________________
१६२
६३. अथ देवस्य लक्षणमाह
षड्दर्शनसमुच्चये
जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः ।
saमोह महामन्लः केवलज्ञानदर्शनः || ४५ || सुरासुरेन्द्र संपूज्यः सद्भूता तार्थ प्रकाशकः ।
कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ||४६ ॥
१४ व्याख्या - तत्र - जैनमते जयन्ति रागादीनिति जिना:- सामान्यकेवलिनः तेषामिन्द्रस्तादृशासदृश चतुस्त्रिंशदतिशय सनाथपरमैश्वर्यसमन्वितः स्वामी जिनेन्द्रो देवता - देवः कृत्स्नकर्मक्षयं कृत्वा परमं पदं संप्राप्त इति संबन्धः । कीदृशः स इत्याह- 'रागद्वेषविवर्जितः मायालोभौ रागः,
[ का० ४५. १३
$ ३. अब देवका लक्षण कहते हैं
जैन दर्शनमें राग-द्वेषसे रहित - वीतराग, महामोहका नाश करनेवाले, केवलज्ञान और केवलदर्शनवाले, देवेन्द्र और दानवेन्द्रोंसे संपूजित, पदार्थोंका यथावत् सत्य रूपमें प्रकाश करनेवाले तथा समस्त कर्मोंको नाश कर परम पद-मोक्षको पानेवाले जिनेन्द्रको ही देव माना है ॥४५-४६॥ ४. जैनमत में रागादिको जीतनेवाले सामान्य केवली जिन कहलाते हैं । इन जिनों के इन्द्र अर्थात् स्वामी, तीर्थंकर जिनेन्द्र जैनमतमें देवता हैं । ये सामान्य केवलियोंमें नहीं पाये जानेवाले चौंतोस असाधारण अतिशय रूप ऐश्वर्यंके धारी होते हैं । ये समस्त कर्मोंका क्षय कर परमपदको • प्राप्त हुए हैं । माया और लोभ राग रूप हैं तथा क्रोध और मान द्वेष रूप हैं । वे इन दोनों राग
Jain Education International
१. "चोत्तीसं बुद्धाइसेसा पणत्ता तं जहा अवट्टिय के समं सुरोमन हे १ निरामया निश्वलेपा गायलट्ठी २ गोक्खीर पंडुरे मंससोणिए ३ पउमुपलगंधिए उस्सासनिस्सासे ४ पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा ५ आगासगयं चक्कं ६ आगासगयं छत्तं ७ आगासगयाओ सेयवरचामराओ ८ आगासफालिग्रामयं सपायपीढं सीहासणं ९ आगासगओ कुरुभी सहस्सपरिमं याभिरामो इंदज्झओ पुरओ गच्छइ १० जत्थ जत्थ वि य णं अरहंता भगवंता चिट्ठति वा निसीयंति वा तत्थ तत्थ वि य णं तक्खणादेव सच्छन्नपत्तपुप्फपल्लवसमाउलो सच्छत्तो सज्झओ संघटो सपभागो असोगवरपायवे अभिसंजाइ ११ ईसि पिट्ठओ मउ द्वाणम्मि तेयमंडलं अभिसंजाय अंधकारे वि य णं दस दिसाओ पभासेइ १२. बहुसमरमणिज्जे भूमिभागे १३ अहोसिरा कंटया जायंति १४ उऊविवरीया सुहफासा भवंति १५ सी सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सव्वत्रो समंता संयमज्जिज्जइ १६ जुत्तफुसि एणं मेहेण य निहयरयरेणू पकिज्जइ १७ जलथलय भासुरपभूतेणं विटट्ठावियदसद्धवन्नणं कुसुमेणं जाणुसे हप्पमाणमित्ते पुप्फोवयारे किज्जइ १८ अमणुन्नाणं सद्दफरिसर सरूवगंधाणं अवकरिसो भवइ मणुन्नाणं सद्दफरिसरूवरसगंधाणं पाउब्भाओ भवइ १९ उभओ पासि च णं अरहंताणं भगवंताणं दुवे जक्खा करुगतुरियर्थभियभुया चामरुक्खेवणं करति २० पव्वाहरओ वि य णं हिययगमणीयो जोयनीहारो सरो २१ भगवं च णं अद्धमागहीए भासाए धम्ममाइक्खर २२ सा वि य णं अद्धमागही भासा भासिज्जमाणी तेसि सन्वेसि आरियमणारियाणं दुपयच उप्पयमियत सुपक्खिसरीसिवाणं अध्ययणो
सह दाए भासत्ताए परिणमइ २३ पुग्वबद्धवेरा वि य णं देवासुरनाग सुवण जव खरक्खसकिन रकिंपुरिeroiधव्वमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसामंत २४ अन्नतित्थियपावयणिया विय समागया वदति २५ आगया समाणा अरहओ पायमूले निप्पडिवयणा हवंति २६ जओ जओ वि य णं अरहंतो भगवंतो विहरंति तम्रो तओ वि य णं जोयणपणवोसाएणं ईति न भवइ २७ मारी न भवइ २८ सचक्कं न भवइ २९ परचक्कं न भवइ ३० अइवुट्ठी न भवइ ३१ अणावुट्ठो न भवइ ३२ दुभिक्खं न भवइ ३३ पुव्वुपन्ना वि य णं उप्पाइया बाहीखिप्पा मेव उपसमति ३४ ।” सम. ३५ ।
For Private & Personal Use Only
www.jainelibrary.org