________________
-का०१.६८]
मङ्गलम्। भाव्यः-यत एव निःशेषदोषशत्रुजेता तत एव सर्वज्ञः। यत एव सर्वज्ञस्तत एव सद्भूतार्थवादी । यत एव सद्भूतार्थवादी, तत एव त्रिभुवनाभ्यर्च्य इति ।।
$ ६. एवमतिशयचतुष्टयोप्रवरं वीरं महावीरं वर्तमानतीर्थाधिपति श्रीवर्धमानापराभिधानं नत्वा मनसा तदतिशयचिन्तनेन, वाचा तदुच्चारणेन, कायेन भूमौ शिरोलगनेन च प्रणिधायेत्यर्थः।
६७. एतेनादिम' मङ्गलमभिदधौ । मध्यमङ्गलं तु 'जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः' । [षड्द० श्लो० ४५ ] इत्यादिना जिनमतकीर्तनेन कीर्तयिष्यति । अन्त्यमङ्गलं पुनः 'अभिधेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः' [ षड्द० श्लो० ८७ ] इत्यत्र सुबुद्धिशब्दसंशब्दनेन वक्ष्यति।
८. तस्य त्रिविधस्यापि फलमिदम्
अतिशयोंका परस्पर-कार्यकारणभाव इस प्रकार है-यतः भगवान् रागद्वेषादि समस्त अन्तःशत्रुओं
तकर जिन हए हैं अतएव वे ज्ञानावरण रूप शत्रका भी क्षय करनेके कारण सर्वज्ञ हैं। यतः वे सर्वज्ञ हैं अतएव वे यथार्थवादी हैं। तात्पर्य यह है कि राग-द्वेष और अज्ञानसे ही वचनोंमें मिथ्यात्व आता है पर मिथ्यावादित्वके इन कारणों में से एक भी कारण वीर भगवान्के नहीं है इसलिए वे सद्भूतार्थवादी हैं । यतः भगवान् सद्भूतार्थवादी हैं इसीलिए वे त्रिलोकपूज्य हैं।
६. इस तरह उक्त चारों अतिशयोंसे समन्वित, वर्तमान जिन-शासनके स्वामी, वर्धमान जिनका दूसरा नाम है ऐसे वीर भगवान्को नमस्कार करके अर्थात् मनमें उनके ज्ञानातिशय आदिका चिन्तन कर, वचनसे गुणगान कर तथा कायसे भूमिपर मस्तक लगाकर प्रणाम करके शास्त्रकार षड्दर्शनका स्वरूप कहते हैं।
६७. इस तरह प्रथम श्लोकमें आदिमंगल किया गया है। मध्यमंगल तो जेनमतका निरूपण करते समय "जिनेन्द्रो देवता तत्र रागद्वेषविवजितः" अर्थात जैनमतमें रागद्वेषादिसे रहित जिनेन्द्र देवता हैं-इस श्लोकांशके द्वारा किया जायेगा। इसी तरह अन्तिममंगल "अभि धेयतात्पर्यार्थः पर्यालोच्यः सुबुद्धिभिः' अर्थात् बुद्धिशाली पाठकोंको इस ग्रन्थके अर्थ तथा तात्पर्यका विचार करना चाहिए-इस श्लोकार्धमें 'सुबुद्धि' शब्दका प्रयोग करके किया जायेगा।
६८. इन तीनों मंगलोंका फल इस प्रकार है-“शास्त्रके आदिमें, मध्यमें तथा अन्तमें १. दिमंग-प. १, २, भ. १, २ । २. "तन्मङ्गलमादी शास्त्रस्य क्रियते तथा मध्ये पर्यवसाने चेति । एकैककरणप्रयोजनमाह-प्रथमं शास्त्रार्थाविघ्नपारगमनाय निर्दिष्टमिति गाथार्थः । तस्यैव शास्त्रार्थस्य प्रथममङ्गलकरणप्रसादादविघ्नेन परं पारमुपागतस्य सतः स्थैर्यार्थ मध्यमम्, निर्दिष्टमिति वर्तते । तथान्त्यमपि तस्यैव मध्यमङ्गलकरणान् तथाभूतस्य सतः अव्यवच्छित्तिनिमित्तम, कस्येत्याह-शिष्यप्रशिष्यादिवंशस्य । निर्दिष्टमिति वर्तते, नात्मार्थमेव शास्त्रावगतिरिष्यते इति गाथार्थः।-विशेषा. को. गा. १३-१४। प्रज्ञा, मलय. प. आ. मलय. प.३ अ.। बृहस्वल्प. मलय. पृ. । तुलना-“पढमे मंगलवयणे सिस्सा सत्थस्स पारगा होति । मज्झिम्मे णिविग्धं विज्जा विज्जाफलं चरिमे ॥"-ति.प. ११२९ । "मंगलं सुत्तस्स आदीए मज्झे अवसाणे च वत्तव्वं । उक्तं च--आदीवसाणमझे पण्णत्तं मंगलं जिणिदेहिं । तो कयमंगलविणयो वि णमोसुत्तं पवक्खामि ।"-धवला पृ. ३९ । "उक्तं च-आदी मध्येऽवसाने च मङ्गलं भाषितं बुधैः। तज्जिनेन्द्रगुणस्तोत्रं तदविघ्नप्रसिद्धये ॥"धवला पृ. ४१ । आप्तप. पृ. ३ । शाकटायनव्या.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org