________________
४३
का० ७६५८]
बौद्धमतम्। इत्यर्थः। उपलक्षणत्वात् 'अयं परोऽयं च परकीयः' इत्यादि संबन्धो द्रष्टव्यः। स एवाख्या नाम यस्य स आत्मात्मीयभावाख्यः। अयं भावः-आत्मात्मीयसंबन्धेन परपरकीयादिसंबन्धेन वा यतो रागद्वेषादयः समुद्भवन्ति सः समुदयो नाम तत्वं बौद्धमत उदाहृतः कथितः । अत्रोत्तरार्धे सप्तनवाक्षरपादद्वये छन्दोऽन्तरसभावाच्छन्दोभङ्ग-दोषो' न चिन्त्यः, आर्षत्वात्प्रस्तुतशास्त्रस्य ॥६॥
६५७. अथ दुःखसमुदयतत्त्वयोः संसारप्रवृत्तिनिमित्तयोविपक्षभूते मार्गनिरोधतत्त्वे प्रपञ्चयन्नाह
क्षणिकाः सर्वसंस्कारा इत्येवं वासना यका ।
स मार्ग इह विज्ञेयो 'निरोधो मोक्ष उच्यते ॥७॥ ६४८. परमनिकृष्टः कालः क्षणः, तत्र भवाः क्षणिकाः क्षणमात्रावस्थितय इत्यर्थः। सर्वे च ते संस्काराश्च पदार्थाः सर्वसंस्काराः क्षणविनश्वराः सर्वे पदार्था इत्यर्थः । तथा च बौद्धा अभिदधति-स्वकारणेभ्यः पदार्थ उत्पद्यमानः किं विनश्वरस्वभाव उत्पद्यते, अविनश्वरस्वभावो वा। यद्यविनश्वरस्वभावः, तदा तद्वयापिकायाःक्रमयोगपद्याभ्यामर्थक्रियाया अभावात्पदार्थस्यापि व्याप्य
ममकार होनेसे अन्यत्र पर और परकीय बुद्धि अर्थात् ही उत्पन्न हो जाती है । तात्पर्य यह है कि 'मैं मेरा पर और पराया' इन रूपोंमें प्रकट होनेवाले आत्मभाव, आत्मीयभाव, परभाव और परकीयभावोंसे ही राग-द्वेष आदि दोष उत्पन्न होते हैं। यही भाव बौद्धमतमें समुदय तत्त्व कहे जाते हैं।
___ यद्यपि इस श्लोकके उत्तरार्धके एक पादमें सात तथा दूसरे पादमें नव अक्षर हैं फिर भी छन्दभंग नहीं है । क्योंकि यह शास्त्र ऋषिप्रणीत होनेसे आर्ष है। अतः इसके अनुसार सात और नव अक्षरवाले अन्य आषंछन्दको प्राचीन परम्परा थी यही मान लेना चाहिए ॥६॥
६५७. अब संसारकी प्रवृत्तिमें निमित्तभूत दुःख और समुदयतत्त्वके विपक्षी जो मार्ग और निरोधतत्त्व हैं, उनका व्याख्यान करते हैं.- .
संसारके सभी संस्कार क्षणिक हैं इस क्षणिक भावनाको मागंतत्त्व और रागादि वासनाओंके नाशको निरोध अर्थात् मोक्ष कहते हैं ॥७॥.
६५८. परमनिकृष्ट अर्थात् सबसे सूक्ष्म कालको क्षण कहते हैं। संसारके सभी संस्कार या पदार्थ एक क्षण तक ही रहते हैं और द्वितीय समयमें वे स्वतः नष्ट हो जाते हैं अतएव क्षणिक हैं। पदार्थोको क्षणिक माननेके विषयमें बौद्धोंकी विचार सरणी इस प्रकार है
बौद्ध-जगत्के सभी पदार्थ अपने-अपने कारणोंसे उत्पन्न होते हैं। यह एक निर्विवाद वस्तु है। तो अब बताइए कि वे पदार्थ अपने कारणोंसे विनश्वर स्वभाव लेकर उत्पन्न होते हैं या
१.-दोषा न चिन्त्याः भ. २ । २. त्वं शास्त्रस्य भ. २ । ३. "अयमेव अरियो अटुंगिको मग्गो दक्खनिरोधगामिनी पटिपदा"".-सं. नि. । विसुद्धि. १९५। ४. “कतमं च भिक्खवे दुक्खनिरोधं अरियसच्च? यो तस्सायेव तण्डाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मत्ति अनालयो।" दीघ. महासति.-विसुद्धि, १६१६१ । ५. तत्रेदमुक्तं भगवता-"क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया। भूतिर्येषां क्रिया सैव कारकं सैव चोंच्यते ॥"-तत्वसं. पं. पृ. ११। बोधिच. प. पृ. ३७६ । तन्त्रवा. पू. १२० । “उक्तं च-क्षणिकाः सर्वसंस्काराः विज्ञानमात्रमेवेदं भो जिनपुत्राः यदिदं
धातुकम्"-सन्मति.टी. पृ. ७३१ । ६. "उत्पादानन्तरास्थायि स्वरूपं यच्च वस्तुनः । तदुच्यते क्षणः सोऽस्ति यस्य तत्क्षणिकं मतम् ॥ तस्वसं. इको. ३८५। ७. "तथाहि-भावः स्वहेतीरुत्पद्यमानः कदाचित्प्रकृत्या स्वयं नश्वरात्मैवोत्पद्यते, अनश्वरात्मा वा"अथ अनश्वरात्मेति पक्षस्तदापि नाशहेतुरकिंचित्कर एव । तस्य केनचित्स्वभावान्यथाभावस्य कर्तुमशक्यत्वात् ।"-तरवसं. पू. १४०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org