________________
७५
-का० ११.६९७] बौद्धमतम् ।
७५ स्वस्थं ज्ञानमाहुः । तंदुक्तम्
"अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते, प्रत्यक्षो नहि बाह्यवस्तुविसरः सौत्रान्तिकैराश्रितः । योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वस्थां परां संविदम् ॥शा"
इति। ज्ञानपारमिताद्या वश ग्रन्थाः। तर्कभाषा हेतुबिन्दुस्तट्टीकाचंटतर्कनाम्नी प्रमाणवातिक तत्त्वसंग्रहो न्यायबिन्दुः कमलशीलो न्यायप्रवेशकश्चेत्यादयस्तद्ग्रन्था इति । ६९६. एवं बौद्धमतमभिधाय तदेव संचिक्षिप्सुरुत्तरं चाभिसन्धित्सुराह
, बौद्धराद्धान्तवाच्यस्य संक्षेपोऽयं निवेदितः। $ ९७. बौद्धराद्धान्तस्य सौगतसिद्धान्तस्य यद्वाच्यं तस्य संक्षेपोऽयमनन्तरोदितो निवेदितोऽभिहितः। इति श्रीतपागणनमोऽङ्गणदिनमणिश्रीदेवसुन्दरसूरिक्रमकमलोपजीविशिष्यश्रीगुणरत्नसूरिविरचिताया
तर्करहस्यदीपिकाभिधानायां षड्दर्शनसमुच्चयटोकायां बौद्धमतप्रकटनो नाम प्रथमोऽधिकारः । आलम्बन नहीं होता वह निरालम्बन ही है। कहा भी है-"मतिमान् वैभाषिक ज्ञान और अर्थको स्वीकार करते हैं । सोत्रान्तिक बाह्यवस्तुके इस विस्तारको प्रत्यक्ष नहीं मानते। योगाचार साकार बुद्धिको ही परमतत्त्व स्वीकार करते हैं। परन्तु कृतार्थबुद्धि माध्यमिक स्वाकार ज्ञान-निरालम्बन ज्ञानको ही परमतत्त्व मानते हैं।॥१॥" बौद्धोंके ज्ञान पारमिता आदि दश ग्रन्थ हैं। तर्कभाषा, हेतुबिन्दु, अर्चटकृत हेतुबिन्दुकी अर्चटतर्क नामको टोका, प्रमाणवार्तिक, तत्त्वसंग्रह, न्यायबिन्दु, कमलशीलकमलशीलकृत तत्त्वसंग्रह पंजिका आदि, और न्यायप्रवेश इत्यादि भी बौद्धोंके प्रसिद्ध ग्रन्थ हैं।
६.९६. इस तरह बौद्धमतका कथन करके उसका उपसंहार करनेके लिए तथा अग्रिम प्रकरणका प्रारम्भ करनेके लिए ग्रन्थकार कहते हैं कि
यह बौद्ध सिद्धान्तका संक्षिप्त वर्णन किया गया है।
६९७. बौद्धराद्धान्त-सौगतोंके सिद्धान्तका जो वक्तव्य है उसे संक्षेपरूपसे इस प्रकरणमें उपस्थित किया है। इति तपागच्छरूपी आकाशमें सूर्य की तरह प्रतापी श्री देवसुन्दर सूरिके चरण कमलों के उपापक शिष्य श्री गुणरत्नसूरि द्वारा विरचित षड्दर्शनसमुच्चयकी तरहस्य दीपिका नामकी टीका बौद्धमतको
प्रकट करनेवाला प्रथम अधिकार सम्पूर्ण हुभा। १. स्वच्छं प. १, २, भ. १, २। २. "विवेकविलासे बौद्धमतमित्थंमभ्यधायि-चतुष्प्रस्थानिका बौद्धाः ख्याता वैभाषिकादयः । अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते । सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः ।। आरूारसहिता बुद्धिर्योगाचारस्य सम्मता । केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः ॥ रागादिज्ञानसंतानवासनोच्छेदसंभवा । चतुर्णामपि बौद्धानां मक्तिरेषा प्रकीर्तिता ॥"-सर्वद. सं. पृ.४६। ३.-विस्तरः क., आ. । ४. 'दश पारमिता' ग्रन्थरूपेण न सन्ति । तास्तु- इत्थम्दान-शोल-नैष्कर्म्य-प्रज्ञा-वीर्य-क्षान्ति-सत्य-अधिष्ठान-मैत्रीउपेक्षाः । बुद्धवंस । अभिधर्मकोशे षट् पारमिताः। अभि. को. ४ । ५. तर्कभाषा मोक्षाकरगुप्तकृता। हेतुबिन्दुः धर्मकीतिविरचितः । प्रमाणवात्तिक धर्मकीतिकृतम् । तत्त्वसंग्रहः शान्तरक्षितविरचितः । कमलशीलकृता तत्त्वसंग्रहपञ्जिका । न्यायबिन्दुः धर्मकीतिकृतः । न्यायप्रवेशः दिङ्नागविरचितः । ६. -क्षिप्सुराह भ. २। ७. इति तर्करहस्यदीपिकायां गुणरत्नसूरिविरचितायां बौद्धमतस्वरूपप्रकटनो नाम प्रथमोऽधिकारः। ॐ नमः पाश्र्वाय । निरेनसं चेतसि सत्यनीतये निरीतिशीलाचलसंस्थितं सदा । अनन्तकीयश्चितरीतिराजितं ननिर्जरेन्द्रालिहितं जिनं यजे। -भ. २।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org