAdirUpaM neti nAsti, tadapi 4 puNyapApayorabhAve kautastyaM tatphalamityAdi / tacchAstroktameva solluNThaM darzayannAha-tathA ca tanmatam / etAvAneva loko'yaM yaavaanindriygocrH| bhadre vRkapadaM pazya yadvadanti bahuzrutAH / / 81 // tathA cetyupadarzane / tanmataM prastAvAnnAstikamatam / kathamityAha ayaM lokaH saMsAra etAvAneva etAvanmAtra eva yAvAn yAvanmAtramindriyagocaraH / indriyaM sparzanarasanaghrANacakSaHzrotrabhedAta paJcavidhaM tasya gocaro viSayaH / paJcendriyavyaktIkRtameva vastvasti nAparaM kicana / atra lokagrahaNAllokasthapadArthasArthasya saMgrahaH / tathA pare puNyapApasAdhyaM svarganarakAdyAhuH, tadapramANaM pratyakSA va / apratyakSamapyastIti cecchazazUjavandhyAstanandhayAdInAmapi bhAvo'stu / tathA hi-~-sparzanendriyeNa tAvanmadukaThorazItoSNasnigdharUkSAdibhAvA upalabhyante / rasanendriyeNa tiktakaTukaSAyAmlamadhurAsvAdalehyacUSyapeyAdayo vedyante / ghrANendriyeNa magamadamalayajaghanasArAgaruprabhatisarabhivastuparamalodagAraparamparAH paricIyante / cakSurindriyeNa bhUbhUdharapuraprAkAraghaTapaTastambhakumbhAmbhoruhAdimanuSyapazuzvApadAdisthAvarajaGgamapadArthasArthA anubhUyante / zrotrendriyeNa tu prathiSThagAthakapathapathikaprathyamAnatAlamAnamUrcchanAprejolanAkhelanmadhuradhvanaya AkarNyante / iti paJcaprakArapratyakSadRSTameva vastUtattvaM prmaannpdviimvgaahte| zeSapramANAnAmanubhavAbhAvAdeva nirastatvAd gaganakusumavat / ye cAspRSTamanAsvAditamanAghrAtamadRSTamazrutamapyAdriyamANAH svargamokSAdisukhapipAsAnubandhacetovRttayo duzcarataratapazcaraNAdikaSTapiSTakayA svajanma kSapayanti, tanmahAsAhasaM teSAmiti / ki cApratyakSamapyastitayAbhyupagamyate cejjagadanapadrutameva syAt / daridro hi svarNarAzirme'stItyanudhyAya helayaiva dauHsthyaM dalayeta, dAso'pi svacetasi svAmitAmavalambya svasya kiGkaratAM nirAkUryAditi, na ko'pi svAnabhimatamAlinyamaznuvIta / evaM na kazcitsevyasevakabhAvo daridridhanibhAvo vA syAt / tathA ca jagadvyavasthA vilopaprasaMga iti susthitamindriyagocara eva pramANam / ye cAnumAnAgamAdiprAmANyamanumanvAnAH puNyapApavyApAraprApyasvarganarakAdisukhAsukhaM vyavasthApayanto vAcATA na viramanti, tAn prati dRSTAntamAha / bhadre vRkapadaM pazyeti / yathA hi kazcitpuruSo vRkapadadarzanasamudbhUtakutUhalA dayitAM mantharataraprasRmarasamIraNasamIkRtapAMzuprakare svakarAGgulinyAsena vRkapadAkAratAM vidhAya prAha-he madre ! vRkapadaM pazya / ko'rthaH / yathA tasyA aviditaparamArthAyA mugdhAyA 1. -ddhA kathaM phalatI-pa. 1, 2, mu.| 2. evamanumAnaiva-pa. / / 3. etadapi-pa. 1, 2, bha. 1, 2 / 4. -tra i-pa. 1,3 / 5. kiJcit-ma. / / 6. -rthasaM-pa. 1, 2, ma. 1,2 / 7. taccApare-pa.., 2 ma. 1,2 / 8. pAnAda-pa. 1,2 / 9. -STamadRSTamapyAdriyamANAH pa. 2 / -disukhapiSTikAH pa. 1, 2, ma. 1,3 / 10.-napahanuta- mu. anupahRta -pa. 1,2 / 11. sthAlopa- pa. 1, 2 / 12. samutpannaku-ma. 1,2 / Page #526 -------------------------------------------------------------------------- ________________ na 500 SaDdarzanasamuccaye vidagdho vallabho vRkacaraNanirIkSaNAgraha karAGgalinyAsamAtreNa pralobhya pUritavAn, evamamI api dharmacchamadhUrtAH paravaJcanapravaNA yat kiMcidanumAnAgamAdidADharyamAdarya vyarthaM mugdhajanAn svargAdiprAptilabhyabhogAbhogapralobhanayA bhakSyAbhakSyagamyAgamyaheyopAdeyAdisaMkaTe pAtayanti, mugdhadhArmikadhyAndhyaM cotpAdayanti / evamevArtha pramANakoTimadhiropayantazca yabahuzrutAH paramArthavedino vadanti, vkssymaannpdyenetyrthH|| piba khAda ca 'jAtazobhane ! yadatItaM varagAtri! tanna te / nahi bhIru ! gataM nivartate samudayamAtramidaM kalevaram / / 82 // he jAtazobhane, bhAvapradhAnatvAnnirdezAnAM, jAtaM zobhanatvaM vadananayanAditvaM yasyAH seti tatsaMbodhanam / piba peyApeyavyavasthAvasaMSThulyena madirAdeH pAnaM kuru na kevalaM piba, khAda ca bhakSyAbhakSyanirapekSatayA mAMsAdikaM bhakSaya / yadvA pibeti adharAdipAnaM kuru, khAdeti bhogAnupabhuveti kAmyupadezaH, svayauvanaM saphalIkuvityarthaH / atha sulabhameva puNyAnubhAvAdbhavAntare'pi zobhanatvamiti paroktamAzaGkayAha-yadatItaM varagAtri tanna te / he pradhAnAGgi ! yadatItam, atikrAntaM yauvanAdi tatte tava bhUyo na, kiM tu jarAjorNatvameva bhaviSyatItyarthaH / jAtazobhane-varagAtrItisaMbodhanayoH samAnArthayorapyAdarAnurAgAtirekAnna paunaruktayadoSaH / yaduktam "anuvAdAdaravIpsAbhRzArthaviniyogahesvasUyAsu / ISatsaMbhramavismayagaNanAsmaraNeSvapunaruktam / " nanu svecchayAvicchinne khAdane pAne dustarA paraloke kaSTaparamparA, sulabhaM ca sati sukRtasaMcaye bhavAntare'pi yauvanAdikamiti parAzaGkAM dUSayannAha-na hi mIru gataM nivartate / he bhIru ! paroktamAtreNa narakAdiprApyaduHkhabhayAkule ! gatam, iha bhavAtikrAntaM sukhaM yauvanAdi na nivartate paraloke nADhaukate paralokasukhAkAGkSayA tapazcaraNAdikaSTakriyAbhirihatyasukhopekSA vyrthetyrthH| atha janyajanakasaMbandhasaddhAvAdamunA kAyena paraloke'pi sahetukaM sukhaduHkhAdikaM veditavyamavazyameveti cet Aha-samudayamAtramidaM kalevaram / idaM kalevaraM zarIraM samudayamAnaM samudayo melaH vakSyamANacaturbhUtAnAM saMyogastanmAtraM mAtrazabdo'vadhAraNe bhUtacatuSTayasaMbandha eva kAyo na ca pUrvabhavAdisaMbaddhazubhAzubhakarmavipAkavedyasukhaduHkhAdisavyapekSa ityarthaH / saMyogAzca taruzikharAvalIlInazakunigaNavat, kSaNato vinazvarAstasmAt paralokAnapekSayA yathecchaM piba khAda ceti vRttArthaH / caitanyamAha ki ca pRthvI jalaM tejo vAyubhUtacatuSTayam / 'caitanyabhUmireteSAM mAnaM tvakSajameva hi / / 8 / / kiM cetyupadarzane, pRthvI bhUmiH, jalamApaH, tejo vahniH, vAyuH pavanaH, iti bhUtacatuSTayaM teSAM cArvAkANAM caitanyamamiH "caitanyotpattikAraNaM catvAryapi bhUtAni saMbhUya sapiNDaM caitanyaM janayantItyarthaH / tu punarmAnaM pramANaM hi nizcitam akSajameva pratyakSamevaikaM pramANa mityarthaH / nanu bhUtacatuSTayasaMyogajA dehacaitanyotpattiH kathaM pratIyatAmityAzaGkyAha pRthvyAdibhUtasaMhatyAM tathA ''dehAdisaMbhavaH / madazaktiH surAGgebhyo yadvattadvatsthitAtmatA // 4 // pRthivyAdIni pRthivyaptejovAyurUpANi yAni bhUtAni teSAM saMhatyAM mele saMyoge sati tathetyupadarzane, dehAdisaMbhavaH, AdizabdAditare bhUbhUdharAdipadArthA api bhUtacatuSTayasaMyogajA eva jnyeyaaH| dRSTAntamAha-yadvad yena prakAreNa surAGgebhyo guDadhAtakyAdibhyo madyAGgebhyo madazaktirunmAdakatvaM bhavati, tadvattathA bhUtacatuSTayasaMbandhAta zarIra AsmatA sthitA sacetanatvaM jaatmityrthH| 1. dhArmikacha-pa. 1, 2, ma. 1,2 / 2. cArulocane pa. 1,2 / 3. sA tatsa-pa. 2 / 4. pradhAnagAtri pa. 2 / 5.-ktayaM do-mu.| 6.-bhaM bhavati mu.| 7.-khAnubandhasa-pa. .,., ma. 1,2 / 8. AdhAro bha-pa. 1, 2, ma. 1,2 / 9.-bhirityeSAM pa. 1,2 / 10.cetanasyotpatti-pa. 1,2, ma. 1,2 / 11. -haparINateH m.1,2| Page #527 -------------------------------------------------------------------------- ________________ pariziSTam / 501 iti sthite yadupadezapUrvakamupasaMhAramAha tasmAd dRSTaparityAgAdadRSTe yat pravartanam / lokasya tadvimUDhatvaM cArvAkAH pratipedire // 85 // tasmAditi pUrvoktAnusmAraNe pUrva tasmAttataH kAraNAd dRSTaparityAgAd dRSTaM peyApeyakhAdyAkhAdyagamyAgamyAnurUpaM pratyakSAnubhAvyaM yatsukhaM tasya parityAgAdadRSTe tapazcaraNAdikaSTakriyAsAdhyaparalokasukhAdau pravartanaM pravRttiH / caH samuccaye / yttdoneytyaat pUrvArddha yatsaMbandho jJeyaH / tallokasya vimUDhatvamajJAnatvaM cArvAkAH lokAyatikAH pratipedire pratipannAH / mUDhalokA hi vipratArakavacanopanyAsatrAsitajJAnAH sAMsArika sukhaM parityajya vyartha svarga mokSapipAsayA tapojapadhyAnahomAdibhirihatyaM sukhaM hastagatamupekSanta iti / sAdhyAvRttinivRttibhyAM yA prItirjAyate jne| nirarthA sA mate teSAM sA cAkAzAta parA na hi // 86 // sAdhyasya manISitasya kasyacidvastuna AvRttiH prAptiH, kasyacidvastuno'nabhISTasya nivRttirabhAvaH, tAbhyA jane loke yA prItirjAyate utpadyate sA teSAM cArvAkANAM nirarthikA nirabhiprAyA zUnyA matAbhISTA / parabhavAjitapuNyapApasAdhyaM sukhaduHkhAdikaM sarvathA na vidyata ityarthaH / sA ca prItirAkAzAd gaganAt parA na hi yathA AkAzaM zUnyaM tathaiSApi prItirabhAvarUpaivetyarthaH / *upasaMhAramAha lokAyatamate'pyevaM saMkSepo'yaM niveditH| abhidheyatAtparyArthaH paryAlocyaH subuddhibhiH / / 87 / / evamamunA prakAreNa lokAyatamate'pyayaM saMkSepo niveditH| apiH samuccaye / na kevalaM paramate saMkSepa ukto lokAyatamate'pi / atha sarvadarzanasaMmatasaMgrahe parasparakalpitAnalpavikalpajalparUpe nirUpite f mUDhAnAM prANinAM kartavyopadezamAha-abhidheyeti / subuddhibhiH paNDitairabhidheyatAtparyArthaH paryAlocyaH / abhidheyaM kathanIyaM muktayaGgatayA pratipAdyaM yaddarzanasvarUpaM tasya tAtparyArthaH sArArtho vicAraNIyaH / subuddhibhiriti / zuddhA pakSapAtarahitA buddhiryeSAmiti / na tu kadAgrahapahilaiH / yaduktam "AgrahI vana ninISati yuktiM tatra yatra matirasya niviSTA / pakSapAtarahitasya tu yuktiryatra tatra matire ta nivezam // [ ] iti / darzanAnAM paryantaikasArUpye'pi pRthak pRthagupadeSTavyAdvimatisaMbhave vimUDhasya prANinaH sarvaspRktayA durlabhaM svargApavargasAdhakatvam / ato vimarzanIyastAttviko'rthaH / yathA ca vicAritaM cirantanaiH / "zrotavyaH saugo dharmaH kartavyaH punraahtH| vaidige byavahartavyo dhyAtavyaH paramaH zivaH // " ityAdi vimRzya zreyaskaraM rahasyamabhyupagantavyaM kuzalamatibhiriti paryantazlokArthaH / tatsamAptA ceyaM SaDdarzanasamuccayasUtraTIkA / kheLato mUlarAjahaMsau yAvadvizvasarastaTe / tAvabudhairvAcyamAnaM pustakaM nandatAditi // saptAzItiH zlosUtraM TIkAmAnaM vinizcitam / sahasramekaM dvizatI dvApaJcAzadanuSTumAm // iti zrIharibhadrasUrikRtaSaDdarzanasamuccaye maNibhadrakRtA laghuvRtti: samAptA / zam / 1. -gAdyadadRSTe pra-ma.., 2 / 2. sAdhyavR-pa. 1, 2, ma. 1, 2 / 3. svargaH kAmAt paro na hi pa. 1,2 / 4. upasaMharannAha m.1,2| 5. prarUpi-pa. 1, 2, ma. 1,2 / Page #528 -------------------------------------------------------------------------- ________________ pariziSTam 2 SaDdarzanasamuccayAvacUrNiH zrImadvIrajinaM natvA haribhadraguruM tathA / kiMcidarthApyate yuktyA SaDdarzanasamuccayam / / sat zobhana darzanaM sAmAnyAvabodhalakSaNaM jJAnaM saktaM [samyaktvaM] locanaM vA yasya, jino rAgAdijetRtvAt, vIramiti sAbhiprAya pramANavaktavyasya pakSecchedAdi parapakSocchedAdeH ] subhaTavRttitvAt bhagavatazca duHkhasaMpAdiviSamopasargasahiSNustana[tvena subhaTatvAt / yaduktam-"vidAraNAt karmatatevirAjanAtapaHzriyA [rUpazriyA ] vikramatastathAdbhatAt / bhavatpramodaH kila nAkinAyazcakAra te vIra iti sphuTAbhidhAnam (dhA tam ) // syAdvikalpito vAdaH syAdvAdaH, sadasannityAnityAdiH taM dizati yastama / sarvANi ca tAni darzanAni ca bauddhAdIni tadvAcyaH arthAbhidheyaH arthAbhidheya vastu [ artho'bhidheyarai] vastuprayojananivRttistvi[Svi]tyanekArthaH saMkSepeNaiva, vistarakaraNaM duravagAham // 1 // prasiddhAni darzanAni SaDeva / evAvadhAraNe / yadyapi bhedaprabhedatayA bahUni darzanAni prasiddhAni / yaduktam-"asiyasayaM kiriyAyaM akkiriyavAINamAha culasIe / annANI sattaTThI veNaiANaJca battIsaM / " ityAdi / mUlabhedApekSayA mUlabhedAnAzritya, vaibhASikasU( sau )trAntikabahUda[ka]kuTIcarahaMsaparamahaMsabhA[bha prabhAkarAdisaMbhavazcaitadantargata eva / devatA darzanAdhiSThAyakaH / tattvAni rahasyAni mokSasAdhakAni // 2 // buddho devatAsyeti bauddham / nyAyAdanapetaM naiyAyikam / sAMkhyaM kApiladarzanam / jaino devatAsyeti jainam / vaizeSikaM kaNAdi[da]darzanam / jaiminiRSimataM jaiminIyaM bhATTa darzanam / caH samuccaye // 3 // caturNA duHkhasamudayaH(ya)mArganirodhalakSaNAnAm AryasatyAnAM tattvAnAM prarUpakaH kathayitA sugato nAma / Adizabdo'tra avayavArthaH, yaduktam-"sAmIpye'tha vyavasthAyAM prakAre'vayave tthaa| caturveSu ca medhAvI [dhImata] AdizabdaM tuM lakSayet [yojayet // 4 // saMsarantIti saMsAriNo vistaraNazIlAH / skandhAH prcyvishessaaH| duHkhaM te paJca [ca] paJca / viziSTaM jJAnaM vijJAnaM sarvakSaNikatvajJAnam / yaduktam "yatsattat kSaNikaM yathA jaladharaH santazca bhAvA ime / " vedyata iti vedanA, pUrvabhavapuNyapApapariNAmabaddhAH sukhaduHkhAnubhavarUpA / tathoktam- "ita ekanavate kalpe zaktyA meM puruSo hutaH / tatkarmaNo vipAkena pAde viddho'smi bha( bhi )kSavaH // " saMjJeti sarva vA cetanAcetanaM [sacetanAcetanaM saMjJAmAtra nAmamAtrama, nAtra putrakalatrabhrAtRtvAdi [tAdiH] ghaTapaTAdirvA pAramArthikAH[kaH] / pUrvAnubhUtarUpaH saMskAraH, sa evAyaM devadatta ityAdyAkAreNa jJAnotpattiH saMskAraH saiveyaM dIpakaliketi rUpam iti ragaragAyamANaparamANaparamANupracayaH, bauddha mate hi sthUlarUpapadArthasya nirAkriyamANatvAd cetana[ tvena paramANava eva tAttvikAH / rAgadveSamohAnAM samasto gaNo yasmAt samudeti samudbhavati / ayamAtmA ayamAtmIyaH pade padasamudAyopacArAt, aparaH[ ayaM paraH ] parakIyaH iti bhAvo rAgadveSanibandhanaM sa samudayaH // 5-6 // sarveSAM ghaTapaTAdInAM sa evAyamiti ye saMskArA jJAnasaMtAnAste kSaNikAH, sarva sat kSaNikam akSaNike kramayogapadyAbhyAmarthakriyAvirodhAt, evaM yA vAsanA sa maargH| tuzabdaH pazcA( pAzcA )tyArthasaMgrahArthaM pUrva samuccayArthe / nirodho mokSaH / sarvakSaNikatvanairAtmyavAsanArUpaH [mArgaH] // 7 // paJcendriyANi prasiddha zabdarUparasagandhasparzarUpAH viSayAH / mAnasaM cittama dharmAyatanaM dharmapradhAnamAyatanaM cetyAdi / etAni dvAdazAyatanAni tattvAnantaraM nirUpyante // 8 // tathA saugatadarzane dve pramANe / caH punararthe / akSamakSaM pratigataM pratyakSam aindriyakam / anumIyate'numAnaM laiGgikam / samyagjJAnaM