SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२० षड्दर्शनसमुच्चये [ का. ३१. ६८०६८०. औपचारिके प्रयोगे मुख्यार्थकल्पनया प्रतिषेध उपचारच्छलम् । यथा मञ्चाः क्रोशन्तीत्युक्ते छलवाद्याह, मञ्चस्थाः पुरुषाः क्रोशन्ति, न मञ्चास्तेषामचेतनत्वादिति ॥३॥ अथ ग्रन्थकृच्छलं व्याचिख्यासुराद्यस्य वाक्छलस्योदाहरणमाह, 'कूपो नवोदक' इति अत्र नूतनार्थनवशब्दस्य प्रयोगे कृते छलवादी दूषयति । कुत एक एव कूपो नवसंख्योदक इति । अनेन शेषछलद्वयोदाहरणे अपि सूचिते द्रष्टव्ये इति । ८१. "जातय" इत्यादि, दूषणाभासा जातयः। अदूषणान्यपि दूषणवदाभासन्त इति दूषणाभासाः। यैः पक्षादिः पक्षहेत्वादिन दूष्यत आभासमात्रत्वान्न दूषयितुं शक्यते, केवलं सम्यग्हेतौ हेत्वाभासे वा वादिना प्रयुक्ते गिति तद्दोषतत्त्वाप्रतिभासे हेतुप्रतिबिम्बनप्रायं किमपि प्रत्यवस्थानं जातिः। सा च चतुविशतिभेदा साधाविप्रत्यवस्थानभेदेन । यथा-साधर्म्यवैधयं-उत्कर्ष-अपकर्ष-वर्ण्य-अवर्ण्य-विकल्प-साध्य-प्राप्ति-अप्राप्ति-प्रसङ्ग-प्रतिदृष्टान्त-अनुत्पत्ति-संशय - प्रकरणाहत-अर्थापत्ति-अविशेष-उपपत्ति-उपलब्धि-अनुपलब्धि-नित्य-अनित्य-कार्यसमाः। ६८०. किसी वाक्यका उपचारसे अर्थात् लक्षणा या व्यंजनासे प्रयोग करनेपर उसका अर्थ बदलकर, मुख्य अर्थको कल्पना करके खण्डन करना उपचार छल है। जैसे 'मंच चिल्ला रहे हैं। इस लाक्षणिक प्रयोगमें मुख्य अर्थको कल्पना करके छलवादी कहता है कि 'मंचपर बैठे र पुरुष चिल्ला रहे हैं. न कि अचेतन मंच।' ग्रन्थकारने छलकी व्याख्या करनेकी इच्छासे आदिके वाकछलका ही उदाहरण श्लोकमें दिया है-'कुऍमें नव जल है' यहाँ 'नूतन-ताजा' अर्थमें 'नव' शब्दका प्रयोग किया गया है, पर छलवादो नव शब्दका ९ नौ' अर्थ कल्पना करके कहता है कि'एक तो कुआँ है, उसमें नौ प्रकारका जल कहाँसे आयेगा ?' ग्रन्थकारने इसीसे शेष छलोंके उदाहरणकी भी सूचना दे ही दी है। ६८१, जातियां दूषणाभास हैं। ये वास्तविक दूषण न होकर दूषण-जैसी प्रतिभासित होती हैं। इनके द्वारा पक्ष हेतु आदिमें कोई वास्तविक दूषण उद्भावित नहीं किया जाता, हाँ, इनके प्रयोगसे दोषका आभास-जैसा होने लगता है। वादीने किसी सम्यकहेतु या हेत्वाभासका प्रयोग किया, उसमें तुरन्त ही किसी वास्तविक दोषका भान न होनेपर शीघ्रतासे कुछ हेतु-जैसा मालूम होनेवाला खण्डन कर देना जाति है । यह जाति साधर्म्य-वैधर्म्य, आदि खण्डनके प्रकारोंकी अपेक्षासे चौबीस प्रकारको है । १ साधर्म्यसमा, २ वैधर्म्यसमा, ३ उत्कर्षसमा, ४ अपकर्षसमा, ५ वर्ण्यसमा, ६ अवयंसमा, ७विकल्पसमा, ८ साध्यसमा, ९ प्राप्तिसमा, १० अप्राप्तिसमा, ११ प्रसंगसमा, १२ प्रतिदृष्टान्तसमा, १३ अनुत्पत्तिसमा, १४ संशयसमा, १५ प्रकरणसमा, १६ अहेतुसमा, १७ अर्थापत्तिसमा, १८ अविशेषसमा, १९ उपपत्तिसमा, २० उपलब्धिसमा, २१ अनुपलब्धिसमा, २२ नित्यसमा, २३ अनित्यसमा, २४ कार्यसमा। १. "धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारछलम् ।" -न्यायसू. १।१४। "औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानमुपचारछलम् । मञ्चाः क्रोशन्तीति इत्युक्ते परः प्रत्यवतिष्ठते मञ्चाः कथमचेतनाः क्रोशन्ति । मञ्चस्थाः पुरुषाः क्रोशन्तीति ।"-न्यायक. पृ. १६ । २, "तदत्र छलत्रयेऽपि वद्धव्यवहारप्रसिद्ध शब्दसामर्थ्यपरीक्षणमेव समाधानं वेदितव्यमिति ।" -प्र. मी. पू. । ३. "प्रयुक्ते हेतो समीकरणाभिप्रायेण प्रसनो जातिः।" -न्यायसा. पू.१७। “सम्यगहेतौ हेत्वाभासे वा प्रयुक्ते झटिति तद्दोषतत्त्वाप्रतिभासे तु प्रतिबिम्बनप्रायं किमपि प्रत्यवस्थानं जातिरित्युच्यते।" -न्यायक. प. १७ । “अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ।"-प्र: मी. १२९ । ४. से वादिना भ.२। ५. झटिति भ. २। ६. तद्दोषत्वाप्र-आ., क. । ७.-णहे-आ.। ८.-समा आ., क.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002674
Book TitleShaddarshan Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1981
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy