________________
११२
षड्दर्शनसमुच्चये
[ का० २७. १६५ ·
बुद्धयतिशय चिख्यापयिषया यत्किचिद्रस्त्वपरीक्षितमभ्युपगम्य विशेषः परीक्ष्यते, सोऽभ्युपगमसिद्धान्तः यथास्तु द्रव्यं शब्दः, स तु कि नित्योऽनित्यो वेति शब्दस्य ब्रव्यत्वमनिष्टमभ्युपगम्य नित्यानित्यत्वविशेषः परीक्ष्यते एवं चतुविधः सिद्धान्तः ॥ २६ ॥
$ ६५. अवयवादितत्त्वत्रेयस्वरूपं प्ररूपयति । प्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्तथा ।
अवयवाः पञ्च तर्कः संदेहोपरमे भवेत् ||२७||
यथा काकादिसंपातात्स्थाणुना भाव्यमत्र हि । ऊर्ध्वं संदेहतर्काभ्यां प्रत्ययो निर्णयो मतः ॥ २८ ॥ युग्मम् ॥
$ ६६. व्याख्या - अवयवाः पञ्च, के पञ्चेत्याह प्रतिज्ञा हेतुदृष्टान्त उपनयो निगमशब्देन निगमनं चेति । तत्र प्रतिज्ञ पक्षः धर्मधर्मवचनं, कृशानुमानयं सानुमानित्यादि । "हेतुः साधनं 'लिङ्गवचनं, धूमवत्त्वादित्यादि । दृष्टान्त उदाहरणाभिधानं तदुद्विविधं, 'अन्वयमुखेन व्यतिरेकमुखेन च । अन्वय मुखेन यथा, यो यो धूमवान्, स स कृशानुमान्, यथा महानसमित्यादि । व्यति
का अतिशय चमत्कार दिखाने की इच्छासे जिस किसी पदार्थको परीक्षा किये बिना ही तुष्यतु दुर्जन न्याय से स्वीकार के विशेषांशकी परीक्षा करते हैं उसे अभ्युपगम सिद्धान्त कहते हैं । जैसे— 'अच्छा शब्द द्रव्य ही सही, पर वह नित्य है कि अनित्य ?" इस तरह शब्द में द्रव्यत्वको, जो कि उसे इष्ट नहीं है, परीक्षाके बिना ही स्वीकार करके वह शब्दके नित्यत्व और अनित्यत्व रूप विशेषांशोंकी परीक्षा में प्रवृत्त होता है । इस तरह सिद्धान्त चार प्रकारका होता है ||२६||
६५. अब अवयव, तर्क तथा निर्णय इन तीन तत्त्वोंका निरूपण करते हैं
प्रतिज्ञा, हेतु, दृष्टान्त, उपनय और निगमन ये पाँच अवयव हैं। सन्देहका नाश होनेपर तर्क होता है । जैसे कौआ आदिका सन्निधान देखकर 'इसे स्थाणु-ठूंठ होना चाहिए' यह भवितव्यता प्रत्यय है । सन्देह तथा तर्कके अनन्तर जो निश्चय होता है उसे निर्णय कहते हैं । २७-२८ ॥ युग्म । ६६. प्रतिज्ञा, हेतु, दृष्टान्त, उपनय तथा निगम - निगमन ये पाँच अवयव हैं । प्रतिज्ञापक्ष, धर्म और धर्मी समुदायके कथनको प्रतिज्ञा कहते हैं, जैसे 'यह पर्वत अग्निवाला है' । हेतु-साधन, लिंगके वचनका नाम हेतु है, जैसे 'धूमवाला होनेसे या धूम होनेसे ।' उदाहरण रूप कथनको दृष्टान्त कहते हैं । उदाहरणका कथन अन्वय रूपसे तथा व्यतिरेक रूपसे दो प्रकारका होता है । 'जो-जो धूमवाला है वह वह अग्निवाला है जैसे रसोई घर' यह अन्वयमुख कथन है । 'जो अग्नि
Jain Education International
१. " अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः । ३१ । यत्र किंचिदर्थजातमपरीक्षितमभ्युपगम्यते - अस्तु द्रव्यं शब्दः स तु नित्यो अथानित्यः । इति द्रव्यस्य सतो नित्यतानित्यता वा तद्विशेषः परीक्ष्यते सोऽभ्युपगमसिद्धान्तः, स्वबुद्ध्यतिशयविख्यापयिषया परबुद्धयवज्ञानाय प्रवर्तते इति ।" — न्यायमा, १।।।३१ । २. तत्त्वत्रयं प्र- क. । तत्त्वत्रयरूपं प्र. - प. १, २, भ. १, २ । ३. " प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ।" - न्यायसू. १।१।३२ । ४. " साध्यनिर्देशः प्रतिज्ञा ।" - न्यायसू. १।१।३३ | " तत्र साध्यधर्मविशिष्टस्य धर्मिणो निर्देशः प्रतिज्ञा । यथा नित्यः शब्द इति । एष एव पक्ष उच्यते ।” न्यायक. पृ. ९ । ५. “ उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः । " - न्यायसू. १।१।३४ । “लिङ्गवचनं हेतुः । " - न्यायक. पृ. १० । ६. लिङ्गं वह्निर्धूम -भ. २ । ७. " साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् ।" - न्यायसू. १।११३६ । " दृष्टान्तवचनमुदाहरणम् । दृष्टान्तो द्विविधः । ८. साधर्म्येण वैधर्म्येण च ।" न्यायक. पृ. ११ । ९ च यथा भ० २ |
For Private & Personal Use Only
www.jainelibrary.org