________________
८६
षड्दर्शनसमुच्चये
[का. १९. ६ १७ - लक्षणं लक्षयति । 'तत्रेन्द्रियार्थ' इत्यादि । तत्रेति तेषु प्रमाणेषु प्रथमं प्रत्यक्षमुच्यते । अत्रास्येदमक्षपादप्रणीतं सूत्रम् -"इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मक प्रत्यक्षम्।" इति [ न्यायसू. १३१४ ] इन्द्रियं चक्षुरादिमनःपर्यन्तम्, तस्यार्थः परिच्छेद्य इन्द्रियार्थ इन्द्रियविषयभूतोऽर्थों रूपादिः, "रूपादयस्तदर्थाः" [ ] इति वचनात् । तेन सन्निकर्षः प्रत्यासत्तिरिन्द्रियस्य प्राप्तिः संबन्ध इति यावत् । स च षोढा इन्द्रियेण साधं द्रव्यस्य संयोग एव १। रूपादिगुणानां संयुक्तसमवाय एव द्रव्ये समवेतत्वात् २। रूपत्वादिषु गुणसमवेतेषु संयुक्तसमवेतसमवाय एव ३। शब्दे समवाय एवाकाशस्य श्रोत्रत्वेन व्यवस्थितत्वात्, शब्दस्य च तद्गुणत्वेन तत्र समवेतत्वात् ४ । शब्दत्वे समवेतसमवाय एव शब्दे समवेतत्वात् ५। समवायाभावयोविशेषणविशेष्यभाव एव । उक्तरूपपञ्चविधसंबन्धसंबद्धेषु वस्तुषु समवायघटादि प्रत्यक्षका लक्षण करते हैं । अक्षपादने स्वयं न्यायसूत्रमें कहा है कि "इन्द्रिय और पदार्थके सन्निकर्ष से उत्पन्न होनेवाला, अव्यपदेश्य, अव्यभिचारि तथा व्यवसायात्मक ज्ञान प्रत्यक्ष है।" इन्द्रिय शब्दसे चक्षु, श्रोत्र आदि पांच इन्द्रियोंका तथा मनका ग्रहण करना चाहिए। अर्थ-उन इन्द्रियोंका विषयभूत अर्थ रूपादि। "रूपादि इन्द्रियोंके विषय हैं" ऐसा शास्त्रका वचन है। अर्थके साथ इन्द्रियोंका सन्निकर्ष-प्राप्ति, समीपता, अर्थात् सम्बन्ध । यह सन्निकर्ष छह प्रकारका है - १. संयोग-चक्षुरादि इन्द्रियोंका द्रव्यके साथ संयोग सन्निकर्ष होता है, अर्थात् चक्षुरिन्द्रिय तेजोद्रव्य रूप है, रसनेन्द्रिय जलद्रव्यरूप, घ्राणेन्द्रिय पार्थिव तथा स्पर्शनेन्द्रिय वायुद्रव्यरूप है। इन द्रव्यरूप इन्द्रियोंका द्रव्यके साथ संयोग सम्बन्ध होता है। २. संयुक्तसमवाय-द्रव्यमें रहनेवाले रूपादिगुणोंके साथ संयुक्तसमवाय सन्निकर्ष होता है। क्योंकि चक्षुसे संयुक्त द्रव्यमें रूपादिगुण समवेत हैं-समवाय सम्बन्धसे रहते हैं। ३. संयुक्तसमवेतसमवाय-रूंपादिमें समवायसे रहनेवाले रूपत्वादि के साथ संयुक्तसमवेतसमवाय सन्निकर्ष है। अर्थात् चक्षुसंयुक्त द्रव्यमें रूपादि समवेत हैं तथा उनमें रूपत्वादिका समवाय पाया जाता है। ४. समवाय-श्रोत्रके द्वारा शब्दका साक्षात्कार करनेमें समवाय सन्निकर्ष होता है। कर्णशष्कुलीमें रहनेवाले आकाशद्रव्यको श्रोत्र कहते हैं। शब्द आकाशका गुण है। अतः श्रोत्र अर्थात् आकाशद्रव्यका शब्द नामक गुणसे समवाय सम्बन्ध होता है । ५. समवेतसमवाय-शब्दत्वके साथ श्रोत्रका समवेतसमवाय सन्निकर्ष होता है । आकाशमें समवाय सम्बन्धसे रहनेवाले शब्दमें शब्दत्वका समवाय होता है। ६. विशेषण-विशेष्यभावसमवाय और अभावका प्रत्यक्ष करनेके लिए विशेषण-विशेष्यभाव सम्बन्ध होता है । ऊपर कहे गये पांच प्रकारके सम्बन्ध जिन पदार्थों में पाये जाते हैं उनसे समवाय तथा घटादि दश्य पदार्थों के अभावका विवक्षानुसार विशेषणरूपसे या विशेष्यरूपसे सम्बन्ध रहता है । जैसे 'तन्तु पटसमवाय
१. "गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ।" -न्यायसू. ।।१४। २. “सन्निकर्षः पुनः षोढा भिद्यते । संयुक्तः, संयुक्तसमवाय, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायो, विशेषणविशेष्यभावश्चेत्ति । तत्र चक्षुरिन्द्रियं, रूपवान् घटादिरर्थः । तेन सन्निकर्षः संयोगस्तयोव्यस्वभावत्वात् । अद्रव्येण च तद्गतरूपादिना संयुक्तसमवायः । यस्माच्चक्षुषा संयुक्ते द्रव्ये रूपादि वर्तत इति । वृत्तिस्तु समवायः । रूपादिवृत्तिना सामान्येन संयुक्तसमवेतसमवायः सन्निकर्षः। एवं घाणादिषु गन्धवदादिद्रव्येण संयोगः । सत्समवेतेषु गन्धादिषु संयुक्तसमवायः तद्वतिषु च सामान्यादिषु संयुक्तसमवेतसमवायः । शब्दे समवायः । तद्गतेषु च सामान्येषु समवेतसमवायात् । समवाये चाभावे च विशेषणविशेष्यभावादिति ।" -न्यायवा. पृ.३। न्यायम. पृ.६८। प्रश, क. प्र. १९५। न्यायमा, पृ. २,३। ३. शब्दस्य गुण-प. १, २, भ. १ । शब्दस्य तद्गुण-आ., क.. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org