________________
AAAAAAM
-का० १.६२४]
मङ्गलम्। "नियतेनैव रूपेण सर्वे भावा भवन्ति यत् । ततो नियतिजा ह्येते तत्स्वरूपानुवेधतः ॥१॥ यद्यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात् क एनां बाधितुं क्षमः ॥२॥"
[शास्त्रवा., श्लो. १७३, १७४ ] २४. पञ्चमो विकल्पः स्वभाववादिनाम् । स्वभाववादिनो हयेवमाहुः-इह वस्तुनः स्वत एव परिणतिः स्वभावः सर्वे भावाः स्वभाववशादुपजायन्ते । तथाहि-मृदः कुम्भो भवति न पटादिः, तन्तुभ्योऽपि पट उपजायते न घटादिः। एतच्च प्रतिनियतं भवनं न तथास्वभावतामन्तरेण घटा• संटङ्कमाटोकते । तस्मात्सकलमिदं स्वभावकृतमवसेयम् । तथा चाहुः
"चूंकि संसारके सभी पदार्थ अपने-अपने नियत स्वरूपसे उत्पन्न होते हैं अतः यह ज्ञान हो जाता है कि ये सब नियतिसे उत्पन्न हुए हैं। यह समस्त चराचर जगत् नियतितत्त्वसे गुंथा हुआ है उससे तादात्म्यको प्राप्त होकर नियतिमय हो रहा है ॥१॥
"जिसे जिस समय जिससे जिस रूप में होना है वह उससे उसी समय उसी रूपमें उत्पन्न होता है। इस तरह अबाधित प्रमाणसे प्रसिद्ध इस नियतिके स्वरूपको कौन बाधा दे सकता है ? वह सर्वतः निर्बाध है" ॥२॥
२४. पांचवां विकल्प स्वभाववादियोंकी अपेक्षासे है। स्वभाववादियोंका कथन है कि वस्तुओंका स्वतः ही परिणति करनेका स्वभाव है। सभी पदार्थ अपने परिणमनस्वभावके कारण ही उत्पन्न होते हैं। उदाहरणार्थ-मिट्टीसे घड़ा ही बनता है कपड़ा नहीं, सूतसे भी कपड़ा ही उत्पन्न होता है घड़ा नहीं। यह प्रतिनियत कार्यकारणभाव स्वभावके बिना नहीं बन सकता। इसलिए यह समस्त जगत् अपने स्वभावसे ही निष्पन्न है। कहा भी है
१. “केचित्स्वभावादिति वर्णयन्ति शुभाशुभं चैव भवाभवी च । स्वाभाविकं सर्वमिदं च यस्मादतोऽपि मोघो भवति प्रयत्नः ॥ यदिन्द्रियाणां नियतः प्रचारः प्रियाप्रियत्वं विषयेष चैव। संयज्यते यज्जा भिश्च कस्तत्र यत्नो ननु स स्वभावः ॥ यत्पाणिपादोदरपष्ठमा निर्वर्तते गर्भगतस्य भावः । यदात्मनस्तस्य च तेन योगः स्वाभाविकं तत्कथयन्ति तज्ज्ञाः॥ कः कण्टकाना"."-बुद्धच. १।५८-६२ । "अपरे स्वभावमाहुः-स्वभावः कारणमिति । तथाहि-येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स नो वृत्ति विधास्यति ॥"-सांख्य, माठर. पृ. .५। "सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते । स्वभाववादिभिस्ते हि नाहः स्वमपि कारणम ॥ राजीवकेसरादीनां वैचित्र्यं कः करोति हि । मयूरचन्द्रकादि विचित्रः केन निर्मितः॥ यथैव कण्टकादीनां तक्ष्ण्यादिकमहेतुकम् । कादाचित्कतया तद्वद् दुःखादीनामहेतुता ॥"-तत्वसं. का. ११०-११२ । बोधिचर्या, पं. पृ. ५४१ । “न स्वभावातिरेकेण गर्भबालशभादिकम । यत्किचिज्जायते लोके तदसो कारणं किल ॥ सर्वभावाः स्वभावेन स्वस्वभावे तथा तथा। वर्तन्तेऽथ निवर्तन्ते कामचारपराङ्मुखाः ॥ न विनेह स्वभावेन मुद्गपक्तिरपीष्यते । तथा कालादिभावेऽपि नाश्वमासस्य सा यतः ॥ अतत्स्वभावात्तद्भावेऽतिप्रसङ्गोऽनिवारितः । तुल्ये तत्र मृदः कुम्भो न पटादीत्ययुक्तिमत् ॥ शास्त्रवा. १९९-१७२ । "अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति । कः पुनरयं स्वभावः ? स्वत एवं तथापरिणतिभावः स्वभावः। उक्तं च-कः कण्टकानां प्रकरोति" स्वभावतः प्रवृत्तानां निवृत्तानां स्वभावतः। नाहं कति भूतानां यः पश्यति स पश्यति ॥ केनाञ्जितानि नयनानि मगाजनानां कोऽलंकरोति रुचिराङ्गरुहान मयरान । कश्चोत्पलेष दलसग्निचयं करोति को वा दधाति विनयं कुलजेषु पुस्सु ॥" -आचा. शी. १११।१।४। सन्मति. टी. पृ. ११। नन्दि-मकय. पृ. २१४ A "को करइ कंटयाणं तिक्खत्तं मियविहंगमादीणं । विविहत्तं तु सहाओ इदि सव्वं पिय सहाओत्ति ॥"-गो. कर्म. गा. ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org