SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ षड्दर्शनसमुच्चये ૨ [ का० १. ६३४सप्तसत्त्वादयो न्यस्यन्ते । तद्यथा-सत्वम्, असत्त्वम्, सदसत्त्वम्, अवाच्यत्वम्, सदवाच्यत्वम्, असदवाच्यत्वम्, सदसदवाच्यत्वं चेति । तत्र सत्त्वं स्वरूपेण विद्यमानत्वम् । असत्त्वं पररूपेणाविद्यमानत्वम् । सवसत्त्वं स्वरूपपररूपाभ्यां विद्यमानाविद्यमानत्वम् । तत्र यद्यपि सर्वं वस्तु स्वपररूपाभ्यां सर्वदैव स्वभावत एव सदसत्, तथापि क्वचित्किचित्कदाचिदुद्भूतं प्रमात्रा विवक्ष्यते, तत एवं त्रयो विकल्पा भवन्ति । तथा तदेव सत्वमसत्त्वं च यदा युगपदेकेन शब्देन वक्तुमिष्यते तदा तद्वाचकः शब्दः कोऽपि न विद्यत इत्यवाच्यत्वम् । एते चत्वारो विकल्पाः सकलादेशा इति सकलवस्तुविषयत्वात् - १४॥ यदा त्वेको भागः सप्तपरश्चावाच्यो युगपद्विवक्ष्यते तदा सदवाच्यत्वम् । यदा त्वेको भागोऽसन्नपरश्चावाच्यस्तदासदवाच्यत्वम् । यदा त्वेको भागः सन्नपरश्चासन्नपरतरश्चावाच्यस्तदा सदसदवाच्य [त्व] मिति । न चैतेभ्यः सप्तभ्यो विकल्पेभ्योऽन्यो विकल्पः संभवति, सर्वस्यैतेष्वेवान्तर्भावात् । ततः सप्त विकल्पा उपन्यस्ताः । सप्त च विकल्पा नवभिर्गुणिता जातास्त्रिषष्टिः । उत्पत्ते चत्वार एवाद्य विकल्पाः । तद्यथा-सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति । शेषविकल्पत्रयं तत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्रासंभवीति नोक्तम् । एते चत्वारो विकल्पास्त्रिषष्टिमध्ये प्रक्षिप्यन्ते ततः सप्तषष्टिर्भवन्ति । ततः' ' को जानाति जीवः सन्' इत्येको विकल्पः, न कश्चिदपि चाहिए । जीवादि नव पदार्थों के नीचे सत्त्व असत्व आदि सात भंग स्थापित करना चाहिए । वे सात भंग इस प्रकार हैं-१ सत्त्व, २ असत्त्व, ३ सदसव, ४ अवाच्यत्व, ५ सदवाच्यत्व, ६ असदवाच्यत्व, ७ सदसदवाच्यत्व । १. सत्त्व - वस्तु अपने स्वरूपसे है । २. असत्व - वस्तु पररूपसे नहीं है । ३. सदसत्त्व -- वस्तु स्वरूपकी अपेक्षा सत् तथा पररूपकी अपेक्षा असत् होनेसे क्रमशः दोनों अपेक्षाओं से सदसदुभय रूप है । यद्यपि वस्तु स्वभावसे हमेशा ही सदसद् उभयधर्मवाली है फिर भी जो अंश प्रयोग करनेवालेको विवक्षित होता है तथा उद्भूत होता है उसी अंशसे वस्तुका सत् असत् या क्रमशः विवक्षित सदसत् रूपसे व्यवहार हो जाता है । ४. अवाच्यत्व -- जब सत्त्व और असत्त्व दोनों ही धर्मोंको एक साथ एक ही शब्दसे कहने की इच्छा होती है तब युगपत् दोनों धर्मोंको प्रधानरूपसे कहनेवाले शब्दका अभाव होनेसे वस्तु अवक्तव्य है। ये चार भंग सकलवस्तुको विषय करनेके कारण सकलादेश कहलाते हैं । ५. सदवाच्यत्व - जब एक अंश सद्रूपसे तथा दूसरा अवक्तव्यरूपसे विवक्षित होता है तब वस्तु सदवाच्य होती है । ६. असदवाच्य - जब एक भाग असद्रूपसे तथा दूसरा अवाच्यरूपसे विवक्षित होता है तब वस्तु असदवाच्यरूप होती है । ७. सदसदवाच्य - जब एक भाग सत् दूसरा असत् तथा तीसरा अवाच्यरूपसे विवक्षित होता है तब वस्तु सदसदवाच्यरूप होती है। इन सातों अंगोंको जीवादि नव पदार्थोंसे गुणा करनेपर ( ७x९) ६३ भंग होते हैं । दसवें यह 'उत्पत्ति' के सत्, असत्, उभय, तथा अनुभय- अवाच्य ये चार ही विकल्प होते हैं । बाकीके तीन भंग तो उत्पत्तिके बाद जब पदार्थकी सत्ता हो जाती है तब उसके अवयवों की अपेक्षा बनते हैं । इस तरह उत्पत्तिके चार भंगों को उक्त ६३ भंगोंमें मिलानेपर २८ १. एतदन्तर्गतः पाठो नास्तिक, प. १, २, म. १ । २. एतदन्तर्गतः पाठो नास्ति क., प. १, २, भ. १ । ३. - भ्योऽत्र सप्तभ्यो म. २ । ४. -द्या विकल्पास्त्रिषष्टिमध्ये प्रक्षिप्यन्ते ततः सप्तषष्टिर्भवन्ति । तत्र को जानाति जीवः सन्निति एको विकल्पो भाव्यते । कोऽर्थः जीवो वर्तत इति न कश्चिदपि जानापि म. २ । ५. भवति प. १, २, भ. १, २ । ६. " तत्र सन् जीव इति को वेत्ति' इत्यस्यायमर्थः न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च तैर्ज्ञातिः किंचित्फलमस्ति । तथाहि - यदि नित्यः सर्वगतोऽमूर्ती ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा ततः कृतमस्य पुरुषार्थस्य सिद्धिरिति तस्मादज्ञानमेव श्रेयः । अपि च, तुल्येऽप्यपराधे अकामकरणे लोके स्वल्पो दोषः, लोकोत्तरेऽपि आकुट्टिकानाभोगसहसाकारादिषु क्षुल्लकभिक्षुकस्थविरोपाध्यायसूरीणां यथाक्रममुत्तरोत्तरं प्रायश्चित्तमिति । " - आचा. शी. १|१|१|४ | नन्दि, महय. पू. २१७ बी. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002674
Book TitleShaddarshan Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1981
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy