________________
षड्दर्शनसमुच्चये
[का० १.६२२"अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥२॥" .
[महाभा. वन.३०।२१ ] इत्यादि । $ २२. तृतीयो विकल्प आत्मवादिनाम् । आत्मवादिनो नाम "पुरुष एवेदं सर्वम्" [ ऋग्वेद पुरुषसू० ] इत्यादि प्रतिपन्नाः ।
२३. चतुर्थो विकल्पो नियतिवादिनाम् । ते ह्येवमाहुः-नियति म तत्त्वान्तरमस्ति यद्वशादेते भावाः सर्वेऽपि नियतेनैव रूपेण प्रादुर्भावमश्नुवते, नान्यथा। तथाहि-यद्यदा यतो भवति तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते, अन्यथा कार्यकारणव्यवस्था, प्रतिनियतरूपव्यवस्था च न भवेत्, नियामकाभावात् । तत एवं कार्यनयत्यतः प्रतीयमानामेनां निर्यात को नाम प्रमाणपथकुशलो बाधितुं क्षमते । मा प्रापदन्यत्रापि प्रमाणपथव्याघातप्रसङ्गः। तथा चोक्तम्
अपने सुख-दुःख भोगके क्षेत्रको खोजनेमें स्वयं असमर्थ ये बिचारे अज्ञ जन्तु ईश्वरके द्वारा प्रेरित होकर ही सुख-दुःख भोगनेके लिए स्वर्ग तथा नरकमें जाते हैं ॥२॥"
६२२. तीसरा विकल्प आत्मवादियोंकी अपेक्षासे है। आत्मवादी "इस समस्त जगत्को पुरुष रूप ही मानते हैं। इनके मतसे जगत् पुरुष-ब्रह्मरूप है, अद्वैत है।
२३. चौथा विकल्प नियतिवादियोंकी दृष्टिसे है। नियतिवादियोंका अभिप्राय है किनियति नामका एक स्वतन्त्र तत्त्व है । इस नियतिसे हो सभी पदार्थ नियत रूपमें उत्पन्न होते हैं अनियत रूपमें नहीं। जो जिस समय जिससे उत्पन्न होता है वह उस समय उससे नियतरूपमें ही उत्पत्ति लाभ करता है। यदि नियत तत्त्व न हो तो संसारसे कार्यकारणकी व्यवस्था तथा पदार्थोंके अपने निश्चित स्वरूपकी व्यवस्था ही उठ जायेगी। इस तरह जब कार्योंकी नियत अवस्था ही इस नियतितत्त्वके अस्तित्वका सबसे बड़ा साधक प्रमाण विद्यमान है तब कौन प्रामाणिक इस नियतितत्त्वके अस्तित्वसे इनकार कर सकता है। यदि प्रतीतिसिद्ध वस्तुका एक जगह लोप किया जाता है तो संसारसे प्रमाण मार्ग ही उठ जायेगा। कहा भी है
१. अन्यो जन्तु-आ., प. १, २, भ. १, २। २. 'स्वर्ग नरकमेव वा'-महाभा.। ३. "तथाऽन्ये ब्रुवते-न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते कि तहि ? आत्मनः । कः पुनरयमात्मा ? आत्माद्वैतवादिनां विश्वपरिणतिरूपः। उक्तं च-एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहधा चैव दृश्यते जलचन्द्रवत ॥" तथा "पुरुष एवेदं सर्व यदभतं यच्च भाव्यम्' इत्यादि ।" -भाचा. शी. १.१४। बुद्धच, ९।१४। सन्मति. टी. पृ. ७१५। नन्दि. मलय. पृ. २१४ A । “वेदवादिनः पुनरित्थं कारणमाहुः-"पुरुष एवेदं सर्वम्' इत्यतः पुरुषः कारणमाहुः।" -सांख्य. माठर, पृ. ७५ । "एक्को चेव महप्पा पुरिसो देवो य सव्ववावी य। सव्वंगणिगूढो वि य सचेयणो णिग्गुणो परमो ॥"-गो. कर्म. गा.८८।४. "पुरुष एवेदं यद्भुतं यच्च भाव्यम् । यदिदं वर्तमानं जगत् सर्वं तत् पुरुष एव । यच्च भूतमतीतं जगत् यच्च भव्यं भविष्यजगत्तदपि पुरुष एव । यथा अस्मिन कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराटपरुषस्यावयवाः तथैव अतीतागामिनोरपि कल्पयोर्द्रष्टव्यमित्यभिप्रायः ।"-ऋगवे. पुरुषसू. सायणमा.। श्वेताश्व. ३।१५। ५. तथाऽन्ये नियतित एवात्मनः स्वरूपमवधारयन्ति । का पुनरियं नियतिरिति ? उच्यते-पदार्थानामवश्यंतया यद्यथा भवने प्रयोजककी नियतिः। उक्तंच-'प्राप्तव्यो नियतिबलाश्रयेण ...इयं च मस्करिपरित्राण्मतानुसारिणी प्राय इति ।"-आचा. शी. १११।१।४। स्था. अभ. ४॥३४५। सन्मति. टी. पृ. ७।४ । नन्दि. मलय. पृ. २१४ AT "न चर्ते नियति लोके मुद्गपक्तिरपीक्ष्यते । तत्स्वभावादिभावेऽपि नासावनियता यतः ॥ अन्यथाऽनियतत्वेन सर्वाभावः प्रसज्यते । अन्योऽन्यात्मकतापत्तेः क्रियाबैफल्यमेव च ॥"-शास्त्रवा. श्लो. १७५-७६ । “जत्तु जदा जेण जहा जस्स य णियमेण होदि तत्तु तदा। तेण तहा तस्स हवे इदि वादो णियदिवादो दु । गो. कर्म. गा. ८८२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org