________________
षड्दर्शनसमुच्चये
चारित्रार्हता । सम्यक्स्वज्ञानयोगेनेति । सम्यक्त्वं च ज्ञानं च सम्यक्त्वज्ञाने तयोर्योगस्तेन । ज्ञानदर्शनविनाकृतस्य हि चारित्रस्य सम्यक् चारित्र व्यवच्छेदार्थं सम्यक्त्वज्ञानग्रहणमिति ।
फलमाह
४९०
तथेत्युपदर्शने । भव्यस्वपाकेन परिपक्वभव्यत्वेन तद्भव एवावश्यं मोक्षे गन्तव्यमिति । भव्यत्वस्य परिपाकेन यस्य पुंसः खियो एतत् त्रितयं दर्शनज्ञानचारित्ररूपं भवेत् । यत्तदोनित्याभिसंबन्धात् सोऽनुक्तोऽपि संबध्यत इति । पुमान्मोक्ष भाजनं जायते निर्वाणश्रियं भुङ्क्त इत्यर्थः । कस्मात् सम्यग्ज्ञानक्रियायोगात् । सम्यगिति । सम्यक्त्वं दर्शनं ज्ञानमागमावबोधः क्रिया च चरणकरणात्मिकास्तासां योगः संबन्धस्तस्मात् । न च केवलं दर्शनं ज्ञानं चारित्रं वा मोक्षहेतुकम् । यदाहुर्भद्रबाहुस्वामिपादाः -
-
तथा
तथा भव्यत्वपाकेन यस्यैतत् त्रितयं भवेत् । 'सम्यग्ज्ञानक्रियायोगाज्जायते मोक्षभाजनम् ||५४||
११
"सुबहु पि सुयमहोयं किं काही चरणविप्पे मुक्कस्स । अंधस्स जह पहित्ता दीवसयसहस्सकोडी वि ॥
दर्शनज्ञानचारित्राणि हि समुदितान्येव मोक्षकारणानि । यदुवाच वाचकमुख्यःश्राणि मोक्षमार्गः" [त. सू. १1१ ] इति ।
प्रमाणे आह
"नाणं चरितहोणं लिंगग्गहणं च दंसणविहोणं । संजमहीणं च तवं जो चरइ निरस्थयं तस्स ॥"
Jain Education International
प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ||१५||
तथेति प्रस्तुतमतानुसंधाने द्वे प्रमाणे मते अभिमते । के ते । इत्याह- प्रत्यक्षं च परोक्षं चेति । अश्नुते अक्ष्णोर्ति वा व्याप्नोति सकलद्रव्यक्षेत्रकालभावानित्यक्षो जीवः, अश्नुते विषयमित्यक्षमिन्द्रियं च अक्षमक्षं प्रतिगतं प्रत्यक्षम् । इन्द्रियाण्याश्रित्य व्यवहारसाधकं यज्ज्ञानमुत्पद्यते तत् प्रत्यक्षमित्यर्थः । अवधिमनःपर्ययकेवलज्ञानानि, तद्भेदाश्च प्रत्यक्षमेव अत एव सांव्यवहारिकपारमार्थिकेन्द्रिय का' 'नैन्द्रियिकादयो भेदा "अनुमानादधिकज्ञानविशेषप्रकाशकत्वादत्रैवान्तर्भवन्ति । परोक्षं चेति । अक्षाणां परं परोक्षम् । अक्षेभ्यः परतो वर्तत इति वा । परेणेन्द्रियादिना वोक्ष्यते परोक्षं स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदम् । "अमुयैव भङ्गया मतिश्रुतज्ञाने अपि परोक्षमेवेति द्वे प्रमाणे ।
१६
-
"दर्शनज्ञानचारि
93
प्रमाणमुक्त्वा तद्गोचरमाह-तु पुनः, इह जिनमते, प्रमाणविषयः प्रमाणयोः प्रत्यक्षपरोक्षयोविषयो गोचरो ज्ञेय इत्यध्याहारः । किं तदित्याशङ्कायामनन्तधर्मकं वस्त्विति । वस्तुतत्त्वं पदार्थस्वरूपम् । किंविशिष्टम् । अनन्तधर्मकम् — अनन्तास्त्रिकालविषयत्वादपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्च पर्याया यत्रेति । अनेन साधनमपि दर्शितम् । तथा हि तत्त्वमिति धर्म, अनन्तधर्मात्मकत्वं साध्यो धर्मः, सत्त्वान्यथानुपपत्तेरिति हेतुः । अन्यथानुपपत्त्येकलक्षणत्वाद्धेतोरन्तर्व्याप्त्यैव साध्यस्य सिद्धत्वात् दृष्टान्तादिभिर्न प्रयोजनम्, यदनन्तधर्मात्मकं ' न भवति तत् सदपि न भवति यथा वियदिन्दीवरमिति केवलव्यतिरेकी हेतुः । साधर्म्य -
१५
२. सम्यक्त्वज्ञा - प. १, २ । ३. मोक्षं भ. २ । ४. पुंस
।
१. - त्रस्य व्यव - प. १, २, भ. १ एतत् मु. । ५. - विप्पहीणस्स - प. २ ८. -ति व्या - म. २ । ९. प. १, २ । १२. अनयैव १५. - धर्मकं मु., भ. १
६. “ सम्यग्दर्शनज्ञान." त. सू. । ७. धर्मात्मकं म. २ । तव्य - भ० २, प १, २ १०. कातीन्द्रि - मु. प. १ २ ।११. नाधिक प. २ । १३. - टंस्वरूपम् प १ । १४. सत्त्वमि - मु., भ. ११
"
For Private & Personal Use Only
www.jainelibrary.org