nizcitAvabodho dvividha eva [dvidhA yataH] // 9|| zabdasaMsargavatI pratItiH kalpanA tayApoDhaM rahitaM nirvikalpakam, abhrAntaM bhrAntirahitam, ragaragAyamANaparamANulakSaNasvarUpaM sva] lakSaNaM hi pratyakSa nirvikalpakam, bAhye sthUlapadArtha[rthagaM tajjJAnaM] gataM jJAnaM savikalpakaM bhrAntaM ca / tu punaH trirUpAt pakSadharmatvaM-sapakSa[kSesattva[ttvaM] vipakSavyAvRttirUpAta liGgato dhUmAdeH dhI[yata] liGgino vaizvAna Page #529 -------------------------------------------------------------------------- ________________ pariziSTam 2 503 rAdeni tadanumAnan / sUtre lakSaNaM nekSaNaM NIyaM] tena caramapadasya navAkSaratve'pi na doSaH // 10 // sAdhyadharmaviziSTo dharmI pakSaH, yathA 'advirayaM vahnimAn dhUmavattvAt atra parvataH pakSa: dharmatvaM vahnimattvaM dhUmavattvena vyAptam / sapakSe [kSa] sattvamiti, yo yo dhUmavAn sa sa agnimAn yathA mahAnase, dhUmavattvena hetunA sapakSe mahAnase sattvaM vahnimattvam / vipakSe nAstitA yatra vahnirnAsti tatra dhUmo'pi nAsti yathA jalAzaye vahnimattvaM vyAvarttamAnaM vyApyaM dhUmavattvamAdAya byAvartate // 11 / / ayaM saMkSepo niveditaH kathitaH, bauddhAnAM rAdhAntaH siddhAntaH [tasya [tadvAcyaH] yadvAcyam, ito naiyAyikasya vizeSazaivazAsanasya // 12 // akSapAdA naiyAyikAH / sRSTiH prANI (Ni)nAM samu[nAmu]tpattiH, saMhAraH tadvinAzaH tatkarotIti / vizvasya hi kazcit sraSTA saMhartA vijJeyaH, kevalasRSTau ca nirantarotpadyamAnApAraprANigaNasya bhuvanatraye'pyamAtvamiti [ prANigaNasyApAratvAt ] saMhArakartApi kazcidabhyupagantavyaH jagataH kAryatvAcca / ziva IzvaraH / vibhuH [sarva] vyApakaH / nityazcAsau ekazceti, [a] pracyutAnutpannasthira[raika] svabhAvaM hi nityam, eko'dvitIyaH bahUnAM ghaTAnA[ghaTanAM]yukteH / sarvajJaH sa sarvavizeSajJAnAttAt zAzvatabuddhisthAnam, kSaNikabuddhitve hi parAdhInatA // 13 // atra naiyAyikamate pramANAdIni SoDazatattvAni yathAkramaM vyAkriyamANAni / nAmAni sugamAni / evam amunA prakAreNa prakaTanamAryasya[marthasya]padArthasyopalabdhirjJAnaM tasya hetuH kAraNaM pramANaM caturvidham // 14-16 // catuH pramANi [Na] (NAnAM) nAmAni / atha pratyakSAnumAnasvarUpamAhaindriyaM cArthazceti tayoH saMnikarSAt saMyogAdutpannam, indriyArthayohiM naikadA (TyAt) saMyogAjjJAnam / yaduktam- "AtmA sahe (hai) ti manasA mana indriyeNa, svArthena ce[indriyama [mi] tikrama eva zIghraH / yogo'yameva manasA kimagamyamasti yasmin mano vrajati tatra gato'yamAtmA // " avyabhicAri [rakaM jJAnAntareNa nAnyathAbhAvi, zuktizakale kaladhautabodho vyabhicArI / vyavasAyAtmaka vyavahArasAdhakaM sajaladharaNitale jalahAraM [jJAnaM] vyavahArAsAdhakatvAdapramANam / vyapadezo viparyayastena rahitam / tu punaranumAnaM tatpUrva [va] pratyakSapUrva triprakAram // 17-18 // pUrvavaccheSavat sAmAnyato dRSTam / tatra triSu madhye kAraNAt meyA [ghAt kArya] tavRSTilakSaNaM yato jJAyate tatkAraNakAryamanumAnaM nidarzanena draDhayati // 19 // rolambA bhramarAH, gavalaM mAhiSaM zRGgam, vyAlAH gajAH sapazci[vA], tamAlA vRkSAH, malinA arthAt kRSNA tviT yeSAm / evaMprAyA ityupalakSaNena pare'tyunnatatvajitatvA [tA] dayo vizeSA jJeyAH // 20 // yathA [yacca] kAryAtphalAta kAraNAnumAnaM phalotpattihetupadArthAvagamanaM taccheSavat / yathAvidhapravahatsalilanadIpUrAt uparizikharizikharopari jalAbhivarSaNajJAnam // 21 // caH punararthe / sAmAnyatodRSTaM tadanumAnaM yathA puMsi devadattAdau dezAntaratvAptirgatipUrvikA dRSTA yathA ujjayinyAH prasthitA [to] mAhiSmatI prApa [ptaH] / tathA sUryodayA (sUryasya udayA) [sUrye'pi udayA] calAt sAyamastAcalagamanaM [gamanaM] jJApayati // 22 // kramAgatamapi zAbdapramANamupekSya upamAnamAhatadupamAnaM yattadonityAbhisaMbandhAt / yat, kiMcid aprasiddhasya ajJAyamAnasya arthasya jJApanaM prasiddhadharmasAghAdAbAlagopAlAGganAviditAt kriyte| sAdhamyaM samAnadharmatvam / yathA araNyavAsI ciraparicitagogavayalakSaNo nAgarikeNa gAvA givopa] lakSaNavatA paSTo daSTAntamadAta // 23 // tu panaH / Apto'vitathavAdI hitazca yo janatAthyo [janastasya tathyo] hitopadezo dezanAvAkyaM tacchAbdamAgamapramANam / atha pramANa [prameya lakSaNamAha [prameyalakSaNamAzrityAha-atha] pramANagrAhyo'rthaH prameyam / tuH punararthe / AtmA ca dehazceti dvandvaH / Adizabdena SaNNAM prameyArthAnAM prigrhH| tatra sacetanatvakartRtvasarvagatatvAdinA AtmA anumIyate eva dehAdayaH, atra tu granthavistaratayA nAtra prapaJcitAH // 24 // saMzayAdisvarUpamAha / dUrAvalokanena padArthA [rtha]paricchedakadharmeSu kimetaditi sandeho vaH sthANurvA puruSo veti saMzayaH / arthatvAvaNI (?) sAdhyaM kArya prati pravarttate pratItya adhyAhAryam / . na hi niSphala: kAryArambhaH iti // 25 // yasminnupanyaste vacane vAdagocaro na bhavati ubhayasammatatvAt [saMzayatvAt / uktaM ca-"tAvadeva calatyartho manto viSayamAgataH / tAvannottambhate naiva dRSTAnto nAvalambyate diSTAntenAvasandhyate / " eSa dRSTAntaH / siddhAntaH punshcturdhaasrvtntrprtitntr-adhikrnn-abhypgmbhedaat| vizeSArtho vistaragranthAdavaseyo nAmamAtra-kathanam // 26 / / pratIjJApakSaH vahnimAnayaM sAnumAn / heturliGgavacanaM dhUmavattvAt / dRSTAnta udAharaNam, yathA mahAnasamiti / upanayo Page #530 -------------------------------------------------------------------------- ________________ SaDdarzanasamuccaye hetorupasaMhArakaM vacanam, dhUmavAMzcAyam / nigamanaM hetupadezena punaH sAdhamryopasaMharaNam, tadvahni tasmAd vahnimAn parvata ityAdi paJcAvayavasvarUpanirUpaNamavayavatattvam [jJeyamiti ] / dUrAd dRgagocare spaSTapratibhAsAbhAvAt 'kimayaM sthANurvA puruSo vA' iti saMzayaH, taduparame kAkAdipatanAvalokanena AdizabdAt sthANudharmo [rmA] grAhyaH, atra kolakena bhAvyam, puruSasya ziraH kampanahastacAlanAdibhAvAt / sthANurevAyaM puruSa evAyamiti vaH pratItiviSayaH / [ sa nirNayaH ] // 27 - 28|| kathA prAmANikI tasyA abhyAsakAraNaM yA sA vAdaH pakSaH pratijJA pratipakSaH pratijJopanyAsapratipaMthI tayoH saMgrahAt, nigrAhakajayaparAjayAnapekSaguruvineyayoH // 29 // vijayAbhilASiNo vAdinaH prativAdinazca prArabdhapramANopanyAsagoSThI chalaM tridhA - vAkchalam, sAmAnyachalam, upacArachalam / jAtayaH 24 bhedAH / Ade [dizabdAt ] nigrahasthAnAni [ di]| etaiH kRtvA parapakSanirAkaraNaM dUSaNotpAdena [pAdanena] svamAta[mata]sthApanena sva[sa] jalpaH / sA vitaNDA, yA vAdiprayuktapakSa pratirodhaka prativAdinyastapratipakSarahitA // 30 // heturUpavadAbhAsante hetvAbhAsAH paJca / pakSe [kSa ] dharmatvaM nAsti so'siddhaH / vipakSe san pratipakSe [ sapakSe] ar [cA] san viruddhaH / pakSatrayavRttiranaikAntikaH / pratyakSAgamavirodhaH kAlAtyayApadiSTaH / vizeSAgrahaNaM hetutvena prayujyamAnaM prakaraNasamaH / paropanyastavAde svAbhimatakalpanayA vacanavighAtaH chalam / navodakaH pratyagrodakaH navasaMkhyAmAropya dUSayati / maJcAH krozantIti chalam / adUSaNAnyapi dUSaNavadAbhAsante AbhAsamAtratvAdeva pakSaM na dUSayanti jAtayaH [ jAti ] sAdharmyAdi / 'anityaH zabdaH kRtakatvAt ghaTavat' vAdinetyukte prativAdyAha - nityaH zabdo niravayavatvAdAkAzavat / na cAtra hetuH ghaTavadanityatve AkAzavannityatve nityatve'psAkAzavat vAsti ||31|| yena kenaciddravyeNa vipakSo nigRhyate tannigrahasthAnam / pratijJAzabdaH saMbadhyate - pratijJAhAniH pratijJAsaMnyAsaH pratijJAvirodha ityAdi / hetI anaikAntike kRte pratidRSTAntadharma svadRSTAntadharme'bhyupagacchataH pratijJAhAninigrahasthAnam, yathA anityaH zabda aindriyakatvAt ghaTavaditi pratijJA sAdhanAbhAsavAdI vadan pareNa 'sAmAnya maindriyakamapi nityaM dRSTam' iti hetAvanekAnte kRte yadyevaM brUyAt 'sAmAnyavad ghaTo'pi nityo bhavati' iti bruvANaH zabdAnityatvapratijJAM tyajet 'pakSasAdhanadUSaNoddhArAgaktyA pratijJAmeva nihnuvAnasya pratijJAsaMnyAso nigrahasthAnam / yathAnityaH zabda aindriyakatvena tathaiva sAmAnyenAnaikAntikatAyAmudbhAvitAyAM yadi brUyAt ka evamAha anityaH zabda iti pratijJAsaMnyAsaH / pratijJAhetvovirodhaH pratijJAvirodhaH nigrahasthAnam / yathA guNavyatiriktaM dravyaM rUpAdibhyo'rthAntarasyAnupalabdheriti pratijJAhetvovirodhaH / yedi guNadravyAtiriktaM tadeyaM pratijJA viruddhAbhidhAnAt parAjIyate // 32 // pUrvArdhaM sugamam / sAMkhyAH ka ( kA ) pilAH, api [Adi ] puruSanimitteyaM saMjJA / tadabhISTa [bhISTAzca] paJcaviMzatitattvAdibhAvAnAM saMkSepaH kathyate // 33 // IzvaraM devatAye [tayA ] na manyante kevalAghyAtmavAdinaH / kecitpunaH IzvaradevatAH / teSAmubhayeSAmapi tattvAnAM paJcaviMzatirbhavati / tattvaM hyapapavargasAdhakam / yaduktam - paJcaviMzatitattvajJo yatra tatrAzrame ratiH / jaTI mu zikhI vApi mucyate nAtra saMzayaH ||34|| tAvaditi prakrame / guNatrayam, krameNa paripATyA vizeSayati / sattvaM prasAda[daH kAryaliGgam, vadananayanAdiprasannatA janirajasi [ta] tadA AnandaparyAyaH / tamoguNe vA [ca] dainyaM vayo viyatA [co vicchAyatA] netrasaMkocAdi / etenaiva [na ca] Adhibhautika-AdhyAtmika - AdhidaivikaM [ daiva] lakSaNaM duHkhatrayamAkSipyate // 35 // eteSAM sattvarajastamasAM [moguNAnAM ] prItyaprItirUpaviSayarUpANAM [viSAdarUpANAM ] samatayAvasthitiH sA kila prakRtirucyate / pradhAnAvyaktazabdAbhyAM vAcyA [ zabdavAcyA:- ] prakRtiH pradhAnamavyaktaM ceti nAmAntaram / zAzvatabhAvatayA prasiddhA nityA, nAnApuruSAzrayA yA ca prakRtiH // 36 // tato guNatrayAbhighAtAnmahAniti buddhirutpadyate / evametannAnyathA, gaurevAyaM nAzvaH sthANurevAyaM na puruSa iti nizcayena padArthapratipattiH / tasyAH 8 rUpANi - dharmajJAnavairAgyaizvaryarUpANi sattvabhUtAni adharmAdIni ca - asAttvikAni / tato buddherahaMkAro'bhimAnAtmakaH tasmAdahaMkArAt SoDazakagaNamAha ||37|| buddhipradhA nAni buddhisahacarANyeveti kRtvA buddhIndriyANi / sparzanaM tvagindriyam / karma - kriyAsAdhanAni indriyANi karmendriyANi / pAyurapAnam / upasthaH prajananam / vacaH pANipAdAH ( hastAH ) prasiddhAH / mana ekAdazam / paJcatanmAtrANi zabdarUparasagandhasparzAkhyAni / evaM SoDazako gu( ga ) NaH || 38-39 || paJcabhyastanmAtrebhyo 504. Page #531 -------------------------------------------------------------------------- ________________ pariziSTam 2 505 bhUtapaJcakam / zabdatanmAtrAdAkAzam, zabdo hyambaranuNaH / sparzatanmAtrAdvAyuH / rstnmaatraadaapH| rUpa jaH / gandhatanmAtrAdabha miH / zabdatanmAtrAsahitAta sparzatanmAtrAdvAyaH zabdasparzagaNaH / zabdasparzasahitarUpatanmAtrAttejaH / zabdasparzarUpaguNam / zabdasparzarUpaguNasahita [ rasa ] tanmAtrAdApa; zabdasparzarUpa [ rasa ] guNAH / zabdasparzarUparasasahitagandhatanmAtrAt pRthivI zabdasparzarasarUpagandha] guNA jAyate // 40 // prakRtemahAnahaMkAraH paJcabuddhIndriyANi [ paJcakarmendriyANi ] manazca paJca tanmAtrANi pazca bhUtAni, 24 tattvAni rUpaM yasya tatpradhAnaM prakRtiH kathitA / paJcaviMzaM tattvaM puruSaH anyaH akartA / prakRtireva karoti badhyate mucyate ca / puruSastu "amUrtazcetano bhogI nityaH srvgto'kriyH| akartA nirguNaH so'pi [sUkSma AtmA kApiladarzane // " anyaH prakRtireva kartA tu punarna puruSaH / viguNaH sattvarajastamo-rUpagaNatrayavikalaH / bhoktA bhogii| nityaM yAsau ciccaitanyazaktiH tathAbhyupetaH sahitaH / AtmA hi svabuddhe ravyatiriktaM manyate / sukhaduHkhAdayo viSayA indriyadvAreNa buddhau saMkrAmanti / buddhizcobhayamukhadarpaNAkArA / tatastasyAM caitanyazaktiH pratibimbate / tataH sukhyahaM duHkhyahamityupacaryate // 41 // tattvopasaMhAramAha-pUrvAdha sugamam / atra sAMkhyamate prakRtipuruSayorvartanaM paGgvandhayoriva / yathA paGgvandhau saMyutAveva kAryakSamo na pRthak, tathA prkRtinrau| prakRtyupAttaM puruSo bhuGkta ityrthH||42|| prakRtyA saha virahe puruSasya mokssH| etasyAH prakRteviSayamAntaraM jJAnaM bandhavicchedAda bhavati / bandhastriI prAkRtikavaikArikadAkSaNikabhedAt / prakRtAvAtmajJAnAta prAkRtikaH / bhUtendriyAhaMkArabuddhivikArAn puruSabuddhayopAsate vaikArikaH / iSTApUrte daakssinnH| puruSatattvAnabhijJo hISTApUrtakArI trividhabandhacchedAt prmbrhmjnyaanaanubhvH| pramANatrayam, pratyakSamindriyopalabhyam, laiGgikamanumAnam, zAbdaM cAgamasvarUpam // 43 // caH samuccaye / na kevalaM bauddhanaiyAyikayoH sAMkhyamatasyApi saMkSepaH kathitaH / suSTha zobhano vicAro'rtho'syAstIti sAbhiprAyam / aparANi darzanAni-"purANaM mAnavo dharmaH sAGgo vedazcikitsitam / AjJAsiddhAni catvAri na hantavyAni hetubhiH // " ityaadyvicaarpdviimaadriynte| jainastvAha-"asti vaktavyatA kAcittenedaM na vicAryate / nirdoSaM kAJcanaM cetsyAt parIkSAyA bibheti kim" jaino yuktimavIvagAhate-"pakSapAto na me vIre na dveSaH kapilAdiSu / yuktimadvavacanaM yasya tasya kAryaH parigrahaH // 44 // devatattvamAhajayanti rAgAdIn jinAH kevalinaH teSAmindraH svaamii| rAgaH sAMsArikaH snehaH / dveSo vairAnubandhaH tadrahitaH / dhavakhadirapalAzAdivizeSAvabodho jJAnam, vanamiti sAmAnyAvabodho drshnm| kevalazabdobha ( zabda ubha ) yatra saMbadhyate / kevalam indriyajJAnAnapekSam / chadmasthasya hi prathamaM darzanaM tato jJAnam, kevalinastvAdau jJAnaM tato darzanam // 45 // mohanIyakarmodayAd hiMsAtmakazAstrebhyo'pi yuktikAGkSAdimohaH sa eva mallaH, sa hi yena rAgadveSamohasadbhAvAdevamanyatIrthAdhiSThAtAro muktitayA prasiddhAH / surAsurasevyamAnatvamAnuSaGgikaphalam / sadrUpAn dravyaparyAyarUpAn nityAnityasAmAnyavizeSAdyanantadharmAtmakAn padArthAnupadizati yaH sarvANi dhanadhAnyAdIni karmANi jIvayogyAvadyapudgalAH teSAM kSayaM vidhAya mokSaM saMprAptaH / apare saugatAdaya mokSa prAptA api svatIrthatiraskAradarzane panarbhavamavatarantaH zrayante, na teSAM krmkssyH| karmakSaye hi bhavAvatAraH kutaH // 46 // tattvAnyAha / tanmate jainamate tattvAni jJeyAni nigadasiddhanAmAni // 47 // jIvAdisvarUpamAha / jainamate caitanyalakSaNo jIva iti saMbandhaH / jJAnadarzanacAritradharmANAM gaNAbhinno bhinnshc| svApekSayA / jJAnavattvamabhinnaM jJAnAdibhyaH, parApekSayAjJAnavattvaM bhinnam, lezato'pi yadi sarvajIveSu na na jJAnaM tadA jIva ajIvatvaM prApnuyAt / vivRttiH pariNAmaH suranaranArakatiryakSu ekendriyAdijAtiSu vividhotpattirUpAn pariNAmAnanubhavati jIvaH / zubhaM sAtavedyam azubhamasAtavedyam, evaMvidhaM karma karotIti kartRbhUtaH / svopArjitapuNyapApaphalabhoktA, na cAnyakRtasyAnyo bhoktA // 48 // cetanAsvabhAvatvaM lakSaNaM yasya sUkSmabAdaraekendriyAstathA vikalendriyAH saMzyasaMjJinaH paJcendriyAH paryAptAparyAptabhedena caturdazajIvabhedAH / asmAdyo viparIto'cetanAdilakSaNaH sa ajIvaH dharmAdharmAkAzapudgalAH skandhadezadezaguNAH, addhA kevalaparamANavazceti caturdaza jIvabhedAH / sat zobhanaM sAtavedyaM karma tasya pudgalAH dalapATakAni te ca / / 49 // tu punaH puNyaprakRtivisadRzaM pApam , 82 bhedAH / mithyAdarzanAviratipramAdakaSAyayogA hetavaH / yastaimithyAtvAdibhirbandhasya hetuH karmabandhaH sa AsravaH 64 Page #532 -------------------------------------------------------------------------- ________________ 506 SaDdarzanasamuccaye 42 bhedAH / paJcendriyANi, catvAraH kaSAyAH, paJca vratAni, manovacanakAyAH, paJcaviMzatikriyAH kAyikyAdaya iti // 50 // AsravadvArapratirodhaH saMvaraH 57 bhedAH / tu punararthaH / yo jIvasya karmaNA baddhasya parasparaM kSIranIranyAyena lolIbhAvAt saMbandho yogaH sa bandho nAma, prakRtisthityanubhAgapradezabhedAccaturdhA / prakRtiH pariNAmaH syAt // 51 // yaH punarbaddhasya mR vR nidhattanikAcitAdirUpasya karmaNastapazcaraNadhyAnAdibhiH zATaH kSapaNaM sA nirjarA sakAmAkAmabhedena dvidhA / tu punaH / dehendriyadharmAdijIvarahe Atyantiko viyogo mokSe 9 vidhaH / nanu sarvathA prANAbhAvAdajIvatvaprasaGgaH, tathA mokSAbhAvaH; na, dravyaprANAnAmevAbhAvaH, bhAvaprANAstu kSAvikasamyaktvavIryajJAnAdayo niSkarmAvasthAyAmapi santyeva // 52 // sthirAzayo dRDhacittaH san zraddhatte avaiparItyena manute, jAnannapi azraddadhAno mithyAdRgeva / samyaktvaM ca jJAnaM ca tayoryogaH, jJAnadarzanavinAkRtasya hi cAritrasya niSphalatvAt samyakcAritravyavacchedArtha samyagjJAnagrahaNam // 53 // tathetyupadarzane / paripakvabhavyatvena tadbhavAvazyakamokSagantavyena puMsaH striyo vA jJAnadarzanacAritratrayaM pumAn mokSabhAjana muktizriyaM bhuGkte / samyagiti jJAnAmAgamAvabodha : kriyA caraNakaraNAtmikA, tAsAM yogaH saMbandhaH, na kevalaM jJAnaM darzanaM cAritraM vA mokSahetuH kintu samuditaM trayam // 54 // tatheti prastutamatAnusaMdhAne / aznute akSNoti vA vyApnoti sakalakSetrakAlabhAvAn ityakSo jIvaH / aznute viSayamityakSamindriyaM ca / asamakSa pratigataM pratyakSam indriyANyAzritya]zritavyavahArasAdhakam / avadhimanaHparyayakevalAni tadbhedAH ataeva [va] sAMvyavahArikapAramAthikendriyAnindriyAdayo bhedAH anumAnAdhikavizeSaprakAzaka[za]tvAdatraivAntarbhavanti / akSANAM paraM parokSaM smaraNapratyabhijJAnatarkAnumAnAgamabhedamiti / matizrutajJAne'pi proksse| tu punaH / iha jinamate pramANayoH pratyakSaparokSayoH viSayo gocaraH vastutattvaM padArtharUpam, anantAH trikAlaviSayatvAdaparamitayo[tA ye]dharmA sahabhAvinaH kramabhAvinazca paryAyA AtmA svarUpaM yasya anantadharmakatvaM sAdhyo dharmaH. sattvAnyathAnapapattariti sAdhanama heto rantaptyaiiva sAdhyasiddhatvAd dRSTAntAdibhiH kiM prayojanam ? ya [tadanantadharmAtmakaM na bhavati tatsadapi na syAt yathA AkAzapuSpam / AtmAdInAM sAkArAnAkAropayogakartRtvabhoktatvAdayo jagatprasiddhA dharmAH // 55 // akSagocarAtItitaH [taH] parokSaH tadabhAvo'parokSaH tayA sAkSAtkAritayA arthasya vastuno grAhakam IdRgeva jJAnaM pratyakSam, anyathoktapratyakSaniSedhaH / itara [da] sAkSAtkAritayA svasaMvedanabahiHparyAlocanayA parokSam // 56 // yena kAraNena yat utpAdavyayadhrauvyAtmakaM tat sat sattvarUpamucyate tena kAraNena anantadharmakaM vastu pramANagocaraH / sarvavastuSu utpattivipattisattAsadbhAvAt utpattyAditrayayuktasyaivAnantadharmatA tenaiva punaranantadharmAtmakatvamuktaM na paunarukRtyam // 57 // jinadarzanasya saMkSepaH proktaH vistarasya agAdhatvena vaktumagocaratvAt anA yAni dU [nagho nirdU] SaNAH [NaH] sarvajJamUlatvAt [tu punaH] samuccaye, Adau prAMca te [prAnte ca paraspara [vi ruddharSata [rthatA] yatra naH, AstAM kevalipraNIte chadmasthapraNIte'pyaGgAdike na doSalavaH pareSAM [parasparaM] zAstrANi parasparavirodhAghrAta tatve] na vyAghrA [ghra iva duHzakyA karNe dhartuma // 58 // vaizeSikANAM kANAdAnAM naiyAyikaiH samaM zivadevaviSayo bhedo nAsti tattveSu zAsanarahasyeSu tu bhedo nirdizyate // 59 // tanmate vaizeSikamate tu nizcitaM ca tattvaSaTkam, nAmAni sugamArthAni // 60 // navavidhaM dravyaM paJcaviMzatiguNAzceti [zca ni] gadasiddhAnyeva saMskArasya vegabhAvanAsthita [tisthApakabhedAt trividho'pi [vaividhye'pi] saMskAratvajAtyapekSayA ekatvam / zauryodAryAdInAM guNAnAmeSvevAntarbhAvAt nAdhikyam // 61-63 // paJcApi karmabhedAH spaSTA eva / gamanagrahaNAda bhramaNarecanasyandanAdyavirodhaH / tu punaH sAmAnye dve parasAmAnyamaparasAmAnyaM cetyarthaH // 64 // etada vyaktiktAvizeSavyakti cAha-tatra paraM sattA bhAvo mahAsAmAnyam, [aparasAmAnyaM] ca dravyatvAdi, etacca sAmAnyavizeSa ityapi vyapadizyate / tathAhi dravyatvaM navasu dravyeSu vartamAnatvAt sAmAnyaM guNakamavyAvRttatvAd vizeSaH / evaM dravyatvApekSayA pathivItvAdikamaparaM tadapekSayA ghaTatvAdikam / caturvizatau guNeSu vRttergaNatvaM sAmAnyaM dravyakarmabhyo nivRttezca vizeSaH / guNatvApekSayA nIla [rUpa]tvAdikam / evaM karmAdInyapi / nityadravyavRttayo'ntyA vizeSA atyantavyAvRttihetavaH / te dravyAdivailakSaNyAt padArthAntarAH [ram] / antyentei]Su bhavA antyAH, svAzrayavizeSakatvAd vizeSAH / gavAdiSu azvAdibhyaH tulyAkRtikriyAvayavopacayasaMyogavilakSaNo'yaM pratyayavyAvatta ttivizeSaH // 65 / / Page #533 -------------------------------------------------------------------------- ________________ pariziSTam / 507 iha [itara] prastutamate ayutasiddhAnAM parasparaparihAreNa pRthagAzrayA [nA] zritAnAm AdhAryAdhArabhUtAnAmiha pratyayahetuH saMbandho yaH sa samavAyaH / iha tantuSu paTa ityAdau samavAyaH / svakAraNasAmarthyAdupajAyamAnaM paTAdyAdhArya tanvAdyAdhAra [2] saMbadhyate yathA chidikriyA chedyeneti / SaNNAmapi padArthAnAM svarUpakathanamAtrAdhikRtatvAt granthasya neha pratanyate vistaraH // 66 / / yadyapyaulUkyazAsane vyomazivAcAryoktAni trINi pramANAni tathApi zrIdharamatApekSayA'trobhe eva nigadite / ca punararthe / amISAM vaizeSikANAM pramANaM dvidhA-pratyakSamekama laiGgikamanumAnaM dvitIyam / evamiti prakAravacanam / yadyapi pramAtRphalAdyapekSayA bahu vaktavyaM tathApi tathApyevamamunA pUrvoktaprakAreNa vaizeSikamatasya saMkSepaH parikIrtitaH kathitaH // 67 // SaSThaM darzanamAha / jaiminimuneramI jaiminIyAH, putrapautrAdyarthe taddhita IyapratyayaH / jaiminiziSyAzcaike pUrvamImAMsAvAdinaH / eke uttaramImAMsAvAdino te hi puruSAdvaitavAdasAdhanavyasaninaH zabdArthakhaNDakAH / pUrvamImAMsAvAdino dvidhA prAbhAkara[rAH bhaTTAzca krameNa paJcaSaTpramANaprarUpakAH / atra tu sAmAnyenaiva [na] sUtrakRt pUrvamImAMsAvAdina eva jaiminIyAnuddiSTavAn / tanmate prAhuH-sarvajJatvAdivizeSaNopapannaH ko'pi nAsti mAnuSatvAvi[dvi]zeSeNa vipralambhakatvAt dravyapuruSAdyabhAvaH [sarvajJatvAdiviziSTapuruSAdibhAvaH] yaduktaM pramANaM bhaved vAkyam / atha kathaM yathAvasthitatvanirNayaH // 68 // tasmAt prAmANikapuruSAbhAvAt atIndriyArthAnAM cakSarAdyagocarapadArthAnAM sAkSAd darzakasya sarvajJAdeH puruSasyAbhAkAta nityebhyaH zAzvatebhyo vedavAkyebhyo'pauruSeyavacanebhyo yathAvasthitapadArthadharmAdisvarUpavivecanaM bhavatItyaghyAhAraH // 69 // atha yathAvasthitatvArthasthApaka tattvo tathopadezamAha / ata eva [yato] hetoH vedAbhihitatattvAnuSThAnAdeva tattvanirNayaH / ataeva purA pUrva prayatnAd vedapAThaH kAryaH, RgyajuHsAmAtharvaNavedAnAM pAThaH kaNThapITholocanaM[pIThIluNThantam] na tu [nanu] zravaNamAtreNa tato'nantaraM dharmasAdhanApuNyopacayahetuH / dharmasya heyopAdeyasvarUpasya vedAbhihitasya jJAtumicchA kartavyA vedoktAbhidheyavidhAne yatitavyamityarthaH // 70 // nodanaiva lakSaNaM yasya sa nodanAlakSaNaH / tu punaH nodanA kriyAM prati pravartakaM vacaH, vedoktaM bhavati, nodanA punaH kriyAM havanasarvabhUtAhiMsanadAnAdipratikriyAM pratipravartakaM prerakaM vaco vedavacanaM prAhuH mImAMsakA bhASante / havanAdikriyAviSaye yadeva prerakaM vedasya vacanaM saiva nodaneti bhAvaH / pravartakaM tadvacanameva nidarzanena darzayati svaHkAmo'gniM yajediti / atheti upadarzanArthaH / svaH svarge kAmanA yasya sa svaHkAmaH pumAn svaHkAmaH san agni vahni yajet tarpayet / atredaM zlokabandhAnulomyenetthamupanyastama, anyathA tvevaM bhavati-agnihotraM juhuyAtsvargakAma iti / pravartakavacanasyopalakSaNatvAt nivartakamapi vedavacanaM nodanA jJeyA, yathA na hiMsyAt sarvabhUtAni / atha pramANasya vizeSalakSaNaM vivakSuH prathamaM tannAmAni tatsaMkhyAM cAha, pratyakSAnumAnazabdopamAnApittyabhAvalakSaNAni SaT pramANAni jaiminimuneH saMmatAnItyadhyAhAraH / cakAraH smpyogaarthH| tatrAdyAni paJcaiva pramANAnIti prAbhAkaro'bhAvasya pratyakSeNaiva grAhyatAnnanyamAno'bhimanyate SaDapi tAni te bhaTTo bhASate / atha pratyakSapramANasya kSaNamAcaSTe / tatra pramANaSaTkam akSANAmindriyANAM vedoktasbargasAdhakAmnAyasya kriyApravartakaM vacanaM nodanA tAmAhuH dRSTAnte na spaSTayati // 71 // pramANAnyAha / jaimineH SaTpramANAni jJeyAni, yadyapi prabhAkarANAM mate paJca, bhaTTAnAM SaT; tathApi granthakRta sAmAnyataH SaTsaMkhyAmAcaSTe / pramANanAmAni nigadaprasiddhAnyeva // 72 // tatra pramANaSaTake akSANAmindriyANAM prayoge padArthaiH saha saMyoge yathA[yA] midamityavabodhaH tatpratyakSam / sattAmaduSTendriyANAmiti / etAvatA marumarIcikAjalavata [kAyAM jalabhramaH] zuktau rajatabhramazca indriyArthasaMprayoge'pi draSTuravikalendriyatvAbhAvAnna pratyakSa pramANam / AtmA yadanumIyate [dyadanumimIte] svayaM tadanumAnamityarthaH / liGgAjjAtaM laiGgikam / vyutpattibhedAbhedaH / ubhayazabdakathanaM bAlAvabodhArtham // 73 // zabdamAgamapramANaM zAzvatAdvedAjjAtam, vedAnAM ca zAzvatatvam, apauruSeyatvAdeva / yatprasiddhArthasya pratItapadArthasya sAdhAta sAmyAta [sAhAryAta aprasiddhasya vastunaH sAdhanaM tadupamAnaM yathA prasiddhagaugavayasvarUpo vanecaraH aprasiddhagavayasvarUpaM nAgarakaM prAha yathA gaurgavayastathA / atra sUtrAnuktAvapi yattadAvarthasaMbandhAdadhyAhAryau // 74 // yadbalena kasyApyadRSTasya kalpanA saMghaTanA vidhIyate / dRSTaH paricitaH , pratyakSalakSyo'rthaH devadatte pInatvAdiH tasyAnupapattyAghaTamAnatayA anyathAnupapannetyarthaH yathA pIno devadatto divA Page #534 -------------------------------------------------------------------------- ________________ 508 SaDdarzanasamuccaye na bhuGkte rAnAvavazyaM bhuGkta ityarthApattiH pramANam // 75 // yatra vasturUpe'bhAvAdau padArthe pUrvoktapramANapaJcaka na vartate tatrAbhAvapramANatA jJeyA / kimartham / vastvasattAva [stusatyava]bodhArtham, vastuno bhAvasvarUpasya muNDabhUtalAdeH sattA ghaTAdyabhAvaH [va]sadbhAvaH tasyAvabodhaH prAmANikatayAta(pa)thAvataraNaM tAvataraNaM] tadarthaM taddhetoH / nanu abhAvasya kathaM prAmANyam / pratyakSaM tAvad bhUtalamevedaM ghaTAdi na bhavatIti anvayadvAreNa [anvayavyatirekeNa dvAreNa] vastuparicchedaH, tadadhikamabhAvaikarUpaM nirAcaSTe / naivaM ghaTAbhAvapratibaddhabhUtalagrahaNAsiddheH nAstitAgrahaNAvasare prAmANyameva bhAvasya mAnasotpannam // 76 // upasaMharannAha / apizabdAt kevala maparadarzanAnAM jaiminIyamatasyApi kathitaH / vaktavyasya bAhulyA[bahutvA]TTIkAmAtre sAmastyakathanAyogAt / evamAmitthamA]stikavAdinAm iha paralokagatipuNyapApAstikyavAdinA bauddha naiyAyikasAMkhyajanavaizeSikajaiminIyAnAM saMkSepakIrtanaM kRtam / / 77 // vizeSAntaramAha / anye AcAryAH naiyAyikamatAd vaizeSikaiH saha bhedaM na manyante / darzanAdhiSThAtraikadaivatatvAt / pRthagdarzanaM nAbhyupagacchanti teSAM matApekSayA AstikavAdinaH paJcaiva / darzanAnAM SaTsaMkhyA kathaM phalavatItyAha // 78 // tanmate naiyAyikavaizeSikAbhedamanyamAnakAcAryamate SaDdarzanasaMkhyA lokAyitamatakSepAt pUryate / tu punararthe / kiletyaamnaaye| tena kAraNena tanmataM cArvAkamataM kathyate // 79 // lokAyitA nAstikA evamamutA prakAreNa vadanti-devaH sarvajJAdiH nirvRtirmokSaH, dharmazca adharmazca dvandvaH, puNyapApayoH phalaM svarganarakAdikaM ca nAsti / dharmAdharmAbhAve kautaskRtaM tatphalam // 8 // tanmate lokAyi[ya]tamate ayaM lokaH saMsAraH etAvanmAtra eva yAvanmAtra indriyagocaraH / indriyaM paJcavidham, tasya gocaro viSayaH, paJcandriyavyaktIkRtameva vastvasti nAparam / lokagrahaNAt lokasthapadArthagrahaH / apare puNyapApasAdhyaM svarganarakAdyAhuH / tadapramANaM pratyakSAbhAvAdeva / apratyakSamapi cenmatam; sadA zazazRGgavandhyAstanandhayAdInAmapi bhAvo'stu / dRSTAntamAhayathA kazcitpuruSo vakapadadarzanakutuhalAM dayitAM samIraNasamIkRtapAMzuprakare karAGgalyA vRkapadAva mugdhAmavAdIt-bhadre vRkapadaM pazya / tathA paravaJcanapravaNA mAyAdhArmikA svargAdiprAptaye tapazcaraNAdyupadezena mugdhajanaM pratArayanti / / 81 // paramArthavedina idaM vAkyam-yadatItaM yauvanAdi tanna te| kintu jarAjIrNatvAdi bhAvi / he bhIru, gatam iha bhavAtikrAntaM