SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३ षड्दर्शनसमुच्चये [ का० ४.६४६ - मानि। तेषां प्रासादा वतुला बुद्धाण्डकसंज्ञाः। भिक्षुसौगतशाक्यशोद्धोदेनिसुगतताथागतशून्यवादिनामानो बौद्धाः तेषां शौद्धोदनिधर्मोत्तरार्चटधर्मकोतिप्रज्ञाकरदिग्नागप्रमुखा ग्रन्थकारा गुरवः । ४६. अथ प्रस्तुतश्लोकोऽग्रतो व्याख्यायते बौद्धमते बौद्धदर्शने सुगतो बुद्धो देवता देवः । किलेत्याप्तप्रवादे । कीदृशः सः । चतुर्णामित्यादि । आराद् दूराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, पृषोदरादित्वाद्रूपनिष्पत्तिः। सतां साधूनां पदार्थानां वा यथासंभवं मुक्तिप्रापकत्वेन यथावस्थितवस्तुस्वरूपचिन्तनेन च हितानि सत्यानि । अथवा सद्भ्यो हितानि सत्यानि । आर्याणां सत्यानि आर्यसत्यानि तेषामार्यसत्यानामित्यर्थः। चतुर्णा दुःखादीनां दुःखसमुदयमार्गनिरोधलक्षणानां तत्त्वानां 'प्ररूपको देशकः। तत्र दुःखं फलभूताः पञ्चोपादानस्कन्धा विज्ञानावयो वक्ष्यमाणाः। त एव शासनदेवता है, यह समस्त विघ्नोंका नाश करनेवाली है। विपश्यी आदि सात बुद्धदेव हैं जो सर्वज्ञ हैं और उनके कण्ठमें तीन रेखाएं होती हैं। सुगतको बुद्ध कहते हैं। धर्मधातु आदि बुद्धके ही पर्यायवाचक नाम हैं। इनके प्रासाद-स्तूप गोल होते हैं और उन्हें 'बुद्धाण्डक' कहते हैं। बौद्धोंको भिक्षु, सौगत, शाक्य, शौद्धोदनि, सुगत, तथागत तथा शून्यवादी आदि भी कहते हैं। इनके शौद्धोदनि धर्मोत्तर, अर्चट, धर्मकीर्ति, प्रज्ञाकर, दिग्नाग आदि प्रमुख ग्रन्थकार गुरु हुए हैं। ४६. श्लोकार्थ-बोद्धमतमें बुद्ध ही देव हैं। 'किल' शब्दसे. आप्त प्रवादको सूचना ये दुःखादि चार आर्यसत्योंका उपदेश देते हैं । आर्य शब्द पृषोदरादिगणमें पठित होनेसे सिद्ध है। जो सभी हेयधर्मोंसे किनाराकशी कर गये हैं अर्थात् दूर हो गये हैं उन्हें आर्य कहते हैं। जिसके द्वारा साधुओंको मुक्तिकी प्राप्ति होती है अथवा जिसके द्वारा समस्त पदार्थोंके स्वरूपका यथार्थ चिन्तन होता है, या जो सत्पुरुषोंको हितकारक है वह सत्य है। आर्योंके चार सत्य होते हैंदुःख, समुदय, निरोध और मार्ग। बुद्ध इन्हों चार आर्यसत्योंके आद्य उपदेष्टा हैं। रूप, वेदना, संज्ञा, संस्कार और विज्ञान इन पांच विपाकरूप उपादान स्कन्ध ही दुःख हैं। जिससे पंचस्कन्ध १. दनिसुतताथा-प. १, २, भ. १, २, क.। २. वस्तुरूप-आ., क. । ३. यस्मा पनेतानि बुद्धादयो अरिया पटिविज्झन्ति तस्मा अरियसच्चानी ति वुच्चन्ति । यथाह-" चत्तारिमानि, भिक्खवे अरियसच्चानि । कतमानि..".."इमानि खो, भिक्खवे चत्तारि अरियसच्चानि" [सं. ५।१२५-२६ । अरिया इमानि पटिविज्झन्ति तस्मा बरियसच्चानी ति वुच्चन्ति । अपि च, अरियस्स सच्चानी तिपि अरियसच्चानि । यथाह-"सदेवके भिक्खवे, लोके""""मनुस्या तथागतो अरियो, तस्मा अरियसच्चानीति वुच्चन्ती ति" [सं. ५।४३५] अथवा एतेसं अभिसम्बुद्धता अरियभावसिद्धितोऽपि अरियसच्चानि । यथाह-"इमेसं खो, भिक्खवे, चतुन्नं अरियसच्चानं यथाभूतं अभिसम्बुद्धत्ता तथागतो बरहं सम्मासम्बुद्धो ति वुच्चती" ति [सं. ५।४३३ ] अपि च खो पन, अरियानि सच्चानोति पि अरियसच्चानि । अरियानी ति अवितथानि । अविसंवादकानीति अत्थो। यथाह-"इमानि खो भिक्खवे, चत्तारि अरियसच्चानि तथानि अवितयानि अनजथानि तस्मा अरियसच्चानी ति वच्चन्ती" ति [सं. ५।४३५]-विमुद्धि. १६।२०-१२। “बाधात्मकं दुःखमिदं प्रसक्तं दुःखस्य हेतुः प्रभवा.त्मकोऽयम् । दुःखक्षयो निःसरणात्मकोऽयं त्राणात्मकोऽयं प्रशमाय मार्गः॥" सौन्दर. १६४। ३. "आर्याणामेव तत्सत्यमिति कृत्वा आर्यसत्यमिति व्यवस्थाप्यो।" माध्यमिक वृ. पृ. ४७६ । ४. निरूपकः-भ. २। ५. "इह हि पूर्वहेतुजनिता प्रतीत्यसमुत्पन्नाः पञ्चोपादानस्कन्धाः दुःखदुःखतया विपरिणामःखतया संस्कारदुःखतया च प्रतिकूलवर्तित्वाच्च पीडात्मकत्वेन दुःखमित्युच्यते।" -माध्यमिक वृ. पृ. ४०५। “दु इति अयं सद्दो कुच्छिते दिस्सति । कुच्छितं हि पुत्तं दुपुत्तो ति वदन्ति । ख-सद्दो पन तुच्छे । तुच्छं हि आकासं खं ति वुच्चति । इदं च पठमं सच्चं कुच्छितं अनेकउपवाधिट्टानतो तुच्छं बालजनपरिकप्पित-धुवसुभसुखत्तभावविरहिततो, तस्मा कुच्छितत्ता तुच्छता च दुक्खं ति बुच्चति ।" विसुद्धि.१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002674
Book TitleShaddarshan Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1981
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy