________________
- का० २६. ९ ६४ ]
नैयायिकमतम् ।
सिद्धान्तश्च वेदितव्यः । इह तन्त्रशब्देन शास्त्रं विज्ञेयम् । तत्र सर्वतन्त्राविरुद्धः स्वतन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः सर्वेषां शास्त्राणां संप्रतिपत्तिविषयः, यथा प्रमाणानि प्रमेयसाधनानि, घ्राणादीनीन्द्रियाणि गन्धादयस्तदर्थाः प्रमाणेन प्रमेयस्य परिच्छेद इत्यादि । समानतन्त्रप्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः यथा भौतिकानीन्द्रियाणि घौगानां काणादादीनां च, अभौतिकानि सांख्यानाम् । तथा सांख्यानां सर्वं सदेवोत्पद्यते न पुनरसत्, नैयायिकादीनां सर्वमसदेवोत्पद्यते सामग्रीवशात्, जैनानां तु सदसदुत्पद्यत इत्यादि । यस्य सिद्धावन्यस्य प्रक्रियमाणस्य प्रतिज्ञार्थस्य प्रसङ्गेनाधिकस्य सिद्धिः सोऽधिकरणसिद्धान्तः, यथा कार्यत्वादेः क्षित्यादौ बुद्धिमत्कारणसामान्य सिद्धावन्यस्य तत्कारणसमर्थस्य नित्यज्ञानेच्छा प्रयत्नाधारस्य तत्कारणस्य सिद्धिरिति । प्रौढवादिभिः स्वेऐसे अर्थ, जो सभी दर्शनों के शास्त्रों में साधारण रूपसे स्वीकृत हों वे सर्वतन्त्र सिद्धान्त हैं । तात्पर्यं यह कि जिनके माननेमें किसीको भी विवाद न हो, जैसे प्रमाणोंसे प्रमेयकी सिद्धि होती है, प्राण आदि इन्द्रियाँ हैं; गन्ध आदि इन्द्रियोंके अर्थ हैं, प्रमाणसे प्रमेयका परिच्छेद होता है । इत्यादि । जो पदार्थ समान- शास्त्रों में स्वीकृत हो तथा परशास्त्रों में असिद्ध हो उसे प्रतितन्त्र सिद्धान्त अर्थात् अपने-अपने शास्त्र में स्वीकृत पदार्थ कहते हैं । जैसे 'इन्द्रियाँ पृथिव्यादि भूतोंसे उत्पन्न हैं, भौतिक हैं' यह नैयायिक तथा वैशेषिकों का सिद्धान्त है । 'इन्द्रियां भौतिक नहीं हैं किन्तु आहंकारिक हैं' यह सांख्यों का सिद्धान्त है । सांख्योंका सिद्धान्त है कि कारणमें कार्यका सद्भाव रहता है अत: कारण सत् कार्य की उत्पत्ति होती है । नैयायिकादि कारणमें कार्यका सद्भाव नहीं मानते । इनके मत से सामग्री मिलनेपर कारणमें असत् कार्यकी उत्पत्ति होती है । जैन लोग कारण में कार्यको द्रव्यरूपसे सत् तथा पर्यायरूपसे असत् मानते हैं । इनके मतसे कारण में कथंचित् सदसत् कार्यकी उत्पत्ति होती है । इत्यादि तत्तत् शास्त्रोंके अपने-अपने सिद्धान्त प्रतितन्त्र सिद्धान्त कहे जाते हैं । जिस एक सिद्धान्त की सिद्धि होनेपर प्रसंगसे तत्सम्बन्धी अन्य पदार्थोंकी सिद्धि हो जाय उसे अधिकरण- सिद्धान्त - अन्य सिद्धान्तोंकी सिद्धिका आधारभूत सिद्धान्त कहते हैं । जैसे कार्यत्व हेतु
पृथिवी आदिको सामान्य रूपसे ईश्वर कर्तृक सिद्ध होनेपर उस ईश्वरमें नित्य ज्ञान, नित्य इच्छा तथा नित्य प्रयत्नकी सिद्धि होना अधिकरण सिद्धान्त है। क्योंकि ईश्वर में नित्यज्ञान आदि माने बिना पृथिव्यादि कार्यों के उत्पन्न करनेकी सामर्थ्यं ही सिद्ध नहीं हो सकती । तात्पर्य यह कि जिस मूल सिद्धान्त सिद्ध होनेपर तदविनाभावी अन्य छोटे-मोटे अनेक सिद्धान्त फलित हो जाते हैंअपने ही आप सिद्ध घोषित हो जाते हैं - उसे अधिकरण सिद्धान्त कहते हैं । प्रोढ़वादी अपनी बुद्धि
*
Jain Education International
१. यं सर्व भ. २ । २. " सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः । ॥२८॥ यथा घ्राणादीनीन्द्रियाणि । गन्धादय इन्द्रियार्थाः । पृथिव्यादीनि भूतानि । प्रमाणैरर्थस्य ग्रहणमिति ।" न्यायभा. १।१।२८ । ३. " समानतन्त्रा सिद्धः परतन्त्रसिद्धः प्रतितन्त्रसिद्धान्तः । ॥ २९ ॥ यथानासत आत्मलाभः । न सत आत्म्हानम् । निरतिशयाश्चेतनाः । देहेन्द्रियमनस्सु विषयेषु तत्कारणे च विशेष इति सांख्यानाम् । पुरुषकर्मादिनिमित्तो भूतसर्गः । कर्महेतवो दोषाः प्रवृत्तिश्च । स्वगुणविशिष्टाश्चेतनाः । असदुत्पद्यते उत्पन्नं विरुध्यते इति योगानाम् ॥” – न्यायभा. १।१।२९ । ४. काणादीनां च प १, २ काणादानां च भ. १, २ । ५. -नां सदेव प. १, २ । ६ सिद्धान्तस्य प्र-आ. 1 ७. प्रतिक्रिय - भ. २ । ८. " यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ॥३०॥ यस्यार्थस्य सिद्धावन्येऽर्था अनुषज्यन्ते न तैर्विना सोऽर्थः सिध्यति तेऽर्थां यदधिष्ठानाः सोऽधिकरणसिद्धान्तः यथा — देहेन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिभिः, अत्रानुषङ्गिणोऽर्थाः-_ इन्द्रियनानात्वं नियतविषयाणीन्द्रियाणि स्वविषयग्रहणलिङ्गानि ज्ञातुर्ज्ञानसाधनानि । वादिगुणव्यतिरिक्तं द्रव्यं गुणाधिकरणम् । अनियतविषयाश्चेतना इति, पूर्वार्थसिद्धावेतेऽर्थाः सिध्यन्ति । न विनासोऽर्थः संभवतीति ॥ " -न्यायमा १।३।३० । ९. स्वध्यति - भ. २ ।
१११
For Private & Personal Use Only
www.jainelibrary.org