________________
षड्दर्शनसमुच्चये
[ का. १०. ६ ७८ - स्थिरस्थूलघटपटादिबाह्यवस्तुग्राहिणः सविकल्पकज्ञानस्य प्रत्यक्षतां निरस्यति । पुनः कीदृक्षं प्रत्यक्षम् । अभ्रान्तम्, "अतस्मिस्तद्ग्रहो भ्रान्तिः" [ ] इति वचनात् । नासद्भूतवस्तुग्राहकं कि तु यथावत्परस्परविविक्तक्षणक्षयिपरमाणुलक्षणस्वलक्षणपरिच्छेदकम् । अनेन निर्विकल्पकानां' भ्रान्ततैमिरिकाविज्ञानानां प्रत्यक्षतां प्रतिक्षिपति ।
७८. इंदं प्रत्यक्ष चतुर्धा-इन्द्रियज्ञानं मानसं स्वसंवेदनं योगिज्ञानं च । तत्र चक्षुरादीन्द्रिपपञ्चकाश्रयेणोत्पन्नं बाहयरूपादि पंचविषयालम्बनं ज्ञानमिन्द्रियप्रत्यक्षम्। स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोविज्ञानं मानसम । स्वविषयस्य घटादेरिन्द्रियज्ञानविषयस्यानन्तरो विषयो द्वितीयः क्षणः, तेन सहकारिणा सह मिलित्वेन्द्रियज्ञानेनो. पादानेन समनन्तरप्रत्ययसंज्ञकेन यज्जनितं मनोविज्ञानं तन्मानसम् । समनन्तरप्रत्ययविशेषणेन "न तो स्वलक्षणरूप अर्थमें ही शब्द हैं और न स्वलक्षण शब्दात्मक ही है जिससे स्वलक्षणरूप अर्थक प्रतिभासित होनेपर शब्दोंका अवश्य ही प्रतिभास हो।" इत्यादि। प्रत्यक्षके निर्विकल्पक विशेषणसे घट-पटादि बाह्य पदार्थोंको स्थिर तथा स्थूल रूपसे ग्रहण करनेवाले सविकल्पक ज्ञानकी प्रत्यक्षताका निरास हो जाता है । प्रत्यक्ष अभ्रान्त-भ्रान्तिसे रहित होता है। "अतस्मिन्-जो पदार्थ जैसा नहीं है उसमें तद्ग्रह-उस प्रकारके ज्ञानको भ्रान्ति कहते हैं" यह भ्रान्तिका लक्षण है । अतः प्रत्यक्ष असद्भूत अर्थको ग्रहण नहीं करता, किन्तु परस्पर भिन्न, क्षणिक परमाणुरूप स्वलक्षणोंका यथार्थ परिच्छेदक होता है । अभ्रान्त विशेषणसे तिमिर रोगियों आदिको होनेवाले भ्रान्त निर्विकल्पकज्ञानोंकी प्रत्यक्षताका निरास हो जाता है।
६७८. प्रत्यक्ष चार प्रकारका है-१ इन्द्रियप्रत्यक्ष, २ मानस, ३ स्वसंवेदन, और ४ योगि-विज्ञान । चक्षुरादि पांच इन्द्रियोंसे उत्पन्न होनेवाले रूपादि पाँच बाह्यपदार्थोंको विषय करनेवाले ज्ञानको इन्द्रिय प्रत्यक्ष कहते हैं। जिस विषय क्षणसे इन्द्रियज्ञान उत्पन्न हुआ है उसी विषयका द्वितीय क्षण जिसमें विषय रूपसे सहकारो कारण है तथा स्वयं इन्द्रिय प्रत्यक्ष जिसमें उपादान कारण होता है उस इन्द्रियप्रत्यक्षानन्तरभावी (अनुव्यवसायरूप ) ज्ञानको मानस प्रत्यक्ष कहते हैं। स्वविषय-इन्द्रिय ज्ञानके विषयभूत घटादि विषयके अनन्तर-द्वितीयक्षणरूप सहकारीकी सहायतासे इन्द्रियज्ञानरूप समनन्तरप्रत्यय-उपादानकारण जिस मनोविज्ञानको उत्पन्न करते हैं वह मानस-प्रत्यक्ष कहलाता है। इन्द्रियज्ञानके विषयभूत अर्थका प्रथमक्षण तो
१. -रूपानां भ. २ । २. इदं च चतु -प्रा., क.। ३. "तत् चतुर्विधम् ।' -न्यायवि. १।७। ४. -दिविष-भ. २। ५. "इन्द्रियज्ञानम् । ८। इन्द्रियस्य ज्ञानम् इन्द्रियज्ञानम् । इन्द्रियाश्रितं यत तत् प्रत्यक्षम् ।"-न्यायवि., टी. १८। ६.-नन्तरं वि-आ., क.। ७.-प्रत्ययसंज्ञकेन आ., क.। ८. "स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् ।। स्व आत्मीयो विषय इन्द्रियज्ञानस्य तस्य अनन्तरः-न विद्यतेऽन्तरमस्येति । अन्तरं च व्यवधानं विशेषश्चोच्यते। ततश्चान्तरे प्रतिषिद्धे समानजातोयो द्वितीयक्षणभाव्युपादेयक्षण इन्द्रियविज्ञानविषयस्य गृह्यते । तथा च सति इन्द्रियज्ञानविषयक्षणादुत्तरक्षण एकसंतानान्तभूतो गृहीतः । स सहकारी यस्येन्द्रियज्ञानस्य तत् तथोक्तम् । द्विविधश्च सहकारी परस्परोपकारी एककार्यकारी च । इह च क्षणिके वस्तुन्यतिशयाघानाऽयोगादेककार्यकारित्वेन सहकारी गृह्यते। विषयविज्ञानाभ्यां हि मनोविज्ञानमेकं क्रियते यतस्तदनयोः परस्परसहकारित्वम् । ईदृशेनेन्द्रियविज्ञानेनालम्बनतेनापि योगिज्ञानं जन्यते । तन्निरासाथ समनन्तरप्रत्यग्रहणं कृतम् । समश्चासौ ज्ञानत्वेन अनन्तरश्चासौ अव्यवहितत्वेन, स चासो प्रत्ययश्च हेतुत्वात् समनन्तरप्रत्ययः, तेन जनितम्। तदनेनै कसन्तानान्तर्भूतयोरेवेन्द्रियज्ञान-मनोविज्ञानयोन्यजनकभावे मनोविज्ञानं प्रत्यक्षमित्युक्तं भवति । ततो योगिज्ञानं पर संतानवति निरस्तम ।" -न्यायवि. टी. 11९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org