________________
- का० १. 8२१]
मङ्गलम् ।
१७
अत्र परेष्ट हेतु सद्भावमात्रादिति पराभिमतवनिता पुरुष संयोगादिरूपहेतुसद्भावमात्रादेव तदुद्भवादिति गर्भादयुद्भवप्रसङ्गात् । तथा कालः पचति - परिपाकं नयति परिणति नयति भूतानि पृथिव्यादीनि । तथा कालः संहरते प्रजाः - पूर्व पर्यायात्प्रच्याव्य पर्यायान्तरेण प्रजा लोकान्स्थापयति । तथा कालः सुप्तेषु जागति-काल एव सुतं जनमापदो रक्षतीति भावः । तस्माद् हि स्फुटं दुरतिक्रमोऽपाकर्तुमशक्यः काल इति ।
$ २१. उक्तेनैव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यः, नवरं कालवादिन इति वक्तव्य ईश्वरवादिन इति वक्तव्यम् । तद्यथा - अस्ति जीवः स्वतो नित्यः ईश्वरतः । ईश्वरवादिनश्च सर्व जगदीश्वरकृतं मन्यन्ते । ईश्वरं च सहसिद्धज्ञानवैराग्यधमैश्वर्यरूपचतुष्टयं प्राणिनां च स्वर्गापवर्गयोः प्रेरकमिति । तदुक्तम् —
66 3 'ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैत्र धर्मश्च सहसिद्धं चतुष्टयम् ||१|| ”
इन श्लोकों में आये हुए कुछ विशिष्ट पदोंका अर्थ -
-परेष्टहेतु सद्भावमात्रात् = दूसरोंको अभिमत स्त्री-पुरुष सम्भोग मात्रसे ।
तदुद्भवात् = गर्भाधान हो जानेसे ।
काल: पचति = काल ही पृथिवी आदि भूतोंमें परिवर्तन करता है ।
काल: संहरते प्रजाः = काल ही आत्माओंको एक पर्यायसे दूसरी पर्यायमें ले जाता है- उनमें परिणमन कराता है ।
कालः सुप्नेषु जागर्ति = काल ही सोते हुए प्राणीको आपत्तियोंसे रक्षा करता है । कालो हि दुरतिक्रमः = अतः काल अलंघ्य शक्ति है उसे कोई नहीं टाल सकता |
$ २१. जिस प्रकार पहला विकल्प कालवादियोंको अपेक्षासे है उसी तरह 'अस्ति जीव: स्वतो नित्यः ईश्वरतः अर्थात् जीव स्वतः विद्यमान है, नित्य है और ईश्वर के अधीन प्रवृत्ति करता है' यह दूसरा विकल्प ईश्वरवादियोंको अपेक्षासे है । ईश्वरवादो इस जगत्को ईश्वरकृत मानते हैं। वह ईश्वर सहजसिद्ध ज्ञान-वैराग्य-धर्म और ऐश्वर्य इस चतुष्टयका धारक है तथा प्राणियों को स्वर्ग और नरकमें भेजनेवाला है । कहा भी है
"जगत्पति ईश्वरको अप्रतिहत ज्ञान, वैराग्य, धर्म तथा ऐश्वर्यं रूप चतुष्टय सहज ही प्राप्त है ॥१॥
१. " उक्तेनैव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यः, नवरं कालवादिन इति वक्तव्ये ईश्वरवादिन इति वक्तव्यम् । तद्यथा.... "नन्दि मलय. पृ. २१४ A. "तथाऽन्येऽभिदधते —समस्तमेतज्जोवादि ईश्वरात्प्रसूतम् ... " - आचा. शी. १।१।१।४ । बुद्धच. ९ । ६३ । " अण्णाणी हु अणीसो अप्पा तस्य सुहं च दुक्खं च । सग्गं णिरयं गमणं सव्वं ईसरकयं होदि ॥ " - गो. कर्म. गा. ८८० । २. "यतो वा इमानि भूतानि जायन्ते..." - तैत्ति. २।१।१ । “विश्वतश्चक्षु रुत विश्वतोमुखो विश्वतो बाहूरुत विश्वतः पात् । संबाम्यां धमति सम्पत्रैर्द्यावाभूमी जनयन् देव एकः ॥ " - श्वेता ३०३ । "अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।” गीता १०१८ | " यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।"
गीता १५११७ | " संज्ञा कर्म त्वस्मद्विशिष्टानां लिङ्गम् " -वैशे २।१।१८ | "ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् " न्यायसू. ४।१।२० । ३ श्लोकोऽयं निम्नग्रन्थेष्वपि समुद्धृतः - शास्त्रवा. इको. १९५ । सूत्र. शी. पृ. २५६ । सम्मवि, टो. पृ. ६९ । प्रमागमी. पृ. १२ । नन्दि मलय. पृ० २१४ ।
३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org