SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ - का० ३२. ६१०७ ] $ १०५. अथ निग्रहस्थानमाह । नैयायिकमतम् । 'निग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदतः ॥ ३२ ॥ $ १०६. व्याख्या - येन केनचित्प्रतिज्ञाहान्याद्युपरोधेन परो विपक्षो निगृह्यते, परवादी, वचननिग्रहे पात्यते तनिग्रहस्थानम् । पराजयस्तस्य स्थानमाश्रयः कारणमित्यर्थः । आख्यातं कथि तम् । कुतो नामभेदत इत्याह- 'प्रतिज्ञाहानीत्यादि' । हानिस्त्यागः; संन्यासोऽपेह्नवनं विरोधो तोविरुद्धता, तेषां द्वन्द्वे हानिसंन्यासविरोधाः । ततः प्रतिज्ञाशब्देनेत्थं सम्बन्धः, प्रतिज्ञायाः पक्षस्य हानि संन्यासविरोधाः प्रतिज्ञाहानिसंन्यास विरोधास्ते आदिर्येषां ते प्रतिज्ञाहानि संन्यास विरोधादयः, आदिशब्देन शेषानपि भेदान्परामृशति तेषां विभेदतो विशिष्ट भेदतः, येन प्रतिज्ञाहान्यादिदूषणजालेन परो निगृह्यते, तन्निग्रहस्थानमित्यर्थः । " १२९ $ १०७. निग्रहस्थानं च सामान्यतो द्विविधं विप्रतिपत्तिरप्रतिपत्ति । तत्र विप्रतिपत्तिः साधनाभासे साघनबुद्धिः दूषणाभासे च दूषणबुद्धिः । अप्रतिपत्तिस्तु साधनस्ये दूषणं दूषणस्य चानुद्धरणम् । द्विधा हि वादी पराजीयते । यथा— कर्तव्यमप्रतिपद्यमानो विपरीतं $ १०५. अब निग्रहस्थानका कथन करते हैं जिन शास्त्रार्थंके नियमोंसे प्रतिवादी पराजित होता है उन्हें निग्रहस्थान कहते हैं । यह प्रतिज्ञाहानि, प्रतिज्ञासंन्यास, प्रतिज्ञाविरोध आदिके भेदसे २२ प्रकारका है ॥३२॥ Jain Education International 1 १०६. जिस किसी प्रतिज्ञाहानि आदिके कारण पर-विपक्ष निगृहीत होता है, प्रतिवादी पराजय में डाल दिया जाता है उसे निग्रहस्थान कहते हैं । निग्रहस्थान अर्थात् पराजयका कारण । हानि-त्याग, संन्यास- लोप, विरोध- हेतुसे प्रतिज्ञाका उलटा होना । इनका द्वन्द्व समास करके प्रतिज्ञा शब्दसे समास करनेपर प्रतिज्ञाहानि, प्रतिज्ञासंन्यास तथा प्रतिज्ञाविरोध फलित होते हैं। आदि शब्दसे अन्य हेत्वन्तर आदि निग्रहस्थानोंका ग्रहण कर लेना चाहिए। इन सब विशेष अर्थात् विशिष्ट भेदवाले प्रतिज्ञाहानि आदिरूप दूषण जालमें फँसकर वादी या प्रतिवादी पराजित हो है। $ १०७. निग्रहस्थान सामान्यसे दो भागों में बांटे जा सकते हैं -१ विप्रतिपत्ति मूलक तथा दूसरे अप्रतिपत्तिमूलक । विप्रतिपत्ति-विरुद्ध या कुत्सित प्रतिपत्ति-उलटी समझ - साधनाभासको • साधन मानना तथा दूषणाभासको दूषण समझ लेना । अप्रतिपत्ति- प्रतिपत्ति-समझका अभाव नासमझी- जो करना चाहिए उसका ज्ञान न होना । वादीके द्वारा प्रतिपादित साधनमें दोष नहीं दे सकना तथा वादीके द्वारा किये गये खण्डनका उत्तर नहीं दे पाना । वादियों को पराजय दो ही प्रकारसे होता है - या तो वे कर्तव्य अर्थात् साधन में दोष देनेके ढंगके तथा दूषणके उद्धार करने की १. “निग्रहः पराजयस्तस्य स्थानमाश्रयः कारणमित्यर्थः ।" -न्यायम. प्रमे पृ. १९० । २. पह्नवं वि - आ. । ३ - मृश्यति भ २४ "विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥” न्यायसू. १।३।१९ । ५. “ विपरीता वा कुत्सिता वा प्रतिपत्तिविप्रतिपत्तिः, विप्रतिपद्यमानः पराजयं प्राप्नोति निग्रहस्थानं खलु पराजयप्राप्तिः । अप्रतिपत्तिस्त्वारम्भविषयेऽप्यप्रारम्भ = परेण स्थापितं वा न प्रतिषेधति । प्रतिषेधं वा नोद्धरति ।" न्यायमा १।२।१९ । ६. स्य दूष - भ. २ । ७. "आरम्भस्य विषयः साधनस्य ज्ञापनं दूषणस्योद्धरणं तयोरकरणमप्रतिपत्तिः । द्विधा हि वादी पराजीयते यथा वक्तव्यमप्रतिपद्यमानो विपरीतं वा प्रतिपद्यमान इति ।" न्यायक. पृ. २२ । १७ For Private & Personal Use Only www.jainelibrary.org
SR No.002674
Book TitleShaddarshan Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1981
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy