________________
४०
षड्दर्शनसमुच्चये
[ का० ५.६४८
इति । अत्र तु व्यवस्थार्थः संगच्छते । दुःखमादि प्रथमं येषां तानि तथा तेषामिति बहुव्रीहिः ॥४॥ ४८. अथ दुःखतत्त्वं व्याचिख्यासुराह
४९. दुःखं दुःखतत्त्वं किमित्याह । संसरन्ति स्थानात्स्थानान्तरं भवान् भवान्तरं वा गच्छन्तीत्येवंशीलाः संसारिणः स्कन्धाः सचेतना अचेतना' वा परमाणुप्रचयविशेषाः । ते च स्कन्धाः वाक्यस्य सावधारणत्वात्पञ्चैवाख्याताः, न त्वपरः कश्चिदात्माख्यः स्कन्धोऽस्तीति । के ते स्कन्धाः । पञ्च प्रकीर्तिताः । इत्याह-विज्ञानम् इत्यादि । विज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धः, रूपस्कन्धश्च । एवशब्दः पूरणार्थे च शब्दः समुच्चये । तत्र रूपविज्ञानं रसविज्ञानमित्यादि निर्विकल्पकं विज्ञानं विशिष्टज्ञानं विज्ञानस्कन्धः । निर्विकल्पकं च ज्ञानमेवंरूपमवसेयम्"अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् |
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ||१||" [ मो. इलो. प्रत्य. ११२] इति ॥
दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । "विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥५॥
प्रयुक्त हुआ है। 'दुःखादीनाम्' यहाँ आदि शब्द व्यवस्थावाची है । अर्थात् चार आर्यसत्यों में दुःख नामका आर्यसत्य प्रथम है ||४||
४८. अब दुःखतत्त्वका स्वरूप कहते हैं
संसारी स्कन्ध ही दुःख हैं । और विज्ञान, वेदना, संज्ञा, संस्कार और रूप ये पाँच स्कन्ध कहे गये हैं ॥५॥
$ ४९. सचेतन और अचेतन परमाणुओंके प्रचयको स्कन्ध कहते हैं । स्कन्ध पाँच ही होते हैं। इन पाँच स्कन्धोंसे भिन्न कोई आत्मा नामका छठवां स्कन्ध नहीं है । अर्थात् नाम-रूपात्मक इन्हीं पांच स्कन्धों में आत्माका व्यवहार होता है । यही पांच स्कन्ध एक स्थानसे दूसरे स्थानको तथा एक भवसे भवान्तरको जाते हैं अतः संसरणधर्मा होनेसे संसारी हैं । इन्हीं संसारी पांचस्कन्धोंको दुःखसत्य कहते हैं । वे स्कन्ध पाँच हैं - विज्ञानस्कन्ध, वेदनास्कन्ध, संज्ञास्कन्ध, संस्कारस्कन्ध और रूपस्कन्ध । श्लोक में एव शब्द पादपूर्ति के लिए और च शब्द समुच्चयार्थक है ।
रूप रसादि विषयक निर्विकल्पक ज्ञानोंको विज्ञानस्कन्ध कहते हैं । वि अर्थात् विशिष्ट ज्ञान विज्ञानस्कन्ध है । निर्विकल्पक ज्ञानका स्वरूप इस प्रकार बताया है
"सबसे पहले निर्विकल्पक आलोचनाज्ञान होता है । यह मूक बच्चों आदिके विज्ञानकी तरह शुद्ध वस्तु से उत्पन्न होता है ॥१॥"
१. प्रधानं भ. २ । २. " कतमञ्च भिक्खवे दुक्खं अरियसच्चं । जाति पि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोक- परिदेवदुक्ख दोमनस्सुपायासापि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो, पियेहि दिप्पयोगो दुक्खो, यम्पिच्छं न लभति तम्पि दुक्खं सङ्खितेन पञ्चपादानक्खन्धापि दुक्खा ।" -दीघ महासतिपट्ठान । [ विभंग. ९९] विसुद्धि. १६/११ | " एत्थ हि बाघनलक्खणं दुक्ख सच्च सन्तापनरसं पवत्तिपचचुप्पट्टानं । "- विसुद्धि. १६।२३ | " सङ्खित्तेन पञ्चुपादानवखंधा दुक्खानि । - विसुद्धि. १६५० । “दुःखं संसारिणः स्कन्धाः " " - प्रमाणवा. १।१४२ । ३. इतः प्रभृति अष्टमश्लोकान्तं यावत् सार्धं श्लोकत्रयं आदिपुराणे ( ५१४२-४५ ) विवेकविलासे ८।२६८-७० ) च वर्तते । द्रष्टव्यम् - सर्वद. सं. पृ. ४६ । ४. न्तरंग - म. २ । ५. - नाश्च पर-म. २ । ६. "विज्ञानं प्रतिविज्ञप्तिः ।" अमित्र. १११६ | "किञ्चि विजाननलक्खणं सव्वं तं एकतो कत्वा विञ्ञाणवखंधो वेदितव्वोति हि वृत्तं "विजानाति विजानाती खो आवुसो तस्मा विञ्ञाणं ति वुच्चती” ति [ म. ११२९२ ] - विसुद्धि. १४/८२ । ७. द्यालोचनं ( न ) ज्ञानं आ ।
Jain Education International
1
For Private & Personal Use Only
www.jainelibrary.org