________________
षड्दर्शनसमुच्चये
[ का० ५६ ९३५२
३५२. ज्ञानवादिनोऽवादिषुः । अहो आर्हताः, अर्थस्यात्मस्वरूपस्य यदूग्राहकं तत्प्रत्यक्षमित्येव अत्र व्याख्यायताम्, अर्थशब्देन बाह्योऽप्यर्थः कुतो व्याख्यातो बाह्यार्थस्यासत्वादित्याशङ्कायां 'अर्थस्य ग्राहकं' इत्यत्रापि 'ग्रहणेक्षया' इति वक्ष्यमाणं पदं संबन्धनीयं बहिरर्थनिराकरणपरान् योगाचारादीनधिकृत्यैव 'ग्रहणेक्षया' इति वक्ष्यमाणपदस्य योजनात्, ततोऽयमर्थः - ग्रहणं ज्ञानात्पृथग बाह्यार्थस्य यत्संवेदनं तस्येक्षयापेक्षयार्थस्य यद्ग्राहकं तत्प्रत्यक्षम् । न चार्थस्य ग्राहकमित्येतावतैव बाह्यार्थापेक्षया यग्राहकं तत्प्रत्यक्षमित्येतत्सिद्धमिति वाच्यं यत आत्मस्वरूपस्यार्थस्य ग्राहकमित्येतावताप्यर्थस्य ग्राहकं भवत्येव, ततो ग्रहणेक्षयेत्यनेन ये योगाचारादयो बहिरर्थकलाकलनविकलं सकलमपि ज्ञानं प्रलपन्ति तान्निरस्यति । स्वांशग्रहणे ह्यन्तः संवेदनं यथा व्याप्रियते तथा बहिरर्थग्रहणेऽपि, इतरथा बहिरर्थग्रहणाभावे सर्वप्रमातृणामेकसदृशो नीलादिप्रतिभासो नियतदेशतया न स्यात् । अस्ति च स सर्वेषां नियतदेशतया; ततोऽर्थोस्तीत्यवसीयते । अथ चिद्रूपस्यैव तथा तथा प्रतिभासनान्न बहिरर्थग्रहणमिति चेत्; तहि बहिरर्थवत् स्वज्ञानसंतानादन्यानि संतानान्तराण्यपि विशीर्येरन् । अथ संतानान्तरसाधकमनुमानमस्ति तथाहि - विवक्षितदेवदत्ता दे रन्यत्र यज्ञदत्तादौ व्यापारव्याहारौ बुद्धिपूर्वको व्यापारव्याहारत्वात् संप्रतिपन्नव्यापारव्याहार
1
३४४
$ ३५२. विज्ञानाद्वैतवादी - अहो जैनियो, अर्थका तात्पर्य ज्ञानके अपने स्वरूप तक ही सीमित रखना चाहिए, उसे बाह्य घटपटादि पदार्थों तक नहीं ले जाना चाहिए । अर्थं शब्द बाह्य घटपट आदिका तात्पर्यं आपने कहांसे निकाल लिया ? ज्ञानके अतिरिक्त अन्य किसी बाह्य अर्थकी तो सत्ता ही नहीं है। ज्ञान ही एकमात्र परमार्थसत् है, वही अविद्यावासनाके विचित्र विपाक से नीलपीत आदि अनेक पदार्थोंके आकार में प्रतिभासित होने लगता है । इसलिए अर्थग्राहक पदका अर्थ 'ज्ञानका मात्र अपने स्वरूपका ग्रहण करना' इतना ही करना चाहिए ।
समाधान - अर्थग्राहक पदके साथ 'ग्रहणेक्षया' पदका भी सम्बन्ध लगा लेना चाहिए । 'ग्रहणेक्षया' पद खासकर बाह्य अर्थका लोप करनेवाले योगाचार आदिका निराकरण करने के लिए ही दिया गया है । ग्रहणेक्षया - ज्ञानसे भिन्न सत्ता रखनेवाले बाह्य घटपटादि पदार्थों के संवेदनको 'ग्रहण' कहते हैं, इस बाह्यपदार्थ के ग्रहणकी ईक्षा-अपेक्षा करके अर्थको ग्रहण करनेवाला ज्ञान प्रत्यक्ष कहलाता है ।
शंका- जब अर्थग्राहक पदसे ही 'बाह्य अर्थकी अपेक्षा अर्थको जाननेवाला ज्ञान प्रत्यक्ष है' इतना मतलब निकल आता है तब 'ग्रहणेक्षया' पद व्यर्थ ही है ।
पू. २ । तर्कभा. पृ. ५। " प्रतिविषयाध्यवसायो दृष्टम् ।" - सांख्यका. ५। “ इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तू परागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रघाना वृत्तिः प्रत्यक्षं प्रमाणम् । – योगद, व्यासमा पृ. २७ । " यत्संबद्धं सत् तदकारोल्लेखिविज्ञानं तत् प्रत्यक्षम् ।" सांख्यद. १।८९ । " सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्य तत्प्रत्यक्ष निमित्तं विद्यमानोपलम्भनत्वात् ।" - मीमां. द. १।१४ । “साक्षात्प्रतीतिः प्रत्यक्षम् ।” प्रकरणपं. पृ. ५१ । “तत्र प्रत्यक्षप्रमायाः करणं प्रत्यक्षप्रमाणम् । प्रत्यक्षप्रमाणं चात्र चैतन्यमेव (पृ. १२ ) तथा च तत्तदिन्द्रिय योग्यवर्तमान विषयावच्छिन्नचैतन्याऽभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् ।" — वेदान्तपरि. पृ. २६ । "आत्मेन्द्रियमनोऽर्थात् संनिकर्षात् प्रवर्त्तते । व्यक्ता तदात्वे या बुद्धि: प्रत्यक्षं सा निरुच्यते ।" चरकसं. ११।२० ।
१. इति पदम् भ २ । २. ग्राहकं भवत्येव भ. २ । ३ - राणि च विभ २ । ४. " बुद्धिपूर्वा क्रियां दृष्ट्वा स्वलेहेऽन्यत्र तद्ग्रहात् । मन्यते बुद्धिसद्भावः सा न येषु न तेषु धीः ॥" - सन्तान, सि. इको. १ । त. वा. पृ. २६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org