________________
- का० ४. ६ ४५]
बौद्धमतम् । ग्रहाय बौद्धानां लिङ्गवेषाचाराविस्वरूपं प्रवयते। चमरो मौण्ड्यं कृत्तिः कमण्डलुश्च लिङ्गम। 'धातुरक्तमागुल्फं परिधान वेषः । शौचक्रिया बह्वी।।
"मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ।।१।। *मणुन्नं भोयणं भुच्चा मणुन्नं सयणासणं ।
मणुन्नम्मि अगारम्मि मणुन्नं झायए मुणी ॥२॥" ६४५. भिक्षायां पात्रे पतितं सर्व शुद्धमिति मन्वाना मांसमपि भुञ्जते । मार्गे च जीवदयार्थ प्रमृजन्तो व्रजन्ति । ब्रह्मचर्यादि स्वकीयक्रियायां च भृशं दृढतमा भवन्ति । इत्यादिराचारः। धर्मबुद्धसङ्घरूपं रत्नत्रयम् । तारादेवी शासने विघ्ननाशिनी विपश्यादयः सप्त बुद्धाः कण्ठे रेखात्रयाङ्किताः सर्वज्ञा देवाः। “बुद्धस्तु सुगतो धर्मधातु" [अभिधान. २०१४६] इत्यादीनि तन्नाप्रथम विवक्षित है। मुग्ध शिष्योंको इस बौद्धदर्शनका स्थूल परिचय कराने के लिए सबसे पहले बौद्धोंके लिंग–वेष और आचार आदिका स्वरूप बताया जाता है। चमर धारण करना, मुण्डन करना, चर्मका आसन और कमण्डलु ये बौद्धोंके लिंग हैं। धातुसे रंगा हुआ घुटने तकका वस्त्र इनका वेष है । शौच क्रिया तो अनेक प्रकारसे की जाती है।
"कोमल शय्या, प्रातः विस्तरसे उठते ही दुग्ध आदिका पान, मध्याह्नमें भोजन, सायंकाल फिर शरबत, आधो रात्रिके समय दाखें और मिश्री, इस समस्त सुखोपभोगके बाद भी अन्तमें मोक्षकी प्राप्ति । ये सब बातें शाक्यपुत्र बुद्धके हो अनुभवकी ॥१॥
"मनोज्ञ स्वादु भोजन करके मनोज्ञ-सुन्दर मकान में मनोज्ञ-कोमल शय्या और मनोज्ञ आसनपर सोने और बैठनेसे मुनि मनोज्ञका हो ध्यान करेगा ।।२।।
४५. बौद्ध भिक्षु 'भिक्षाके समय पात्र में जो भी आ जाये वह सब शुद्ध है' ऐसा मानकर पात्र में आये ह
'ये हुए मांसको भी खा लेते हैं। मागमें चलते समय जीवोंकी दयाके लिए देख-भालकर मार्जन करके गमन करते हैं। अपने ब्रह्मचर्य आदि व्रतोंकी रक्षा तथा उनके पालनमें अत्यन्त दृढ़ होते हैं । इत्यादि इनका आचार है। धर्म, बुद्ध और संघ ये तीन रत्नत्रय हैं। तारादेवी इनकी
१. "केसमस्सुं ओहारित्वा"-विनय. महावग्ग । २. बौद्धमते काषायवस्त्रपरिधानं विहितम्, "कासायानि परिघापित्वा..."-विनय. महावग्ग । “काषायवासाः स बभी..."-बुद्धच,१०।१५। "अनुजानामि भिक्खवे छ रजनानि-मूलरजनं खन्धरजनं तचरजनं पत्तरजनं पुप्फरजनं फलरजनं" विनय महावग्ग ८1१।२०। ३. उद्धृतोऽयम् -सूत्र. शी. ३।४। ४. उद्धृतेयम् सूत्र. शी. ।।४। छायामनोज्ञं भोजनं भुक्त्वा मनोज्ञे शयनासने । मनोज्ञे अगारे मनोज्ञं ध्यायेन्मुनिः ॥" ५. "अनुजानामि भिक्खवे, तिकोटिपरिसुद्धं मंसं अदिटुं असुतं अपरिसंकितं च।" -विनय. महावग्ग ६।१९।५। मज्झिम. जीवकसु. २।१५। ६. "भिक्खु अन्तरघरं पविट्ठो वीथि पटिपन्नो ओक्खित्तचक्खु युगमत्तदस्सावी संवुतो गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं, न रथं, न पत्ति, न इत्थिं, न पुरिसं ओलोकेन्तो, न उद्धं उल्लोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसं पेक्खमानो गच्छति [ महानिदेस ४७४ ]" विसुद्धि. पृ. १३। “अल्लोलचक्षुर्युगमा प्रदर्शी निवृत्तवाग्यन्त्रितमन्दगामी। चचार भिक्षां स तु भिक्षुवर्यो निधाय गात्राणि चलं च चेतः॥" बुद्धच. १०।१३। ७.-दिषु क्रियायां च-भ. २। ८. "तत्र प्रथमं तावत् त्रीणि रत्नानि । तद्यथा बुद्धो धर्मः संघश्चेति ।"-धर्म सं. पृ.।। ९. """तारिण्यापच्छरण्ये." इत्यादि तारास्तवनं स्नग्धरास्तोत्रे द्रष्टव्यम् । १०. महाव्युत्पत्ती तथागतस्य बुद्ध-भगवान्-तथागत-अर्हन-सम्यक्संबुद्ध-विद्याचरणसम्पन्नादीनि एकाशीति नामानि लिखितानि विद्यन्ते । “सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः .." -अमर. ११३। "बुद्धस्तु सुगतो धर्मघातस्त्रिकालविज्जिनः। बोधिसत्त्वो महाबोधिरायः शास्ता तथागतः ॥ अमिधान. २११४६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org