sukhayauvanAdi paraloke na Dhokate bhUtAnAM samudayo mela:['ntaH] tanmAtram, kevalaM [kalevaraM] bhUtacatuSTayAdhika syAbhAvAnna ca pUrvabhavAdisaMbandhaH zubhAzubhAkarmajanyAnyaH] // 82 // pRthvI jalamiti, pRthvI bhUmiH, jalamApaH, tejo vahniH, vAyuH pavanaH etAni catvAri bhUtAni eteSAmAdhAro'dhikaraNabhUmiH bhUtAni saMbhUya ekaM caitanyaM janayanti / etanmate pramANam, pratyakSameva ekaM pramANaM na punaranumAnAdikam / hi zabdo'tra vizeSArtho vartate / vizeSaH punazcArvAkaiH lokayAtrAnirvAhaNapravaNaM dhUmAdyanumAnamiSyate / kvacana, ma punaH svargAdRSTAdiprasAdhakamalaukikamanumAnamiti / caitanyamAha / pUrvAdhaM sugamam / eteSAM cArvAkANAM cetanotpattikAraNaM bhUtacatuSTayam / catvAryapi saMbhUya caitanyamutpAdayanti / tu punaH / mati pramANam akSameva // 83 // nanubhUtacatuSTayasaMyoge'pi[ge]kathaM caitanyotpattirityAha-pRthivyAdicaturbhUtAnAM saMhato mele sati / tathetyupadarzane / dehAdisaMbhavaH / AdizabdAd bhUdharAdipadArthA api / yathA yena prakAreNa surAGgebhyo guDadhAtakyAdibhyo madya[da]zaktiH unmAdarutvaM bhavati tIti tathA bhUtacatuSTayasaMbandhAccharIra AtmanaH sthitA ce sace] tanatA // 84 / / tasmAditi pUrvoktAnusmaraNapUrvakaM dRSTaparityAgAta pratyakSasukhatyAgAt adaSTe tapazcaraNAdikaSTe] pravRttiH / caH smuccye| tallokasya vimUDhatvaM cArvAkAH pratipedire / pratajJAtataH [tavanta] // 85 // sAdhyasya manISitasya kasyacidvastuno vRttiH prAptiH anabhISTasya nivRttirabhAvaH tAbhyAM jane yA prItirutpadyate sA teSAM cArvAkANAM nirarthA / zreNyA [nirrthkaa| zUnyA] pUrvabhavAjitapuNyapApAbhAvAt[bha eva / sA ca prItirAkAzarUpA shuunyetyrthH| dharmasya kAmAdanyasyAbhAvAt // 86 // evaM lokAyitamatasaMkSepaH kathitaH / etaM SaDdarzana[notpanna] vikalpe sati abhidheyatAtparyArthaH muktyaGgatattvasArArthaH yetAtattvasArArthaH] cintanIyaH buddhimadbhiH // 87 // iti SaDdarzanasamuccayAvacUrNiH samAtA // ch-|| zrI // Page #535 -------------------------------------------------------------------------- ________________ pariziSTam 3 kArikAnukramaNikA [a ] evaM sAMkhyamatasyApi 44 / 158 tathA bhavyatvapAkena / 54 / 309 akSapAdamate devaH 13178 [ka] tasmAdatIndriyArthAnAM 69 / 434 ajIvaH sa samAkhyAtaH 49 / 213 kRtsnakarmakSayaM kRtvA 46 / 162 tasmAdRSTaparityAgAt 85 / 459 ata eva purA kAryaH 70 / 435 / / kSaNikAH sarvasaMskArAH 7 / 43 trirUpAlliGgato liGgi 1066 arthApattirabhAvazca 72 / 439 kAryAkAraNAnumAnam 210103 [da ] arthopalabdhihetuH syAt 16282 kAladigAtmamanAMsi ca 61 / 407 - dRSTArthAnupapattyA tu 75 / 442 anyastvakartA viguNazca bhoktA kimetaditi saMdigdhaH 25 / 109 dRSTAntastu bhavedeSaH 26 / 110 411148 kriyate yad balenAsau 751442 dRSTAnto'pyatha siddhAntaH 15482 andhAni paJca rUpAdi 39 / 146 dravyaM guNastathA karma 60/407 anyo'nyAnugamAtmA tu 51275 caturNAmAryasatyAnAm 4 / 36 dveSaH snehagurutve 63 / 412 anantadharmakaM vastu 55.312 caitanyalakSaNo jIvaH 49 / 213 darzanAni SaDevAtra anantadharmakaM vastu 57 / 347 dukhaM saMsAriNaH skandhAH 5 / 40 aparokSatayArthasya 561335 __ jAtayo dUSaNAbhAsAH 31 / 117 devatAtattvabhedena // 34 abhidheyatAtparyArthaH 87:460 jAtayo nigrahasthAna- 16082 devatAviSayo bhedaH 59 / 406 avayavAH paJca tarka: 27 / 112 jinendro devatA tatra 45 / 162 devo na vidyate ko'pi 68 / 432 ahaMkArasto'pi syAt 37 / 145 jIvAjIvau tathA [dha ] . [ A ] 47 / 211 dharmAdharmoM na vidyate 801452 AcArgaziSyayoH pakSa- 29 / 114 jainadarzanasaMkSepaH 44 / 158 dharmAyatanametAni 850 Atmano buddhijanma 73 / 439 jainadarzanasaMkSepaH 58 / 392 [na] AtmAtmIyabhAvAkhyaH 6 / 42 jaiminIyamatasyApi 77 / 449 na manyante mate teSAm 78 / 449 Atyantiko viyogastu 52 / 258 jaiminIyAH punaH prAhuH 68 / 432 na hi bhIru gataM nivartate AdhAro bhUmireteSAm 83 / 457 __ jaiminIyaM ca nAmAni 335 82 / 455 [u ] nigrahasthAnamAkhyAtam 32 / 129 utkSepAvakSepAvAkuJcanakam tatra jJAnAdidharmebhyaH 480213 / nityebhyo vedavAkyebhyaH 69 / 434 64 / 419 tatra dravyaM navadhA 611407 nirarthA sA mate teSAm 86 / 459 upamAnaM samAkhyAtam 23 / 105 tatra pratyakSamakSANAm 73 / 439 nizcayato nityadravya- 65 / 420 UvaM saMdehatakAmyAm 28 / 112 / tatra paraM sattAkhyam 65 / 420 naiyAyikamatasyataH 12176 __ [e] tatra bauddhamate tAvat / 4 / 36 naiyAyikamatasyaiSaH 33 // 138 etAni nava tattvAni 531309 tatrAdyaM kAraNAtkArya 1985 naiyAyikamatAdanye 780449 etAvAneva loko'yam 8 / 452 tatrendriyArthasaMparka 17185 nodanAlakSaNo dharmo 71 / 436 eteSAM yA samAvasthA 36 / 145 tattvAni SoDazAmutra 14 / 82 . [pa] evamAstikavAdAnAm 77 / 449 tato dharmasya jijJAsA 70 / 435 pRthvyAdi bhUtasaMhatyA 841458 evaM caturvizati tattvarUpam tataH saMjAyate buddhiH 37 / 145 pRthvI jalaM tathA tejaH 83 / 457 411148 tathAvidhanadIpUrAt 21 / 103 prakRtiviyogo mokSaH 43 / 153 Page #536 -------------------------------------------------------------------------- ________________ 510 SaDdarzanasamuccaye pramANaM ca dvidhAmISAm 671426 baddhasya karmaNaH sATo 52 / 278 vizeSasamavAyau ca 601407 pramANapaJcakaM yatra 76 / 444 buddhiH sukhaduHkhecchA- 63 / 412 vaizeSikamatasyaiSaH 67 / 426 pramANe dve ca vijJeye 955 bauddhaM naiyAyikaM sAMkhyam 3 / 35 vaizeSikANAM tattve tu 59 / 406 prameyaM tvAtmadehAdyam 24 / 106 bauddharAddhAntavAcyasya 12 / 75 . [za ] pramANaM ca prameyaM ca 14182 [ bha ] zAbdaM shaashvtvedotth-74|440 pradhAnanarayozcAtra 421152 bhadre vRkapadaM pazya 811452 zAbdamAptopadezastu 241106 pradhAnAvyaktazabdAbhyAm 36 / 145 zubhAzubhakarmakartA 480213 pratyakSaM kalpanApoDham 1060 madazaktiH surAnebhyaH 84 / 458 [Sa ] pratyakSaM ca parokSaM ca 55 / 312 mAnatritayaM cAtra 46 / 153 SaDdarzanasaMkhyA tu pratyakSamanumAnaM ca [ya] 79 / 450 72 / 439 pratyakSamanumAnaM tu . [sa] 18185 yacca sAmAnyato dRSTam 221104 pratyakSamanumAnaM ca 17485 yathA kAkAdisaMpAtAt 285112 sparzarasarUpagandhAH 62 // 412 pratyakSamanumAnaM ca 955 ya ihAyutasiddhAnAm 66 / 424 / / sparzAdvAyustathaivaM ca 401147 pratyakSamitarajjJeyam 56 / 335 yenotpAdavyayadhrauvya- 57 / 347 sparzanaM rasanaM ghrANam 38 / 146 pratijJAhAnisaMnyAsa- 32 / 129 ye bandhasya sa vijJeya 50 / 269 sa jalpaH sA vitaNDA tu pratijJAhetudRSTAnta- 27 / 112 yaH kathAbhyAsahetuH syAt 30115 pravartate tadarthatvAt 25 / 109 29 / 114 sattvaM rajastamazceti 35 / 143 pravartakaM vacaH prAhuH 71 / 436 / [ra ] sadRrzanaM jinaM natvA 102 prasAdatApadanyAdi rUpAttejo rasAdApaH 401147 35 / 143 samyaktvajJAnayogena 53 / 309 prasiddhArthasya saadhaat74|440 rUpANi pakSadharmatvam 11169 samyagjJAnakriyAyogAt 54 / 309 prasiddhavastusAdharmyAt 23 / 105 rolambagavalavyAla- 201103 sa mArga iha vijJeyaH 743 parimANaM ca pRthaktvam 621412 [la ] sAdhyavRttinivRttibhyAm paJcendriyANi zabdAdyA 8/50 'lokasya tadvimUDhatvam 85 / 459 861459 paJcavidhaM kamatatvarApare 64 / 419 lokAyatamatakSepe 79 / 450 sAMkhyA nirIzvarAH kecita paJcaviMzati tattvAni 421152 lokAyatA vadantyevam 80 / 452 34 / 142 paJca buddhIndriyANyatra 38 / 146 lokAyatamate'pyevam 87 / 460 sAMkhyAbhimatabhAvAnAm 33 / 138 pApaM tadviparItaM tu 501269 [va] samudeti yato loke 6 / 42 pAyUpasthavacaHpANi sarveSAmapi teSAM syAt 34 / 142 39 / 146 vRSTi vyabhicarantIha 20.103 piba khAda ca cArulocane vyavasAyAtmakaM jJAnam 1885 siddhAntastu caturbhedaH 26.110 surAsurendrasaMpUjyaH 46 / 162 82 / 455 vastusattAvabodhArtham 76 / 444 puMsi dezAntaraprAptiH 22 / 104 vAdo jalpo vitaNDA ca 15 / 82 saMbandha iha pratyayahetuH 66 / 424 saMvarastannirodhastu pUrvavaccheSavaccaiva 511275 vijigISu kathA yA tu 301115 / ' 1985 / / pUrvAparaparAghAtaH 580392 vijJAnaM vedanA saMjJA 5 / 40 [ha ] [ba ] . ' vipakSe nAstitA hetoH 11169 / / hatamohamahAmallaH 45 / 162 bandho vinirjarAmokSau 47 / 211 vibhunityaikasarvajJaH 13178 hetvAbhAsA asiddhaadyaaH31|117 Page #537 -------------------------------------------------------------------------- ________________ [a] agnihotraM juhuyAtsvargakAmaH [mNtryu06|3] 711524 / 437 agnISomIyaM pazumAlabheta [aitareya ' A0 6 / 13] 58 / 4421401 ajJo janturanIzAno [ mahA bhA0 vana0 31]1 / 21 / 18 ajJo janturanIzAnaH [mahAbhA0 vanapa0 30 / 28] 13 / 12 / 82 akitopasthitameva sarvam [AcA0 2 / 1 / 1 / 1 / 4] 1 / 29 / 24 atasmistadgraho bhrAntiH [ ] 1077162, 81466 atidUrAtsAmIpyAt [ ] 49 / 193 / 259 atIndriyANAmarthAnAm [ . ] 661519 / 435 ato'nekasvarAt [ haima0 7 / 2] 1131124 athApi divyadehatvAt [ ] 68.516433 adhastiryaka tathordhva ca [ta0 bhA0 1017] 52 / 2451282. anteSu bhavA antyAH - [praza0bhA0pU0168 ] 65 / 499 / 423 andhe tamasi majjAmaH [ ] - 5804464402 anyadapi caikarUpaM tat [ ] 52 / 261296 anumAturayamaparAdho nAnumAnasya [ ] 19 / 39 / 98 pariziSTam 4 uddhRtavAkyAnukramaNikA anuvAdAdaravIpsA [ ] 821562 / 456 anekAni sahasrANi [ ] 58 / 445 / 402 aprAptakAlayuga nyUnam [ ] 32 / 130 / 136 apsu sparzaH zIta eva [ ] 49 / 145 / 240 apsu gandho rasazcAgnau [mI0 zlo0 abhAva0 zlo06] 76 / 546 / 488 apavartyate kRtArtha [ kevalibhukti / __ zloka 16] 46 / 84 / 208 aputrasya gatirnAsti [ ] 58 / 445 / 402 apekSyeta paraH kazcidyadi [pra0vA0 3 / 279] 75845 abhAvo'pi pramANAbhAvalakSaNo [zA0 bhA0 111] 763539 / 444 amUrtazcetano bhogI [ ] 41 / 24 / 152 ayogaM yogamaparaiH [pra0 vA0 4 / 190] 972 / 56 arthApattirapi dRSTaH [ zAbarabhA0 12115] 75 / 536 / 442 artho jJAnasamanvitaH [ ] . 1195375 asti vaktavyatA kAcit [ ] 44 / 38 / 158 asti jhAlocanA jJAnam [ mI0 zlo0 pratya0 112] 549 / 40 asyedaM kArya kAraNaM saMyogi... [vaize0 sU0 9 / 2 / 1] 67 / 507 / 427 asadakaraNAdupAdAnagrahaNAt [sAMkhyakA0 9] 43 / 35 / 157 asiisayaM kiriyANaM [ sUtrakR0 ni0 gA0 119] 218 / 13 AgrahI bata ninISati yuktim [ ] 87 / 574 / 461 Atmani sati parasaMjJA [pra0va0 11219-221] 52 / 259 / 294 AtmazarIrendriyArthabuddhiH[nyAyasU0 1 / 19] 24.58 / 106 AtmA sahati manasA [ ] 19 / 19 / 87 AdhArabhasmakaupIna-[ ] 12 / 4 / 78 AnandaM brahmaNo rUpam [ ] 521251 / 289 AraNyametatsavitAstamAgataH [ ] 28067 / 113 ita ekanavate kalpe [ 5 / 50141 ita ekanavatau kalpe[ ] 58 / 425 / 395 indriyArthasannikarSotpannam [ nyAsasU0 11114] 19 / 17 / 86 iSTApUrta manyamAnA variSTham [ muNDaka0 112 / 10] 43 / 28 / 154 Page #538 -------------------------------------------------------------------------- ________________ 512 iSukAranaraH kazcit [ 49 / 187 / 258 [ ] ghaTamaulisuvarNArthI [ AptamI zlo0 59] 571358 / 350 ghrANAdito'nuyAtena [ ] 33 / 1 / 140 IryAbhASaNAdAna-[ ] 44 / 1 / 160 [u ] * upapattizcopalabdhya-[ ] 32 / 130 / 136 upamAnamapi sAdRzyAt [ zAbara bhA0 1 / 1 / 8] 74 / 534 / 441 [ U ] UrdhvagauravadharmANo [ta0 bhA0 107] 52 / 245 / 282 UdhvaM sattvavizAlaH [sAMkhyakA 54] 35 / 9 / 144 UrmiSaTkAtigaM rUpam [nyAyama0 prame0 pR07] 52 / 250 / 288 SaDdarzanasamuccaye [ka] kaiNaM bhaMte dabvA paNNattA [ ] 49 / 195 / 261 karmakSayAddhi, mokSaH [ ] . 52 / 2611296 kaH kaNTakAnAM prakaroti [buddhaca0 9 / 62] 1 / 24 / 20 kvacit [haima0 5 / 1 / 171] 1 / 12 / 8 kAraNameva tadantyam [ . ] 49 / 181 / 255 kAlAbhAve ca garbhAdi [zAstravA0 zlo0 167] za2016 kAla: pacati bhUtAni [ mahAbhA0 hArIta saM0] 1 / 20 / 16 kiMca kAlAdRte naiva [ zAstravA0 zlo0 166 ] 1 / 20 / 16 kulAlacakre dolAyAm [ta. bhA0 1017] 52 / 244 / 281 ko dukkhaM pAvijjA [ ] 46 / 4 / 163 kSaNikAH sarvasaMskarAH [ ] 1027 / 21 kSIre dadhibhavedevam [ mI0 zlo0 abhAva0 zloka 5 ] 76 / 546 / 447 - [ja ] jAtireva hi bhAvAnAM [ ] 7.59 / 47 jAvaiyA vayaNapahA [ sanmati 3 / 47] 1616 / 12 je ega jANai [ ] 55 / 349 / 334 jesu anAesu tao [ ] 55 / 349 / 334 jo tullasAhaNANaM [ ] 50216271 jJAtasaMbandhasyaikadeza....[zAbara bhA0 111 / 5] 7315311440 jJAnamapratighaM yasya [ ] 13 / 12 / 81 jJAnamapratighaM yasya [ mahAbhA0 vana pa030] 121 / 17 jJAnAdayastu bhAvaprANA [ ] 52 / 245 / 283 jJAnino dharmatIrthasya [ ] 52 / 284 / 308 jJAnino dharmatIrthasya [ ] 46 / 9 / 165 [e] eka eva hi bhUtAtmA [tri0 tA0 5 / 10] 67 / 512 / 430 ekAdaza jine [ta0 sU0 9 / 18] 461851209 eko bhAvaH sarvathA yena dRSTaH [ ] 55 / 349 / 334 eka cettatkathaM citram [ praza0 ka0 pR0 30] 57 / 382 / 372 eraNDayantrapeDAsu [ ta0 bhA0 107] 52 / 245 / 282 eSAmaMndriyakatve'pi [mI0 zlo0 codanA sU0 zlo0 13 ] 711524 / 438 [ga] gatAnugatiko lokaH [ nyAyama0 pramA0 pR0 11] 3074 / 116 guNadarzI paritRpyan [pra. va. 11219-221] 52 / 259 / 294 guNaparyayavadravyam [ ta0 sU0 / 5 / 38] 49 / 164 / 249 [ ta ] / tatpUrvakaM trividhamanumAnam [ ] 19 / 32 / 92 tattvAdhyavasAyasaMrakSaNArtham [ nyAyasU0 4 / 2 / 50 ] 29 / 70 / 114 tato'pyUrdhvagatisteSAm [ ta. bhA0 1017] 52 / 245 / 282 [ au] . oMbekaH kArikAM vetti [ ] 113733 Page #539 -------------------------------------------------------------------------- ________________ 513 uddhRtavAkyAnukramaNikA duHzikSitakutakoza- [ nyAyama devAgamanabhoyAna-[ AptamI0 zlo0 1] 68.515 / 433 devAgamanabhoyAna-AptamI0 11] 1632126 [dha] dharmAdharmanimitto hi [nyAyama prame0 pU07] 52 / 250 / 287 na tadantaramevordhvam [ ta0 bhA0 107] 52 / 244 / 281 tadvettyaSIte [ haima. 