________________
षड्दर्शनसमुच्चये
[का० १.६२५"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ।।१।।"
[ बुद्धच. ९.६२ ] "बदर्याः कण्टकस्तीक्ष्ण ऋजुरेकश्च कुञ्चितः । फलं च वर्तुलं तस्या वद केन विनिर्मितम् ॥२॥"
[लोकतत्त्व. २।२२ ] इत्यादि । २५. अपि च, आस्तामन्यत्कार्यजातमिह मुद्गपक्तिरपि न स्वभावमन्तरेण भवितुमर्हति । तथाहि-स्थालीन्धनकालादिसामग्रीसंभवेऽपि न कंकटुकमुद्गानां पक्तिरुपलभ्यते, तस्माद्यद्यद्भावे भवति तत्तदन्वयव्य तिरेकानुविधायि तत्कृतमिति स्वभावकृता मुद्गपक्तिरप्येष्टव्या। ततः सकल-* मेवेदं वस्तुजातं स्वभावहेतुकमवसेयमिति ।
२६. तदेवं स्वत इति पदेन लब्धा पञ्च विकल्पाः। एवं च परत इत्यनेनापि पञ्च
"यह सारा संसार स्वभावसे ही अपनी सारी प्रवृत्ति कर रहा है, इसमें किसीको इच्छा या प्रयत्नका कोई हस्तक्षेप नहीं है । बताओ-काँटोंमें तीक्ष्णता-नुकीलापन किसने पैदा किया, किसने उन काँटोंको घिसकर पैना किया होगा ? हरिण तथा पक्षियोंके विचित्र स्वभाव किसने किये। पक्षियोंके अनेक रंगके पर, उनकी मधुर कूजन, हिरणको सुन्दर आँखें, उसका छलांगें भरकर कूदनाफांदना ये सब स्वभावसे ही हैं ॥१॥
विचार करके बताइए कि-बेरके अत्यन्त नुकीले कुछ सीधे और कुछ तिरछे काँटे किसने पैदा किये? फिर उसका अत्यन्त स्वाद और गोल फल किसने बनाया? तात्पर्य यह-सब स्वभावकी ही लीला है ॥२॥" इत्यादि ।
२५. अन्य कार्योंकी बात तो जाने दो, मूंगको दालका पाक भी स्वभावके बिना नहीं हो सकता। बटलोई, इंधन, समय आदि सभी सामग्री उपस्थित है, पर कुकड़-मूंगका पाक नहीं होता। इससे स्पष्ट मालूम होता है कि जिसमें पकनेका स्वभाव है वही पक सकता है अन्य नहीं। इस तरह स्वभावके साथ अन्वय-व्यतिरेक होनेसे समस्त कार्य स्वभावकृत ही समझना चाहिए। मूंगका पाक भी स्वभावकृत ही है ।
६२६. इस तरह 'स्वतः' पदके काल नियति आदि पांच विकल्प होते हैं। आत्मा 'परतः' पदके भी इसी तरह पांच विकल्प होते हैं । आत्मा परतः-परसे व्यावृत्त है, अर्थात् आत्मा स्वरूपसे
१. "कामकारोऽस्ति" बुद्धच. । उद्धृतोऽयम्-लोकत. २।२१। आचा. शी. १।१।१।४ । सन्मति. टी. पृ. ७१२। शास्त्रवा. यशो, पृ. ८३ A। २. कंकदुक-क. भ. २ । ३. "तत एवं स्वत इति पदेन लब्धाः पञ्च विकल्याः। एवं परत इत्यनेनापि पञ्च लभ्यन्ते । परत इति-परेभ्यो व्यावृत्तेन रूपेण विद्यते खल्वयमात्मेत्यर्थः । एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धाः एवमनित्यपदेनापि दश, सर्वे मिलिता विंशतिः । एते च जीवपदार्थेन लब्धाः । एवमजीवादिष्वष्टसु पदार्थेषु प्रत्येक विंशतिविशतिर्विकल्पा लभ्यन्ते, ततो विशतिर्नवगुणिताः शतमशीत्युत्तरं क्रियावादिनां भवति ।-नन्दि. मलय. पृ. २१४ B। ४. "तृतीयविकल्पे तु परत एवास्तित्वमभ्युपगम्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते ? नन्वेतत् प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदः यथा दीर्घत्वापेक्षया ह्रस्वत्वपरिच्छेदो ह्रस्वत्वापेक्षया च दीर्घत्वस्येति । एवमेव च अनात्मनः स्तम्भकुम्भादीन समीक्ष्य तद्व्यतिरिक्त वस्तुनि आत्मबुद्धिः प्रवर्तते इति, अतो यदात्मनः स्वरूपं तत् परत एवावधार्यते न स्वत इति ।"-आचा. शी. ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org