________________
-का० ४.१ ४७] बौद्धमतम् ।
३९ तृष्णासहाया हेतुभूताः समुदयः समुदेति स्कन्धपञ्चकलक्षणं दुःखमस्मादिति व्युत्पत्तितः। निरोध. हेतुनरात्म्याद्याकारश्चित्तविशेषो मार्ग:मार्गण अन्वेषणे, माग्यतेऽन्विष्यते याच्यते निरोधार्थिभिरिति चुरादिणिजन्तत्वेनाल्प्रत्ययः । निःक्लेशावस्था चित्तस्य निरोधः । निरुध्यते रागद्वेषोपहतचित्तलक्षणः संसारोऽनेनेति करणे घनि, मुक्तिरित्यर्थः।
४७. दुःखादीनामित्यत्रादिशब्दोऽनेकार्थोऽपि व्यवस्थार्थो मन्तव्यः । यदुक्तम्.. "सामीप्ये च व्यवस्थायां प्रकारेऽवयवे तथा।
चतुष्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ॥१॥" तत्रादिशब्दः सामीप्ये यथा ग्रामादौ घोष इति, व्यवस्थायां यथा ब्राह्मणादयो वर्णा इति, प्रकारे यथा आढ्या देवदत्तादय इति देवदत्तसदृशा आढयाँ इत्यर्थः, अवयवे यथा स्तम्भादयो गृहा रूप दुःख उत्पन्न होता है उसे समुदय कहते हैं। अतएव ये ही पांच स्कन्ध तृष्णाके सहकारसे जब नवीन स्कन्धोंकी उत्पत्तिमें हेतु होते हैं तब समुदय कहलाते हैं। निरोध निर्वाणके इच्छुक मुमुक्षु जिसे ढूंढ़ते हैं, जिसकी याचना करते हैं वह मार्ग है। ( अन्वेषणार्थक मार्गण धातुसे चुरादिमणीय णिच् प्रत्ययके बाद अल् प्रत्यय करनेपर मार्ग शब्द सिद्ध होता है) निरोधमें हेतुभूत नैरात्म्यादि भावना रूपसे परिणत चित्तविशेष ही मार्ग कहलता है। ये नैरात्म्यादि भावनाएं ही निर्वाणमें कारण होनेसे मार्ग कही जाती हैं। चित्तकी क्लेशरहित अवस्थाको निरोध-निर्वाण कहते हैं। राग, द्वेष आदिसे विकृत चित्तरूपी संसार जिससे नष्ट किया जाता है वह निरोध अर्थात् मुक्ति है। (करणार्थक घञ् प्रत्यय करनेपर निरोध शब्द सिद्ध होता है)।
४७. यद्यपि 'आदि' शब्दके अनेक अर्थ होते हैं फिर भी 'दुःखादीनाम्' यहाँ 'आदि' शब्दका व्यवस्थारूप अर्थ विवक्षित है। कहा भी है- "विद्वज्जन समीपता, व्यवस्था, प्रकार और अवयव इन चार अर्थों में 'आदि' शब्दको प्रयोग मानते हैं ॥१॥" यथा, 'ग्रामादो घोषः-गांवके पास झोंपड़ा है' इस वाक्यमें आदि शब्द समीपार्थक है। 'ब्राह्मणादयो वर्णाः-वर्णोंमें ब्राह्मण आदि अर्थात् प्रथम है' यहां आदि शब्दका व्यवस्था अर्थात् प्रथम अर्थ होता है। 'आढ्या देवदत्तादयः-देवदत्त जैसे धनवान हैं' यहाँ आदि शब्द प्रकारवाची है। 'स्तम्भादयो गृहाः-खम्भे आदि अवयव ही घर हैं' यहाँ आदि शब्द अवयव
१. "सं इति च अयं सहो, समागमो समेतंति आदिसु संयोगं दीपेति । उ इति अयं उप्पन्नं उदितं ति आदिसु उप्पत्ति । अयसद्दो कारणं दीपेति । इदञ्चापि दुतियसच्चं अवसेसपच्चयसमायोगे सति दुक्खस्सुप्पत्तिकारणं । इति दुक्खस्स संयोगे उप्पत्तिकारणत्ता दुक्खसमुदयं ति उच्चति ।"-विखुद्धि ६६।१७ । “यतो हि हेतोर्दुःखं समुदेति समुत्पद्यते स हेतुः तृष्णाकर्मक्लेशलक्षणः समुदय इत्युच्यते ॥" माध्यमिकव. पृ. ४७६ । २. "चतुत्थसच्चं पन, यस्मा एतं दुक्खनिरोधं गच्छति आरम्भणवसेन तदभिमुखभूतत्ता पटिपदाच होति दुक्खनिरोधप्पत्तिया, तस्मा दुक्खनिरोधगामिनिपटिपदा ति वुच्चति ।" विसुद्धि. १६६१९ । “दुःखनिरोधगामिनी आर्याष्टाङ्गमार्गानुगमा प्रतिपत् ." माध्यमिक. पृ. ४७७ । ३. वाच्यते भ. २ । ४. "ततियपच्चं पन, यस्मा नि-सद्दो अभावं, रोष-सद्दो च चारकं दीपेति, तस्मा अभावो एत्थ संसारचारकसखातस्स दुक्खरोघस्स सब्वगतिसुचता, समधिगते वा तस्मिं संसारचारकसवातस्स दुक्खरोधस्स अभावो होति तप्पटिपक्खत्ता ति पि दक्ख निरोधं ति वच्चति । दक्खस्स
वा अनुप्पादनिरोधपच्चयता दुक्खनिरोधं ति ।"-विसुद्धि. १६।१८। “दुःखस्य च विगमोऽमरुत्पादो . निरोध इत्युच्यते ।" -माध्यमिकवृ. पृ. ४७७ । ५. श्लोकोऽयं शब्दकल्पद्गुमकोशे आदिशब्द
निरूपणावसरे समुद्धृतः। ६. आढ्या इति देवदत्ता-आ. । ७. आढ्यादय इत्यर्थः भ. २। ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org