________________
षड्दर्शनसमुच्चये
[का० १०. ६८५ - प्रतिभेदरूपत्वान्नात्र पृथगभिहिताः । स्वभावहेतुर्यथा वृक्षोऽयं शिशपात्वात् । कार्यहेतुर्यथा-अग्निरत्रधूमात्।
६८५. एषु चानुपलब्ध्याविषु त्रिषु हेतुषु तादात्म्यतदुत्पत्तिसंबन्धबलादविनाभावो विद्यते, आद्यान्त्ययोरनुपलब्ध्योः स्वभावहेतोश्च तादात्म्यभावात, मध्ययोरनुपलब्ध्योः कार्यहेतोश्च तदुत्पत्तिसद्भावात् । अविनाभावश्च तादात्म्यतदुत्पत्तिभ्यामेव व्यामः । तादात्म्यतदुत्पत्ती चानुपलब्धिस्वभावकार्येष्वेव विद्यते नान्यत्र । ततस्तादात्म्यतदुत्पत्तिप्रतिबन्धं विकलानामनुपलब्धिस्वभावकार्यव्यतिरिक्तानामर्थानां सर्वेषां हेत्वाभासतैव प्रत्येतव्या। तेन संयोग्यादिका वैशेषिकादिकल्पिता हेतवो न भवन्ति, व्यभिचारस्य संभवात् ।
६८६. कारणात्कार्यानुमानं तु व्यभिचारित्वेनैव नाभ्युपगम्यते। यदपि रसतः समानसमयस्य रूपादेरनुमानं सौगतैरभ्युपगतं', यदपि समग्रेण हेतुना कार्योत्पादानुमानं च, ते अपि भेदोंका, जिनका वर्णन धर्मबिन्दु ( न्यायबिन्दु ) आदि ग्रन्थों में है, इन्हीं चार मूलभेदोंमें ही अन्तर्भाव हो जाता है। अतः उन प्रतिभेदोंका यहां पृथक् निरूपण नहीं किया है। स्वभावहेतु-यह वृक्ष है, शिशपा होनेसे । कार्यहेतु-यहां अग्नि है क्योंकि धूमका सद्भाव है।
८५. इन अनुपलब्धि आदि तीनों प्रकारके हेतुओंमें तादात्म्य और तदुत्पत्ति सम्बन्धके द्वारा अविनाभावका निश्चय होता है। विरुद्धोपलब्धि, स्वभावानुपलब्धि तथा स्वभावहेतुमें तादात्म्य सम्बन्ध है तथा मध्यकी विरुद्धकार्योपलब्धि और कारणानुपलब्धि एवं कार्यहेतुमें तदुत्पत्ति सम्बन्ध है। अविनाभाव तादात्म्य और तदुत्पत्तिसे ही व्याप्त है । तादात्म्य और तदुत्पत्ति सम्बन्ध चूंकि अनुपलब्धि, कार्य और स्वभाव हेतुओंमें ही पाये जाते हैं अतः ये तीन हो लिंग हैं। जिनमें तादात्म्य या तदुत्पत्ति सम्बन्ध नहीं हैं उन सभी कार्य, स्वभाव तथा अनुपलब्धि रूप तीन हेतुओंसे भिन्न अर्थोंको हेत्वाभास समझना चाहिए। अतः वैशेषिकादिकके द्वारा माने गये संयोगी आदि लिंग हेतु नहीं हैं, वे हेत्वाभास ही हैं। क्योंकि उनमें व्यभिचार देखा जाता है।
६८६. बौद्ध कारणसे कार्यका अनुमान तो व्यभिचारी होनेसे नहीं मानते। कारणके होनेपर भी कार्य नहीं देखा जाता। बौद्ध लोग जो रसको चखकर तत्समानकालीन रूपका
१. "स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः । यथा वृक्षोऽयं शिशपात्वादिति ।" -न्यायधि. सू. १५, १६ । २. "कार्य यथा वह्निरत्र धूमादिति ।" -न्यायवि. सू. १७ । ३. “स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य ।२१। वस्तुतस्तादात्म्यात् तदुत्पत्तेश्च ।२२। अतत्स्वभावस्यातदुत्पत्तश्च तत्राप्रतिबद्धस्वभावत्वात ।२३।तेच तादात्म्य-तत्पत्ती स्वभाव-कार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः" ।२४। -न्यायपि. सू. २१-१४ । ४.-बन्धविकल्पानां भ. २। ५. "अस्येदं कार्य कारणं संयोगि विरोधि समवायि चेति लैङ्गिकम् ।" -वैशे. सू. ९।१ । “अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववत् शेषवत् सामान्यतो दृष्टं च ।"-न्याय सू. १।१५। “तत्र प्रथमं तावत् द्विविधं वीतमवीतं च । तत्र अन्वयमुखेन प्रवर्तमानं विषायकं वीतम् । व्यतिरेकमुखेन प्रवर्त्तमानं निषेधकमवीतम् । तत्र अवीतं शेषवत् । वीतं द्वेषा पूर्ववत्, सामान्यतो दृष्टच."-सख्यतरवको. पृ. ३०। ६. “यस्तर्हि समग्रेण हेतुना कार्योत्पादोऽनुमीयते स कथं त्रिविधे हेतावन्तर्भवति ? हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते । अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ॥९॥ असावपि यथासंनिहितात् नान्यमर्थमपेक्षत इति तन्मात्रानुबन्धी स्वभावः भावस्य । तत्र हि केवलं समन्तात् कारणात् कार्योत्पत्तिसम्भवोऽनुमीयते । समग्राणां कार्योत्पादनयोग्यतानुमानात् । योग्यता च सामग्रीमात्रानुबन्धिनी स्वभावभूतैवानुमीयते । किं पुनः कारणसामग्रथाः कार्यमेव नानुमीयते । सामग्रीफलशक्तीनां परिणामानबन्धिनि । अनेकान्तिकता कार्ये प्रतिबन्धस्य संभवात् ॥१०॥ न हि समग्राणीत्येव कारणद्रव्याणि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org