SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३२२ षड्दर्शनसमुच्चये [का० ५५.६३१७ज्ञानं श्रतमिति केचित् । सैद्धान्तिकास्त्ववग्रहहावायधारणाप्रभेदरूपाया मतेर्वाचकाः पर्यायशब्दा मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्येते शब्दा इति प्रतिपन्नाः। स्मृतिसंज्ञाचिन्तादीनां च कथंचिद्गृहीतग्राहित्वेऽप्यविसंवादकत्वादनुमानवत्प्रमाणताभ्युपेया, अन्यथा व्याप्तिग्राहकप्रमाणेन गृहीतविषयत्वेनानुमानस्याप्रमाणताप्रसक्तेः। अत्र च यच्छब्दसंयोजनात्प्राक् स्मृत्यादि. कमविसंवादि व्यवहारनिवर्तनक्षमं वर्तते तन्मतिः शब्दसंयोजनात्प्रादुर्भूतं तु सर्व श्रुतमिति विभागः। स्मृतिसंज्ञादीनां च स्मरणतर्वानुमानरूपाणां परोक्षभेदानामपि यविह प्रत्यक्षाधिकारें भणनं तन्मतिथ तविभागज्ञानाय प्रसङ्गेनेति विजेयम्।। ३१७. अथ परोक्षम्-अविशदमविसंवादि ज्ञानं परोक्षम् । स्मरणप्रत्यभिज्ञानतर्कानु. श्रुत है। तात्पर्य यह कि जबतक मति-स्मृति आदिमें शब्द योजना नहीं होती तबतक वे मतिज्ञान रूप हैं तथा शब्दयोजना होनेपर ये, तथा अन्य भी शब्द योजनासे उत्पन्न होनेवाले ज्ञान श्रुतज्ञान हैं। परन्तु सैद्धान्तिक तो इन मति, स्मृति, संज्ञा, चिन्ता और अभिनिबोधको अवग्रह, ईहा, अवाय और धारणा रूपसे चतुर्भेदवाले मतिज्ञानके पर्यायवाची शब्द ही मानते हैं। वे इनमें शब्दयोजनाके द्वारा मति और श्रुत रूपसे भेद नहीं करते। स्मृति, प्रत्यभिज्ञान और तकं आदि यद्यपि पूर्व प्रत्यक्ष आदिके द्वारा जाने गये पदार्थोंको ही जानते हैं फिर भी कुछ विशेष अंशका परिच्छेद करने के कारण तथा अविसंवादी होनेसे अनुमानकी तरह ही प्रमाण हैं। जिस प्रकार व्याप्तिज्ञान तर्कके द्वारा जाने गये सामान्य अग्नि और धूमको ही कुछ विशेष रूपसे जाननेवाला अनुमान कथंचिद् अगृहीतग्राही मानकर प्रमाण समझा जाता है उसी तरह स्मृति आदि ज्ञान भी प्रमाण ही हैं। अन्यथा अनुमान भी प्रमाण नहीं हो सकेगा। इनमें अविसंवादी तथा लोकव्यवहारके चलाने में समर्थ स्मृति आदि ज्ञान शब्द योजनासे पहले मतिज्ञान रूप हैं तथा शब्द योजनासे उत्पन्न होनेवाला हर एक ज्ञान श्रुत रूप है । ये स्मृति आदि भी शब्द योजनाके अनन्तर श्रुत रूप हो जाते हैं। इस प्रत्यक्षके प्रकरणमें स्मृति-स्मरण, संज्ञा-प्रत्यभिज्ञान, चिन्ता-तर्क, अभिनिबोध-अनुमान आदि परोक्षके प्रकारोंका निरूपण इसलिए किया है जिससे इनमें मति और श्रुतका स्पष्ट विभाग मालूम हो जाय। ६३१७. अस्पष्ट अविसंवादि ज्ञानको परोक्ष कहते हैं। परोक्षके पांच भेद हैं-१ स्मृति, १. "ज्ञानमाद्यं मतिः संज्ञा चिन्ता वा (चा) भिनिबोधकम् ॥ प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात् ।....प्राक् शब्दयोजनात् शेषं श्रुतज्ञानमनेकप्रभेदम् ॥"-लघी स्व. श्लो. १० । २. "आभिनिबोधिकज्ञानस्यैव त्रिकालविषयस्यैते पर्याया नार्थान्तरतेति मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यस्यानन्तरमेतदिति ।" -तरवार्थाधि. भा. टी. १॥३। ३. -प्रमाणगृहीतवि-म, । ४. “अत्र च यत् शब्दसंयोजनात् प्राक् स्मृत्यादिकमविसंवादिव्यवहारनिर्वर्तनक्षमं प्रवर्तते तन्मतिः, शब्दसंयोजनात् प्रादुर्भूतं तु सर्व श्रुतमिति विभागः।" -सन्मति. टी. पृ. ५५३ । ५. -तं सर्व म. १, २. प. १, २।६.-कारेण भणनं भ. २। ७. "जं परदो विण्णाणं तं तु परोक्खत्ति भणिदमत्थेसु ॥५९॥" प्रव. सार पृ. ७५ । “पराणीन्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्यनिमित्तं प्रतीत्य तदावरणकर्णक्षयोपशमापेक्षस्य आत्मन उत्पद्यमानं मतिश्रुतं परोक्षम् इत्याख्यायते।" -सर्वाथंसि. प. ५९ । “अक्खस्स पोग्गलकया जं दबिदियमणा परा तेणं । तेहिं जो जं णाणं परोक्खमिह तमणमाणं व ॥९०॥"-विशेषाव. भा.। "परोक्षं शेषविज्ञानम् ।". -लघी. इलो. ३ । “अक्षाद आत्मनः परावृत्तं परोक्षम्, ततः परः इन्द्रियादिभिः ऊक्ष्यते सिञ्च्यते अभिवयत इति परोक्षम ।" -तत्त्वार्थश्लो. पृ. १८२। “परोक्षमविशद् ज्ञानात्मकम् ।” -प्रमाणप. पृ. ६९। सन्मति. टो. पृ. ५९५ । “परोक्षमितरत् ।" -परीक्षामु. २१ । न्यायाव, श्लो. ४ । प्रमाणनय. ३।। प्रमाणमी. ३११ । पञ्चाध्या. श्लो. ६९६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002674
Book TitleShaddarshan Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1981
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy