________________
१५० षड्दर्शनसमुच्चये
[का. ४१. ६२१ - ६२१. अथ पञ्चविंशतितमं पुरुषतरत्रमाह-"अन्यस्त्वकर्ता" इत्यादि। प्रकृतेश्चतुविशतितत्त्वरूपाया अन्यस्तु पृथग्भूतः, पुनरकर्ता विगुणो भोक्ता नित्यचिदभ्युपेतश्च पुमान्पुरुषस्तत्त्वम् । तत्रात्मा विषयसुखादिकं तत्कारणं पुण्यादिकर्म च न करोतीत्यकर्ता, आत्मनस्तृणमात्रकुब्जीकरणे.. ऽप्यसमर्थत्वात् । कर्वी तु प्रकृतिरेव, तस्याः प्रवृत्तिस्वभावत्वात् । तथा विगुणः सत्त्वादिगुणरहितः, सत्त्वादीनां प्रकृतिधर्मत्वादात्मनश्च तवभावात् ।
२२. तया भोक्ता अनुभविता । भोक्तापि साक्षान्न भोक्ता, कि तु प्रकृतिविकारभूतायां हचुभयमुखदर्पणाकारायां बुद्धौ संक्रान्तानां सुखदुःखादीनां पुरुषः स्वात्मनि निर्मले प्रतिबिम्बोदयमात्रेण भोक्ता व्यपदिश्यते, "बुद्धयध्यवसितमथं पुरुषश्चेतयते [
] इति वचनात् । २१. अब पचीसवें पुरुषतत्त्वका निरूपण करते हैं-पुरुष-आत्मा प्रकृति आदि चौबीस तत्त्वोंसे भिन्न है, अकर्ता है, निर्गुण है, भोक्ता है तथा नित्य चैतन्यशाली है। आत्मा विषय सुख आदिको तथा इनके कारण पुण्य आदि कर्मों को नहीं करता इसलिए वह अकर्ता है। आत्मामें एक तिनकेको भी टेढ़ा करनेकी सामर्थ्य नहीं है । करने-धरनेवाली तो प्रकृति है। क्योंकि प्रकृतिका ही प्रवृत्ति करना यह स्वभाव है । पुरुष सत्त्वादिगुणोंसे सर्वथा रहित है। क्योंकि सत्त्वादि तो प्रकृतिके धर्म हैं वे आत्माके धर्म नहीं हो सकते।
२२. आत्मा भोक्ता-भोगनेवाला है, वह अनुभव करता है। किन्तु विषयोंको साक्षात् नहीं भोगता किन्तु प्रकृतिके विकाररूप बुद्धिदर्पणमें सुख-दुःखादि विषय प्रतिबिम्बित होते हैं। यह बुद्धिदर्पण दुतरफा पारदर्शी दर्पण है इसमें दोनों ओर प्रतिबिम्ब झलकता है। अतः बुद्धिदर्पणमें प्रतिबिम्बित सुख-दुःखादिकी छाया अत्यन्त निर्मल पुरुषमें पड़ती है। पुरुषके स्वच्छ स्वरूपमें बुद्धिप्रतिबिम्बित सुख-दुःखादिकी छाया पड़ना ही पुरुषका भोग है और ऐसे ही भोगके कारण पुरुष भोक्ता कहा जाता है। "बुद्धिके द्वारा अध्यवसित अर्थोंका पुरुष अनुभव करता है" यह पुरातन आचायोंका कथन है । जैसे जपाकुसुम आदि रंगीली वस्तुके सन्निधानसे स्वच्छ स्फटिक भी लाल आदि रंगवाला कहा जाता है ठीक उसी तरह प्रकृतिके संसर्गके कारण स्वच्छ पुरुषमें भी सुखदुःखादिके भोक्तृत्वका व्यपदेश हो जाता है। वादमहार्णवका भी मत है कि-बुद्धिरूपी दर्पणमें
१. -कर्तेति प्र-भ.२। २. -दिरहि-म २। ३. "सते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति ॥३६॥"बाह्येन्द्रियाण्यालोच्य मनसे समर्पयन्ति मनश्च संकल्प्य अहंकारस्य अहंकारश्चाभिमत्य बुद्धौ सर्वाध्यक्षभूतायाम् । सर्व प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम्॥३७॥ बुद्धिर्हि पुरुषसन्निधानात् तच्छायापत्त्या तद्रूपेव सर्वविषयोपभोगं पुरुषस्य साधयति"॥" सांख्यका. ॥३६,३७॥ "इन्द्रियप्रणालिकया अर्थसंनिकर्षेण लिङ्गज्ञानादिना वा आदो बुद्धेराकारा वृत्तिर्जायते..." स्मृतिरपि-"तस्मिश्चिद् दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥"-साख्यप्र. मा. २।। "बुद्धिदर्पणे पुरुषप्रतिबिम्बसंक्रान्तिरेव बुद्धिप्रतिसंवेदित्वं पुंसः तथा च दृशिच्छायापन्ना बुद्धया संसृष्टाः शब्दादयो भवन्ति दृश्या इत्यर्थः । योगसू. तस्ववेशा. २०२०। “भोक्तभोग्यशक्त्योरत्यन्तविभक्तयोरत्यन्तासंकीर्णयोरविभागप्राप्ताविव सत्या भोगः कल्प्यते।"-योगसू. व्यासमा. २।। "यच्च तत्रव विन्ध्यवासिनो भाष्यम-भोक्तभोग्यशक्तयो"-न्यायवि.वि.प्र.पू. २३१ । "अमेव च तस्य भोगो यत्तत्र छायासंक्रमणसामर्थ्यम् इति च तनिबन्धनकारस्था"-न्यायवि. वि. प्र. पृ. २३४ । “तस्मिश्चिद्दर्पणे स्फारे समस्ताः वस्तुदृष्टयः । इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥ यथा संलक्ष्यते रक्तः केवलस्फटेको जनः । रञ्जकाद्युपधानेन तद्वत्परमपूरुषः-इत्यादिस्मृतिशतैरपीति ।" -यो. वा. पृ. २२ । ४. उद्धृतमिदम्-त. इको. पृ. ५०। प्रमेयक. पृ.। न्यायकु. पृ. १९० । न्यायवि. वि. प्र, पृ. २३५ । स्या. रस्ना. पृ. २३३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org