________________
३२४ षड्दर्शनसमुच्चये
[का० ५५.६३१८__$ ३१८. अनुमानं द्विधा, स्वार्थ परार्थ च । हेतुग्रहणसंबन्धस्मरणहेतुकं साध्यविज्ञानं स्वार्थम् । निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः । इष्टमबाधितमसिद्ध साध्यम् । साध्यविशिष्टः प्रसिद्धो धर्मी पक्षः। पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् । मन्दमतीस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि । दृष्टान्तो द्विधा, अन्वयव्यतिरेकभेदात् । साधनसत्तायां यत्रावश्यं साध्यसत्ताप्रदश्यते सोऽन्वयदृष्टान्तः । साध्याभावेन साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः । हेतोरुपसंहार उपनयः । प्रतिज्ञायास्तूपसंहारो निगमनम् । एते पक्षादयः पञ्चावयवाः
$३१८. साधनसे साध्यके ज्ञानको अनुमान कहते हैं। अनुमान दो प्रकारका है१ स्वार्थानुमान, २ परार्थानुमान । हेतुका ग्रहण तथा अविनाभावके स्मरणसे होनेवाला साध्यका ज्ञान स्वार्थानुमान कहलाता है। जिसकी साध्यके साथ अन्यथानुपपत्ति-(अन्यथा साध्यके अभावमें अनुपपत्ति नहीं होना अर्थात् अविनाभाव ) सुनिश्चित हो उस एक मात्र अविनाभाव लक्षणवाले पदार्थको हेतु कहते हैं। जिसे सिद्ध करना वादोको इष्ट है, जो प्रत्यक्षादि प्रमाणोंसे बाधित नहीं होता तथा जो अभी तक प्रतिवादीको असिद्ध है उसे साध्य कहते हैं। साध्यसे युक्त धर्मी पक्ष कहलाता है। धर्मी प्रसिद्ध होता है। पक्ष और हेतुके कथनको सुनकर श्रोताको उत्पन्न होनेवाला साध्यका ज्ञान परार्थानुमान कहलाता है । यद्यपि मुख्यरूपसे तो परार्थानुमान ज्ञानात्मक ही होता है फिर भी जिन वचनोंसे वह ज्ञान उत्पन्न होता है उन वचनोंको भी कार्यभूत ज्ञानका कारणभूत वचनोंमें उपचार करके परार्थानुमान कहते हैं। अनुमानके प्रतिज्ञा और हेतु ये दो ही अवयव
१. "तत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थमिति ।" -प्रमाणनय. ३।१०। २. “अन्यथानुपपन्नत्वं हेतोर्लक्षणमोरितम् ।" -न्यायाव. इको. २३। “साधनं प्रकृताभावेऽनुप. पन्नम् ।" -प्रमाणसं. पृ. १०२। न्यायवि. श्लो. २६९ । तत्वार्यश्लो. प. २१४ । परीक्षामु. ३।१५। "तथा चाम्यधायि कुमारनन्दिभट्टारकैः-अन्यथानुपपत्त्येकलक्षणं लिङ्गमङ्ग्यते । प्रयोगपरिपाटी तु प्रतिपाद्यानुरोषतः॥" -प्रमाणप. पू. ७२। प्रमाणनय. ३।११। ३. "पक्षः प्रसिद्धो धर्मी, प्रसिद्ध विशेषणविशिष्टतया स्वयं साध्यत्वेनेप्सितः प्रत्यक्षाद्यबिरुद्ध इति वाक्यशेषः।" -न्यायप्रवे. प.१ । “साध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः।" -न्यायाव. श्लो. १४। स्वरूपेणव स्वयमिष्टोऽनिराकृतः पक्षः इति ।" -न्यायवि, प. ७९ । “साध्यं शक्यमभिप्रेतमप्रसिद्धम ।"-न्यायवि. श्लो. १०२। परीक्षामु. ३११५। प्रमाणनय. श१२। जैनतर्कमा. प.१३। प्रमाणमी. १२।१३ । ४. “साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मों। पक्ष इति यावत । प्रसिद्धो धर्मी।" -परीक्षाम. ३१२५-२७ । न्यायप्र. पृ. १। प्रमाणमी. १२॥१५-१६। ५. "त्रिरूपलिङ्गाख्यानं परार्थानुमानम् ।" -न्यायवि.३११ । “साध्याविनाभुवो हेतोर्वचो यत्प्रतिपादकम् । परार्थमनुमानं तत्पक्षादि
मात्मकम ॥"-न्यायाव, इको. १३ । परीक्षाम. १५५। प्रमाणमी. २०११-२। “पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारादिति ।" -प्रमाणनय. ५२३। ६. "बालव्युत्पत्त्यर्थ तत्त्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगात् ।" -परीक्षामु. ३।१६। "मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानीति ।" -प्रमाणनय, ३४२ । प्रमाणमी. २११।१०। ७. दृष्टान्तो द्वधा । अन्वयव्यतिरेकभेदात् ।" -परीक्षामु. ३४०। न्यायप्र. पु.१। प्रमाणनय. ३।११। प्रमाणमी. १२।२१ । ८. “साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः।" -परीक्षामु. ४८ । न्यायप्र. प.१ । न्यायाव. इलो. १८। प्रमाणनय. ३०४२, ४३ । प्रमाणमी. १।२।२१। ९. "साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः।" -परीक्षामु.३।१९ । न्यायप्र. पृ. २ । न्यायाव. श्लो. १९ । प्रमाणनय. ३.४४, ४५ । प्रमाणमी. १०।२३ । १०. "हेतुरुपसंहार उपनयः।" परीक्षाम. ३०५०। प्रमाणनय. ३१४६, ४७ । प्रमाणमी. २११४१४ । ११. "प्रतिज्ञायास्तु निगमनम् ।" -परीक्षाम. ३१५१ । प्रमाणनय. ३१४८, ४९ । प्रमाणमी. २११।१५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org