________________
-का० ८. ६६६]
बौद्धमतम् । सुलभं क्षणिकत्वानुमानम्-यत्सत्तक्षणिकं, यथा प्रदीपकलिकादि । सन्ति च द्वादशायतनानीति । अनेन चानुमानेन द्वादशायतनव्यतिरिक्तस्यापरस्यार्थस्याभावात, द्वादशस्वायतनेष्वेव क्षणिकत्वं व्यवस्थितं भवतीति।
६६६. तदेवं सौत्रान्तिकमतेन चत्वारि दुःखादीनि तत्त्वानि, सामान्यतो बौद्धमतेन चायतनरूपाणि द्वादश तत्त्वानि प्रतिपाद्य, संप्रति प्रमाणस्य विशेषलक्षणमत्राभिधानीयम्, तच्च सामान्य. लक्षणाविनाभावीति प्रथमं प्रमाणस्य सामान्यलक्षणमुच्यते-"प्रमाणमविसंवादि ज्ञानम्" [प्र० वा० १३] इति । अविसंवादकं ज्ञानं प्रमाणम् । विसंवादकत्वं चार्थप्रापकत्वेन व्याप्तिम्, अर्थाप्रापकस्याविसंवावित्वाभावात् केशोण्डुकज्ञानवत् । अर्थप्रापकत्वं च प्रवर्तकत्वेन व्यापि, अप्रवर्तकस्यार्थाप्रापकरना बिलकुल सहज है कि-जो-जो सत् होते हैं वे सब क्षणिक हैं जैसे कि दीपककी लो। द्वादशायतन भी सत् हैं। इस अनुमानसे यह भी सिद्ध होता है कि-बारह आयतनसे अतिरिक्त कोई पदार्थ नहीं है । अतः क्षणिकत्व बारह आयतनों में ही रहता है ।।
६६. इस प्रकार सौत्रान्तिक मतके अनुसार चार आर्यसत्योंका तथा सामान्य बौद्धमतको दृष्टिसे बारह आयतनोंके स्वरूपका निरूपण किया है। अब प्रमाणके प्रत्यक्ष और अनुमान इन दो भेदोंके लक्षण कहते हैं। प्रमाणके विशेषोंके लक्षण तो स्पष्ट रूपसे तभी कहे जा सकते हैं जब पहले प्रमाण कह दिया जाय । अतः पहले प्रमाण सामान्यका लक्षण कहते हैं
"अविसंवादी ज्ञानको प्रमाण कहते हैं।" इससे अविसंवादक ज्ञान ही प्रमाणकी कोटिमें आता है। जो ज्ञान अर्थका प्रापक होता है वही ज्ञान अविसंवादो कहा जाता है। जिस ज्ञानके द्वारा अर्थकी प्राप्ति नहीं होतो वह अविसंवादी नहीं हो सकता। जैसे केशोण्डुक ज्ञान । स्वच्छ आकाशमें धूपसे चल-फिरकर आनेके बाद बालों-जैसी या उण्डुक-मच्छरों-जैसी काली रेखाएं तथा धब्बे मालूम होते हैं उन्हें केशोण्डुक ज्ञान कहते हैं । यह केशोण्डुक ज्ञान केश और उण्डुक-मच्छर का प्रतिभास कराके भी इनकी प्राप्ति नहीं कराता अतः प्रापक न होनेसे अविसंवादी भी नहीं है। इस तरह अविसंवादित्वका अर्थ प्रापकत्वके साथ व्याप्ति अर्थात् अविनाभाव है। अर्थप्रापकत्व प्रवर्तकत्वके साथ अविनाभाव रखता है; क्योंकि जो ज्ञान प्रवर्तक ही नहीं है वह अर्थकी प्राप्ति भी नहीं कराता । इसी तरह प्रवर्तकत्व विषयोपदर्शकत्वसे अपना अविनाभावी सम्बन्ध रखता है। जो
१. "न चैवाक्षणिकस्य क्वचित कदाचित शक्तिरस्ति, क्रमयोगपद्याभ्यां कार्यक्रियाशक्तिविरहात् । इत्थं च यत् मत् सत् क्षणिकमेवेति व्याप्तिसिद्धिः । नैव प्रत्यक्षतः कार्यविरहाद्वा सर्वशक्तिविरहोऽक्षणिकत्वे उच्यते, किंतु तद्व्यापकविरहात् । तथा हि-क्रमयोगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । ततः कार्यक्रियाशक्तिव्यापकयोस्तयोरक्षणिकत्वे विरोधात् निवृत्तेस्तव्यातायाः कार्यक्रियाशक्तरपि निवृत्तिरिति सर्वशक्तिविरहलक्षणमसत्त्वमक्षणिकत्वे व्यापकानुपलब्धिराकर्षति, विरुद्धयोरेकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेष्वेवावतिष्ठमानं तदात्मतामनुभवतीति-'यत् सत् तत् क्षणिकमेव' इत्यन्वयव्यतिरेकरूपाया व्याप्त: सिद्धिनिश्चयो भवति ।"-हेतुषि, पृ. १४६ । २. "प्रमाणमविसंवादि ज्ञान; अर्थक्रियास्थितिः । अविसंवादनं ।"-प्र. वा. १३ । "अविसंवादकं ज्ञानं सम्यग्ज्ञानम् ।"-न्यायवि. टी. पृ. १०। ३. "लोके च पूर्वमुपदशितमर्थ प्रापयन् संवादक उच्यते । तद्वज्ज्ञानमपि स्वयं प्रदर्शितमर्थ प्रापयत् संवादकमुच्यते । प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकत्वम्, नान्यत् । तथा हि-न जनयदर्थ प्रापयति, अपि त्वर्थे पुरुषं प्रवर्तयत् प्रापयत्यर्थम् । प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव । न हि पुरुषं हठात् प्रवर्तयितुं शक्नोति विज्ञानम् ।"-न्यायबि. टो. प्र.१७। ४. "प्राप्तुं शक्यमर्थमादर्शयत् प्रापकम् । प्रापकत्वाच्च प्रमाणम् ॥"-न्यायबि. टी. पृ. २१। ५. “यथा चिरकालीनाध्ययनादिखिन्नस्य अस्थितस्य नीललोहितादिगुणविशिष्टः केशोण्डुकाख्यः कश्चिन्नयनाग्रे परिस्फुटति । अथवा करसंमृदितलोचनरश्मिषु येयं केशपिण्डावस्था स केशोण्डुकः ।"-शास्त्रदी. युक्ति. पृ. ९९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org