________________
-का० १. ६ ३५]
वैनयिकवादः। जानाति, तद्ग्राहकप्रमाणाभावादिति भावः।ज्ञातेन वा किं तेन प्रयोजनम्, ज्ञानस्याभिनिवेशहेतुतया परलोकप्रतिपन्थित्वात् । एवमसदादयोऽपि विकल्पा भावनीयाः। 'उत्पत्तिरपि कि सतोऽसतः सदसतोऽवाच्यस्य वा' इति को जानाति, ज्ञातेन वा न किंचिदपि प्रयोजनमिति ।
६ ३५. तथा विनयेन चरन्तीति वैनयिका', वैसिष्ठपराशरवाल्मीकिव्यासेलापुत्रसत्यदत्तप्रभृतयः । एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा वेवितव्याः। ते च द्वात्रिंशत्संख्या अमुनोपायेन द्रष्टव्याः । सुरनृपतियतिज्ञातिस्थविराधममातृपितृरूपेष्वष्टसु स्थानेषु कायेन मनसा वाचा दानेन च देशकालोपपन्नेन विनयः कार्य इति चत्वारः कायादयः स्थाप्यन्ते। चत्वारश्चाष्टभिगुणिता जाता द्वात्रिंशत् । एवमेतानि त्रीणि शतानि त्रिषष्टयधिकानि परवर्शनानां भवन्ति । अज्ञानवादियोंके कुल ६७ भेद हो जाते हैं।
अज्ञानवादी कहते हैं कि-कौन जानता है कि 'जीव सत् है'? जीवकी सत्ता सिद्ध करने वाला कोई प्रमाण नहीं है अतः उसकी सत्ताको कोई सिद्ध नहीं कर सकता । अथवा जीवकी सत्ताका ज्ञान भी हो जाये तो उससे कोई प्रयोजन सिद्ध नहीं होता, प्रत्युत ज्ञान अहंकारमें कारण होनेसे परलोकका बिगाड़नेवाला ही है । इसी तरह 'जीवो नास्ति' इत्यादि विकल्पोंमें अज्ञानवादको प्रक्रिया समझ लेनी चाहिए। इसी तरह उत्पत्ति सत्की होती है, या असत्की, अथवा उभयात्मककी, या अवाच्यकी? यह सब कौन जान सकता है ? इसके जाननेसे कोई प्रयोजन भी सिद्ध नहीं होता। इसलिए इन सबके समझनेमें माथापच्ची करना व्यर्थ ही है। इत्यादि।
३५. विनयपूर्वक जिनका आचार-व्यवहार है वे वैनयिक कहलाते हैं। वसिष्ठ, पाराशर, वाल्मीकि, व्यास, इलापुत्र, सत्यदत्त आदि प्रमुख वैनयिक हुए हैं। इनका वेष, आचार तथा शास्त्र आदि कुछ भी निश्चित नहीं हैं, हर एक शास्त्र, वेष तथा आचार इन्हें इष्ट है। विनय करना ही इनका मुख्य कर्तव्य है। इनके बत्तीस भेद इस प्रकार समझना चाहिए-देवता, राजा, साधु, ज्ञाति, वृद्ध, अधम, माता तथा पिता इन आठोंकी मन, वचन, काय तथा देश-कालानुसार दान देकर विनय की जाती है। अतः देवता आदि आठको मन, वचन आदि चारसे गुणा करनेपर वैनयिकोंके बत्तीस भेद सिद्ध होते हैं। इस तरह क्रियावादी, अक्रियावादी आदि सभीके कुल भेद ३६३ होते हैं। ये सभी परदर्शन हैं।
१. "सर्वदेवतानां सर्वसमयानां च समदर्शनं वैनयिकम"-सर्वार्थसि. ८१ । “तथा विनयादेव मोक्ष इत्येवं गोशालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः"-सूत्र. शी. १॥२७ "तथा वैनयिका विनयादेव केवलात स्वर्गमोक्षावाप्तिमभिलषन्तः मिथ्यादृष्टयः"."-सूत्र. शी. १॥ "विनयेन चरति स वा प्रयोजन एषामिति वैनयिकाः, ते च ते वादिनश्चेति वैनयिकवादिनः, विनय एव वा वैनयिकं तदेव ये स्वर्गादिहेतुतया वदन्त्येवंशीलाश्च ते वैनयिकवादिना विधुतलिङ्गाचारशास्त्राविनयप्रतिपत्तिलक्षणाः..."-भग. अम. ३०। स्था. अम. १४३४५। २. "वसिष्ठपाराशरजतुकणिवाल्मीकिरोमर्षिसत्यदत्तव्यासैलापुत्रोपमन्यवैन्द्रदत्तायस्थूणादीनां वैमयिकदृष्टीनां द्वात्रिंशत् । एषां दृष्टिशतानां त्रयाणां त्रिषष्ट्युत्तराणां प्ररूपणं निग्रहश्च दृष्टिवादे क्रियते ।"- राजवा. पृ. ५।। ३. "सुरनृपयतिज्ञातिस्थविराधममातृपितृष्वष्टसु मनोवाक्कायप्रदानचतुर्विधविनयकरणात् । तद्यथा देवानां विनयं करोति मनसा वाचा कायेन तथा देशकालोपपन्नेन दानेनेत्येवमादि । एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति । नीचैर्वृत्त्यनुत्सेकलक्षणो हि विनयः, सर्वत्र चैवंविधेन विनयेन देवादिषु उपतिष्ठमानः स्वर्गापवर्गभाग् भवति ।"-भाचा. शी. १।१४। सूत्र. शी. १।१२। स्था. अभ. ॥४॥३४५ । नन्दि. मलय. पृ. २३७ बी.। "मणवयणकायदाणेगविणवो सुरणिवइणाणिजदिवुड्ढे । बाले मादुपिदुम्मि च कायन्वो चेदि अदुचक ।।-देवनृपतिज्ञानियतिवद्धबालमातृपितृष्वष्टसु मनोवचनकायदानविनयाश्चत्वारः कर्तव्याश्चेति द्वात्रिंशद्वैनयिकवादाः स्युः।" -गो. कर्म. टी. गा. ८८८।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org