SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १३८ षड्दर्शनसमुच्चये [का० ३२. ६ १३२सामात, धर्मर्मिणो वः, सामान्यमनेकवृत्ति, आत्मविशेषगुणलक्षणं कर्म, वपुर्विषयेन्द्रियबुद्धिसुखदुःखानामुच्छेवावात्मसंस्थानं मुक्तिरिति न्यायसारे पुनरेवं नित्यसंवेद्यमानेन सुखेन विशिष्टात्यन्तिको वुःखनिवृत्तिः पुरुषस्य मोक्ष' इति ॥ 5 १३२. एषां तर्कग्रन्था न्यायसूत्र-भाष्य-न्यायवार्तिक-तात्पर्यटीका-तात्पर्यपरिशुद्धि-न्यायालंकारवृतयः। क्रमेणाक्षपादवात्स्यायनोद्योतकरवाचस्पतिश्रीउदयनश्रीकण्ठाभयतिलकोपाध्यायविरचिताः ५४००० 'प्रमिताः। भासर्वज्ञप्रणीते न्यायसारेऽष्टादश टोकाः॥ तासु मुख्या टोका न्यायभूषणाख्या तेनैव रचिता न्यायकलिका जयन्तरचिता, न्यायकुसुमाञ्जलितर्कश्च ॥३२॥ $ १३३. अथ तन्मतमुपसंहरन्नुत्तरं च मतमुपक्षिपन्नाह । नैयायिकमतस्यैष समासः कथितोऽञ्जसा । सांख्याभिमतभावानामिदानीमयमुच्यते ॥३३॥ कारण ही शब्दोंसे अर्थको प्रतीति होती है, शब्दोंमें स्वाभाविक वाचक शक्ति नहीं है। धर्म और धर्मीमें अत्यन्त भेद है । सामान्य नित्य और एक होकर अनेक विशेषोंमें रहता है। कर्म-पुण्य-पाप आत्माके विशेषगुणरूप हैं। शरीर, विषय, इन्द्रिय, बुद्धि, सुख, दुःख आदिका उच्छेद करके आत्मत्वरूपमें स्थिति होना मुक्ति है। न्यायसारमें तो आत्यन्तिक दुःख निवृत्ति करके नित्य अनुभवमें आनेवाले विशिष्ट सुखकी प्राप्तिको भी मुक्ति माना है। ६१३२, इनके अक्षपादकृत, वात्स्यायनकृत, उद्योतकरकृत, न्यायसूत्र, न्यायभाष्य, न्यायवार्तिक, वाचस्पतिकृत न्यायवार्तिकतात्पर्यटीका, उदयनकृत तात्पर्यपरिशुद्धि तथा श्रीकण्ठ अभयतिलकोपाध्याय विरचित न्यायालंकार-वृत्ति आदि प्रमुख तर्कग्रन्थ हैं। इनका प्रमाण ५४००० श्लोक प्रमाण है । भासर्वज्ञकृत न्यायसारकी अठारह टीकाएं हैं। इनमें न्यायभूषण नामकी टोका सर्वप्रमुख है। जयन्त विरचित न्यायकलिका तथा न्यायकुसुमांजलितर्क भी न्यायशास्त्रके खास ग्रन्थ हैं। ६१३३. अब न्यायमतका उपसंहार करके आगे सांख्यमतके प्रतिपादनकी प्रतिज्ञा करते हैं इस प्रकार नैयायिक मतका संक्षेपसे वास्तविक निरूपण किया है। अब सांख्यके द्वारा माने गये पदार्थोंका विवेचन करते हैं ॥३३॥ १. "स्वविषयसर्वगतमभिन्नात्मकमनेकवृत्ति..."-प्रश. भा., व्यो. पृ. ६७७ । २. "धर्मः पुरुषगुणः ।" प्रश. आ. व्यो. पृ. १३७ । ३. -मुच्छेदात्मसं-प. १, २, भ. २ । ४. "नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः।" -प्रश. व्यो. पृ. ६३८ । “यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्तिविकल्पते ।। ननु तस्यामवस्थायां कीदृगात्मावशिष्यते ? स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः।"-न्यायमा. पृ. ५०८। “समस्तात्मविशेषगुणोच्छेदोपलक्षिता स्वरूपस्थितिरेव।"-प्रश. कन्द. पृ. १८७। "निःश्रेयसं पुनर्दुःखनिवृत्तिरात्यन्तिकी ।" -प्रश. किर. पृ. ६ । ५. "कुतो मुक्तस्य सुखोपभोग इति चेत् । आगमात् । उक्तं हि-'सुखमात्यन्तिकं यत्तबुद्धिग्राह्यमतीन्द्रियम् । तं च मोक्षं विजानीयात् दुष्प्रापमकृतात्मभिः॥ यथा, आनन्दं ब्रह्मणो रूपं तच्च मोक्षोऽभिलक्ष्यते । विज्ञानमानन्दं ब्रह्मेति ।....."तत्सिद्धमेतत नित्यसंवेद्यम् । अनेन सुखेन विशिष्टा आत्यन्तिको दुःख निवृत्तिः पुरुषस्य मोक्ष इति ।" -न्यायसा. पृ. ४०, ४१। ६. 'प्रमिताः' नास्ति आ. क., प. १,२, भ. २। ७. -मुपसंहरन्नाह भ.२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002674
Book TitleShaddarshan Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1981
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy