SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १३६ षड्दर्शनसमुच्चये [ का० ३२.६१२९६ १९९. हेत्वाभासाश्च यथोक्ता असिद्धविरुद्धादयो निग्रहस्थानम् २२। इति भेदान्तरानन्त्येऽपि निग्रहस्थानानां द्वाविंशतिर्मूलभेदा निवेविता इति।। $ १३०. तदेवं छलजातिनिग्रहस्थानस्वरूपभेवाभिज्ञः स्ववाक्ये तानि वर्जयन्परप्रयुक्तानि समादधद्यथाभिमतसाध्यसिद्धि लभत इति ॥ * जातिनिग्रहस्थानानां संग्रहश्लोका यथा 'साधर्म्यमथ वैधर्म्यमुत्कर्षश्चापकर्षकः । वर्षावण्यविकल्पाश्च साध्यप्राप्त्यनवाप्तयः ।।१।। प्रसङ्गः प्रतिदृष्टान्तोऽनुत्पत्तिः संशयस्तथा । ततः प्रकरणाहेतू अर्थापत्त्यविशेषको ॥२॥ उपपत्तिश्चोपलब्ध्यनुपलब्धी तथा क्रमात् । नित्यानित्ये कार्यसमा जातयः समुदीरिताः ॥३॥ प्रतिज्ञाहानिसंन्यासविरोधाश्च तदन्तरम् । हेत्वर्थान्तरनिरर्थाऽविज्ञातार्थमपार्थकम् ॥४॥ अप्राप्तकालयुग न्यूनमधिकं पुनरुक्तयुक् । स्यान्नानुभाषणाज्ञानाप्रज्ञाविक्षेपसंज्ञकम् ।।५।। मतानुज्ञापरिनिरनुयोज्यो भवतस्ततः। उपेक्षणानुयोगी चापसिद्धान्तापसाधने ॥६॥ इति जातिनिग्रहस्थानसंग्रहश्लोकाः ।* १२९. पूर्वोक्त असिद्ध विरुद्ध आदि हेत्वाभास निग्रहस्थान हैं । इस तरह अनन्त अवान्तर भेद होनेपर भी निग्रहस्थानोंके बाईस मूलभेदोंका वर्णन किया। $ १३०. इस प्रकार छल, जाति और निग्रहस्थानोंके स्वरूपको यथावत् जाननेवाला स्ववाक्यमें इनके प्रयोगसे परहेज रखता है तथा दूसरेके द्वारा प्रयुक्त छलादिका उचित समाधान करके अपने पक्षकी सिद्धि कर जयलाभ करता है। जाति तथा निग्रहस्थानोंके नाम इस प्रकार हैं-साधर्म्यसमा, वैधर्म्यसमा, उत्कर्षसमा, अपकर्षसमा, वर्ण्यसमा, अवर्ण्यसमा, विकल्पसमा, साध्यसमा, प्राप्तिसमा, अप्राप्तिसमा, प्रसंगसमा, प्रतिदृष्टान्तसमा, अनुत्पत्तिसमा, संशयसमा, प्रकरणसमा, अहेतुसमा, अर्थापत्तिसमा, अविशेषसमा, उपपत्तिसमा, उपलब्धिसमा, अनुपलब्धिसमा, नित्यसमा, अनित्यसमा और कार्यसमा, ये चौबीस जातियां हैं। प्रतिज्ञाहानि, प्रतिज्ञासंन्यास, प्रतिज्ञाविरोध, हेत्वन्तर, अर्थान्तर, निरर्थक, अविज्ञातार्थ, अपार्थक, अप्राप्तकाल, न्यून, अधिक, पुनरुक्त, अननुभाषण, अज्ञान, अप्रतिभा, विक्षेप, मतानुज्ञा, परिनिरनुयोज्य, उपेक्षण, अनुयोग, अपसिद्धान्त और हेत्वाभास ये बाईस निग्रहस्थान हैं। १. "हेत्वाभासाश्च यथोक्ताः ॥"-न्यायस.५।१४। २. असिद्धादयो भ. २। ३. "ते इमे देव न्यायप्रविवेकं कुर्वन्तो वस्तुशुद्धि विदधतीति पृथगुच्यन्ते । अतएव निग्रहस्थानान्तर्गतानामप्येषां पृथगुपदेशः।"-न्यायक, पृ.१६। ४. "तदेवं छलजातिनिग्रहस्थानस्वरूपाभिज्ञाः स्ववाक्ये तानि वर्जयन् परप्रयुक्तानि च समादधन् यथाभिमतसाध्यसिद्धि लभते ।"-न्यायक. पृ. २७ । ५. *एतदन्तर्गतः पाठो नास्ति आ., क.। ६. -यव-भ. २। ७. -ताः इति जातिसंग्रहश्लोकाः प्रति-भ. २, प. १, २ । ८.-तरमपार्थं च निरर्थाविज्ञातार्थकम् भ.२। ९. पर्यनुयो भ. २।१०.इति निग्र-भ. २, प. १, २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002674
Book TitleShaddarshan Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1981
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy