________________
-का० ३३ ६१३४ ] नैयायिकमतम् ।
१३९ ६१३४. व्याख्या-एषोऽनन्तरोदितो नैयायिकमतस्य समासः संक्षेपः कथित उक्तोऽञ्जसा 'द्राग् सांख्याभिमतभावानां सांख्याः कापिलास्तेषामभिमता अभीष्टा भावा ये पञ्चविंशतितत्त्वादयः पदार्थास्तेषामयं समास इदानीमुच्यते ॥
इति श्रीतपोगणनभोऽङ्गणदिनमणिश्रीदेवसुन्दरसूरिपादपनोपजीविश्रीगुणरत्नसूरिविरचितायां तर्करहस्यद पिकाभिधानायां षड्दर्शनसमुच्चयवृत्ती नैयायिकमतस्वरूपप्रकटनो
. नाम द्वितीयोऽधिकारः ॥
६१३४. यह पहले कहा गया नैयायिक मतका वास्तविक विवेचन है। अब कापिलोंके पचीस तत्त्व एवं उनके मतके अन्य पदार्थोंका निरूपण किया जाता है।
इति तपोगण-रूपी आकाशके सूर्य श्री देवसुन्दर सूरिके चरणकमलोंके परम उपासक _ श्री गुणरत्नसूरिके द्वारा रची गयी यह षड्दर्शन समुच्चयकी सर्करहस्य दीपिका नामको
टीकामें नैयायिकमतके स्वरूपको प्रकट करनेवाला द्वितीय अधिकार पूर्ण हुआ।
१. प्राग क.। २. इति तर्करहस्यदीपिकायां गुणरत्नसूरिविरचितायां नैयायिकमतस्वरूपप्रकटनो नाम द्वितीयोऽधिकारः ॥२॥ इह कलुषकराले दुःखमानामकाले निजनिजगुणगुम्निायमास्ते प्रचारः। तदपि जिनपवाचां यः पुरस्कारकारी भवभयहतिहेतोः स्वस्ति तस्मै ततोऽस्मिन । ॐनमः पाश्र्वाय त्रिजगज्जीवराजीवजीवातवे स्वयं अथ सांख्य भ. २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org