________________
-का० ११.६९३ ]
बौद्धमतम् । पयति । जरा जर्जरयति । विनाशो विनाशयति । तथात्मापि तथाविष एव, पुद्गलश्चासावभिधीयते। 'निराकारो बोधोऽर्थसहभाव्येक सामग्नयधीनस्तत्रार्थे प्रमाणमिति।
६९३. सौत्रान्तिकमतं पुनरिदम्-रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणामेते पञ्च स्कन्धा विद्यन्ते, न पुनरात्मा। त एव हि परलोकगामिनः। तथा च तत्सिद्धान्त-पञ्चेमानि भिक्षवः संज्ञामात्रं प्रतिज्ञामात्रं संवृतिमात्रं व्यवहारमात्रम् । कतमानि पञ्च । अतीतोऽद्धा, अनागतोऽद्धा, सहेतुको विनाशः, आकाशम्, पुद्गल इति । अत्र पुद्गलशब्वेन परपरिकल्पितो नित्यत्वव्यापकत्वादिधर्मक आत्मेति । बाह्योऽर्थो नित्यमप्रत्यक्ष एव, ज्ञानाकारान्यथानुपपत्या तु सन्नवगम्यते । साकारो बोधः प्रमाणम् । तथा क्षणिकाः सर्वसंस्काराः। स्वलक्षणं परमार्थः । यदाहुस्तद्वादिन:-"प्रतिक्षणं विशरारवो रूपरसगन्धस्पर्शपरमाणवो ज्ञानं चेत्येव तत्त्वम्"
] इति अन्यापोहः शब्दार्थः । तदुत्पत्तितदाकारताभ्यामर्थपरिच्छेदः। नाम 'पुद्गल' है । अर्थके समानकालमें रहनेवाली एक सामग्रोसे ही उत्पन्न होनेवाला निराकार ज्ञान प्रमाण है। ( जिस प्रकार पूर्व-अर्थक्षणसे उत्तर-अर्थक्षण उत्पन्न होता है उसी तरह उससे ज्ञान भी उत्पन्न होता है। पूर्व-अर्थक्षण उत्तर-अर्थक्षणमें उपादान कारण होता है और ज्ञानमें निमित्त कारण।)
T९३. सौत्रान्तिकोंका सिद्धान्त है कि सभी प्राणियोंके रूप, वेदना, विज्ञान, संज्ञा तथा संस्कार ये पांच स्कन्ध होते हैं, किन्तु आत्मा नहीं। ये ही स्कन्ध परलोक जाते हैं। उनका यह स्पष्ट सिद्धान्त है कि- "हे भिक्षुओ, ये पांच वस्तुएँ संज्ञामात्र हैं, प्रतिज्ञामात्र हैं, संवृति-कल्पनामात्र हैं, व्यवहार मात्र हैं। कौन-सी पांच वस्तुएं ? अतीत अध्वा-काल, अनागत अध्वा, सहेतुक विनाश, आकाश तथा पुद्गल-आत्मा । यहाँ पुद्गल शब्द नैयायिक आदिके द्वारा माने गये नित्यव्यापक आत्माके अर्थमें प्रयुक्त हुआ है । बाह्य अर्थ सदा अप्रत्यक्ष रहता है। उसकी सत्ताका ज्ञान तो ज्ञानमें प्रतिबिम्बित आकारसे ही किया जाता है। साकारज्ञान प्रमाण है। सभी संस्कार क्षणिक हैं-अत्यन्त विनश्वर हैं। स्वलक्षण ही वास्तविक अर्थ है। प्रतिक्षण विनष्ट होनेवाले
१. "निराकारो बोधोऽर्थसहभाव्ये कसामग्रयघोनः तत्रार्थे प्रमाणम् इति वैभाषिकोक्तम् ।"-सन्मति. टी. पृ४५९। २.-सामग्रयसूत्रार्थे म. २। ३. "खन्धा ति पञ्च खन्धा-रूपक्खन्धो, वेदनाक्खन्धो, साक्खन्धो, सङ्घारक्खन्धो, विज्ञाणक्खन्धो ति ।" वि. मग्ग. १४३३३ । ४. पञ्चेमानि भिक्षवः संज्ञामात्र प्रतिज्ञामात्र व्यवहारमात्रं संवृतिमात्रं यदुतातीतोऽब्वानागतोऽध्याकाशं निर्वाणं पुद्गलश्चेति ।" -माध्य. वृ. पृ. ३८९। ५.संज्ञामात्रं संव-भ. १, प. १। ६.-त्यानुत्पन्नमवग-भ. २। ७. "तस्मात प्रमेयाधिगतेः साधनं मेयरूपता।" प्र. वा. २००५ "अर्थसारूप्यमस्य प्रमाणम् । २० । अर्थन सह यत् सारूप्य सादृश्यम् अस्य ज्ञानस्य तत् प्रमाणम् । इह यस्माद्विषयाद् विज्ञानमुदी तद्विषयसदृशं तद् भवति । यथा नीलादुत्पद्यमानं नोलसदृशम् । तच्च सारूप्यं सादृश्यम् आकार इत्याभास इत्यपि व्यपदिश्यते।" -न्यायबि., टी. पू. ८१ । "प्रमाणं तु सारूप्यं योग्यतापि वा।" -तत्वसं. श्लो. १३१४। ८. "तदेव परमार्थ सत् । तदेव परमार्थसदिति । परमोऽर्थोऽकृत्रिममनारोपित रूपम । तेनास्तोति परमार्थसत् । य एवार्थः संनिधानासंनिधानाम्यां स्फुटमस्फुटं च प्रतिभासं करोति 'परमार्थसत् स एव । स च प्रत्यक्षस्य विषयो यतः, तस्मात् तदेव स्वलक्षणम् ।" -न्यायवि.,टी. पृ. ७५ । "अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् । अन्यत् संवृतिसत् प्रोक्तं, ते स्वसामान्यलक्षणे ॥" -प्र. वा. २३ । ९. "विकल्पप्रतिबिम्बेषु तन्निष्ठेषु निबध्यते। ततोऽन्यापोहनिष्ठत्वादुक्तान्यापोहकृच्छ्रतिः।" -प्रा. वा. २०६४ । “ननु कोऽयमपोहो नाम ? यथा व्यवसायं बाह्य एव घटादिरोंपोह इत्यभिधीयते अपोह्यतेऽस्मादन्यद्विजातीयमिति कृत्वा । यथा प्रतिभासं बुद्धयाकारोओहः अपोह्यते पृथक्रियतेऽस्मिन् बुद्धयाकारे विजातीयमिति कृत्वा । यथातत्त्वं निवृत्तिमात्रं प्रसह्यरूपोशोह अपोहनमपोहः इति कृत्वा ।" -तर्कमा. मो. पृ. २६ । १०
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only