________________
षड्दर्शनसमुच्चये
[का० १.६३६३६. अथवा लोकस्वरूपेऽप्यनेके वादिनोऽनेकधा विप्रवदन्ते तद्यथा- 'केचिनारीश्वरजं जगन्निगवन्ति। परे सोमाग्निसंभवम् । वैशेषिका द्रव्यगुणाविषड्विकल्पम् । केचित्काश्यपकृतम् । परे दक्षप्रजापतीयम् । केचिद् ब्रह्मावित्रयैकमूर्तिसृष्टम् । वैष्णवा 'विष्णुमयम् । पौराणिका विष्णुनाभिपंग्रजब्रह्मजनितमातृजम् । ते एव केचिदवणं ब्रह्मणा वर्णादिभिः सृष्टम्। केचित्कालकृतम् । परे क्षित्याद्यष्टमूर्तीश्वरकृतम् । 'अन्ये
६३६. अथवा, लोकके स्वरूपमें ही अनेकों वादी अनेक प्रकारको कल्पनाएं करते हैं । कोई इस जगत्की उत्पत्ति नारीश्वर अर्थात् महेश्वरसे मानते हैं। कोई सोमाग्नि-सोम और अग्निसे संसारकी सृष्टि कहते हैं । वैशेषिक द्रव्य, गुण, कर्म, सामान्य, विशेष और समवाय इस षट्पदा रूप ही जगत् मानते हैं। कोई जगत्की उत्पत्ति काश्यप-ब्रह्मासे मानते हैं। कोई जगत्को दक्षप्रजापतिकृत कहते हैं। कोई ब्रह्मादि त्रिमूर्तिसे सृष्टिकी उत्पत्ति बताते हैं। वैष्णव विष्णुकृत कहते हैं । पौराणिक कहते हैं कि-विष्णुकी नाभिके कमलसे ब्रह्मा उत्पन्न होते हैं, ब्रह्माजी अदिति आदि जगन्माताओंकी सष्टि करते हैं. इन जगन्माताओंसे इस जगतकी सष्टि होती है। कोई 'वर्ण व्यवस्थासे रहित इस वर्णशून्य जगत्को ब्रह्माने चतुर्वर्णमय बनाया है' यह कहते हैं । कोई संसारको कालकृत
१. “नानी (री) श्वरजं केचित् केचित् सोमाग्निसंभवं लोकम् । द्रव्यादिषविकल्पं जगदेतत् केचिदिच्छन्ति ।"-लोक्त. १४१ । २. "इच्छन्ति काश्यपीयं केचित्सव जगन्मनुष्याद्यम् । दक्षप्रजापतीयं त्रैलोक्यं केचिदिच्छन्ति ॥"-लोकत. ११४५। ३. "केचित्पाहर्मत्तिस्त्रिधा गतका हरिः शिवो ब्रह्मा । शंभुर्बीजं जगतः कर्ता विष्णुः क्रिया ब्रह्मा ॥ वैष्णवं केचिदिच्छन्ति केचित्कालकृतं जगत् । ईश्वर प्रेरितं केचित् केचिद् ब्रह्मविनिर्मितम् ॥ अव्यक्तप्रभवं सर्वं विश्वमिच्छन्ति कापिलाः। विज्ञप्तिमात्रं शून्यं च इति शाक्यस्य निश्चयः ॥ पुरुषप्रभवं केचित् दैवात् केचित् प्रभावतः। अक्षरात् क्षरितं केचित् केचिदण्डोद्धवं जगत् ॥ यादृच्छिकमिदं सर्व केचिद् भूतविकारजम् । केचिच्चानेकरूपं तु बहुधा संप्रधाविताः ॥" लोकत. १४६-५०। ४. "जले विष्णः स्थले विष्णराकाशे विष्णमालिनि । विष्णुमालाकूले लोके नास्ति किंचिदवैष्णवम् ॥ सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमाल्लोके सर्वमाश्रित्य तिष्ठति ॥"-लोकत. ११५१-५२। ५. "तस्मिन्ने कार्णवीभूते नष्टस्थावरजङ्गमे । नष्टामरनरे चैव प्रनष्टोरगराक्षसे । केवलं गह्वरीभते महाभूतविजिते । अचिन्त्यात्मा विभुस्तत्र शयानस्तप्यते तपः । तत्र तस्य शयानस्य नाभौ पद्म विनिर्गतम् । तरुणार्कमण्डलनिभं हृद्यं काञ्चनकणिकम् ।। तस्मिश्च पद्मे भगवान् दण्डकमण्डलुयज्ञोपवीतमृगचर्मवस्त्रसंयुक्तः । ब्रह्मा तत्रोत्पन्न: तेन जगन्मातरः सृष्टाः ॥ अदितिः सुरसंघानां दितिरसुराणां मनुमनुष्याणाम् । विनता विहंगमानां माता विश्वप्रकाराणाम् ॥ कदूः सरीसृपाणां सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानाम् इला पुनः सर्वबीजानाम् ।। प्रभवस्तासां विस्तरमुपागतः केचिदेवमिच्छन्ति ।" कोकत. ११५४-६० । ६. पद्मजब्रह्म जनित (मातृज) म् आ.। -पद्मज, त एवं ब्रह्मज भ.२। ७. "केचिद दन्त्यवर्ण सष्टं वर्णादिभिस्तेन । कालः सजति भूतानि कालः संहरते प्रजाः। कालः सूप्तेषु जागति कालो हि दुरतिक्रमः ॥" -लोकत. १९०-६१। ८. "प्रकृतीनां यथा राजा रक्षार्थमिह चोद्यतः । तथा विश्वस्य विश्वात्मा स जागति महेश्वरः ॥ अज्ञो जन्तुरनीशोऽयमात्मन: सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव च ॥ सूक्ष्मोऽचिन्त्यो विकरणगणः सर्ववित् सर्वकर्ता, योगाभ्यासादमलिनधिया योगिना ध्यानगम्यः । चन्द्रार्काग्निक्षितिजलमरुद्दीक्षिताकाशमतिः । ध्येयो नित्यं शमसुखरतरीश्वरः सिद्धिकामैः ॥" -लोकत. ११६२-६४। ९. "ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽजायत ॥१२॥ अस्य प्रजापते ह्मणो ब्राह्मणत्वजातिविशिष्टः पुरुषो मुखमासीत् मुखादुत्पन्न इत्यर्थः । योऽयं राजन्यः क्षत्रियत्वजातिविशिष्टः स बाहूकृतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org