________________
३४३
-का० ५६. ६ ३५१]
जैनमतम् । ततः सिद्धं प्रमेयत्वादनन्तधर्मात्मकत्वं सकलस्य वस्तुन इति ॥५५॥ 5 ३५०. अथ सूत्रकार एव प्रत्यक्षपरोक्षयोर्लक्षणं लक्षयति--
अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् ।
प्रत्यक्षमितरज्ज्ञेयं परोक्षं ग्रहणेक्षया ॥५६॥ 5 ३५१. व्याख्या-तत्र प्रत्यक्षमिति लक्ष्यनिर्देशः । अपरोक्षतयार्थस्य ग्राहकं ज्ञानमिति लक्षणनिर्देशः। परोक्षोऽक्षगोचरातीतः, ततोऽन्योऽपरोक्षस्तद्धावस्तता तयाऽपरोक्षतया-साक्षात्कारितया, न पुनरस्पष्टसंदिग्धादितया, अर्थस्य-आन्तरस्यात्मस्वरूपस्य, बाह्यस्य च घटकटपटशकटलकुटादेर्वस्तुनो ग्राहकं व्यवसायात्मकतया साक्षात्परिच्छेदकं ज्ञानम् ईदृशम् विशेषणस्य व्यवच्छेदकत्वादीदृशमेव प्रत्यक्षं न त्वन्यादृशम् । अपरोक्षतयेत्यनेन परोक्षलक्षणसंकीर्णतामध्यक्षस्य परिहरति । एतेन परपरिकल्पितानां कल्पनापोढत्वादीनां प्रत्यक्षलक्षणानां निरासः कृतो द्रष्टव्यः। इस विवेचनसे सिद्ध हो जाता है कि-'सभी वस्तुएँ अनन्त धर्मवाली हैं क्योंकि वे प्रमेय हैं' इति॥५५॥
६३५०. अब स्वयं सूत्रकार प्रत्यक्ष और परोक्षके लक्षण कहते हैं-"पदार्थोंको अपरोक्षस्पष्ट रूपसे जाननेवाला ज्ञान प्रत्यक्ष कहलाता है, प्रत्यक्षसे भिन्न अस्पष्ट ज्ञान परोक्ष है। ज्ञानमें परोक्षता बाह्यपदार्थके ग्रहणकी अपेक्षासे ही है; क्योंकि स्वरूपसे तो सभी ज्ञान प्रत्यक्ष ही हैं।" ॥५६॥
६३५१. प्रत्यक्ष लक्ष्य है तथा 'अपरोक्ष रूपसे पदार्थका ग्रहण करनेवाला ज्ञान' यह लक्षण है। परोक्ष-इन्द्रियोंका अविषय, उससे भिन्न अर्थात् इन्द्रियोंके द्वारा जाने गये पदार्थकी तरह साक्षात् रूपसे, न कि अस्पष्ट या सन्दिग्ध रूपसे, अर्थका-अपने आन्तरिक स्वरूपका तथा घट, चटाई, कपड़ा, गाड़ी और लकड़ी आदि बाह्य वस्तुओंका ग्राहक-साक्षात् रूपसे निश्चय करनेवाला ज्ञान ही प्रत्यक्ष है । विशेषण अन्यसे व्यवच्छेद कराते हैं अतः ऐसा ही ज्ञान प्रत्यक्ष है न कि किसी दूसरे प्रकार का। 'अपरोक्षतया' पदसे इस प्रत्यक्षके लक्षणका परोक्षके लक्षणसे भेद सिद्ध हो जाता है । प्रत्यक्षका इस प्रकार विशदज्ञानात्मक लक्षण करनेसे बौद्ध आदिके द्वारा माने गये प्रत्यक्षके कल्पनापोढ-निर्विकल्पक-आदि लक्षणोंका निरास हो जाता है।
१. - कत्वं वस्तुनः म. २ । २. "अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशं प्रत्यक्षम् ।"-न्यायाव. श्लो. ४ । "प्रत्यक्षलक्षणं प्राहः स्पष्टं साकारमजसा।" -न्यायविनि. १३ । प्रमाणप. पृ. ६७ । परीक्षा मु. २।३। पञ्चाध्यायी ११६१६ । न्यायाव, इलो.४। जैनतर्कवा. पू. ९३। प्रमाण. तरवा. शर। प्रमाणमी. १1१1१३ । ३. घटपटकट-भ.२। ४. ईदृशविशेषण-म. २। ५. "प्रत्यक्षं कल्पनापोढं नामजात्याद्यसंयुतम् ॥३॥" -प्रमाणस. पृ. ८ । "तत्र कल्पनापोढमभ्रान्तं प्रत्यक्षम् ।" न्याय वि. पृ. १६ । तत्त्वसं. का. १२१४। "इन्द्रियार्थसंनिकर्षोत्पन्नमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्।" -न्या. सू. ॥११४ । “अक्षस्य अक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम्, वृत्तिस्तु सन्निकर्षों ज्ञानं वा।" -न्यायभा. पृ. १७ । न्या. वा. पृ.२८ । “सम्यगपरोक्षानुभवसाधनं प्रत्यक्षम् ।"-न्यायसार पृ.। "आत्मेन्द्रियार्थसंनिकर्षाद् यन्निष्पद्यते तदन्यत् ।" -बैशे. द. ३।१।१८ । “अक्षमक्षं प्रतीत्य उत्पद्यते इति प्रत्यक्षम्....सर्वेषु पदार्थेषु चतुष्टयसंनिकर्षाद् अवितथमव्यपदेश्यं यज्ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणम् ।" -प्रशस्तपा. पृ. १८६ । “इन्द्रियजन्यं ज्ञानं प्रत्यक्षम्, अथवा ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् ।" -मुक्तावली इलो. ५२। न्यायबो, ४७ । “साक्षात्काररूपप्रमाकरणं प्रत्यक्षम् ।" -न्यायसि.मं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org