12] 3342 / 36 tadA tannityamAnandam [ ] 52 / 251 / 289 taducchede ca taskArya [ nyAyama prame0 pR07] 52 / 250 / 287 tapasA nirjarA ca [ta. sU0 9 / 3] 47192 / 213 tapAMsi yAtamAzcitrAH [ ] 811559 / 453 tasmAdyatsmaryate tat [ mI0zloka up0shlo03]55|305|315 tasmAnna badhyate naivamucyate [ sAMkhyakA0 62] 43 / 29 / 154 tasmAmmAnuSalokavyApI [ ] 49 / 172 / 251 tassevAvigdhatthaMga vizeSA0 gA0 14] 186 taM maMgalamAIe [vizeSA0 gA0 13] 1806 tAdrUpyeNa ca dharmatvam [ mI0 zlo0 codanA sU0 zlo0 14] - 711524 / 458 tAvadeva calatyartho [ ] 26 / 63 / 110 trairUpyaM pAzcarUpyaM vA [ ] 573386 // 377 na kAlavyatirekeNa [zAstravA0 zloka0 165] 1 / 2016 na ca syAd vyavahAro'yam [mI0 zlo0 abhAva0 zlo02] 761546 / 446 na cAbastu na ete syu [ mI0 klo0 abhAva0 zlo0 4] na marmayuktaM vacanaM hinasti [vasi0 dharma0 16 // 36] - 58443 / 401 na naraH siMharUpatvAt [ ] 57 // 386 / 377 manu tasyAmavasthAyAm [nyAyama. prame0 pR07] 52 / 250 / 287 na pratyakSaparokSAmyAm [pra0 vA. 2 / 63] 975 / 60 na mAMsabhakSaNe doSo [ manu0 5 / 56] 5804453402 'navi asthi mANusANaM taM [ ] 52 / 245 / 283 na vai hiMsro bhavet [ ] 58 / 442 / 400 na zraddhayaiva tvayi [ ayogamya zlo0 29] 1 / 15 / 12 na svadhunI na phaNino [ ] 12 / 3177 na hyAbhyAmarthaparicchidya [ ] 8.66 / 53 na hyaH zabdAH santi [ ] 1076 / 61 nahi vai sazarIrasya [ chAndo0 8 / 12 / 1] 521251288 na hiMsyAtsarvabhUtAni [ . ] 711524 / 437 na hiMsyAtsarvabhUtAni [ ] 58 / 4421400 nAkAraNaM viSayaH [ ] 5814211394 nAnyo'nubhAvyo buddhayAsti [pra. vA0 21327] 1079 / 64 nAnvayaH sa hi bheditvAt . [ ] 57 / 386 / 377 kAnanukRtAnvayavyatirekam [ ] 58 / 4211394 nAnanukRtAnvayavyatirekam ] 973 / 58 nAstitA payaso dani [ mI0 zlo0 abhAva0 zlo06] 76154647 mityadravyAvyutpattivinAzayo [ ] 65 / 500 / 424 nityaM sattvamasattvaM vA [pra0 vA0 3 / 34] 49 / 119 / 226 niyatenaiva rUpeNa [ zAstravA0 zlo0 173] 1 / 23 / 19 nirvartakaM nimittam [ ] 49 / 167 / 249 dagdhendhanaH punarupaiti [siddha0 ____ dvA0] 36 / 9 / 165 danye bIje yathAtyantam [ tattvArthASi0 bhA0 107] 46 / 9 / 165 dazahastAntaraM vyomno [...] 68514413 [pa] pakSapAto na me vIre [lokatattva0 1138] 1 / 14 / 11 pakSapAto na me vIre lokatattva ni0 zlo0 38] 44 / 38 / 159 Page #540 -------------------------------------------------------------------------- ________________ 514 paJcaviMzatitattvajJaH[ ] 33 / 4 / 141 payovrato na dadhyatti [AptamI0 zlo0 60] 571358 / 350 pudgalatthikAe [ ] 49 / 202 / 265 purANaM mAnavo dharmaH [ manu0 12 / 110] 44 // 38 / 158 puruSa evedaM sarvam [ Rk0 1090 / 2] 671512 / 431 puruSo'vikRtAtmaiva [ ] 41 / 22 / 151 prakRtemahAMstato'haMkAraH [sAMkhyakA0 33] 41 / 17 / 148 / pratyakSamevaikaM pramANam [ ] 49 / 11 / 223. pratyakSAderanutpattiH [ mI0 / zloka0 abhAva0 zlo0 11] 76 / 540 / 445 pratikSaNaM vizarAravo [ ] 11193173 pratijJAhAnisaMnyAsa- [ ] 32 / 1301136 pratiniyatAdhyavasAyaH [ ] 43 / 311155 pradhvaste kalaze zuzoca tanayA maulI samutpAdite [ ] 57 / 358 / 350 prApaNazaktiH prAmANyam [ ] 8066 / 52 pramANapaJcakaM yatra [ ] 46 / 73 / 201 pramANaSaTakavijJAto [mI0 zlo0 arthA0 zlo01] 55 / 306 / 316 prasaGgaH pratidRSTAntaH [ . ] 32 / 130 / 136 SaDdarzanasamuccayai prasiddhasAdhAsAdhyasAdhanam mayUrANDarase yadvat [ ] [nyAyasU0 11116] 57 / 386 // 376 23155 / 105 mahokSaM vA mahAjaM vA [yAjJa. pRthivyApastejo vAyuriti smR0 199 1581442 / 401 [ ] 84568 / 458 . 1 568 / 458 niyante miSTatoyena [ ] 33 / 2 / 140 [ba] muktistu zUnyatAdRSTeH [pra. badaryAH kaNTakastIkSNa-[ loka- . vA0 11256 ] 11195 / 74 tattva 2 / 22] 1 / 24 / 20 mukhyasaMvyavahAreNa [ sanmatibandhaviprayogo mokSaH [ ] tarka TIkA pR0 59] 47 / 92 / 213 55 / 320 // 327 bandhurna naH sa bhagavAn [loka- mUlakSi (kSa) tikarImAhu tattva0 1 // 32] 1 / 14 / 11 [ ] 571371 / 362 bAhyo na vidyate hyartho [pra0 mUlaprakRtiravikRtiH [sAMkhyakA vA0 21327[ 1079 / 64 3] 41 / 18 / 148 buddhidarpaNasaMkrAntam [ ] . mRtAnAmapi jantUnAm [ ] 41 / 22 / 151 5804474403 buddhaghadhyavasitamartham [ ] mRdvI zayyA prAtarutthAya peyA 41 / 22 / 150 [ ] 444 / 37 buddhastu sugato dharmadhAtuH [abhi- mRllepasaMganirmokSAt [ta0 bhA0 dhAna0 2 / 146] 4 / 45 / 37 107] 52 / 244 / 281 buddhizcAcetanApi [ ] 411233152 [ya] ya eva zreyaskaraH [ zAbara bhA0 [bha] 2] 711524 // 437 bhAge siMho naro bhAge [ ] yathA tathAyathArthatve [pra. vA. 57 / 3863377 2 / 58] 1081166 yathAstiryagUdhvaM ca [ta0 bhA0 [ ma] 107] 52 / 245 / 282 matAnujJApariniranuyojyaH yathA sakalazAstrArthaH [ ] 3211301136 [pra. vAtikAla0 2 / 227] matiH smRtiH saMjJA [ta0 sU0 4676 / 203 1113] 55316 / 321 yathoktalakSaNopapannaH [nyAya maNipradIpaprabhayoH [pra. vA. sU0 112 / 2,3] 2970 / 115 2157 108157 yadyathaivAvisaMvAdi [ sanmatitarka maNunnaM bhoyaNaM bhuccA [ [ TIkA, pR0 59] 4/4437 55 / 3201327 mayAkazyAmAka [ ] yadyadeva yato yAvat [zAstravA0 79 / 555 / 451 zlo0147] 1123319 Page #541 -------------------------------------------------------------------------- ________________ uddhRtavAkyAnukramaNikA 515 yadvAnuvRttivyAvRtti [ mI0 vastu (stva) saMkarasiddhizca zreyo hi puruSaprItiH[ mI0 zloka zlo0 abhAva0 zlo0 3] [mI0 zlo0 abhAva0 zlo0 5] codanA sU0 zlo0 191] 76 / 5461447 765461447 79 / 5241437 yadA jJAnaM pramANaM tadA vivikte dRkapariNatau[ ] zrotraM tvak cakSuSI jihvA [ nyAyabhA0 11113] 41 / 22 / 151 43 / 30 / 155 19 / 28 / 90 virodhAdekamanekasvabhAva yasmAtkSAyikasamyaktva [ ] [praza0 kanda010 30] [ ] 52 / 245 / 283 57 / 382 / 372 vizeSaNavizeSyAmyAm [pra0 vA. / SaTtriMzadaGgulAyAmam [ yaH pazyatyAtmAnam [pra0va0 ] 33 / 2 / 140 12219-221] 4.191] 972 / 56 52 / 259 / 294 vItarAgaM smaran yogI [ ] yAvadAtmaguNAH sarve [ nyAya ma0 12 / 3 / 77 [sa] prame0 pR0 7 ] 52 / 250 / 287 vyakterabhedastulyatvam [ praza0 sa eva yoginAM sevya : [ ] yAvajjIvetsukhaM jIvet [ ] - kiraNa pR0 33 ] 12 / 3177 811559 / 453 65 / 495 / 421 satsaMprayoge sati [mI0 sU0 yugapadayugapatkSipram [ ] vyavacchedaphalaM vAkyam [pra. . . 1114] 731529 / 439 49 / 200 / 264 vA0 4 / 192] 972 / 56 / / sadvidyamAne satye ca [anekArtha yena yena hi bhAvena [ ] 1 / 10] 1 / 12 / 8 12 // 377 [ za ] sadakAraNavannityam vaize0 sU0 zabdajJAnAdasaMnikRSTe [zAbara 4 / 1 / 1] 6114671410 rAgo'GganAsaGgamataH [ ]. saptadazaprAjApatyAnpazUna [taitti. 46 / 5 / 163 ___ bhA0 115]74 / 533 / 440 saM0 114] 580442401 rUpAdayastadarthAH [ ] zabdabandhasaukSmyasthaulya- [ ta0 sa pratipakSasthApanAhInaH 19 / 17186 sU0 5 / 24] 49 / 1800254 nyAyasU0 11233] ziraso'vayavA nimnA 29 / 70 / 115 [la] [mI0 zlo0 abhAva0 zlo07] samyagjJAnadarzana - [ta0sU0 111] likhitaM sAkSiNo bhuktiH 76 / 546 / 447 54 / 288 / 310 [ yAjJava0 smR02|22 ] zuddho'pi puruSaH pratyayam [ yoga saMbaddhaM vartamAnaM ca gRhyate 55 / 312 / 319 bhA0 2 / 20] 41 / 23 / 151 cakSurAdinA [mI0 pratyakSa lUtAsya tantugalite[ ] zuddhacaitanyarUpo'yam [ ] sU0 zlo084] 33 / 2 / 140 - 43 / 27 / 153 6845171434 zaivAH pAzupatAzcaiva [ ] sarvametadidaM brahma [chAndo 12 / 4 / 78 3 / 14 / 1] 67512 / 430 vartata idaM na vartata [ ] zaivI dIkSA dvAdazAbdIm sarvavyaktiSu niyataM kSaNe kSaNe 49 / 200 / 265 [ ] 12 / 1176 [ ] 57356 / 348 vartanA pariNAmaH kriyA [ta. zrutvA vacaH sucaritaM [lokatattva0 - sAdharmyamatha vaidharmyam [ ] sU0 5 / 22] 49 / 173 / 252 1132] 114 / 11 32 // 1301136 varaM vRndAvane vAsaH[ ] zrUyatAM dharmasarvasvam [cANakya sAmIpye ca vyavasthAyAm [ ] 52 / 249 / 287 117] 580446402 4 / 47139 [ ra ] [va] Page #542 -------------------------------------------------------------------------- ________________ siddhassa suho rAsI [ ] ___52 / 245 / 283 sukhamAtyantikaM yatra [ ] 52 / 251 / 289 sunizcitaM naH paratantra[dvAtriMza0] 580419 / 393 suvivecitaM kArya kAraNaM ca [ ] 1939 / 96 suragaNa suhaM samaggaM [ ] 52 / 245 / 283 SaDvarzanasamuccaye surAsuranarendrANAm [ ] 52 / 2462284 sparzarasagandhavarNavantaH [ta0 sU0 5 / 23] 49 / 179 / 254 smRtynumaanaagmsNshy[nyaaybhaa0|116] 19 // 34 // 94 svabhAvataH pravartante [ta. bhA0 107] 52 / 245 / 282 svasvabhAvajamatyakSam [ ] 522246 / 284 [ ] hyaH zvo'dya saMprati [ ] 49 / 200 / 265 hasa piba lala khAda moda [ ] 33 / 4 / 141 hiraNyagarbhaH sarvajJaH [ ] 4670 / 200 hetumadanityamavyApi [ sAMkhyakA0 20] 41 / 19 / 149 Page #543 -------------------------------------------------------------------------- ________________ pariziSTam 4 vizeSa zabda-sUcI adharma wilt akSa [a] bhakartA 14803 akAma 278.5 makiMcitkara 453 bhakiMcitkaratva 35519 akoruSa 7711 akriyAvAdI 2118 312 / 9 akSaja 45718 akSapAda 3515,78 / 13; 8612,138 / 5,38222 akharaviSANa 23016 agasti 77115 agastya 24316 agRhItArthagrAhaka 43818 amurudhUpa 267 / 2 agorasavata 3508 agni 262 / 1, 268 / 6; 44801 agnidagdhapASANakhaNDikA 24 / 3 agnihotra 43714; 453313 aGkura 24335 aGganA 30115, 2708 acittamahAskandha 2561 acetana 8334 ajahadvRtti 99 / 2 ajIva 14 / 1; 213 / 1 21111 23013; 2483 atIta 252 / 3; 2657 atIndriya 434 / 9; 43631 atIndriyArthajJAna 434 / 8 atyantAbhAva 447110 adya 265 / 3 21113,25011; 25614:260 / 4; 417 / 6,452 / 2 adharmAstikAya 251 / 4 adharmadravya 338 / 4 adhika 13013; 1338 adhikaraNa siddhAnta 110 / 14 adhyAtmavAdI 14117; 142 / 6,9 aDistha 23016 aNDaka 239 / 5 atharva 435 / 14 adRSTArthakalpamA 42 / 13 adhyakSa 42 / 2; 59 / 2 amantadharma 329 / 3; 35332 anantadharmAtmakatA 34711 anantadharmAtmakabastu 35418 ananubhASaNa 133, 134 / 1 anavagata 38309 anaksthA 29234; 3612; 362 / 1; 38328 anAgata 25213, 2657 anAdi pAriNAmika 3101 anAdyamanta 202 / 6 anitya 8131, 12011; 13749 anila 263310; 40310 anuttara vimAna 23313 amutpatti ( samA) 120%B 124 / 4 anupalabdhi 318 / 10 / 12011 anuprekSA 21215 anubhayahetu 38332 anubhAga 215173665 anubhAgabandha 27717 anumAna 4202573;667; 857; 194 / 1; 92 / 8; 966 ; 94 / 9; 188 / 5 194 / 1209 / 10:218 / 4; 22813,234 / 9,265610 285 / 3; 31314; 314 / 6; 322 / 8;324 / 1,371 / 11 38338 434 / 3,439 / 2; 44016 anuvRtti 44711 anuzreNi 242 / 10 anuSThAna 298 / 9 anekAnta 355 / 11,35631; 36114,3761 anekAntajayapatAkA 405 / 2 anekAntapraghaTTaka 2867 anekAntapraveza 405 / 2 anekAntamata. anekAntAtmakatA 38110 anekAntazAsana 3667 banekAntarUpa hetu 37943 anekArthanAmamAlA .81 anekAntika 11718,2017 226 / 10,28011 285 / 2% 38213 386 / 10; 39019 antyama , , . 450 / 11 antarikSa 40710 antargaDu 18332 antarAya .. 16116 antaHkaraNa 22113 anna 27018; 27111 anyathAnupapatti 3254 39215 Page #544 -------------------------------------------------------------------------- ________________ 518 SaDdarzanasamuccaye - 374 / 4 arcaTa anyayogavyavaccheda 5518 anyonyAbhAva 44718 anvaya 21711; 241 / 12; 379 / 5 anvayadRSTAnta 324 / 4 anvayavyatireki 95610 379 / 6; 3952 apakarSa ( samA) 120010 apacaya 279 / 6 apathya - 297 / 2 aparatva 252 / 7,41518 'aparasAmAnya 385 / 4 apavarga 1748; 107 / 1; 108 / 5, 45339 apasiddhAnta 13014; 135 / 7; 2863 apAna 224/5 apAramArthika 449 / 1 apArthakam 13013; 13331 apuNya 278 / 10 apauruSeya 2003; 440 / 14 .435 / 4 ap 223 / 10,23714; 2387,44831 apkAya 239 // 3 apratibhA 130 // 3; 134 / 6 aprAptakAla 13013; 13314 aprasiddha 440113 aprApti ( samA) 12010 abalA 302 / 4 abAdhitaviSaya 38102 abrAhmaNa 1997 abhayatilakopAdhyAya 138 / 5 abhavya 309 / 12 abhavyasaMsAra 36329 abhAva 314 / 6; 31616; 439 / 3, 4444; 447 / 14 abhAvapramANa 3764 abhinibodha 322 / 2 . abhedapratibhAsa 21415 abhrAnta 6010,62 / 2;6515 abhyaJjana 27714 abhyupagatasiddhAnta 110 / 14 ambara 264 / 12661926711 ambhoruha 45334 ayaspiNDa 268 / 4; 276 / 10 ayutasiddha / 424 // 9 ayogipratyakSa 9110 arUpitva 2568 38.1 756 acimArga 402 / 12 acimArgAnuga 1416 acimArgaviruddhadhUmamArgAnugAmI 1416 artha 32011 arthAntaraM 13012; 132 / 1 arthApatti (samA) 120111; 19461,2014 31416,439 // 3; 44215,1255 arthApattisAdhya 22015 arthopalabdhi 82 / 16, 84 / 10; 852 arthopalabdhi 4258 ardhajaratI 27016 ardhatRtIyadvIpa 25106 arza 2381 arhan 163 / 10 arhanta 359 alAbu / 281313 aloka 2508 alokAkAza 25115 avakara 240 / 11 avakSepa 419 / 12 avaktavya 336 / 12 avagata 38339 avagraha 31969; 32011 avagAha 26314 avadhidarzana 362 / 9. avayava 82 / 13, 83 / 9 avayavAvayavi avarNya ( samA) 12010 avAcyatva 28 / 1 avAya 319 / 9; 32015 avikRti 148513 avigAna 3086 avidyA 449 / 1 avirati 274 / 4 / 275 / 11 avisaMvAda 312 / 2:5117; 219 / 9 avizeSasamA 125 / 8 avijJAtArtha 13012,132 / 9 avazadya 36218 avyakta 145 / 2 avyapadezya 862,88 / 189 / 5 avyabhicAri 86 / 2; 8818; 858 azubhakarmabandhahetu 274 / 7 azoka 242 / 11:2439 azvamedha 40115 aSTasahasrI 405 / 4 aSTAdazazIlAGgadhArI 2787 astitva 449 / 9 astitvasaMbandha 339 / 2 16018 asaMkara 44715 asatpratipakSa 38 / 2 asattva 28 / 1 asAtA 2067 asiddha 11716:11728 3822 asiddhatva 278010 asurabhi 254 / 10. asUyA 202 / 3 astAcala 104 / 11 astikAya 25116 asteya Page #545 -------------------------------------------------------------------------- ________________ vizeSa zabda-sUcI ahamaddhika Ata IhA ahi ahaMkAra 145 / 13; 146 / 4,5 ahamadhika 3018 308 / 2 ahiMsA 16018 27019 ahetu ( samA) 120 / 11 / atri 77 / 2 ajJAna 13013;134 // 3; 278010 [ A ] AkAza 21113,22013; 250 / 11:2561426014; 263 / 1; 279 // 3; 408 / 4; ~44114; 450 / 12,45338 AkAzaguNa 226 / 10 AkAzadravya 338 // 4 AkiJcanya 16018 Akuzcana 419 / 12 Agama 94 / 9,188 / 6:194 / 1; 20013;206 / 4219 / 10 265 / 10,32331,327 / 1; 4343 AcArAGga 26 / 12,342 / 4 Atapa 206 / 6;2686 AtmaguNa 2878 Atmasiddhi 219/12 AtmA 4211407 / 11 409 / 6 AtmAdidravya 338 / 10 AtmavAdI ' 18 / 4 AtmasaMvedana 368 / 1 Atyantika 278 / 12 Atyantikaviyoga 278 / 3;11 Adarza 268 / 3 AdAnanikSepa 16016 Aditya 242 / 2 AdhArAdheya 424 / 9 Adhidaivika 142 / 6 / 9 / 10 Adhibhautika 142 / 6,9,10 Ananda 2895 IzvarapratyakSa 399 / 1 AptaparIkSA 405 / 3 Izvarabuddhi 179 // 3 10617:318 / 3; IzvaravAdI 177 327 / 226631 319 / 9,32015 AmalakI 24316 [] Amla 25419 utkarSa (sama) 12010 Ayurveda 245 / 6 utkarSApakarSasamA 12138 Ayu Adi bAhya prANa 278 / 10 utkuruDikA 240 / 11 ArAma 23338 utkSepa 419 / 11 Aryasatya 368,38 / 6 utkSepaNa 21115 Arhata 39328 utkSepya 2387 Asuri 14113,15115 ucchvAsa 31317 AstikavAda 49 / 5 / uttaraprakRti 277 / 10 Asrava 14 / 1:21111212 / 1; uttarabandha 274 / 10 2743,6,7,8,10,11; uttaramImAMsAvAdI 4307 269 / 2 utpAdavyayadhrauvya 34742 AzrayadoSa 275 / 2 utsarga 16016 AzrayAsiddha 2861 udayAcala 104 / 11 AhopuruSikA 2069 udayana 429 / 9 Ayatantra 15804429 / 10 udIraNA 207 / 1 AjJAnika 2418;27 / 6 udvega 3188 AjJAsiddha 158 / 14 udyota 268 / 6 udyotakara 138 / 5 indrajAla 2618 upacAracchala 119 / 1 indriyasaMnikarSa 37119 upanaya 112 / 5,324 // 4,6 indriyArthasaMnikarSa 398 / 11 upapatti ( samA) 120011; 8602 125 / 10 ilAputra 29 / 4 upamAna 1887;194 / 1; iSukAranara 2581 2011; 105 / 3;8517; iSTApUrti 154|4,5 22011,314 / 4,434 / 4; [I ] 440 / 12 16016 upameya 22011 IryApatha 204 / 4 uparama 2988 7711 upala 280 / 10:23717 Izvara 166 / 3 / 1854; upalabdhi ( samA) 120111; 18213;398011 1265 Izvara 406 / 12 upavAsa 2958 IzvarakRSNa 148 / 12,155 / 10 upastha 146,10,1472 IzvaradevatA 14131,142 / 14 / / upAyopeya 6 / 10 I IzAna Page #546 -------------------------------------------------------------------------- ________________ 52. pAnasamulyo ubhayahetu 3832 13 / 111413 uSNa. 209 / 4:25418 [3] 949 [] Rk 435 / 14 RtuvibhAga 2655 RSabha 3549 [e] ekadaNDA 14Ara eraNDayantrapeDA 282 / 1 eSaNA 16016 aitihma . 