________________
परिशिष्टम् ।
नित्यश्चेत्; अधिकृतेश्वरेण किमपराद्धम् । अनित्यश्चेत्; तस्याप्यन्येनोत्पादकान्तरेण भाव्यमनित्यत्वादेव तस्याप्यन्येनेति नित्यानित्यवादविकल्पशिल्पशतस्वीकारे कल्पान्तेऽपि न जल्पसमाप्तिः । तस्मान्नित्य एव भगवान् । अन्यच्च, एकोऽद्वितीयो बहूनां हि जगत्कर्तृत्वस्वीकारे परस्परं पृथक् पृथगन्योन्यमसदृशमतिव्यापारतयैकैकपदार्थस्य विसदृशनिर्माणे सर्वमसमञ्जसमा पद्येतेति भगवानेक एवेति युक्तियुक्तं नित्यैकेति विशेषणम् ।
तथा सर्वज्ञ इति सर्वपदार्थानां सर्वविशेषज्ञाता । सर्वज्ञत्वाभावे हि विधित्सितपदार्थोपयोगयोग्यजगत्प्रसृमरविप्रकीर्णपरमाणुकणप्रचयसम्यक्सामग्री मीलनाक्षमतया याथातथ्येन पदार्थनिर्माणरचना दुर्घटा । सर्वज्ञश्च सन् सकलप्राणिनां संमीलितसमुचित कारणकलापानुरूपपारिमाण्डल्यानुसारेण कार्यवस्तु निर्मिमाणः स्वाजितपुण्यपापानुमानेन च स्वर्गनरकयोः सुखदुःखोपभोगं च ददानः केषां नाभिमतः । तथा चोक्तम्"ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ।
७
"अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥” [ ] इति ।
भूयोऽपि विशेषयन्नाह 'नित्यबुद्धिसमाश्रय' इति शाश्वतबुद्धिस्थानम् । क्षणिकबुद्धिमतो हि पराधीनकार्यापेक्षितया मुख्य कर्तृत्वाभावादनीश्वरत्वप्रसक्तिरिति । ईदृग्गुणविशिष्टः शिवो "नैयायिक मतेऽभ्यु
१०
पगन्तव्यः ।। १३ ।
अथ तत्त्वानि प्ररूपयन्नाह -
४६९
तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा ।
प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥ १४ ॥ दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवास्तर्क निर्णयो ।
वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च ।। १५ ।। जातयो निग्रहस्थानान्येषामेवं प्ररूपणा |
२
अर्थोपलब्धिहेतुः स्यात्प्रमाणं तच्चतुर्विधम् ॥ १६ ॥
अमुत्रास्मिन् प्रस्तुते नैयायिकमते षोडश तत्वानि प्रमाणादीनि प्रमाणप्रभृतीनि । रुद्यथेति । बालावबोधाय नामान्यप्याह--प्रमाणप्रमेय - संशय प्रयोजन - दृष्टान्त - सिद्धान्त - अवयव तर्क निर्णय-वाद- जल्पवितण्डा - हेत्वाभास-छल जाति-निग्रहस्थानानां तत्त्वज्ञानान्निश्रेयससिद्धिरिति षोडश । एषामेवं प्ररूपणेति । अमुना प्रकारेण प्ररूपणा नाममात्र प्रकटनमित्यर्थः ।
तत्त्वानामेवम्
१४
१३
'अर्थकैकस्वरूपमाह । तत्रादौ प्रमाणस्वरूपं प्रकटयन्नाह - अर्थोपलब्धिहेतुः " प्रमाणं स्यात् । अर्थस्य पदार्थस्योपलब्धिज्ञानं तस्य हेतुः कारणं प्रमाणं 'स्याद् भवेत् । परापरदर्शनापेक्षया प्रमाणानामनियतत्वात्संदिहानस्य संख्यामुपदिशन्नाह तच्चतुर्विश्वमिति । तत्प्रमाणं चतुविधं ज्ञेयमिति ।। १४–१६ ॥ प्रत्यक्षमनुमानं "चोपमानं शाब्दिकं तथा ।
१७
१२
व्याख्या - प्रमाणनामानि निगदसिद्धान्येव केवलमुपमया सह इत्युपमानं प्रमाणम् । अथ प्रत्यक्षानु
मानस्वरूपमाह -
Jain Education International
तत्रेन्द्रियार्थ संनिकर्षोत्पन्नमव्यभिचारिकम् || १७ ॥
२ ।
गन्योन्यसदृश -
१६ गंद - मु., भ. १, २ ।
१. -ल्पपरिस-म १, २ । २. - गन्यान्यसदृश - प. १, २ । गन्योन्यासदृश - प म. १, २ । ३. -ज्ञताभावे प १ । ४. समीलित - प १५. कार्यं प ७. - था च त्वद्यथ्योक्त- म. १, २ । ८. अन्यो मु. प. १, २ । ९ - पेक्षतया प. २ । १०. -तेरिति प. १ । ११. ते देवोऽभ्यु - प. २ । १२. मेव प. १ । १३. - नाममु - प. १, २, मु. १४. कस्य स्व-भ. १, २ । १५. तुस्स्या - प २ । १६. स्यादिति मु. प. १, २ । १७. चतुर्भेदं प. २ । १८. च शाब्दं चोपमया सह प. २ । च शाब्दमुपमया सह प. १ । १९. इयं व्याख्या नास्ति मु. प. १, २ ।
For Private & Personal Use Only
www.jainelibrary.org