________________
परिशिष्टम् ।
५
विघातो विरुद्धार्थता यत्र दर्शने क्वापि पर्यन्तग्रन्थेऽपि परस्परविसंवादो नास्ति, आस्तां तावत्केवलिभाषितेषु द्वादशाङ्गेषु पारम्पर्यग्रन्थेष्वपि सुसंबद्धार्थत्वाद् विरुद्धार्थदौर्गन्ध्याभावः । अयं भावो, यत् परतैथिकानां मूलशास्त्रेष्वपि न युक्तियुक्ततां पश्यामः किं पुनः पाश्चात्त्य विप्रलम्भकग्रथितग्रन्थकथासु, यच्च क्वापि कारुण्यादिपुण्यकर्मपुण्यानि च वचांसि कानिचिदाकर्णयामस्तान्यपि त्वदुक्तसूक्तसुधापयोधिमन्थोद्गतान्येव रत्नानीव स्वात्मानं रत्नपतय इव बहु मन्वाना मुधा प्रगल्भन्ते यदाहुः श्रीसिद्धसेन दिवाकरपादाः
७
"सुनिश्चितं नः परतन्त्रयुक्तिषु
स्फुरन्ति याः काश्चन सूक्तिसंपदः । तथैव ताः पूर्वमहार्णवोस्थिता जगत्प्रमाणं जिनवाक्यविप्रुषः ॥" [
] इति परमार्थः ।
अथ वैशेषिकमतस्य देवतादिसाम्येन नैयायिकेभ्यो ये विशेषं न मन्यन्ते तान् बोधयन्नाह - देवताविषये भेदो नास्ति नैयायिकेः समम् ।
वैशेषिक
वेषु विद्यतेऽसो 'निर्दिश्यते ||१९||
शिवदेवंतासाम्येऽपि तत्वादिविशेषविशिष्टत्वाद् वैशेषिकास्तेषां वैशेषिकाणां काणादानां नैयायिकेराक्षपादैः समं सार्द्धं देवताविषये शिवदेवताभ्युपगमे भेदो विशेषो नास्ति, तत्वेषु शासनरहस्येषु भेदो विद्यते । तुशब्दोऽध्याहार्यः । असौ विशेषो नैयायिकेभ्यः पृथग्भावो निर्दिश्यते प्रकाश्यत इत्यर्थः ।
तान्येव तत्त्वान्याह -
द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं हि तन्मते ||६०॥
तन्मते वैशेषिकमते हि निश्चयेन तवषट्कं ज्ञेयमिति संबन्धः । कथमित्याह - द्रव्यं गुण इत्यादि । आदिमतत्त्वं द्रव्यं नाम, भेदबाहुल्येऽपि सामान्यादेकम् । द्वितीयतत्त्वं गुणो नाम तथेति भेदान्तरसूचने । तृतीयं तत्त्वं कर्मसंज्ञम् । चतुर्थकं च तत्त्वं सामान्यम् । चतुर्थमेव चतुर्थकं "स्वार्थे कः प्रत्ययः । चः समुच्चये । अन्यच्च विशेषसमवायौ । विशेषश्च समवायश्चेति द्वन्द्वः । इति तद्दर्शने तत्त्वानि षड़ ज्ञेयानि ।
भेदानाह
४९३
तत्र द्रव्यं नवधा भूजल तेजोऽनिलान्तरिक्षाणि ।
१२
3
कालदिगात्ममनांसि च गुणाः पुनश्चतुर्विंशतिधा ॥ ६१ ॥ स्पर्शरसरूपगन्धाः शब्दः संख्या विभागसंयोगी । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥ ६२ ॥ बुद्धिः सुखदुःखेच्छा" धर्माधर्मौ प्रयत्नसंस्कारो । द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते ॥ ६३॥
Jain Education International
नवद्रव्याणि चतुर्विंशतिगुणाश्च, निगदसिद्धान्येव । संस्कारस्य वेगभावना स्थिति-स्थापकभेदात् त्रिविधत्वेऽपि संस्कारत्वजात्यपेक्षयैकत्वम् । शौय्यौदार्यादीनां च गुणानामेष्वेव चतुर्विंशतिगुणेष्वन्तर्भावान्नाधिक्यम् ।
१. -दोऽपि ना - प. १ । २. - भावात् प. १, २, भ. १ । ३. परतीर्थि - प. १, २, म. १, २ । ४. थकन्थासु प. १, २, म. २ । ५. यच्च क्वापि क्वापि का - मु., भ. २ । ६. स्वात्मनि प. २ । ७. यत् श्रीदिवाकरपादाः प. १. १, भ. १, २ । ८. तत्त्वे तु म. १, २ । ९. निदर्श्यते भ. १, २ । १०. -दैक्यं प. १, २ । ११. क इति क प्रत्य - प. १, २, भ. १, २ । १२. गुणः पुनः पञ्चविंशतिध । प. १, २, भ. १, २ । १३. - गन्धरूपाः भ. १, २ । १४. धर्माधर्मप्रयत्नसंस्काराः प. २ । --तस्थापकभेदात् त्रैविध्येऽपि प. १, भ. १, २ |
१५.
For Private & Personal Use Only
www.jainelibrary.org