3146 aindriyakatva 438 / 1 aindriya pratyakSa 42615 aizvarya 171818103 aiSama 265 / 3 [o] aubeka bhoSTha 4414 kaNTherakhAtrayAtisarvaza-310 kandalI .. 372 / 2;42958 kapila... 1541811112; 13 / 11 kapilANDa 7711 kapilamata 14129 kamaNDalu 3711 kamalazIla 757 karkAvi 2847 kartRtvAnupapatti 18013 karma : 21.115:419 / 11 4072 karmavrantha 277 / 11 karmatva 373 / 4 239 / 4 kalpa 1604 kalpamApoDha 60110,6112 kavalAhAra '20319 kaSAya 453 / 4254 / 9; 274 / 4;275 / 11 phaSAyAdhisaGga 278 / 10 kakucchanda - 35 / 4 kramabhAvIdharma za2 kAkatAlIya 2414 kAzmana 3515,280 / 10 kANTheviddhi 219 kAntAra 2188 kApAlika 45010 kApila 311111,139 / 2; 141 / 2,3 kAma . 4543 kAyakleza 3004 kAyAkArapariNAma 225 / 6 kAyotsargakaraNa 27806 kAraNAnupalabdhi 5858;6717 kAraNAnupalambha 1962 kAraNAnumAna . 2717 kArISa ... 262 / 5 kAryakAraNabhAva 214,389 / 6 kAryAnumAna 2707 kAryasamA 12811,12015 kArya hetu 6801 kAla 2111322013; 264 / 6:265 / 2,26015; 250 / 11:25315,31013; 33119,407 / 11,40816 kAladravya 338 / 4 kAlamukha 786 kAlavacana 265 / 4 kAlavAdI 15 // 1,1746 kAlAtyayApadiSTa 11718; 11812,179 / 5:184 / 6; 21815:285 / 2;797 kAzyapa 3013,35 / 5 kASTha 25511 kASThAsaGtha 1611 kiraNAvalI 42949 kisalaya 24335 265 / 10 kuTIcara 3315,43113 kuDya.. 2581826718 kumAra 24331 kumArila 43310 243312 kumbhakAra 249 / 12 kuzika 77 / 2 kUTastha 1857;21514; 235 / 44007 kRtaka 11802 kRtti 371 kRtsnakarmakSaya 16215 kRmi 24615,30339 kriyA. 25317 kriyAkalpanA 617 kriyAvAdI 13 / 10:2116; 247 kRSi 270 / 1:272 / 1 [ o] . audArika 280 / 4,255 / 1; 2103 aulUkya . .. 406 / 9 [ka] kaJcakasaMyogakalpa 27668,12 kaJcuki 276 / 11 26510 254 / 9,453 / 4 kaThina . 25418 kaThora 45333 kaDi 24316 kaNAda ...:406 / 8,355 kaSTaka 27019 kaTa kaTu Page #547 -------------------------------------------------------------------------- ________________ vizeSa zabda-sUcI 521 graha caturvarga guNatva kRSIbala 236 / 1:2613; 289/2 kRSNa 254 / 10 ketakataru 24333 kevaladarzana 2 / 9 kevalAnvaya 38011 kevalAnvayi 9519,966; 9741,3827 kevalavyatireka 38011,9549; 96669744,38217 kevalajJAnadarzana 162 / 3,1643 kevalajJAnAvaraNa 20414 kevalinara 20319204 // 2; 205 / 3 kevalipraNIta 393 / 2 kezoNDukajJAna 518 koTAkoTI 31015 krokula 218 krodhAdipariNatatva 214 / 2 krodhAdivijayI 1608 kaupInavasanA 14013 [kha] khaTvA 23329 khadyota 242 / 1 khapuSpa 216 / 9,21719,236 / 2 kharaviSANa 231 / 10:232 / 3; 23315 khArI 317 / 6:3186 [ga] 25114 gandha 254 / 6;254 / 10; . 278 / 1044801 gandhahasti 309 / 5 gamana 419 / 12 galanaka 1408,9 gale pAdikA nyAya 23742 gavana 10513,22011 314 / 9,44118 gavala 1031 caturbhUtAtmaka 450 / 11 251 / 10:259 / 1 28415 gArgya 77.1 candana 27018 grAhaka 43614 candra 193 / 4 guNa . 407 / 2,407 / 11 candramaNDala 258 / 10 guNakalpanA candramA 232 / 4 37333 camara 371 guNaratnasUri 462 / 1 camarI 16112 gupti 21215 campaka 242211 guru 25418 campakastha 243310 45806 caraka 9 / 2,3316 gurutva 41818 caryA 20954 gRha 232 / 2; 23315 cAritra 214 / 1,31016 gRhatyAgI 4314 cArvAka 55 / 4:215 / 4; 44117 404 / 3,4507,45114; godhUma 27119 457 / 11,459 / 3,46012 gopyasaMgha 16102 cArvAkIya 462 / 2 goyama . . 27116 cArvAkaikadezIya 450112 gosvAminAmakadivyapuruSa 3164 cikitsita 158 / 13 goSThAmAhila 2768 cikIrSA 2268 gau 22011,105 / 3;315 / 1 cidAtman 458 / 3 gaur3apAva 1584 32116,322 / 2 gautama 28716 cintAmayI 2952 citrA 453 / 12 [ ] cIvara 185 / 2 ghaTa cela 301 / 10 ghaTamaulisuvarNArthI 35015 caitanya 14112 ghrANa 1468,12,15; caitanya 215 / 9,2237,4511 266 / 2,452 / 13 160 / 4 ghAtikarma 206 / 4 [ cha ] ghAticatuSTaya 2106 chadmastha 2714,208 / 4 2387 chala 82 / 14,84 / 4;117 / 6; ghoSAtakI 243 / 12 118 / 10;3976 [ca ] chAyA 206 / 6,268 / 1; cakra 185 / 2 407 / 14 cakravartI 308 / 3 __chedya 2287 cakSu 14668,12,15, 266 / 2,452 / 13 jagadIzvara 1718 caturAtura 297 / 4 45335 cintA 265 / 10 colapaTTa gati gheya Page #548 -------------------------------------------------------------------------- ________________ 522 SaDdarzanasamunvaye tuSa tilaka 243 / 10 tIvra 277 / 10 suraGgama 21716:256 / 11 suruSka 3114 3072 29011 209 / 5 teja. 407 / 10:223 / 10; 224 // 1123714,23857; 45746,458 / 4 26611 taijasazarIra 2103 taimirikajJAna 62 / 4 tairthika 26906 tRNasparza 922 taijasa daMza tantra jaTina 140 / 3 jhallari 2667 jaTI 141112 [ ] jatu 255 / 1 Distha 23018 janaka 436 / 4 [ta] jambUdvIpa 33111 taTAka 2405:26.11. jayanta 1387 tatkAryaviruddha 19713 jala 263 / 10 / 26801 tatkAraNaviruddha 1971 407 / 10,457 / 6 tatpUrvakapUrvaka jalabudbuda 45111 tatpUrvakavyApAra 1813 jalpa 83 / 14; 84 / 2; tattva 34 / 10,82 / 10 114 / 11; 115 / 1 211 / 2;3091 jAti 82 / 15,84 / 4;1177; tattvakaumudI 1587 12016,12111,122 / 2; tattvasaMgraha 7516 123 / 1,124 / 4;12511; tattvArthapramANavArtika 4051 12611,12714,3976 tattvArthabhASya 2818 jAlaka 258 / 5 tattvArthasUtra 209 / 3 jigamiSA 226 / 8 tadvyApakaviruddha 1971 jina 216,3333549; tadutpatti 387 / 4:38906 20743; 20945 jinazAsana * 269 / 2 213 / 2,45212 jinendra 162 / 2 tapasvi 786 jihvAmUla 26666 tama 407 / 14 jijJAsA 22648,435 / 13 tamAla 1031 jIva 14 / 1 / 22 / 421111; tarka 322 / 8,32317,112 / 6; 213 / 10,242 / 9,250111; 1133482 / 12,83 / 10 309 / 12,44949; tarkabhASA 450 / 11,452 / 1 tarkarahasyadIpikA 462 / 2 jIvanmukti 300 / 10 tathAgata 38 / 13941 jIvanmRta 31318 tAdAtmya 387 / 4 jyeSTha 31315 tApa 143 / 3,6,7,8,9 jaina 449 / 9:35 / 221314 tApasa 787 jainadarzana 2 / 11:393 / 2 / / tArAdevI 3749 jaimini 439 / 3 tArAsamUha 26713 jaiminI 24 / 10:33 / 1 44114 jaiminIya 35 / 3;188 / 3; tikta 254 / 9,45334 43013;432 / 5,439 / 14; tIrthakara 21218 449 / 4,449 / 9,462 / 2 tIrthakaratva 2679 [jha ] tIrtheza 7713 jhaSa 262 / 10 tila 25913 tapa 209 / 4 dakSaprajApati 3013 185 / 2 dadhinata 3507 danta 266 / 6 daridra 308 / 2 dardura 239 / 10 darzana 214 / 1,31016,450 / 2 dAna 272 / 2 dAntendriya 1608 dAravI 14015 dik 22013;407 / 11 dikpaTa 2038 19334,409 / 2 dignAga 38 / 2 digambara 81416111301 / 4 265 / 3 214 / 1 duHkhavyAvRtti 287 / 9 duHkhasamudaya 387 duSkarataratapazcaraNa 27806 dUSaNabhAsa 11717,12016 dRSTAnta 11014,112 / 5; 324 / 4 dig divA tAlu Page #549 -------------------------------------------------------------------------- ________________ vizeSa zabda-sUcI 523 deva devatA dharmabuddhasaGgharUparatnatraya 379 dharmavRddhi 16164 dharmalAbha 16115 dharmasaMgrahaNI 405 / 2 dharmasAdhanI 43513 dharmAnuprekSA 2761 dharmAyatana 507 dharmAstikAya 25124625949; 26011,282 / 10 dharmottara 38 / 2 ghAtakI 45846 dhAturaktAmbara 140 / 3 dhAraNA 31969,32016; 32115 dhArAvAhikajJAna 39805 43809 dhruva 25549 makulI 452 / 5,43448 devacchanda 20818 34 / 10,406 / 4 devadatta 232 / 1,23335 devasundarasUri 462 / 1 devAgama 268 deza 19334 dezasaMvara 2764 dainya 143 / 3,6,7,8,9 dravatva 318 / 10 dravya 4072 dravyakalpanA 617 dravyaguNAdi 3012 dravyatva 214 / 2,23818; 27333 dravyaprANa 28331 dravyabheda 4079 dravyaikAnta 3557 dvayaNuka 256 / 1,258 / 6; 265 / 1141164 dvAdazatattva 5115 dvAdazAkSarajApI 140 / 4 dvAdazAGga 309 / 5,39332 dvAdazAyatana 507 dvAviMzatiparISahapariSahaNa 2786 5304 dvijagRhAzana 140 / 3 dviromaka 2119 4184 __31716,31801 . [dha] .. dharma 1718211 // 3,250 / 11 26013,435 / 13:436 // 5 // 256 / 4,451 / 3,4522 dharmakIrti 3826602 dharmatA 437 / 14 dharmadravya 3384 dharmadhAtu 371. 76.15 nakSatra 251110,25901 makta 265 / 3 nandAdi 1571 napuMsaka 3016 nabhojIva 2575 namo'mboja 269 / 12 naya 115:12 / 11:36115 nayacakravAla 4051 nayavAda 12 / 15 naraka 437145217,45332 marasiMha 37715 mavakoTivizuddha 1609 nabodaka 11746 vAyaliGga 16111 nAmakalpanA 6115 mArada 308 / 4 nArAyaNadeva 14101 nAstika 269 / 12,45016; 4513 vAstittvasaMbandha 339 / 2 nigaDa 2977 nigama 11215 nigamana 324 // 4,6 nigoda 25806 nigrahasthAna 82 / 15:84.5 nigrahasthAnaM 1307,13141,5, 10,12,39746 nitya 78 / 14,8112,120 / 11, 215 / 5,434 / 10 nityacit 14803 nityasamA 12714 nityaikasarvajJa 8019 nimitta 249 / 11,43613 nimittakAraNa 25011 nimba 24338 niyati 1846 niyatavAdI 1816 niraMzasad 44803 niranuyojyAnuyoga 130 / 4, 135 / 4 niranvayavinAzI 27958 nirapekSa 4 / 2 nirarthakam 13012,132 / 5 nirAkAra 215 / 9 nirIzvara 14111,142 // 1,3 nivartaka 43715 nizcitAnyathAnupapatti 38017, 18121 nirodha 39 / 3,43 / 8:5011 nirguNa 148 / 3 nirgranthaguru 1608 nirjarA 14 / 1,21102, 212 / 1,21331, 21312,278 / 2,5 nirjarAtattva 27801 nirNaya 82 / 13,2401, 112 / 8,113 / 11 nirvartaka 249 / 11:25215; 26018 droNa Page #550 -------------------------------------------------------------------------- ________________ 524 SaDdarzanasamuccaye parArtha parISaha parut nirvANa 30806 nirvikalpaka 91 / 12,396 / 1; 42616:368 / 1 nirvRti 45211 niHpratikarmazarIrI 2787 niHzvAsa 3137 nIhAra 25805 naiyAyika 319,35 / 2,356; 215 / 428717,31116; 314 / 9,371 / 9,406 / 4; 44014,449 / 9;76 / 3; 374 / 2;396 / 11 nodanAlakSaNa 4365 nodayA 4363 nyAya 35 / 5 nyAyakandalI 42716:42818 nyAyakalikA 13817 nyAyakusumAMjalitarka 1387 nyAyakumudacandra 405 / 3 nyAyapraveza 757 nyAyabindu 757 nyAyabhUSaNa 1387 nyAyavArtikatAtparyaTIkA 138 / 4 nyAyavArtikatAtparyaparizuddhi 138 / 4 nyAyavinizcayaTIkA 405 / 4 nyAyAlaMkAravRtti 1385 nyAyasAraTIkA 927 nyAyasAra 138 / 2,138 / 6 / / nyAyasUtrabhASya 138 / 4 nyAyAvatAra 405 / 2 nyUnam 13013,13316 [pa] pakSa 324 / 3 pakSadharmatva 69 / 7,387 / 1 paJcakendriya 27809 paJcagrAsIparA 14014 paJcabhUtAtmaka 450 / 12 paJcamahAbhUta 452 / 4 pazcamasvara 243111 paJcarUpa 38218 paJcalakSaNahetuvAdI 379 / 12 paJcaviMzatiguNa 40711 412 / 3 paJcazikha 1413 paJcasamiti 16015,7 paJcaskandha 4213,73 / 3 paJcAvayava 324 // 6 paJcAvayavAnumAna 72 / 3 paJcAstikAya 250 / 11 paTala 265 / 10 paTaha 2667 pataJjali 151 / 14 pana 242 / 11 padmanAbha 25714 padmarAga 2687 panasa 24339 payovrata 3507 paratva 252 / 7,41517 paradarzana 29.8 paradravyakSetrakAlabhAva 329 / 6 paradharma 33315 paraparyAya 329/7:33016 parabrahma '449 / 1 paramapada 162 / 5,166 / 2 paramamukti 300 / 10 paramarSi 14114 paramahaMsa 3335,43113 paramANu 25 / 3,255 / 4, 258 / 6,26012,265 / 11, 266 / 1366 / 5:39618 411 / 4 paravastuvyAvRttatva 214 / 2 paramArthasat 353 / 4449 / 2 paramArthasatya 42 paraloka 449 / 9:45618 paralokayAyI 234 / 9,462 / 4 parasaMvedanavedyatA 25618 parasamaya 12 / 6 parasparaparihAra 38805 parasparaparihArasthitivirodha 359 / 2 pazuhiMsA 272 / 2 parahetutamobhAskaranAmaka vAdasthala 37818 parAri 265 / 3 324 / 1 parArthAnumAna 675 pariNAma 25217,253 / 1 334 / 1,414 / 5 pariNAmI 249 / 11:25215 parivrAjaka 14014 209 / 4 265 / 3 prokss56|11,312|5|313|4; 302 / 2,319 / 2132218% 328 / 2,343 / 4 paryanuyojyopekSaNa 130 / 4; 135 / 1 paryAyAthikanaya 25549 paryAyakAnta 3557 parvata 21809 pala 201281234 / 7,258013 pAnarUpya 37718 pATaliputra 152 / 12; 3312 pANi 14610,147 / 3 pAthasa 191 / 10,192 / 1 pAda 146 / 10,14713 pApa 21111,269 / 1,449 / 9; 450111,452 / 2 pApAsava 268 / 11 pAyu 146 / 10 / 14711 pAragArgya 77 / 1 pAramArthika 319 / 5 pAramarSA 14114 pArAzara 29/4 ve Page #551 -------------------------------------------------------------------------- ________________ vizeSa zabda-sUcI 525 pArthiva 2661 pAzupata 78 / 5,406 / 9 pASANa 238 / 4 piGgala 7712 picchikA 16za2 pipAsA 209/4 pipIlikA 246:5,318 / 9 pippala 24317 pippalAda 24 / 10 pippalI 266 / 6 pizAca 144 / 9,10,17111; 18017;20118:2347; 2575 puNya 14 / 1,21111:213011; 278 / 10,449 / 9; 450 / 11,452 / 2 pudgala 20711921114; 242 / 9,250 / 11,251 / 2; 254 / 