________________
-का०६१६४६१] वैशेषिकमतम् ।
४०७ तमेवाह
द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् ।
विशेषसमवायौ च तत्त्वषट्कं तु तन्मते ॥६॥ ६४५९. व्याख्या-द्रव्यं प्रथमं तत्त्वं गुणो द्वितीयम् । तथाशब्दो भेदान्तरसूचने। कर्म ततीयं सामान्यं च चतर्थमेव । चतुर्थकम स्वार्थे कप्रत्ययः। विशेषसमवायौ च पञ्चमषष्ठे तत्त्वे । उभयत्र चकारौ समुच्चयाएँ। तुशब्दस्यावधारणार्थत्वे तत्त्वषट्कमेव न न्यूनाधिक षडेव पदार्था इत्यर्थः। तन्मते वैशेषिकमते । अत्र पदार्थषट्के द्रव्याणि गुणाश्च, केचिन्नित्या एव केचित्त्वनित्याः, ननित्यमेव, सामान्यविशेषसमवायास्तु नित्या एवेति । केचित्त्वभावं सप्तमं पदार्थमाहुः ॥६०॥ ६४६०. अथ द्रव्यभेदानाह
तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि ।
कालदिगात्ममनांसि च गुणः पुनः पञ्चविंशतिधा ॥६१।। ६४६१. व्याख्या-तत्र-तेषु षट्सु पदार्थेषु द्रव्यं नवधा, व्यवच्छेवफलं वाक्यमिति न्यायान्नवधैव न तु न्यूनाधिकप्रकारम् । अत्र द्रव्यमिति जात्यपेक्षमेकवचनम्, एवं प्रागने च जेयम्, ततो नवैव द्रव्याणीत्यर्थः । एतेनं छायातमसो आलोकाभावरूपत्वान्न द्रव्ये भवत इत्युक्तम् । भूः पृथिवी,
वैशेषिक मतमें द्रव्य, गुण, कर्म, सामान्य, विशेष और समवाय ये छह तत्त्व हैं ॥६०॥
६४५९. वैशेषिक मतमें पहला द्रव्य, दूसरा गुण । तथा शब्द अन्य भेदोंकी सूचना करता है। तीसरा कर्म, चौथा सामान्य। स्वार्थमें 'क' प्रत्यय करनेसे चतुर्थको ही चतुर्थक कहते हैं। पांचवां विशेष और छठा समवाय है। च शब्द समुच्चयार्थक है। तु शब्द निश्चयवाचक है, अर्थात् छह ही तत्त्व हैं कम-बढ़ नहीं, न तो पांच ही हैं और न सात ही। इन छह पदार्थों में कुछ द्रव्य और कुछ गुण तो नित्य हैं तथा कुछ द्रव्य और गुण अनित्य । कर्मपदार्थ अनित्य ही है। सामान्य, विशेष और समवाय नित्य ही हैं। कोई आचार्य अभावको भी सातवां पदार्थ मानते हैं।
४६०. अब द्रव्यके भेदोंको
उनमें द्रव्यपदार्थ नौ प्रकारका है-१ पृथिवी, २ जल, ३ अग्नि, ४ वायु, ५ आकाश, ६ काल, ७ दिशा, ८ आत्मा, ९ मन । गुणपदार्थ पचीस प्रकारका है ॥६॥
४६१. उन छह पदार्थों में दव्य नौ प्रकारका है। प्रत्येक वाक्य निश्चयात्मक होता है. अतः नौ ही द्रव्य हैं न कम और न बढ़ती। द्रव्य न तो आठ ही हो सकते हैं और न दस ही। यद्यपि द्रव्य नौ हैं फिर भी 'द्रव्यम्' यह एकवचनका प्रयोग द्रव्यत्व जातिको अपेक्षा समझना चाहिए । पहले श्लोकमें तथा आगे भी जहां कहीं एकवचनान्त द्रव्य शब्दका प्रयोग हो वह द्रव्यत्व जातिको अपेक्षा समझना चाहिए । इसलिए द्रव्य नौ ही हैं । इस तरह द्रव्यको नौ संख्या नियत हो जानेसे
१. "धर्मविशेषप्रसूताव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां वैसाथम्यधाभ्यां तत्त्वज्ञानान्निःश्रेयसम् ।"-शे. सू.१। ४।२. "भावपरिज्ञानापेक्षित्वादभावस्थ पृथगनुपसंख्यानम् ..."-प्रश, व्यो.प्र. २० । “अभावस्य पृथगनुपदेशः भावपारतन्त्र्यात् न स्वभावात् ।"-प्रश. कन्दली. पृ. . । "अभावस्य च समानतन्त्रसिद्धस्याप्रतिषिद्धस्य न्यायदर्शने मानसे न्द्रियतासिद्धिवदत्राप्यविरोधाद् अभ्युपगमसिद्धान्तसिद्धत्वात् ।"-न्यायली. पृ. ३ । ३. "पृथिव्यापस्तैजो-वायुराकाशं कालो दिगारमा मन इति द्रव्याणि ।"-बैशे. सू. १।१५। ४. "भासामभावरूपत्वाच्छायायाः।" -प्रश. व्यो. पृ. ४६ । "द्रव्यगणकर्मनिष्पसिधैधादभावस्तमः ।"-वैशे. सू. ५।२।१९। "उद्धृतरूपवद्यावत्तेजःसंसर्गाभावस्तमः।"-वैशे. उप. ५।२।२०। ५. "पृथिवीत्वाभिसंबन्धात् पृथिवी । ...विषयस्तु द्वघणुकादिक्रमेणारब्धस्त्रिविधो मृत्पाषाणस्थावरलक्षणः । तत्र भूप्रदेशाः-प्राकारेष्टकादयो मृत्प्रकाराः । पाषाणाउपलमणिवज्रादयः। स्थावरास्तृणौषधिवृक्षलतावतानवनस्पतय इति ।"-प्रश. मा. पृ. १३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org