5:255 / 4;25614; 26015,263 / 4 / 265 / 10; 282 / 4 pudgalaguNa 22711 / punarjanma grahaNa 278 / 10 punarukta 1303, 133 / 10 purANa 158 / 13 puruSa 29056,29117,293 / 1 30115 puSpaka 77 / 2 pUtarAH 140 / 10 pUrvabandha 274/10 pUrvamImAMsAvAdI 43017 pUrvavat 85 / 11,92 / 10; 957; 96 / 1; 9746; 100 / 3; 1019 pUrvottaramImAMsA 403 / 11 pRthaktva 415 / 5 pRthvI 223 / 10,23714; 23817,467 / 6,45802 pRthivIkAya 237 / 1 paurANika 3014 pauruSeya 20013,44336 paudgalikadravya 3387 prakaraNa (sama) 120111;79 / 7; 11718124 / 10,185 / 1 prakRti 14511:146 / 1; 148 / 13,21217,366 / 6; 29016;29117292 / 11; 375 / 9,4008 prakRtibandha 2777 pratidRSTAntasamA 12010 123310 pratitantra siddhAnta 110 / 14 pratipakSa bhAvanA 2077 pratibimba 268 / 2 pratibhA 949 pratijJA 11215 pratijJAntara 13012; 13011 pratijJAvirodhaH 13012,13115 pratijJAsaMnyAsaH 13012,13119 pratijJAhAniH 13012; 13016 pratyakSa 56 / 11;857,2267; 265 / 10,285 / 3,31215; 31314,314 / 2;319 / 2; 328134334 4262 pratyabhijJAna 322 / 8,323 / 2 pratyakSalakSaNa 6019 pratyakSAbhAsa pratyavasthAnahetusamA 125 / 1 pradIpa 26713,285 / 1 pradeza 21227 pradezabandha 2777 pradhAna 145 / 2,375 / 8 pradhvaMsAbhAva 172 / 6:44717 prapaJca 449 / 1 prapunnATa 24316 prabhAkara 33333335 438 / 11,439 / 5 pramANa 5802,82 / 11;83 / 1; 193 / 4,31412;361 / 5; 439 / 1457/5 pramANatA 448 / 2 pramANapaJcaka 18818,19327, 434 / 5,442 / 13 pramANapaJcakAbhAva 234 / 6 pramANaphalabheda 32122 pramANamImAMsA 4052 pramANavArtika 7566 pramANasaMkhyA 54 / 8,426 / 1 pramANasAmAnya 5116 pramANaSaTka 442115 pramAda 274 / 4; 275 / 11 pramAdaparihAra 276 / 1 prameya 58 / 5,82 / 12,8336; 106 / 5:214 / 1,45715 prameyakamalamArtaNDa 4053 prameyaratnakoza 405 / 2 prayatna 4177 prayoga 253 / 4 prayojana prayojana 82 / 12; 8339; 109 / 5 pravartaka 43666 prazastakara 423.7:42958 prazAkhA 24315 prasaMga(samA) 120110,12338 prasAda 14333,6,7,8,9; 31818 prasAraNa 419 / 12 prasiddhArtha 340113 prasupta 22 / 4 prasveda 26804 prAgabhAva 28019,446 / 14; 4476 prANa 22415283 / 1 prANadhAritva 214 / 2 prAtaH 255 / 3 prAtibha. 314 // 6 puruSa 44011 / Page #552 -------------------------------------------------------------------------- ________________ 526 SaDdarzanasamuccayai madhura prApti (samA) 120110 prAptyaprAptisamA 12335 prAbhAkara 43019 prAyogikI 250 / 1 prAvRT 2438 prekSApUrvakAri 2892 [pha ] phalavizeSaNapakSa 9018 [ba ] bakula 242 / 11,243 / 10 bandha 14 / 1,21122,269 / 2; 27568,9276 / 5,7; 40018 bandhatattva 277 / 11 babbUla 24316 balAkA 99 / 2:26115 basti 224 / 2 bahiHkaraNa 22113 bahUdaka 3335,43123 bAdara 276 / 3 bAdarAyaNa 24 / 10 bAdhya 28011 bArhaspatya 45116 24311 bAhyAntarasarvaparigrahaparihArI 2787 bITa 14015 35 / 4,3957 buddhANDaka 38 / 1 buddhi 145 / 12,14661,3,4, 13,14,14714415 / 12 bRhaspati 4506 bauddha 617,92,33 / 3,35 / 2; 35 / 5:55 / 5,21138 36638,368 / 6,376 / 6; 403 / 13:449 / 9,460 / 11 bauddhadarzana 36110 bauddhamata 9 / 636 / 6,49 / 8 brahma 144 / 9,10,156 / 6; 289 / 5 brahmacarya 16018 brahmAditraya 3013 brahmasUtrI 43121 brahmAdvaita 375 / 3,430 / 10 brahmAdvaitavAdI 403 / 9 brAhmaNa 450 / 10 [ bha 1 bhakta 787 bhaTTa 40316:437 / 12,39 / 6 bharaTa 7715,787 bharata 3311 bhavya 309 / 12 bhavyatva 41 bhasmoddhUlanapara 450110 bhAgAsiddha 17215 bhATTa 3315,43019,438 / 11 bhAvanaya 295 / 2 bhAvaprANa 283 / 1 bhArgava 14113 bhAva 332 / 6 bhAsarvajJa 138 / 6 bhASA 16016 38 / 1 453 / 4 bhU 263 / 10,407 / 10,453 / 4 bhUta 22317,45111 bhUtacatuSTaya 45746 453 / 4 bhUmi 4577 bhUruha 45314 bhedya 23817 bherI 263 / 9,2657 bhoktA 148 / 3 bhogavaJcanA 443112 bhogya 23817:2367 bhramara 24615 bhramaramAna 140 / 11 bhrAnsajJAna 368.5 [ma] makara 262 / 2 maNDUka 30339 matAnujJA 13014,134 / 11 mati 322 / 2 matijJAna 362 / 10 matta 222 / 2 matyAvaraNa 21228 matsya 260110,306 / 2 madazakti 45111,458 / 3 madirA 234 // 6,2377, 456 / 1 madyAGga 223 / 8458 / 6 254 / 19 mana 407 / 11,409 / 7 manaHparyaya 362 / 11 manusmRti 158 / 14 manuSyaka 771 manda 277 / 10 mandatara 277 / 10 marIcikumAra 13 / 11 marut 262 / 1 marumarIcikA 44012 16114,2095 mazaka 209 / 4 mahadAdi 148 / 13,400 / 3 mahAtarka 309 / 5 mahAn 145 / 12 mahAnasa 2187 mahAbhArata 140 / 5 mahAvIra 5 / 3 mahAvrata 78.5 mahAsAmAnya 422 / 4 mahezitA 187 / 2 mahezvara 173 / 3;1878 mAMsAkura 238 / 1 mAThara 13 / 11 mATharaprAnte 1417 mATharabhASya 158 / 3 bAla bhikSu mala bhuvana buddha bhUdhara Page #553 -------------------------------------------------------------------------- ________________ vizeSa zabda sUcI 527 mRdu yogabhAskara 151116 yogazAstra 77 / 11,284 / 1 yogipratyakSa 91 / 11,394 / 9; 3982 yogijJAna 62 / 5,6315 yogI 399 / 9,450 / 10 yoSita 308 / 6 76 / 5,31111, 355 / 7,38012 yogAcAra 72 / 10:344 / 7; 74/2 yoga mAthurasaGgha 16111 mAdhukarIvRtti 16019 mAdhyamika 3331;72 / 10 / 74 / 6 mAna 106 / 4 mAnavadharma 158 / 13 mAnasajJAna 6215 mAyA 30128,49 / 1 mAyAvI 267 mAyUrapiccha 16112 mArga 39 / 2,4318,49 / 8 mAsopavAsI 14115 mASa 3071 mAvAdyagamyAgamana 45112 mithyAtva 269 / 1,274 / 3,4 mImAMsA 3310 mImAMsaka 283 / 7,311 / 10; 314 / 5,315 / 4,436 / 12; 427 / 10,376 / 1 mImAMsakamata 43013 mukta 287 / 13 muktAkaNa 29618 muktAtmA 2812,33801 mukti 28716,2998 37114,43102 muktipatha 258 mukha 268 / 3 mukhavastrikA 14015,16014 mukhaniHzvAsanirodhikA 14016 muNDI 141312 muNDakopaniSad 154/6 mudga 259 / 3 mumukSu 2568 murkhAtura 2972 mUcchita 222 / 4 mUrtatA 266 / 6 mUlaprakRti 148 / 13,21217; 277 / 9 mUlasaMgha 15111 mRgacarmAsanA 14013 mRdu 2548 mRtAvasthA 2249 4533 mecakamaNi 269 / 8 meru 229 / 1:257 / 3 maitrya 771 mokSa 1111,4338,74 / 1; 2102212 / 221314; 278 / 117284 / 5:285 / 8; 289 / 5,29017,29636; 30114,45215 mokSatattva 278.9 mokSamArga 310111 mohanIya 20715 mauda 24 / 10 [ya] yakSa 31802 yajamAna 43114 435 / 14 yathAkhyAtacAritrin 205 / 1 yathAnAmanirgama 45113 yathArthatvavibhizcaya 434 / 10% 435 / 3 yadRcchAvAdI 22 / 3 / 23 / 3 yava 263 / 10,27119 145 / 12 yavAkara 263310 yajJamArgAnuga 14106 yajJopavIta 43015 yAkinImahattara 2 / 1 yAtanA 453112 yAjJika 4307 318 / 10 24311 274 / 4 / 274 / 11 yogajapratyakSa 42615,42711 yogAcAra 3331 rajoharaNa 16014 ratnAkarAvatArikA 405 / 1; 445312 rasa 21115,254 / 5,25419%3 278 / 10:41228,448 / 1 ssana 266 / 2,452 / 13 rasanA 14668,12,14 rasanIya 2387 rAzIkara 7713 rAtribhojana 443 / 10 25418 rUpa 40 // 4, 73 / 3 / 21115; yajuH rukSa 4481 laghu revaNa 3314 roga 209 / 5 romaharSa 19841927917; 28016 rolamba 103 / 1 [la] 254 / 8 lajjAlu 244 / 1 lavaNa 37 / 10:254 / 10%, 259 / 4,266 / 2 lIlAvatItarka 429/9 lUtA 140 / 10 laiGgika 787,426 / 2; 42717,439 / 9 yukti yuva yoga Page #554 -------------------------------------------------------------------------- ________________ 528 SaDdarzanasamuccaye vizeSalakSaNa 310 / 12,43815 vizeSahetu 38361 vizvabhUH 35.4 visrasa 25314 viSa 27019 viSaya 32011 viSayI 32012 viSANa 23818 viSNunAbhipadma 3014 viSNupratiSThAkAraka 14102 viSNumaya 3014 vijJAna 40 / 4;73 / 3;44011 vINA 45335 vItarAga 8 / 3;432 / 8 vIra 2 / 6 vIrya vRkSAyurveda loka 2508 lokatattvanizcaya 159/6 lokatattvanirNaya 1117,32 / 1 lokavyavahAra 31339,339 / 13 lokasvarUpa 3011 lokAyata 4504,45019; 45114:452 / 1,46018 lokAloka 2012 loca 160 / 4 locana 266 / 2 locAdikAyaklezakArI 27817 lolIbhAva 27715 [va] vacas 146 / 10 / 147 / 2 vaTa 24317 vadha 209 / 4 vadhyaghAtakabhAvavirodha 359 / 4 vanaspati , 237 / 423817 vandhyAstanaMdhaya 453 / 3 varNa 278 / 10:254 / 6, 254 / 10 varNabrahma 3015 varNya ( samA) 120012 vAvarNyasamA 122 / 2. vartanA 25217 - vartamAna 265 / 7,252 / 3 vardhamAna 3 / 12 / 14,5 / 3; 25 / 11 / 263 vasiSTha 29 / 4 24 / 10 vAkchala 1191 vAcakamukhya 31010 vAcaspati 138 / 5,458 / 14 vANijya 272 / 4 vAta 26801 vAtsyAyana 1385 vAda 82 / 14,842 vAdamahArNava 15113 vAmana 3314 vAyavIya 2661 vAyu 223 / 10 / 224 / 11; . 23714,23817,448 / 1; 45746,458 / 4 vArANasI 14115 vAlmIki 29 / 4 vAsanA 2878 vAsi 2285 vikalpa ( samA) 120110 12218 vikRti 148 / 13,4008 vikSepa 130 // 3,134 / 6 vicaTanaH .. vijAtIya 355 / 3 vijJAna 4014;73 / 3; 44011 vitaNDA 83314,8413; 114 / 11,115 / 2 videha 33112 vidyAguru 7713 184 / 4 vidruma 23717,238 / 4 vindhyavAsI 15118 vipakSasattva 38014 vipakSAsattva 9615,7016; 382 / 9 vipazya 35 / 4 vipazyI 3719 vibhAga 414 / 3 vibhu 8016 virahaka 243111 viruddha 117183556,382 / 3 viruddhopalabdhi 6013;6717 virodha 387 / 3,388 / 5 viviktadravyaparyAyakAnta 355 / 8 vivekakhyAti 29015,292 / 10 vizeSa 3911121115; . 232 / 1,407 / 3 vizeSaNavizeSyabhAva 86 / 9; 387 / 3389 / 1 vidyut veNu 2141 vRka 45217 vRkSa 26515 245 / 6 vRddhatA 24311 vRndAvana 2875 vega .. 41961 45335 veda 20016;20115 vedanA 4014;73 / 3 vedanAdiSaTka 204 / 2 vedanIya 205 / 6,206 / 1; 2071 vedapATha 435 / 12 vedapriya 14116 vedavAkya 434 / 10,435 / 3 278 / 10 vedAntavAdI 402 / 12 vedAntI 269 / 12,430 / 10 vaidharmA (samA) 12010 vaidharmyasamA 12114 vainayika 29 / 4 vaibhASika ____33 / 1,50 / 4; 72 / 10,369 / 6 vasu vedatraya vi Page #555 -------------------------------------------------------------------------- ________________ 529 zamI zvApada 45314 zvetAmbara 804 zrAddha 40331 zrIudayana 1385 zrIkaNTha 1385 zRgAla 287 / 5 zrIdharAcArya 4298 zrIvastAcArya 439 / 9. zruta 322 / 1 zrutamayI 29561 zreyaHsAdhanatA 43802. zrotra 1468,12,15 452 / 13. zrotriya 40111 [Sa ] SaTpadArthI 4298 SaSTitantra 158 / 3 [ sa vaiyadhikaraNa 3577 24336 vaiyAvRtyakaraNa 204 / 4 zayyA 209 / 4 vairAgya 1718 zarIra 27809 vaizadya 362 / 8 zazazRGga 21119,434 / 6, vaizeSika 39;30 / 2,35 / 2; 44718,453 / 2 214 / 5:264 / 2:266 / 1; zazaviSANa 25619 240 / 4 / 28417,28713 zAkalya 2410 311111,37119 zAkya 3111,3801,3714; 426 / 3449 / 9 - 31117,3515 vaizeSikamata 77116:406 / 3 zAkhA - 24315 vaizeSiko 28716 zAbara 437110,44019 vaizeSikIyasUtra 424/12 zAbaleyAdi 3851 vaisasikI 25012 zAbda 85 / 4,88 / 1106 / 4; vaiSayikasukha 289 / 1 439 / 2:44011 vaiSNava 3013 zAbdika 857 vyatikara 35749 zAli . 271 / 9;272 / 1 vyatireka 21116,21731; zAzvataveda 440 / 12 241212,38115; zizapA 194 / 6 324 / 5,37946 zikhAvanta 140 / 3 vyabhicAri 887,6858 zikhI 3514,141312 vyavasAyAtmaka 86 / 288 / 10; ziraH 26666 89 / 5 zirISa 243 / 11 vyAla 10311 zizira 24338,26801 vyAvRtti 44711 zIta 209 / 4,2548 vyAsa 29/4 zukladhyAna 2112 vyuparata 2087 zuklapakSena 300 / 10 vyoma 26112,263 / 4,448 / 1 zubhAzubhakarmakartA 215 / 6 vyomavatI 429/9 zuSira 224 / 1 vyomaziva 428 / 10:429 / 9 zUnyavAda 375 / 3,381 [za] zeSavat 85 / 11 / 12 / 10; zakaTa 265 / 10 95 / 996 // 3;9816 zakuni 262 / 1 100 / 5:1019 1874 103 / 11 zaGkha 2661726715 zaiva 78.1 zaGkhanAmaka puruSa 358 zevazAsana 7614 zabda 254 / 10:266 / 5; zokapramodamAdhyastha 35016 266 / 9,267 / 9,413 / 4 / / zoSyakauzika 77 / 1 zabdabrahmavAdI 41 zauddhodani 381 zabdaliGga 264/2 zvaH 265 / 3 sat saMzaya (samA) 12011. sakalapratyakSa 362312 sakalAdeza 286 sakAma 27815 sacelatva 30119 sajAtIya 265 / 5,355 / 3 saTana 278 / 4 3472 satkarmapudgala 213 / 11 sattAsAmAnya 420112,422 / 4 sattva 28 / 1,214 / 1,1608 satyadatta 29 / 4 satsaMprayoga 439 / 14 sadaMza 448 / 3 sadaMzAsadaMza 4485 sadasattva 281 sadasadaMza 44835,4447 sadbhatArthaprakAzaka 162 / 4 sadbhUtArthavAdI 52 sanatkumAra 15616 sapakSasattva 70 / 6965 zakra 67 Page #556 -------------------------------------------------------------------------- ________________ 530 SaDdarzanasamunnAye saptabuddha 379 sasamanaraka 304 / 9 samantabhadra 432 / 14 samavAya 21115,231 / 11, 384|4,387 / 3,397112; 407 / 3,42818 samudaya 39 / 1,4218 samudra 260110 samprati 265 / 3 sambhava 314 / 6 sanmatiTIkA 445 / 10 sanmatisUtra 12 / 7 samyagjJAna 56 / 1:57 / 1 samyagjJAnadarzanacAritra 310 / 10 sayaNAsaNa 3714 sarakA 24316 saraghA 18714 sarit 260.10 sarvatantrasiddhAnta 110 / 14 sarvajJa 2 / 10 / 5 / 1:26 / 4; 76 / 15,78 / 14,81 / 6; 82 / 3;186 / 5,188 / 1 202 / 2,365 / 6,383 / 14; 404 / 8,432 / 5,434/3; 435 / 5,452 / 5,399 / 4 sarvajJabhAva sarvajJAnupalambha 1961 sarvadarzI 2 / 10,4328 sarvasaMvara 276 / 2 savikalpaka 91 / 12,368 / 5 savikalpatva 367 / 7,42617 savikalpajJAna 62 / 1 267 / 3 sazikha 43103 sahakArikAraNa 2262 sahakArisaMpAdyasvabhAva 28011 sahabhAvIdharma 33719 sahabhUsvabhAva 28011 sahAnavasthAna 3885 sahAvasthAnavirodha 359 / 2 sAmAnya 21115;231111; sahasrAra 3066 38401,385 / 4;39111; sAMkhya 3 / 9,31113335; 407 / 2,419 / 13 35 / 2; 35 / 6; 55 / 5; / sAmAnyacchala 119 / 1 138 / 10; 139 / 2; sAmAnyarUpahetu 385 / 10 14111,3,4,14211,3,5; sAmAnya lakSaNa 310 / 13; 145192151823548; 4385 236 / 1,28418294 / 1; sAmAnyavizeSa 373 / 3 29011;292 / 8;355 / 7; sAmAnyavizeSasamavAya 39741 3751840012,43013; sAmAnyavizeSasAmAnya 422 / 4 449/9 sAmAnyatodRSTa 85 / 11;92 / 10; sAMvyavahArika 319 / 4 9561,96 / 3;99 / 1,101 / 2; sAMkhyakArikA 154 / 10; 104 / 5,219 / 3;23111 157 / 6 sAyam . 265 / 4 sAMkhyamata 140 / 2;141113 sAsnA 23818 sAMkhyasaptati 148 / 12; sAsravacittasantAna 295 / 3 149 / 14,158 / 3 / / siddha 24336,365 / 8; 25966 .. 281 / 14 sAkAra 215 / 9 siddhasenaH / 3935 sAkSAtkAritva 2036 siddhasenadivAkara 1217:16549 sAkSAtdraSTA 43.4 / 9 sisRkSA-. :372 / 10 sAgara 3105 siddhahamoNAdi daNDaka 45116 sAGgaveda 158 / 13. siddhAnta 82 / 13,8339;11015 sATa 27802,4 siddhAntasAra 405 / 4 sAtA 2067 sukha sAtAvedanIya 2108 sugata 2119,26 / 2;35 / 4; sAtodaya 206 / 4,2073 3616166 / 2,18201; sAtyamuni 24 / 10 194 / 8:199 / 5 sAdhanAbhAsa 382 / 8 sundaka 24316 sAdhana vikala 355 / 10 surabhi 254 / 10,453 / 4 sAdharmya ( samA) 12019; surAsurendrasaMpUjya 16264 12111 sUkSma 255 / 8;265 / 11; sAdhu 30335 276 / 3 sAdhya 324 / 2 / 120 / 10 sUrya 251 / 10:259 / 1; sAdhyavikala 28615,355 / 10; 264 / 6 12331 sUtrakRt . . 1315,449 / 9 sAdhyasAdhanatAdAtmya 389 / 4 sRSTi : 185 / 8 sApekSa 42 sRSTisaMhArakartezvara 801 sAmagrIvizeSaNa pakSa sRSTyAdikartA 43218 267 savitR Page #557 -------------------------------------------------------------------------- ________________ vizeSa zabda-sUcI svasaMvedavedyatva 256 / 6 svasaMvedana 345 / 6,37115 svasaMvedanajJAna 6215;6334 svArtha 324 / 1 svArthAnumAna 67 / 4 svairI . 1865 strI 30115,308 / 5 haMsa somAgni 3012 saugata 31926 / 2;381; 65 / 1,215 / 1,284 / 8; 294 / 3;298 / 6;355 / 5 saugatAbhyupagata anekAnta 367 / 2 sauvarNaghaTadRSTAnta 329 / 5 sautrAntika 331172 / 10; 7333,36919 sautrAntikamata 50 // 3,5114 saMkara 107,3578 saMkhyA 41318 saMjihIrSA 372 / 10 saMtAna 7713 saMtAnAntara 345 / 1 saMdigdhAsiddha 355 / 5 saMnikarSa 872 saMpradAya 265 saMmati (sanmatitarka) 405 / 1 saMbhAvanA 119 / 4 saMyama 205 / 1,453 / 12 saMyuktasamavAya saMyuktasamaveta samavAya 867 86 / 6,231111; 387 / 3,388 / 1 saMvara 14.121111212 / 1; 275 / 8,9,276 / 1,2 saMvedana 37111 saMsAra 2715,20216 saMsAritva 214 / 2 saMsArI 4013 saMzaya 82 / 12,8317,109 / 4; 9419,22638,361 / 1 / saMzayasamA 1247 saMskAra 4014;73 / 3,41749 saMhAra 1858 saMjJA 40 / 4,73 / 3; 32116,322 / 2 skandha 40 // 3,254 / 9;255 / 4 144 / 9,10,453 / 4 stutikAra samantabhadra 269 sthANu 109 / 10 sthAvara : 45335 sthiti 212 / 7,366 / 5; 25114;252 / 9 sthitibandha 2777 sthirAzaya 309 / 1 snigdha 25418 sneha 418/6 snehAbhyaktavapu 27714 sparza 254 / 5,278 / 10 412 / 8 sparzana 14638,12,14; 266 / 2,452 / 13 spRzya 238 / 8 smaraNa 322 / 8,32331 smRti 94 / 9,226 / 6,32115; 332 / 2,398 / 4 syAdvAda 126,315,7,35714; 366 / 8;37112,4041 syAdvAdadeza syAdvAdaratnAkara 405 / 1 syAdvAdAmRta 36315 sraka 270827111 svaHkAma 436 / 6,437 / 2 svadravyakSetrakAlabhAva 329 / 6 svadharma svaparavyavasAyI 3121 svaparyAya 329 / 7,33016 svapna 94 / 9,185 / 5; 21666 svabhAvavAdI 1966 svabhAvaviruddhopalabdhi 5801 svabhAvahetu 58 / 168 / 1 svabhAvAnupalabdhi 677 svarUpavizeSaNapakSa 9012 svarUpAsiddha 355 / 1 svarga 178,45217,453 / 2 svargakAma 437 / 4 saMyoga 33154313 hatamohamahAmalla 162 / 3; 16317 haribhadra 32 / 2 haribhadrasUri 1107 hiMgu 266 / 2 hiMsAvirati 3004 himavat 2018,2347 2018 hiraNyagarbha 2005 hutabhuga 218 / 11 hRtpUra 23717 hetu 7011;71 / 3;324 / 2; 112 / 5,386 / 2 hetusAmAnya 38331 hetubindu 75 / 6 hetvAbhAsa 82 / 14,84,3; 11716,118 / 8; 379 / 9 hetvantaram 130 / 2;131 / 12; 130 / 4;136 / 1 hemasUri 12 / 1 heyopAdeya 6 / 12 265 / 3 26010 [ kSa ] kSaNikatA 384 / 2 kSaNikatva 48 / 5 kSamAdiguptitraya 2761 kSAyikasamyaktva 283 / 3 kSitijalAdyaSTamUrtitA 372 / 10 kSut 20715:209 / 4 hyaH Page #558 -------------------------------------------------------------------------- ________________ 532 SaDdarzanasamuccaye kSuraguNDA kSetra 140 / 3 31013,33019 trirUpa trailokyapUjya rUpya 382 / 8 204 / 4 325 / 5,377 / 8; 379 / 10 7566 344 / 1 3711 18102 21227 [tra] trasareNu trikAlazUnya tridaNDa tridaNDI tribhuvana jJAnapAramitA jJAnavAdI jJAnavAdI tAthAgata jJAnavattva jJAnAvaraNa jJAnAdvaitavAdI jJAnAvaraNIyakarma jJAnecchAprayatnavattva 258/5 43610 14012 43113 22012 jJAna [ ] 1718,8314;94 / 9; 21318:214 / 1 31016 279 / 10 1812 Page #559 -------------------------------------------------------------------------- ________________ pariziSTam 5 saMketa-vivaraNam anuyoga. : anuyogadvArasUtram, Agamodaya samiti, citsu. : tattvapradIpikA citsukhI, nirNayasAgara presaH sUrata bambaI anekAntavAdapra. : anekAntavAdapravezaH, hemacandrAcArya- jainatarkamA.: jainatarkabhASA, siMghI jaina sIrija. granthAvalI, pATana bhAratIya vidyAbhavana, bambaI anekAntajayapa. : anekAntajayapatAkA, pra. dvi0 jainatarkavA.: jainatarkavAtikama, siMghI jaina sIrija, ___ bhAga, oriyaNTala sIrija, bar3audA bhAratIya vidyAbhavana, bambaI amara. : amarakoza, nirNayasAgara presa, bambaI ta. vA. : tattvArthavArtikam, bhAratIya jJAnapITha, kAzI bhayogavya. : ayogavyavacchedadvAtriMzatikA, rAyacandra- ta. sU. : tattvArthasUtra ( sarvArthasiddhayantargata ) zAstramAlA, bambaI ta. sU. mA.: ( tattvArthAdhigama) tattvArthasUtrabhASya, aSTaza., aSTasaha. : aSTazatI ( aSTasahasyantargata ), devacandra lAlabhAI phaMDa, sUrata nirNayasAgara, bambaI sa. 3laM ka. : tattvArthazlokavArtikam, nirNayasAgara aSTasaha. : aSTasahasrI, nirNayasAgara, bambaI presa, bambaI Asapa.: AptaparIkSA, vIra sevA maMdira, dariyAgaMja, tasvasaM. : tattvasaMgraha, oriyaNTala sIrIja, bar3audA dillI tatvasaM. pa.: tattvasaMgrahapaJjikA, oriyaNTala sIrIja, AptamI.: AptamImAMsA (aSTasahasrayantargata), nirNaya- bar3audA sAgara, bambaI tasvopa. : tattvopaplavasiMha, oriyaNTala sIrija, A. malaya. : AvazyakaniyuktiH malayagiriTIkA, . bar3audA devacandra lAlabhAI phaNDa, sUrata tantraraha.: tantrarahasyam, oriyaNTala sIrija, bar3audA Rgveda puruSasU. sAyaNabhA. : RgvedaH [puruSasUkta tantravA. : tantravArtikam, caukhambA sIrija, kAzI sAyaNabhASyayukta ] vaidika saMzodhana maNDala, pUnA ti. pa. tiloyapaNNattI, jIvarAja granthamAlA, kAlako. kAlalokaprakAzaH, devacandra lAlabhAI phaMDa, solApura sUrata taitti. taittirIyasaMhitA, nirNayasAgara, bambaI kevalibhu.: kevalibhuktiprakaraNama, jainasAhitya saMzo- gyasaM. : dravyasaMgrahaH, rAyacandrazAstramAlA, bambaI , dhakapatre mudritam dhavalA. dhavalA TIkA, jaina sAhityoddhAraka phaMDa, kSaNama. si.kSaNabhaGgasiddhiH, eziyATika sosA- amarAvatI iTI, kalakattA dharmasaM. : dharmasaMgrahiNIvRttiH, Agamodaya samiti, gacchA. vR. : gacchAcAraprakIrNakavRttiH, Agamodaya sUrata samiti, sUrata nandi. malaya. : nandisUtramalayagiriTIkA, Agamodaya go. karma. gommaTasAra karmakANDa, rAyacandra zAstra- samiti, sUrata mAlA, bambaI nayavi. : nayavivekaH, madrAsa yUnivarsiTI sIrija, caraka saM. : caraka saMhitA, nirNayasAgara, bambaI madrAsa catuHza.: catuHzatakam, vizvabhAratI zAntiniketana nyAyakali. : nyAyakalikA, sarasvatI bhavana, kAzI Page #560 -------------------------------------------------------------------------- ________________ bambaI 534 SaDdarzanasamuccaye nyAyakusu. : nyAyakusumAJjaliH, caukhambA sIrija, pra. vA. sva. TI. : pramANavArtikasvavRttiTIkA, kitAba kAzI mahala, ilAhAbAda nyAyakumu. : nyAyakumudacandra, mANikacandra granthamAlA, pramANavA. : pramANavArtikam, bihAra ur3IsA risarca sosAiTI, paTanA nyAyadI. : nyAyadIpikA, vIra sevA maMdira, dillI pramANasamu. pramANasamuccayaH, jAyasavAla insTITyUTa, nyAyama, nyAyamaJjarI, caukhambA sIrija, kAzI paTanA nyAyamaM. prame : nyAyamaJjarIprameyaprakaraNama, caukhambA pramANapa. : pramANaparIkSA, jaina siddhAnta prakAzanI sIrija, kAzI saMsthA, kalakattA nyAyama. pramANa. : nyAyamaJjarI pramANaprakaraNam, pramANamI.: pramANamImAMsA, bhAratIya vidyAbhavana, / caukhambA sIrija, kAzI kAzI nyAyamuktA. dina. : nyAyamuktAvalI dinakarI, nirNaya- pramANasaM.: pramANasaMgraha, bhAratIya vidyAbhavana, bambaI sAgara, bambaI prameyaka. : prayeyakamalamArtaNDa, nirNayasAgara, bambaI nyAyalI. : nyAyalIlAvatI, caukhambA sIrija, kAzI prameyaranamA.: prayeyaratnamAlA, paM. phUlacandra zAstrI, nyAyavA. : nyAyavArtikama. caukhambA sIrija, kAzI kAzI .. nyAyavA. tA. TI. : nyAyavArtikatAtparyaTIkA, prava. TI. pravacanasAraTIkA (jayasenIyA ) rAyacandra caukhambA sIrija, kAzI zAstramAlA, bambaI nyAyasAra : nyAyasAraH, eziyATika sosAiTI, praza. bhA... kanda.: prazastapAdabhASyakandalITIkA, kalakattA caukhambA sIrija, kAzI nya yAvatA. : nyAyAvatAraH, siMghI jaina sIrija, praza.kira. prazastapAdabhASyakiraNAvalITIkA, caukhambA bhAratIya vidyAbhavana, bambaI . sIrija, kAzI nyAyabhA. : nyAyabhASyam, gujarAtI presa, bambaI praza. bhA., nyo. : prazastapAdabhASya vyomavatITIkA, nyAyavA. tA. TI. nyAyavArtikatAtparyaTIkA, caukhambA caukhambA sIrija, kAzI sIrija, kAzI pAta. mahAbhA.: pAtaJjalamahAbhASyam, caukhambA nyAyavi. vi. : nyAyavinizcavivaraNa, prathama bhAga, sIrija, kAzI bhAratIya jJAnapITha, kAzI, bRharakalpa. malaya.: bRhatkalpabhASyam, AtmAnanda sabhA, nyAyabi.: nyAyabinduH, jAyasavAla sIrija, paTanA bhAvanagara nyAyabi. TI. nyAyabinduTIkA, jAyasavAla sIrija, bra. sarvajJasi. bahatsarvajJasiddhiH (laghIyayastrayAdipaTanA saMgrahAntargataH ), mANikacandra granthamAlA, bambaI nyAyasU.: nyAyasUtram, caukhambA sIrija, kAzI bRhadA. : bRhadAraNyakopaniSat, nirNayasAgara, bambaI nyAyamA. tA. TI. : nyAyabhASya, gujarAtI presa, brahmasU. zAM. mA. : brahmasUtrazAMkarabhASyam, nirNayabambaI sAgara, bambaI prabhAkaravi. prabhAkara vijaya, jaina siddhAntaprakAzanI brahmasu. zAM. mA. sanapramA.: brahmasUtrazAMkarabhASyam, saMsthA, kalakattA nirNayasAgara, bambaI prakaraNapaM. : prakaraNapaMjikA, caukhambA sIrija, bodhicaryA. paM. pR. : bodhicaryAvatAraH, eziyATika vArANasI sosAiTI, kalakattA prajJA. malaya. : prajJApanAsUtramalayagiriTIkA, Aga- maga, : bhagavatIsUtram, Agamodaya samiti, sUrata modaya samiti, sUrata bhagavadgI. : bhagavadgItA, AnandAzrama, pUnA pra. vArtikAlaM.: pramANavAtikAlaMkAraH, jAyasavAla ___ manu.: manusmRti, nirNayasAgara, bambaI risarca insTITyUTa, paTanA mahAmA: mahAbhAratama, nirNayasAgara, bambaI Page #561 -------------------------------------------------------------------------- ________________ saMketa-vivaraNam / mAdhyamika. . : mAdhyamikavRttiH, biblothikA vaize. upa. : vaizeSikasUtrasya upaskAraH, caukhambA buddhikA, raziyA sIrija, kAzI mI. zlo. : mImAMsAzlokavArtikam, caukhambA vyA. pra. : vyAkhyAprajJapti, Agamodaya samiti, sUrata ____ sIrija, kAzI zAbaramA.: zAbarabhASyam, AnandAzrama, pUnA mI. zlo. upamAna.: mImAMsAzlokavArtikama, zAstradI.: zAstradIpikA, nirNayasAgara, bambaI caukhambA sIrija, kAzI zAstravA. yazo. : zAstravArtAsamuccayaH, devacandra mI. zlo. pratyakSasU. : mImAMsAzlokavArtikam, lAlabhAI, sUrata caukhambA sIrija, kAzI zAstravA. zlo. : zAstravArtAsamuccayaH devacandra muNDaka. : muNDakopaniSat, nirNayasAgara, bambaI lAlabhAI, sUrata mUlAcA. : mUlAcAra, mANikacandra granthamAlA, bambaI zvetA : zvetAzvataropaniSad, nirNayasAgara, bambaI maMtrA.: maitrAyaNyupaniSad, nirNayasAgara, bambaI pada. bRha.: SaDdarzanasamuccayabrahavRttiH, AtmAnanda yaza. : yazastilakam, nirNayasAgara, bambaI sabhA, bhAvanagara yuktyanuzA.. yuktyanuzAsana, mANikacandra granthamAlA, SaTprA. TI. SaTprAbhUtaTIkA, mANikacandra grantha- bambaI mAlA, bambaI yogada. vyAsabhA. : yogadarzanavyAsabhASyam, caukhambA saptabhaMgIta. : saptabhaMgitaraMgiNI, rAyacandra zAstrasIrija, kAzI mAlA, bambaI yogamA.: yogadarzanavyAsabhASyama, caukhambA sIrija, sarvada.: sarvadarzana, bhANDArakara insTITyUTa, pUnA kAzI sarvada. : sarvadarzanasaMgrahaH, bhANDArakara insTITyUTa, yogamA. tattvavaizA. : yogabhASyasya tattvavaizAradITIkA, pUnA caukhambA sIrija, kAzI sarvavedAntasi.: sarvavedAntasiddhAntasaMgrahaH (prakaraNayogasU. vyAsa mA. : yogasUtranyAsabhASyam, caukhambA ' saMgrahAntargata ), oriyaNTala buka ejensI, pUnA sIrija, kAzI sarvArthasi. : sarvArthasiddhiH, bhAratIya jJAnapITha, kAzI rasnaka. : ratnakaraNDazrAvakAcAra, mANikacandra grantha- sanmati. TI. : sanmatitarkaTIkA, gujarAta vidyApITha, mAlA, bambaI ahamadAbAda ratnAkarAva. : ratnAkarAvatArikA, yazovijaya grantha- saMkSepazA. TI. : saMkSepazArIrakaTIkA, caukhambA mAlA, bhAvanagara sIrija, kAzI rAjavA. : rAjavArtika, bhAratIya jJAnapITha, kAzI sAMkhyakA.. sAMkhyakArikA, caukhambA sIrija, kAzI vAdanyAya : vAdanyAyaH, mahAbodhi sosAiTI, sAMkhyapra. mA. : sAMkhyapravacanabhASyam, caukhambA sAranAtha sIrija, kAzI vidhivi. : vidhiviveka, lAjarasa presa, kAzI . sAMkhya. mAThara. : sAMkhyakArikA mATharavRtti, caukhambA vidhivi. nyAyakaNi, : vidhiviveka TIkA nyAya- sIrija, kAzI kaNikA, lAjarasa presa, kAzI sAMkhyatatvako. : sAMkhyatattvakaumudI, caukhambA vivaraNapra. : vivaraNaprameyasaMgrahaH, vijayAnagaram sIrija, kAzI sIrija, kAzI sAMkhyasaM. : sAMkhyasaMgraha, caukhambA sIrija, kAzI vizeSA. : vizeSAvazyakabhASyam, yazovijaya grantha- sAMkhyasU. vi. : sAMkhyasUtravipaNam, caukhambA sIrija, mAlA, kAzI kAzI visuddhi.: visuddhimaggo, bhAratIya vidyAbhavana, bambaI siddhivi. TI. : siddhivinizcayaTIkA, bhAratIya vaiza. sU.: vaizeSikasUtram, caukhambA sIrija, kAzI jJAnapITha, kAzI Page #562 -------------------------------------------------------------------------- ________________ 536 SaDdarzanasamuccaye saundara. : saundaranandamahAkAvyam, paMjAba yUnivarsiTI syA. maM. : syAdvAdamaJjarI, rAyacandra zAstramAlA, sIrija, kAzI bambaI sthA. : sthAnAMgasUtram, Agamodaya samiti, sUrata syA. ra. : syAdvAdaratnAkaraH, ArhatprabhAkara kAryAsUtra. : sUtrakRtAMga, Agamodaya samiti, sUrata laya, pUnA strImu. : strImuktiprakaraNam, jainasAhitya saMzodhakameM hetuvi. : hetubinduTIkA, oriyaNTala sIrija, bar3audA mudrita, ahamadAbAda haima.: haimakozaH, bhAvanagara, kAzI